SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 4

 

1. Info

To:    agni
From:   trita āptya
Metres:   1st set of styles: nicṛttriṣṭup (1-4); triṣṭup (5, 6); virāṭtrisṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.004.01   (Mandala. Sukta. Rik)

7.5.32.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वंद्यो॑ नो॒ हवे॑षु ।

धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् ॥

Samhita Devanagari Nonaccented

प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वंद्यो नो हवेषु ।

धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन् ॥

Samhita Transcription Accented

prá te yakṣi prá ta iyarmi mánma bhúvo yáthā vándyo no háveṣu ǀ

dhánvanniva prapā́ asi tvámagna iyakṣáve pūráve pratna rājan ǁ

Samhita Transcription Nonaccented

pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu ǀ

dhanvanniva prapā asi tvamagna iyakṣave pūrave pratna rājan ǁ

Padapatha Devanagari Accented

प्र । ते॒ । य॒क्षि॒ । प्र । ते॒ । इ॒य॒र्मि॒ । मन्म॑ । भुवः॑ । यथा॑ । वन्द्यः॑ । नः॒ । हवे॑षु ।

धन्व॑न्ऽइव । प्र॒ऽपा । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । इ॒य॒क्षवे॑ । पू॒रवे॑ । प्र॒त्न॒ । रा॒ज॒न् ॥

Padapatha Devanagari Nonaccented

प्र । ते । यक्षि । प्र । ते । इयर्मि । मन्म । भुवः । यथा । वन्द्यः । नः । हवेषु ।

धन्वन्ऽइव । प्रऽपा । असि । त्वम् । अग्ने । इयक्षवे । पूरवे । प्रत्न । राजन् ॥

Padapatha Transcription Accented

prá ǀ te ǀ yakṣi ǀ prá ǀ te ǀ iyarmi ǀ mánma ǀ bhúvaḥ ǀ yáthā ǀ vándyaḥ ǀ naḥ ǀ háveṣu ǀ

dhánvan-iva ǀ pra-pā́ ǀ asi ǀ tvám ǀ agne ǀ iyakṣáve ǀ pūráve ǀ pratna ǀ rājan ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ yakṣi ǀ pra ǀ te ǀ iyarmi ǀ manma ǀ bhuvaḥ ǀ yathā ǀ vandyaḥ ǀ naḥ ǀ haveṣu ǀ

dhanvan-iva ǀ pra-pā ǀ asi ǀ tvam ǀ agne ǀ iyakṣave ǀ pūrave ǀ pratna ǀ rājan ǁ

10.004.02   (Mandala. Sukta. Rik)

7.5.32.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वा॒ जना॑सो अ॒भि सं॒चरं॑ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ ।

दू॒तो दे॒वाना॑मसि॒ मर्त्या॑नामं॒तर्म॒हाँश्च॑रसि रोच॒नेन॑ ॥

Samhita Devanagari Nonaccented

यं त्वा जनासो अभि संचरंति गाव उष्णमिव व्रजं यविष्ठ ।

दूतो देवानामसि मर्त्यानामंतर्महाँश्चरसि रोचनेन ॥

Samhita Transcription Accented

yám tvā jánāso abhí saṃcáranti gā́va uṣṇámiva vrajám yaviṣṭha ǀ

dūtó devā́nāmasi mártyānāmantármahā́m̐ścarasi rocanéna ǁ

Samhita Transcription Nonaccented

yam tvā janāso abhi saṃcaranti gāva uṣṇamiva vrajam yaviṣṭha ǀ

dūto devānāmasi martyānāmantarmahām̐ścarasi rocanena ǁ

Padapatha Devanagari Accented

यम् । त्वा॒ । जना॑सः । अ॒भि । स॒म्ऽचर॑न्ति । गावः॑ । उ॒ष्णम्ऽइ॑व । व्र॒जम् । य॒वि॒ष्ठ॒ ।

दू॒तः । दे॒वाना॑म् । अ॒सि॒ । मर्त्या॑नाम् । अ॒न्तः । म॒हान् । च॒र॒सि॒ । रो॒च॒नेन॑ ॥

Padapatha Devanagari Nonaccented

यम् । त्वा । जनासः । अभि । सम्ऽचरन्ति । गावः । उष्णम्ऽइव । व्रजम् । यविष्ठ ।

दूतः । देवानाम् । असि । मर्त्यानाम् । अन्तः । महान् । चरसि । रोचनेन ॥

Padapatha Transcription Accented

yám ǀ tvā ǀ jánāsaḥ ǀ abhí ǀ sam-cáranti ǀ gā́vaḥ ǀ uṣṇám-iva ǀ vrajám ǀ yaviṣṭha ǀ

dūtáḥ ǀ devā́nām ǀ asi ǀ mártyānām ǀ antáḥ ǀ mahā́n ǀ carasi ǀ rocanéna ǁ

Padapatha Transcription Nonaccented

yam ǀ tvā ǀ janāsaḥ ǀ abhi ǀ sam-caranti ǀ gāvaḥ ǀ uṣṇam-iva ǀ vrajam ǀ yaviṣṭha ǀ

dūtaḥ ǀ devānām ǀ asi ǀ martyānām ǀ antaḥ ǀ mahān ǀ carasi ǀ rocanena ǁ

10.004.03   (Mandala. Sukta. Rik)

7.5.32.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धयं॑ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना ।

धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्यं॒जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥

Samhita Devanagari Nonaccented

शिशुं न त्वा जेन्यं वर्धयंती माता बिभर्ति सचनस्यमाना ।

धनोरधि प्रवता यासि हर्यंजिगीषसे पशुरिवावसृष्टः ॥

Samhita Transcription Accented

śíśum ná tvā jényam vardháyantī mātā́ bibharti sacanasyámānā ǀ

dhánorádhi pravátā yāsi háryañjígīṣase paśúrivā́vasṛṣṭaḥ ǁ

Samhita Transcription Nonaccented

śiśum na tvā jenyam vardhayantī mātā bibharti sacanasyamānā ǀ

dhanoradhi pravatā yāsi haryañjigīṣase paśurivāvasṛṣṭaḥ ǁ

Padapatha Devanagari Accented

शिशु॑म् । न । त्वा॒ । जेन्य॑म् । व॒र्धय॑न्ती । मा॒ता । बि॒भ॒र्ति॒ । स॒च॒न॒स्यमा॑ना ।

धनोः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । हर्य॑न् । जिगी॑षसे । प॒शुःऽइ॑व । अव॑ऽसृष्टः ॥

Padapatha Devanagari Nonaccented

शिशुम् । न । त्वा । जेन्यम् । वर्धयन्ती । माता । बिभर्ति । सचनस्यमाना ।

धनोः । अधि । प्रऽवता । यासि । हर्यन् । जिगीषसे । पशुःऽइव । अवऽसृष्टः ॥

Padapatha Transcription Accented

śíśum ǀ ná ǀ tvā ǀ jényam ǀ vardháyantī ǀ mātā́ ǀ bibharti ǀ sacanasyámānā ǀ

dhánoḥ ǀ ádhi ǀ pra-vátā ǀ yāsi ǀ háryan ǀ jígīṣase ǀ paśúḥ-iva ǀ áva-sṛṣṭaḥ ǁ

Padapatha Transcription Nonaccented

śiśum ǀ na ǀ tvā ǀ jenyam ǀ vardhayantī ǀ mātā ǀ bibharti ǀ sacanasyamānā ǀ

dhanoḥ ǀ adhi ǀ pra-vatā ǀ yāsi ǀ haryan ǀ jigīṣase ǀ paśuḥ-iva ǀ ava-sṛṣṭaḥ ǁ

10.004.04   (Mandala. Sukta. Rik)

7.5.32.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वमं॒ग वि॑त्से ।

शये॑ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे॑रि॒ह्यते॑ युव॒तिं वि॒श्पतिः॒ सन् ॥

Samhita Devanagari Nonaccented

मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमंग वित्से ।

शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पतिः सन् ॥

Samhita Transcription Accented

mūrā́ amūra ná vayám cikitvo mahitvámagne tvámaṅgá vitse ǀ

śáye vavríścárati jihváyādánrerihyáte yuvatím viśpátiḥ sán ǁ

Samhita Transcription Nonaccented

mūrā amūra na vayam cikitvo mahitvamagne tvamaṅga vitse ǀ

śaye vavriścarati jihvayādanrerihyate yuvatim viśpatiḥ san ǁ

Padapatha Devanagari Accented

मू॒राः । अ॒मू॒र॒ । न । व॒यम् । चि॒कि॒त्वः॒ । म॒हि॒ऽत्वम् । अ॒ग्ने॒ । त्वम् । अ॒ङ्ग । वि॒त्से॒ ।

शये॑ । व॒व्रिः । चर॑ति । जि॒ह्वया॑ । अ॒दन् । रे॒रि॒ह्यते॑ । यु॒व॒तिम् । वि॒श्पतिः॑ । सन् ॥

Padapatha Devanagari Nonaccented

मूराः । अमूर । न । वयम् । चिकित्वः । महिऽत्वम् । अग्ने । त्वम् । अङ्ग । वित्से ।

शये । वव्रिः । चरति । जिह्वया । अदन् । रेरिह्यते । युवतिम् । विश्पतिः । सन् ॥

Padapatha Transcription Accented

mūrā́ḥ ǀ amūra ǀ ná ǀ vayám ǀ cikitvaḥ ǀ mahi-tvám ǀ agne ǀ tvám ǀ aṅgá ǀ vitse ǀ

śáye ǀ vavríḥ ǀ cárati ǀ jihváyā ǀ adán ǀ rerihyáte ǀ yuvatím ǀ viśpátiḥ ǀ sán ǁ

Padapatha Transcription Nonaccented

mūrāḥ ǀ amūra ǀ na ǀ vayam ǀ cikitvaḥ ǀ mahi-tvam ǀ agne ǀ tvam ǀ aṅga ǀ vitse ǀ

śaye ǀ vavriḥ ǀ carati ǀ jihvayā ǀ adan ǀ rerihyate ǀ yuvatim ǀ viśpatiḥ ǀ san ǁ

10.004.05   (Mandala. Sukta. Rik)

7.5.32.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः ।

अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णयं॑त॒ मर्ताः॑ ॥

Samhita Devanagari Nonaccented

कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः ।

अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयंत मर्ताः ॥

Samhita Transcription Accented

kū́cijjāyate sánayāsu návyo váne tasthau palitó dhūmáketuḥ ǀ

asnātā́po vṛṣabhó ná prá veti sácetaso yám praṇáyanta mártāḥ ǁ

Samhita Transcription Nonaccented

kūcijjāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ ǀ

asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ ǁ

Padapatha Devanagari Accented

कूऽचि॑त् । जा॒य॒ते॒ । सन॑यासु । नव्यः॑ । वने॑ । त॒स्थौ॒ । प॒लि॒तः । धू॒मऽके॑तुः ।

अ॒स्ना॒ता । आपः॑ । वृ॒ष॒भः । न । प्र । वे॒ति॒ । सऽचे॑तसः । यम् । प्र॒ऽनय॑न्त । मर्ताः॑ ॥

Padapatha Devanagari Nonaccented

कूऽचित् । जायते । सनयासु । नव्यः । वने । तस्थौ । पलितः । धूमऽकेतुः ।

अस्नाता । आपः । वृषभः । न । प्र । वेति । सऽचेतसः । यम् । प्रऽनयन्त । मर्ताः ॥

Padapatha Transcription Accented

kū́-cit ǀ jāyate ǀ sánayāsu ǀ návyaḥ ǀ váne ǀ tasthau ǀ palitáḥ ǀ dhūmá-ketuḥ ǀ

asnātā́ ǀ ā́paḥ ǀ vṛṣabháḥ ǀ ná ǀ prá ǀ veti ǀ sá-cetasaḥ ǀ yám ǀ pra-náyanta ǀ mártāḥ ǁ

Padapatha Transcription Nonaccented

kū-cit ǀ jāyate ǀ sanayāsu ǀ navyaḥ ǀ vane ǀ tasthau ǀ palitaḥ ǀ dhūma-ketuḥ ǀ

asnātā ǀ āpaḥ ǀ vṛṣabhaḥ ǀ na ǀ pra ǀ veti ǀ sa-cetasaḥ ǀ yam ǀ pra-nayanta ǀ martāḥ ǁ

10.004.06   (Mandala. Sukta. Rik)

7.5.32.06    (Ashtaka. Adhyaya. Varga. Rik)

10.01.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीतां ।

इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रंगैः॑ ॥

Samhita Devanagari Nonaccented

तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीतां ।

इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरंगैः ॥

Samhita Transcription Accented

tanūtyájeva táskarā vanargū́ raśanā́bhirdaśábhirabhyádhītām ǀ

iyám te agne návyasī manīṣā́ yukṣvā́ rátham ná śucáyadbhiráṅgaiḥ ǁ

Samhita Transcription Nonaccented

tanūtyajeva taskarā vanargū raśanābhirdaśabhirabhyadhītām ǀ

iyam te agne navyasī manīṣā yukṣvā ratham na śucayadbhiraṅgaiḥ ǁ

Padapatha Devanagari Accented

त॒नू॒त्यजा॑ऽइव । तस्क॑रा । व॒न॒र्गू इति॑ । र॒श॒नाभिः॑ । द॒शऽभिः॑ । अ॒भि । अ॒धी॒ता॒म् ।

इ॒यम् । ते॒ । अ॒ग्ने॒ । नव्य॑सी । म॒नी॒षा । यु॒क्ष्व । रथ॑म् । न । शु॒चय॑त्ऽभिः । अङ्गैः॑ ॥

Padapatha Devanagari Nonaccented

तनूत्यजाऽइव । तस्करा । वनर्गू इति । रशनाभिः । दशऽभिः । अभि । अधीताम् ।

इयम् । ते । अग्ने । नव्यसी । मनीषा । युक्ष्व । रथम् । न । शुचयत्ऽभिः । अङ्गैः ॥

Padapatha Transcription Accented

tanūtyájā-iva ǀ táskarā ǀ vanargū́ íti ǀ raśanā́bhiḥ ǀ daśá-bhiḥ ǀ abhí ǀ adhītām ǀ

iyám ǀ te ǀ agne ǀ návyasī ǀ manīṣā́ ǀ yukṣvá ǀ rátham ǀ ná ǀ śucáyat-bhiḥ ǀ áṅgaiḥ ǁ

Padapatha Transcription Nonaccented

tanūtyajā-iva ǀ taskarā ǀ vanargū iti ǀ raśanābhiḥ ǀ daśa-bhiḥ ǀ abhi ǀ adhītām ǀ

iyam ǀ te ǀ agne ǀ navyasī ǀ manīṣā ǀ yukṣva ǀ ratham ǀ na ǀ śucayat-bhiḥ ǀ aṅgaiḥ ǁ

10.004.07   (Mandala. Sukta. Rik)

7.5.32.07    (Ashtaka. Adhyaya. Varga. Rik)

10.01.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् ।

रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥

Samhita Devanagari Nonaccented

ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् ।

रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन् ॥

Samhita Transcription Accented

bráhma ca te jātavedo námaśceyám ca gī́ḥ sádamídvárdhanī bhūt ǀ

rákṣā ṇo agne tánayāni tokā́ rákṣotá nastanvó áprayucchan ǁ

Samhita Transcription Nonaccented

brahma ca te jātavedo namaśceyam ca gīḥ sadamidvardhanī bhūt ǀ

rakṣā ṇo agne tanayāni tokā rakṣota nastanvo aprayucchan ǁ

Padapatha Devanagari Accented

ब्रह्म॑ । च॒ । ते॒ । जा॒त॒ऽवे॒दः॒ । नमः॑ । च॒ । इ॒यम् । च॒ । गीः । सद॑म् । इत् । वर्ध॑नी । भू॒त् ।

रक्ष॑ । नः॒ । अ॒ग्ने॒ । तन॑यानि । तो॒का । रक्ष॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥

Padapatha Devanagari Nonaccented

ब्रह्म । च । ते । जातऽवेदः । नमः । च । इयम् । च । गीः । सदम् । इत् । वर्धनी । भूत् ।

रक्ष । नः । अग्ने । तनयानि । तोका । रक्ष । उत । नः । तन्वः । अप्रऽयुच्छन् ॥

Padapatha Transcription Accented

bráhma ǀ ca ǀ te ǀ jāta-vedaḥ ǀ námaḥ ǀ ca ǀ iyám ǀ ca ǀ gī́ḥ ǀ sádam ǀ ít ǀ várdhanī ǀ bhūt ǀ

rákṣa ǀ naḥ ǀ agne ǀ tánayāni ǀ tokā́ ǀ rákṣa ǀ utá ǀ naḥ ǀ tanváḥ ǀ ápra-yucchan ǁ

Padapatha Transcription Nonaccented

brahma ǀ ca ǀ te ǀ jāta-vedaḥ ǀ namaḥ ǀ ca ǀ iyam ǀ ca ǀ gīḥ ǀ sadam ǀ it ǀ vardhanī ǀ bhūt ǀ

rakṣa ǀ naḥ ǀ agne ǀ tanayāni ǀ tokā ǀ rakṣa ǀ uta ǀ naḥ ǀ tanvaḥ ǀ apra-yucchan ǁ