SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 5

 

1. Info

To:    agni
From:   trita āptya
Metres:   1st set of styles: triṣṭup (2-5); nicṛttriṣṭup (6, 7); virāṭtrisṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.005.01   (Mandala. Sukta. Rik)

7.5.33.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एकः॑ समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे ।

सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥

Samhita Devanagari Nonaccented

एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे ।

सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥

Samhita Transcription Accented

ékaḥ samudró dharúṇo rayīṇā́masmáddhṛdó bhū́rijanmā ví caṣṭe ǀ

síṣaktyū́dharniṇyórupástha útsasya mádhye níhitam padám veḥ ǁ

Samhita Transcription Nonaccented

ekaḥ samudro dharuṇo rayīṇāmasmaddhṛdo bhūrijanmā vi caṣṭe ǀ

siṣaktyūdharniṇyorupastha utsasya madhye nihitam padam veḥ ǁ

Padapatha Devanagari Accented

एकः॑ । स॒मु॒द्रः । ध॒रुणः॑ । र॒यी॒णाम् । अ॒स्मत् । हृ॒दः । भूरि॑ऽजन्मा । वि । च॒ष्टे॒ ।

सिस॑क्ति । ऊधः॑ । नि॒ण्योः । उ॒पऽस्थे॑ । उत्स॑स्य । मध्ये॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ॥

Padapatha Devanagari Nonaccented

एकः । समुद्रः । धरुणः । रयीणाम् । अस्मत् । हृदः । भूरिऽजन्मा । वि । चष्टे ।

सिसक्ति । ऊधः । निण्योः । उपऽस्थे । उत्सस्य । मध्ये । निऽहितम् । पदम् । वेरिति वेः ॥

Padapatha Transcription Accented

ékaḥ ǀ samudráḥ ǀ dharúṇaḥ ǀ rayīṇā́m ǀ asmát ǀ hṛdáḥ ǀ bhū́ri-janmā ǀ ví ǀ caṣṭe ǀ

sísakti ǀ ū́dhaḥ ǀ niṇyóḥ ǀ upá-sthe ǀ útsasya ǀ mádhye ǀ ní-hitam ǀ padám ǀ véríti véḥ ǁ

Padapatha Transcription Nonaccented

ekaḥ ǀ samudraḥ ǀ dharuṇaḥ ǀ rayīṇām ǀ asmat ǀ hṛdaḥ ǀ bhūri-janmā ǀ vi ǀ caṣṭe ǀ

sisakti ǀ ūdhaḥ ǀ niṇyoḥ ǀ upa-sthe ǀ utsasya ǀ madhye ǀ ni-hitam ǀ padam ǀ veriti veḥ ǁ

10.005.02   (Mandala. Sukta. Rik)

7.5.33.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑नाः॒ सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः ।

ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पां॑ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥

Samhita Devanagari Nonaccented

समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः ।

ऋतस्य पदं कवयो नि पांति गुहा नामानि दधिरे पराणि ॥

Samhita Transcription Accented

samānám nīḷám vṛ́ṣaṇo vásānāḥ sám jagmire mahiṣā́ árvatībhiḥ ǀ

ṛtásya padám kaváyo ní pānti gúhā nā́māni dadhire párāṇi ǁ

Samhita Transcription Nonaccented

samānam nīḷam vṛṣaṇo vasānāḥ sam jagmire mahiṣā arvatībhiḥ ǀ

ṛtasya padam kavayo ni pānti guhā nāmāni dadhire parāṇi ǁ

Padapatha Devanagari Accented

स॒मा॒नम् । नी॒ळम् । वृष॑णः । वसा॑नाः । सम् । ज॒ग्मि॒रे॒ । म॒हि॒षाः । अर्व॑तीभिः ।

ऋ॒तस्य॑ । प॒दम् । क॒वयः॑ । नि । पा॒न्ति॒ । गुहा॑ । नामा॑नि । द॒धि॒रे॒ । परा॑णि ॥

Padapatha Devanagari Nonaccented

समानम् । नीळम् । वृषणः । वसानाः । सम् । जग्मिरे । महिषाः । अर्वतीभिः ।

ऋतस्य । पदम् । कवयः । नि । पान्ति । गुहा । नामानि । दधिरे । पराणि ॥

Padapatha Transcription Accented

samānám ǀ nīḷám ǀ vṛ́ṣaṇaḥ ǀ vásānāḥ ǀ sám ǀ jagmire ǀ mahiṣā́ḥ ǀ árvatībhiḥ ǀ

ṛtásya ǀ padám ǀ kaváyaḥ ǀ ní ǀ pānti ǀ gúhā ǀ nā́māni ǀ dadhire ǀ párāṇi ǁ

Padapatha Transcription Nonaccented

samānam ǀ nīḷam ǀ vṛṣaṇaḥ ǀ vasānāḥ ǀ sam ǀ jagmire ǀ mahiṣāḥ ǀ arvatībhiḥ ǀ

ṛtasya ǀ padam ǀ kavayaḥ ǀ ni ǀ pānti ǀ guhā ǀ nāmāni ǀ dadhire ǀ parāṇi ǁ

10.005.03   (Mandala. Sukta. Rik)

7.5.33.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धयं॑ती ।

विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तंतुं॒ मन॑सा वि॒यंतः॑ ॥

Samhita Devanagari Nonaccented

ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयंती ।

विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तंतुं मनसा वियंतः ॥

Samhita Transcription Accented

ṛtāyínī māyínī sám dadhāte mitvā́ śíśum jajñaturvardháyantī ǀ

víśvasya nā́bhim cárato dhruvásya kavéścittántum mánasā viyántaḥ ǁ

Samhita Transcription Nonaccented

ṛtāyinī māyinī sam dadhāte mitvā śiśum jajñaturvardhayantī ǀ

viśvasya nābhim carato dhruvasya kaveścittantum manasā viyantaḥ ǁ

Padapatha Devanagari Accented

ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ । मा॒यिनी॒ इति॑ । सम् । द॒धा॒ते॒ इति॑ । मि॒त्वा । शिशु॑म् । ज॒ज्ञ॒तुः॒ । व॒र्धय॑न्ती॒ इति॑ ।

विश्व॑स्य । नाभि॑म् । चर॑तः । ध्रु॒वस्य॑ । क॒वेः । चि॒त् । तन्तु॑म् । मन॑सा । वि॒ऽयन्तः॑ ॥

Padapatha Devanagari Nonaccented

ऋतयिनी इत्यृतऽयिनी । मायिनी इति । सम् । दधाते इति । मित्वा । शिशुम् । जज्ञतुः । वर्धयन्ती इति ।

विश्वस्य । नाभिम् । चरतः । ध्रुवस्य । कवेः । चित् । तन्तुम् । मनसा । विऽयन्तः ॥

Padapatha Transcription Accented

ṛtayínī ítyṛta-yínī ǀ māyínī íti ǀ sám ǀ dadhāte íti ǀ mitvā́ ǀ śíśum ǀ jajñatuḥ ǀ vardháyantī íti ǀ

víśvasya ǀ nā́bhim ǀ cárataḥ ǀ dhruvásya ǀ kavéḥ ǀ cit ǀ tántum ǀ mánasā ǀ vi-yántaḥ ǁ

Padapatha Transcription Nonaccented

ṛtayinī ityṛta-yinī ǀ māyinī iti ǀ sam ǀ dadhāte iti ǀ mitvā ǀ śiśum ǀ jajñatuḥ ǀ vardhayantī iti ǀ

viśvasya ǀ nābhim ǀ carataḥ ǀ dhruvasya ǀ kaveḥ ǀ cit ǀ tantum ǀ manasā ǀ vi-yantaḥ ǁ

10.005.04   (Mandala. Sukta. Rik)

7.5.33.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॒ हि व॑र्त॒नयः॒ सुजा॑त॒मिषो॒ वाजा॑य प्र॒दिवः॒ सचं॑ते ।

अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै॑र्वावृधाते॒ मधू॑नां ॥

Samhita Devanagari Nonaccented

ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवः सचंते ।

अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनां ॥

Samhita Transcription Accented

ṛtásya hí vartanáyaḥ sújātamíṣo vā́jāya pradívaḥ sácante ǀ

adhīvāsám ródasī vāvasāné ghṛtáiránnairvāvṛdhāte mádhūnām ǁ

Samhita Transcription Nonaccented

ṛtasya hi vartanayaḥ sujātamiṣo vājāya pradivaḥ sacante ǀ

adhīvāsam rodasī vāvasāne ghṛtairannairvāvṛdhāte madhūnām ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । हि । व॒र्त॒नयः॑ । सुऽजा॑तम् । इषः॑ । वाजा॑य । प्र॒ऽदिवः॑ । सच॑न्ते ।

अ॒धी॒वा॒सम् । रोद॑सी॒ इति॑ । व॒व॒सा॒ने इति॑ । घृ॒तैः । अन्नैः॑ । व॒वृ॒धा॒ते॒ इति॑ । मधू॑नाम् ॥

Padapatha Devanagari Nonaccented

ऋतस्य । हि । वर्तनयः । सुऽजातम् । इषः । वाजाय । प्रऽदिवः । सचन्ते ।

अधीवासम् । रोदसी इति । ववसाने इति । घृतैः । अन्नैः । ववृधाते इति । मधूनाम् ॥

Padapatha Transcription Accented

ṛtásya ǀ hí ǀ vartanáyaḥ ǀ sú-jātam ǀ íṣaḥ ǀ vā́jāya ǀ pra-dívaḥ ǀ sácante ǀ

adhīvāsám ǀ ródasī íti ǀ vavasāné íti ǀ ghṛtáiḥ ǀ ánnaiḥ ǀ vavṛdhāte íti ǀ mádhūnām ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ hi ǀ vartanayaḥ ǀ su-jātam ǀ iṣaḥ ǀ vājāya ǀ pra-divaḥ ǀ sacante ǀ

adhīvāsam ǀ rodasī iti ǀ vavasāne iti ǀ ghṛtaiḥ ǀ annaiḥ ǀ vavṛdhāte iti ǀ madhūnām ǁ

10.005.05   (Mandala. Sukta. Rik)

7.5.33.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कं ।

अं॒तर्ये॑मे अं॒तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ॥

Samhita Devanagari Nonaccented

सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कं ।

अंतर्येमे अंतरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य ॥

Samhita Transcription Accented

saptá svásṝráruṣīrvāvaśānó vidvā́nmádhva újjabhārā dṛśé kám ǀ

antáryeme antárikṣe purājā́ icchánvavrímavidatpūṣaṇásya ǁ

Samhita Transcription Nonaccented

sapta svasṝraruṣīrvāvaśāno vidvānmadhva ujjabhārā dṛśe kam ǀ

antaryeme antarikṣe purājā icchanvavrimavidatpūṣaṇasya ǁ

Padapatha Devanagari Accented

स॒प्त । स्वसॄः॑ । अरु॑षीः । वा॒व॒शा॒नः । वि॒द्वान् । मध्वः॑ । उत् । ज॒भा॒र॒ । दृ॒शे । कम् ।

अ॒न्तः । ये॒मे॒ । अ॒न्तरि॑क्षे । पु॒रा॒ऽजाः । इ॒च्छन् । व॒व्रिम् । अ॒वि॒द॒त् । पू॒ष॒णस्य॑ ॥

Padapatha Devanagari Nonaccented

सप्त । स्वसॄः । अरुषीः । वावशानः । विद्वान् । मध्वः । उत् । जभार । दृशे । कम् ।

अन्तः । येमे । अन्तरिक्षे । पुराऽजाः । इच्छन् । वव्रिम् । अविदत् । पूषणस्य ॥

Padapatha Transcription Accented

saptá ǀ svásṝḥ ǀ áruṣīḥ ǀ vāvaśānáḥ ǀ vidvā́n ǀ mádhvaḥ ǀ út ǀ jabhāra ǀ dṛśé ǀ kám ǀ

antáḥ ǀ yeme ǀ antárikṣe ǀ purā-jā́ḥ ǀ icchán ǀ vavrím ǀ avidat ǀ pūṣaṇásya ǁ

Padapatha Transcription Nonaccented

sapta ǀ svasṝḥ ǀ aruṣīḥ ǀ vāvaśānaḥ ǀ vidvān ǀ madhvaḥ ǀ ut ǀ jabhāra ǀ dṛśe ǀ kam ǀ

antaḥ ǀ yeme ǀ antarikṣe ǀ purā-jāḥ ǀ icchan ǀ vavrim ǀ avidat ǀ pūṣaṇasya ǁ

10.005.06   (Mandala. Sukta. Rik)

7.5.33.06    (Ashtaka. Adhyaya. Varga. Rik)

10.01.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त् ।

आ॒योर्ह॑ स्कं॒भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥

Samhita Devanagari Nonaccented

सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् ।

आयोर्ह स्कंभ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥

Samhita Transcription Accented

saptá maryā́dāḥ kaváyastatakṣustā́sāmékāmídabhyáṃhuró gāt ǀ

āyórha skambhá upamásya nīḷé pathā́m visargé dharúṇeṣu tasthau ǁ

Samhita Transcription Nonaccented

sapta maryādāḥ kavayastatakṣustāsāmekāmidabhyaṃhuro gāt ǀ

āyorha skambha upamasya nīḷe pathām visarge dharuṇeṣu tasthau ǁ

Padapatha Devanagari Accented

स॒प्त । म॒र्यादाः॑ । क॒वयः॑ । त॒त॒क्षुः॒ । तासा॑म् । एका॑म् । इत् । अ॒भि । अं॒हु॒रः । गा॒त् ।

आ॒योः । ह॒ । स्क॒म्भः । उ॒प॒ऽमस्य॑ । नी॒ळे । प॒थाम् । वि॒ऽस॒र्गे । ध॒रुणे॑षु । त॒स्थौ॒ ॥

Padapatha Devanagari Nonaccented

सप्त । मर्यादाः । कवयः । ततक्षुः । तासाम् । एकाम् । इत् । अभि । अंहुरः । गात् ।

आयोः । ह । स्कम्भः । उपऽमस्य । नीळे । पथाम् । विऽसर्गे । धरुणेषु । तस्थौ ॥

Padapatha Transcription Accented

saptá ǀ maryā́dāḥ ǀ kaváyaḥ ǀ tatakṣuḥ ǀ tā́sām ǀ ékām ǀ ít ǀ abhí ǀ aṃhuráḥ ǀ gāt ǀ

āyóḥ ǀ ha ǀ skambháḥ ǀ upa-másya ǀ nīḷé ǀ pathā́m ǀ vi-sargé ǀ dharúṇeṣu ǀ tasthau ǁ

Padapatha Transcription Nonaccented

sapta ǀ maryādāḥ ǀ kavayaḥ ǀ tatakṣuḥ ǀ tāsām ǀ ekām ǀ it ǀ abhi ǀ aṃhuraḥ ǀ gāt ǀ

āyoḥ ǀ ha ǀ skambhaḥ ǀ upa-masya ǀ nīḷe ǀ pathām ǀ vi-sarge ǀ dharuṇeṣu ǀ tasthau ǁ

10.005.07   (Mandala. Sukta. Rik)

7.5.33.07    (Ashtaka. Adhyaya. Varga. Rik)

10.01.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॑च्च॒ सच्च॑ पर॒मे व्यो॑मं॒दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ ।

अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥

Samhita Devanagari Nonaccented

असच्च सच्च परमे व्योमंदक्षस्य जन्मन्नदितेरुपस्थे ।

अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥

Samhita Transcription Accented

ásacca sácca paramé vyómandákṣasya jánmannáditerupásthe ǀ

agnírha naḥ prathamajā́ ṛtásya pū́rva ā́yuni vṛṣabháśca dhenúḥ ǁ

Samhita Transcription Nonaccented

asacca sacca parame vyomandakṣasya janmannaditerupasthe ǀ

agnirha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaśca dhenuḥ ǁ

Padapatha Devanagari Accented

अस॑त् । च॒ । सत् । च॒ । प॒र॒मे । विऽओ॑मन् । दक्ष॑स्य । जन्म॑न् । अदि॑तेः । उ॒पऽस्थे॑ ।

अ॒ग्निः । ह॒ । नः॒ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । पूर्वे॑ । आयु॑नि । वृ॒ष॒भः । च॒ । धे॒नुः ॥

Padapatha Devanagari Nonaccented

असत् । च । सत् । च । परमे । विऽओमन् । दक्षस्य । जन्मन् । अदितेः । उपऽस्थे ।

अग्निः । ह । नः । प्रथमऽजाः । ऋतस्य । पूर्वे । आयुनि । वृषभः । च । धेनुः ॥

Padapatha Transcription Accented

ásat ǀ ca ǀ sát ǀ ca ǀ paramé ǀ ví-oman ǀ dákṣasya ǀ jánman ǀ áditeḥ ǀ upá-sthe ǀ

agníḥ ǀ ha ǀ naḥ ǀ prathama-jā́ḥ ǀ ṛtásya ǀ pū́rve ǀ ā́yuni ǀ vṛṣabháḥ ǀ ca ǀ dhenúḥ ǁ

Padapatha Transcription Nonaccented

asat ǀ ca ǀ sat ǀ ca ǀ parame ǀ vi-oman ǀ dakṣasya ǀ janman ǀ aditeḥ ǀ upa-sthe ǀ

agniḥ ǀ ha ǀ naḥ ǀ prathama-jāḥ ǀ ṛtasya ǀ pūrve ǀ āyuni ǀ vṛṣabhaḥ ǀ ca ǀ dhenuḥ ǁ