SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 3

 

1. Info

To:    agni
From:   trita āptya
Metres:   1st set of styles: triṣṭup (5-7); nicṛttriṣṭup (2, 3); pādanicṛttriṣṭup (1); virāṭtrisṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.003.01   (Mandala. Sukta. Rik)

7.5.31.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒नो रा॑जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा॑य सुषु॒माँ अ॑दर्शि ।

चि॒किद्वि भा॑ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ॥

Samhita Devanagari Nonaccented

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि ।

चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥

Samhita Transcription Accented

inó rājannaratíḥ sámiddho ráudro dákṣāya suṣumā́m̐ adarśi ǀ

cikídví bhāti bhāsā́ bṛhatā́siknīmeti rúśatīmapā́jan ǁ

Samhita Transcription Nonaccented

ino rājannaratiḥ samiddho raudro dakṣāya suṣumām̐ adarśi ǀ

cikidvi bhāti bhāsā bṛhatāsiknīmeti ruśatīmapājan ǁ

Padapatha Devanagari Accented

इ॒नः । रा॒ज॒न् । अ॒र॒तिः । सम्ऽइ॑द्धः । रौद्रः॑ । दक्षा॑य । सु॒सु॒ऽमान् । अ॒द॒र्शि॒ ।

चि॒कित् । वि । भा॒ति॒ । भा॒सा । बृ॒ह॒ता । असि॑क्नीम् । ए॒ति॒ । रुश॑तीम् । अ॒प॒ऽअज॑न् ॥

Padapatha Devanagari Nonaccented

इनः । राजन् । अरतिः । सम्ऽइद्धः । रौद्रः । दक्षाय । सुसुऽमान् । अदर्शि ।

चिकित् । वि । भाति । भासा । बृहता । असिक्नीम् । एति । रुशतीम् । अपऽअजन् ॥

Padapatha Transcription Accented

ináḥ ǀ rājan ǀ aratíḥ ǀ sám-iddhaḥ ǀ ráudraḥ ǀ dákṣāya ǀ susu-mā́n ǀ adarśi ǀ

cikít ǀ ví ǀ bhāti ǀ bhāsā́ ǀ bṛhatā́ ǀ ásiknīm ǀ eti ǀ rúśatīm ǀ apa-ájan ǁ

Padapatha Transcription Nonaccented

inaḥ ǀ rājan ǀ aratiḥ ǀ sam-iddhaḥ ǀ raudraḥ ǀ dakṣāya ǀ susu-mān ǀ adarśi ǀ

cikit ǀ vi ǀ bhāti ǀ bhāsā ǀ bṛhatā ǀ asiknīm ǀ eti ǀ ruśatīm ǀ apa-ajan ǁ

10.003.02   (Mandala. Sukta. Rik)

7.5.31.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जां ।

ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यंदि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥

Samhita Devanagari Nonaccented

कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जां ।

ऊर्ध्वं भानुं सूर्यस्य स्तभायंदिवो वसुभिररतिर्वि भाति ॥

Samhita Transcription Accented

kṛṣṇā́m yádénīmabhí várpasā bhū́jjanáyanyóṣām bṛhatáḥ pitúrjā́m ǀ

ūrdhvám bhānúm sū́ryasya stabhāyándivó vásubhiraratírví bhāti ǁ

Samhita Transcription Nonaccented

kṛṣṇām yadenīmabhi varpasā bhūjjanayanyoṣām bṛhataḥ piturjām ǀ

ūrdhvam bhānum sūryasya stabhāyandivo vasubhiraratirvi bhāti ǁ

Padapatha Devanagari Accented

कृ॒ष्णाम् । यत् । एनी॑म् । अ॒भि । वर्प॑सा । भूत् । ज॒नय॑न् । योषा॑म् । बृ॒ह॒तः । पि॒तुः । जाम् ।

ऊ॒र्ध्वम् । भा॒नुम् । सूर्य॑स्य । स्त॒भा॒यन् । दि॒वः । वसु॑ऽभिः । अ॒र॒तिः । वि । भा॒ति॒ ॥

Padapatha Devanagari Nonaccented

कृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयन् । योषाम् । बृहतः । पितुः । जाम् ।

ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसुऽभिः । अरतिः । वि । भाति ॥

Padapatha Transcription Accented

kṛṣṇā́m ǀ yát ǀ énīm ǀ abhí ǀ várpasā ǀ bhū́t ǀ janáyan ǀ yóṣām ǀ bṛhatáḥ ǀ pitúḥ ǀ jā́m ǀ

ūrdhvám ǀ bhānúm ǀ sū́ryasya ǀ stabhāyán ǀ diváḥ ǀ vásu-bhiḥ ǀ aratíḥ ǀ ví ǀ bhāti ǁ

Padapatha Transcription Nonaccented

kṛṣṇām ǀ yat ǀ enīm ǀ abhi ǀ varpasā ǀ bhūt ǀ janayan ǀ yoṣām ǀ bṛhataḥ ǀ pituḥ ǀ jām ǀ

ūrdhvam ǀ bhānum ǀ sūryasya ǀ stabhāyan ǀ divaḥ ǀ vasu-bhiḥ ǀ aratiḥ ǀ vi ǀ bhāti ǁ

10.003.03   (Mandala. Sukta. Rik)

7.5.31.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अ॒भ्ये॑ति प॒श्चात् ।

सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै॑र॒भि रा॒मम॑स्थात् ॥

Samhita Devanagari Nonaccented

भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।

सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥

Samhita Transcription Accented

bhadró bhadráyā sácamāna ā́gātsvásāram jāró abhyéti paścā́t ǀ

supraketáirdyúbhiragnírvitíṣṭhanrúśadbhirvárṇairabhí rāmámasthāt ǁ

Samhita Transcription Nonaccented

bhadro bhadrayā sacamāna āgātsvasāram jāro abhyeti paścāt ǀ

supraketairdyubhiragnirvitiṣṭhanruśadbhirvarṇairabhi rāmamasthāt ǁ

Padapatha Devanagari Accented

भ॒द्रः । भ॒द्रया॑ । सच॑मानः । आ । अ॒गा॒त् । स्वसा॑रम् । जा॒रः । अ॒भि । ए॒ति॒ । प॒श्चात् ।

सु॒ऽप्र॒के॒तैः । द्युऽभिः॑ । अ॒ग्निः । वि॒ऽतिष्ठ॑न् । रुश॑त्ऽभिः । वर्णैः॑ । अ॒भि । रा॒मम् । अ॒स्था॒त् ॥

Padapatha Devanagari Nonaccented

भद्रः । भद्रया । सचमानः । आ । अगात् । स्वसारम् । जारः । अभि । एति । पश्चात् ।

सुऽप्रकेतैः । द्युऽभिः । अग्निः । विऽतिष्ठन् । रुशत्ऽभिः । वर्णैः । अभि । रामम् । अस्थात् ॥

Padapatha Transcription Accented

bhadráḥ ǀ bhadráyā ǀ sácamānaḥ ǀ ā́ ǀ agāt ǀ svásāram ǀ jāráḥ ǀ abhí ǀ eti ǀ paścā́t ǀ

su-praketáiḥ ǀ dyú-bhiḥ ǀ agníḥ ǀ vi-tíṣṭhan ǀ rúśat-bhiḥ ǀ várṇaiḥ ǀ abhí ǀ rāmám ǀ asthāt ǁ

Padapatha Transcription Nonaccented

bhadraḥ ǀ bhadrayā ǀ sacamānaḥ ǀ ā ǀ agāt ǀ svasāram ǀ jāraḥ ǀ abhi ǀ eti ǀ paścāt ǀ

su-praketaiḥ ǀ dyu-bhiḥ ǀ agniḥ ǀ vi-tiṣṭhan ǀ ruśat-bhiḥ ǀ varṇaiḥ ǀ abhi ǀ rāmam ǀ asthāt ǁ

10.003.04   (Mandala. Sukta. Rik)

7.5.31.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिंधा॑ना अ॒ग्नेः सख्युः॑ शि॒वस्य॑ ।

ईड्य॑स्य॒ वृष्णो॑ बृह॒तः स्वासो॒ भामा॑सो॒ याम॑न्न॒क्तव॑श्चिकित्रे ॥

Samhita Devanagari Nonaccented

अस्य यामासो बृहतो न वग्नूनिंधाना अग्नेः सख्युः शिवस्य ।

ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे ॥

Samhita Transcription Accented

asyá yā́māso bṛható ná vagnū́níndhānā agnéḥ sákhyuḥ śivásya ǀ

ī́ḍyasya vṛ́ṣṇo bṛhatáḥ svā́so bhā́māso yā́mannaktávaścikitre ǁ

Samhita Transcription Nonaccented

asya yāmāso bṛhato na vagnūnindhānā agneḥ sakhyuḥ śivasya ǀ

īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmannaktavaścikitre ǁ

Padapatha Devanagari Accented

अ॒स्य । यामा॑सः । बृ॒ह॒तः । न । व॒ग्नून् । इन्धा॑नाः । अ॒ग्नेः । सख्युः॑ । शि॒वस्य॑ ।

ईड्य॑स्य । वृष्णः॑ । बृ॒ह॒तः । सु॒ऽआसः॑ । भामा॑सः । याम॑न् । अ॒क्तवः॑ । चि॒कि॒त्रे॒ ॥

Padapatha Devanagari Nonaccented

अस्य । यामासः । बृहतः । न । वग्नून् । इन्धानाः । अग्नेः । सख्युः । शिवस्य ।

ईड्यस्य । वृष्णः । बृहतः । सुऽआसः । भामासः । यामन् । अक्तवः । चिकित्रे ॥

Padapatha Transcription Accented

asyá ǀ yā́māsaḥ ǀ bṛhatáḥ ǀ ná ǀ vagnū́n ǀ índhānāḥ ǀ agnéḥ ǀ sákhyuḥ ǀ śivásya ǀ

ī́ḍyasya ǀ vṛ́ṣṇaḥ ǀ bṛhatáḥ ǀ su-ā́saḥ ǀ bhā́māsaḥ ǀ yā́man ǀ aktávaḥ ǀ cikitre ǁ

Padapatha Transcription Nonaccented

asya ǀ yāmāsaḥ ǀ bṛhataḥ ǀ na ǀ vagnūn ǀ indhānāḥ ǀ agneḥ ǀ sakhyuḥ ǀ śivasya ǀ

īḍyasya ǀ vṛṣṇaḥ ǀ bṛhataḥ ǀ su-āsaḥ ǀ bhāmāsaḥ ǀ yāman ǀ aktavaḥ ǀ cikitre ǁ

10.003.05   (Mandala. Sukta. Rik)

7.5.31.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒ना न यस्य॒ भामा॑सः॒ पवं॑ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ ।

ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्यां ॥

Samhita Devanagari Nonaccented

स्वना न यस्य भामासः पवंते रोचमानस्य बृहतः सुदिवः ।

ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्यां ॥

Samhita Transcription Accented

svanā́ ná yásya bhā́māsaḥ pávante rócamānasya bṛhatáḥ sudívaḥ ǀ

jyéṣṭhebhiryástéjiṣṭhaiḥ krīḷumádbhirvárṣiṣṭhebhirbhānúbhirnákṣati dyā́m ǁ

Samhita Transcription Nonaccented

svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ ǀ

jyeṣṭhebhiryastejiṣṭhaiḥ krīḷumadbhirvarṣiṣṭhebhirbhānubhirnakṣati dyām ǁ

Padapatha Devanagari Accented

स्व॒नाः । न । यस्य॑ । भामा॑सः । पव॑न्ते । रोच॑मानस्य । बृ॒ह॒तः । सु॒ऽदिवः॑ ।

ज्येष्ठे॑भिः । यः । तेजि॑ष्ठैः । क्री॒ळु॒मत्ऽभिः॑ । वर्षि॑ष्ठेभिः । भा॒नुऽभिः॑ । नक्ष॑ति । द्याम् ॥

Padapatha Devanagari Nonaccented

स्वनाः । न । यस्य । भामासः । पवन्ते । रोचमानस्य । बृहतः । सुऽदिवः ।

ज्येष्ठेभिः । यः । तेजिष्ठैः । क्रीळुमत्ऽभिः । वर्षिष्ठेभिः । भानुऽभिः । नक्षति । द्याम् ॥

Padapatha Transcription Accented

svanā́ḥ ǀ ná ǀ yásya ǀ bhā́māsaḥ ǀ pávante ǀ rócamānasya ǀ bṛhatáḥ ǀ su-dívaḥ ǀ

jyéṣṭhebhiḥ ǀ yáḥ ǀ téjiṣṭhaiḥ ǀ krīḷumát-bhiḥ ǀ várṣiṣṭhebhiḥ ǀ bhānú-bhiḥ ǀ nákṣati ǀ dyā́m ǁ

Padapatha Transcription Nonaccented

svanāḥ ǀ na ǀ yasya ǀ bhāmāsaḥ ǀ pavante ǀ rocamānasya ǀ bṛhataḥ ǀ su-divaḥ ǀ

jyeṣṭhebhiḥ ǀ yaḥ ǀ tejiṣṭhaiḥ ǀ krīḷumat-bhiḥ ǀ varṣiṣṭhebhiḥ ǀ bhānu-bhiḥ ǀ nakṣati ǀ dyām ǁ

10.003.06   (Mandala. Sukta. Rik)

7.5.31.06    (Ashtaka. Adhyaya. Varga. Rik)

10.01.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य शुष्मा॑सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भिः॑ ।

प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा॑ ॥

Samhita Devanagari Nonaccented

अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भिः ।

प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ॥

Samhita Transcription Accented

asyá śúṣmāso dadṛśānápaverjéhamānasya svanayanniyúdbhiḥ ǀ

pratnébhiryó rúśadbhirdevátamo ví rébhadbhiraratírbhā́ti víbhvā ǁ

Samhita Transcription Nonaccented

asya śuṣmāso dadṛśānapaverjehamānasya svanayanniyudbhiḥ ǀ

pratnebhiryo ruśadbhirdevatamo vi rebhadbhiraratirbhāti vibhvā ǁ

Padapatha Devanagari Accented

अ॒स्य । शुष्मा॑सः । द॒दृ॒शा॒नऽप॑वेः । जेह॑मानस्य । स्व॒न॒य॒न् । नि॒युत्ऽभिः॑ ।

प्र॒त्नेभिः॑ । यः । रुश॑त्ऽभिः । दे॒वऽत॑मः । वि । रेभ॑त्ऽभिः । अ॒र॒तिः । भाति॑ । विऽभ्वा॑ ॥

Padapatha Devanagari Nonaccented

अस्य । शुष्मासः । ददृशानऽपवेः । जेहमानस्य । स्वनयन् । नियुत्ऽभिः ।

प्रत्नेभिः । यः । रुशत्ऽभिः । देवऽतमः । वि । रेभत्ऽभिः । अरतिः । भाति । विऽभ्वा ॥

Padapatha Transcription Accented

asyá ǀ śúṣmāsaḥ ǀ dadṛśāná-paveḥ ǀ jéhamānasya ǀ svanayan ǀ niyút-bhiḥ ǀ

pratnébhiḥ ǀ yáḥ ǀ rúśat-bhiḥ ǀ devá-tamaḥ ǀ ví ǀ rébhat-bhiḥ ǀ aratíḥ ǀ bhā́ti ǀ ví-bhvā ǁ

Padapatha Transcription Nonaccented

asya ǀ śuṣmāsaḥ ǀ dadṛśāna-paveḥ ǀ jehamānasya ǀ svanayan ǀ niyut-bhiḥ ǀ

pratnebhiḥ ǀ yaḥ ǀ ruśat-bhiḥ ǀ deva-tamaḥ ǀ vi ǀ rebhat-bhiḥ ǀ aratiḥ ǀ bhāti ǀ vi-bhvā ǁ

10.003.07   (Mandala. Sukta. Rik)

7.5.31.07    (Ashtaka. Adhyaya. Varga. Rik)

10.01.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः ।

अ॒ग्निः सु॒तुकः॑ सु॒तुके॑भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒ एह ग॑म्याः ॥

Samhita Devanagari Nonaccented

स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः ।

अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भी रभस्वाँ एह गम्याः ॥

Samhita Transcription Accented

sá ā́ vakṣi máhi na ā́ ca satsi diváspṛthivyóraratíryuvatyóḥ ǀ

agníḥ sutúkaḥ sutúkebhiráśvai rábhasvadbhī rábhasvām̐ éhá gamyāḥ ǁ

Samhita Transcription Nonaccented

sa ā vakṣi mahi na ā ca satsi divaspṛthivyoraratiryuvatyoḥ ǀ

agniḥ sutukaḥ sutukebhiraśvai rabhasvadbhī rabhasvām̐ eha gamyāḥ ǁ

Padapatha Devanagari Accented

सः । आ । व॒क्षि॒ । महि॑ । नः॒ । आ । च॒ । स॒त्सि॒ । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिः । यु॒व॒त्योः ।

अ॒ग्निः । सु॒ऽतुकः॑ । सु॒ऽतुके॑भिः । अश्वैः॑ । रभ॑स्वत्ऽभिः । रभ॑स्वान् । आ । इ॒ह । ग॒म्याः॒ ॥

Padapatha Devanagari Nonaccented

सः । आ । वक्षि । महि । नः । आ । च । सत्सि । दिवःपृथिव्योः । अरतिः । युवत्योः ।

अग्निः । सुऽतुकः । सुऽतुकेभिः । अश्वैः । रभस्वत्ऽभिः । रभस्वान् । आ । इह । गम्याः ॥

Padapatha Transcription Accented

sáḥ ǀ ā́ ǀ vakṣi ǀ máhi ǀ naḥ ǀ ā́ ǀ ca ǀ satsi ǀ diváḥpṛthivyóḥ ǀ aratíḥ ǀ yuvatyóḥ ǀ

agníḥ ǀ su-túkaḥ ǀ su-túkebhiḥ ǀ áśvaiḥ ǀ rábhasvat-bhiḥ ǀ rábhasvān ǀ ā́ ǀ ihá ǀ gamyāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ ā ǀ vakṣi ǀ mahi ǀ naḥ ǀ ā ǀ ca ǀ satsi ǀ divaḥpṛthivyoḥ ǀ aratiḥ ǀ yuvatyoḥ ǀ

agniḥ ǀ su-tukaḥ ǀ su-tukebhiḥ ǀ aśvaiḥ ǀ rabhasvat-bhiḥ ǀ rabhasvān ǀ ā ǀ iha ǀ gamyāḥ ǁ