SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 6

 

1. Info

To:    agni
From:   trita āptya
Metres:   1st set of styles: virāṭtrisṭup (4, 5); svarāḍārcītriṣṭup (1); virāṭpaṅkti (2); nicṛtpaṅkti (3); paṅktiḥ (6); pādanicṛttriṣṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.006.01   (Mandala. Sukta. Rik)

7.6.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ ।

ज्येष्ठे॑भि॒र्यो भा॒नुभि॑र्ऋषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥

Samhita Devanagari Nonaccented

अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ ।

ज्येष्ठेभिर्यो भानुभिर्ऋषूणां पर्येति परिवीतो विभावा ॥

Samhita Transcription Accented

ayám sá yásya śármannávobhiragnérédhate jaritā́bhíṣṭau ǀ

jyéṣṭhebhiryó bhānúbhirṛṣūṇā́m paryéti párivīto vibhā́vā ǁ

Samhita Transcription Nonaccented

ayam sa yasya śarmannavobhiragneredhate jaritābhiṣṭau ǀ

jyeṣṭhebhiryo bhānubhirṛṣūṇām paryeti parivīto vibhāvā ǁ

Padapatha Devanagari Accented

अ॒यम् । सः । यस्य॑ । शर्म॑न् । अवः॑ऽभिः । अ॒ग्नेः । एध॑ते । ज॒रि॒ता । अ॒भिष्टौ॑ ।

ज्येष्ठे॑भिः । यः । भा॒नुऽभिः॑ । ऋ॒षू॒णाम् । प॒रि॒ऽएति॑ । परि॑ऽवीतः । वि॒भाऽवा॑ ॥

Padapatha Devanagari Nonaccented

अयम् । सः । यस्य । शर्मन् । अवःऽभिः । अग्नेः । एधते । जरिता । अभिष्टौ ।

ज्येष्ठेभिः । यः । भानुऽभिः । ऋषूणाम् । परिऽएति । परिऽवीतः । विभाऽवा ॥

Padapatha Transcription Accented

ayám ǀ sáḥ ǀ yásya ǀ śárman ǀ ávaḥ-bhiḥ ǀ agnéḥ ǀ édhate ǀ jaritā́ ǀ abhíṣṭau ǀ

jyéṣṭhebhiḥ ǀ yáḥ ǀ bhānú-bhiḥ ǀ ṛṣūṇā́m ǀ pari-éti ǀ pári-vītaḥ ǀ vibhā́-vā ǁ

Padapatha Transcription Nonaccented

ayam ǀ saḥ ǀ yasya ǀ śarman ǀ avaḥ-bhiḥ ǀ agneḥ ǀ edhate ǀ jaritā ǀ abhiṣṭau ǀ

jyeṣṭhebhiḥ ǀ yaḥ ǀ bhānu-bhiḥ ǀ ṛṣūṇām ǀ pari-eti ǀ pari-vītaḥ ǀ vibhā-vā ǁ

10.006.02   (Mandala. Sukta. Rik)

7.6.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑र्ऋ॒तावाज॑स्रः ।

आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्तिः॑ ॥

Samhita Devanagari Nonaccented

यो भानुभिर्विभावा विभात्यग्निर्देवेभिर्ऋतावाजस्रः ।

आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥

Samhita Transcription Accented

yó bhānúbhirvibhā́vā vibhā́tyagnírdevébhirṛtā́vā́jasraḥ ǀ

ā́ yó vivā́ya sakhyā́ sákhibhyó’parihvṛto átyo ná sáptiḥ ǁ

Samhita Transcription Nonaccented

yo bhānubhirvibhāvā vibhātyagnirdevebhirṛtāvājasraḥ ǀ

ā yo vivāya sakhyā sakhibhyo’parihvṛto atyo na saptiḥ ǁ

Padapatha Devanagari Accented

यः । भा॒नुऽभिः॑ । वि॒भाऽवा॑ । वि॒ऽभाति॑ । अ॒ग्निः । दे॒वेभिः॑ । ऋ॒तऽवा॑ । अज॑स्रः ।

आ । यः । वि॒वाय॑ । स॒ख्या । सखि॑ऽभ्यः । अप॑रिऽह्वृतः । अत्यः॑ । न । सप्तिः॑ ॥

Padapatha Devanagari Nonaccented

यः । भानुऽभिः । विभाऽवा । विऽभाति । अग्निः । देवेभिः । ऋतऽवा । अजस्रः ।

आ । यः । विवाय । सख्या । सखिऽभ्यः । अपरिऽह्वृतः । अत्यः । न । सप्तिः ॥

Padapatha Transcription Accented

yáḥ ǀ bhānú-bhiḥ ǀ vibhā́-vā ǀ vi-bhā́ti ǀ agníḥ ǀ devébhiḥ ǀ ṛtá-vā ǀ ájasraḥ ǀ

ā́ ǀ yáḥ ǀ vivā́ya ǀ sakhyā́ ǀ sákhi-bhyaḥ ǀ ápari-hvṛtaḥ ǀ átyaḥ ǀ ná ǀ sáptiḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ bhānu-bhiḥ ǀ vibhā-vā ǀ vi-bhāti ǀ agniḥ ǀ devebhiḥ ǀ ṛta-vā ǀ ajasraḥ ǀ

ā ǀ yaḥ ǀ vivāya ǀ sakhyā ǀ sakhi-bhyaḥ ǀ apari-hvṛtaḥ ǀ atyaḥ ǀ na ǀ saptiḥ ǁ

10.006.03   (Mandala. Sukta. Rik)

7.6.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ ।

आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥

Samhita Devanagari Nonaccented

ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ ।

आ यस्मिन्मना हवींष्यग्नावरिष्टरथः स्कभ्नाति शूषैः ॥

Samhita Transcription Accented

ī́śe yó víśvasyā devávīterī́śe viśvā́yuruṣáso vyúṣṭau ǀ

ā́ yásminmanā́ havī́ṃṣyagnā́váriṣṭarathaḥ skabhnā́ti śūṣáiḥ ǁ

Samhita Transcription Nonaccented

īśe yo viśvasyā devavīterīśe viśvāyuruṣaso vyuṣṭau ǀ

ā yasminmanā havīṃṣyagnāvariṣṭarathaḥ skabhnāti śūṣaiḥ ǁ

Padapatha Devanagari Accented

ईशे॑ । यः । विश्व॑स्याः । दे॒वऽवी॑तेः । ईशे॑ । वि॒श्वऽआ॑युः । उ॒षसः॑ । विऽउ॑ष्टौ ।

आ । यस्मि॑न् । म॒ना । ह॒वींषि॑ । अ॒ग्नौ । अरि॑ष्टऽरथः । स्क॒भ्नाति॑ । शू॒षैः ॥

Padapatha Devanagari Nonaccented

ईशे । यः । विश्वस्याः । देवऽवीतेः । ईशे । विश्वऽआयुः । उषसः । विऽउष्टौ ।

आ । यस्मिन् । मना । हवींषि । अग्नौ । अरिष्टऽरथः । स्कभ्नाति । शूषैः ॥

Padapatha Transcription Accented

ī́śe ǀ yáḥ ǀ víśvasyāḥ ǀ devá-vīteḥ ǀ ī́śe ǀ viśvá-āyuḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ

ā́ ǀ yásmin ǀ manā́ ǀ havī́ṃṣi ǀ agnáu ǀ áriṣṭa-rathaḥ ǀ skabhnā́ti ǀ śūṣáiḥ ǁ

Padapatha Transcription Nonaccented

īśe ǀ yaḥ ǀ viśvasyāḥ ǀ deva-vīteḥ ǀ īśe ǀ viśva-āyuḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ

ā ǀ yasmin ǀ manā ǀ havīṃṣi ǀ agnau ǀ ariṣṭa-rathaḥ ǀ skabhnāti ǀ śūṣaiḥ ǁ

10.006.04   (Mandala. Sukta. Rik)

7.6.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति ।

मं॒द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठः॒ सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥

Samhita Devanagari Nonaccented

शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति ।

मंद्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥

Samhita Transcription Accented

śūṣébhirvṛdhó juṣāṇó arkáirdevā́m̐ ácchā raghupátvā jigāti ǀ

mandró hótā sá juhvā́ yájiṣṭhaḥ sámmiślo agnírā́ jigharti devā́n ǁ

Samhita Transcription Nonaccented

śūṣebhirvṛdho juṣāṇo arkairdevām̐ acchā raghupatvā jigāti ǀ

mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnirā jigharti devān ǁ

Padapatha Devanagari Accented

शू॒षेभिः॑ । वृ॒धः । जु॒षा॒णः । अ॒र्कैः । दे॒वान् । अच्छ॑ । र॒घु॒ऽपत्वा॑ । जि॒गा॒ति॒ ।

म॒न्द्रः । होता॑ । सः । जु॒ह्वा॑ । यजि॑ष्ठः । सम्ऽमि॑श्लः । अ॒ग्निः । आ । जि॒घ॒र्ति॒ । दे॒वान् ॥

Padapatha Devanagari Nonaccented

शूषेभिः । वृधः । जुषाणः । अर्कैः । देवान् । अच्छ । रघुऽपत्वा । जिगाति ।

मन्द्रः । होता । सः । जुह्वा । यजिष्ठः । सम्ऽमिश्लः । अग्निः । आ । जिघर्ति । देवान् ॥

Padapatha Transcription Accented

śūṣébhiḥ ǀ vṛdháḥ ǀ juṣāṇáḥ ǀ arkáiḥ ǀ devā́n ǀ áccha ǀ raghu-pátvā ǀ jigāti ǀ

mandráḥ ǀ hótā ǀ sáḥ ǀ juhvā́ ǀ yájiṣṭhaḥ ǀ sám-miślaḥ ǀ agníḥ ǀ ā́ ǀ jigharti ǀ devā́n ǁ

Padapatha Transcription Nonaccented

śūṣebhiḥ ǀ vṛdhaḥ ǀ juṣāṇaḥ ǀ arkaiḥ ǀ devān ǀ accha ǀ raghu-patvā ǀ jigāti ǀ

mandraḥ ǀ hotā ǀ saḥ ǀ juhvā ǀ yajiṣṭhaḥ ǀ sam-miślaḥ ǀ agniḥ ǀ ā ǀ jigharti ǀ devān ǁ

10.006.05   (Mandala. Sukta. Rik)

7.6.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॒स्रामिंद्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वं ।

आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णंति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हानां॑ ॥

Samhita Devanagari Nonaccented

तमुस्रामिंद्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वं ।

आ यं विप्रासो मतिभिर्गृणंति जातवेदसं जुह्वं सहानां ॥

Samhita Transcription Accented

támusrā́míndram ná réjamānamagním gīrbhírnámobhirā́ kṛṇudhvam ǀ

ā́ yám víprāso matíbhirgṛṇánti jātávedasam juhvám sahā́nām ǁ

Samhita Transcription Nonaccented

tamusrāmindram na rejamānamagnim gīrbhirnamobhirā kṛṇudhvam ǀ

ā yam viprāso matibhirgṛṇanti jātavedasam juhvam sahānām ǁ

Padapatha Devanagari Accented

तम् । उ॒स्राम् । इन्द्र॑म् । न । रेज॑मानम् । अ॒ग्निम् । गीः॒ऽभिः । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् ।

आ । यम् । विप्रा॑सः । म॒तिऽभिः॑ । गृ॒णन्ति॑ । जा॒तऽवे॑दसम् । जु॒ह्व॑म् । स॒हाना॑म् ॥

Padapatha Devanagari Nonaccented

तम् । उस्राम् । इन्द्रम् । न । रेजमानम् । अग्निम् । गीःऽभिः । नमःऽभिः । आ । कृणुध्वम् ।

आ । यम् । विप्रासः । मतिऽभिः । गृणन्ति । जातऽवेदसम् । जुह्वम् । सहानाम् ॥

Padapatha Transcription Accented

tám ǀ usrā́m ǀ índram ǀ ná ǀ réjamānam ǀ agním ǀ gīḥ-bhíḥ ǀ námaḥ-bhiḥ ǀ ā́ ǀ kṛṇudhvam ǀ

ā́ ǀ yám ǀ víprāsaḥ ǀ matí-bhiḥ ǀ gṛṇánti ǀ jātá-vedasam ǀ juhvám ǀ sahā́nām ǁ

Padapatha Transcription Nonaccented

tam ǀ usrām ǀ indram ǀ na ǀ rejamānam ǀ agnim ǀ gīḥ-bhiḥ ǀ namaḥ-bhiḥ ǀ ā ǀ kṛṇudhvam ǀ

ā ǀ yam ǀ viprāsaḥ ǀ mati-bhiḥ ǀ gṛṇanti ǀ jāta-vedasam ǀ juhvam ǀ sahānām ǁ

10.006.06   (Mandala. Sukta. Rik)

7.6.01.06    (Ashtaka. Adhyaya. Varga. Rik)

10.01.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं यस्मि॒न्विश्वा॒ वसू॑नि ज॒ग्मुर्वाजे॒ नाश्वाः॒ सप्ती॑वंत॒ एवैः॑ ।

अ॒स्मे ऊ॒तीरिंद्र॑वाततमा अर्वाची॒ना अ॑ग्न॒ आ कृ॑णुष्व ॥

Samhita Devanagari Nonaccented

सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवंत एवैः ।

अस्मे ऊतीरिंद्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥

Samhita Transcription Accented

sám yásminvíśvā vásūni jagmúrvā́je nā́śvāḥ sáptīvanta évaiḥ ǀ

asmé ūtī́ríndravātatamā arvācīnā́ agna ā́ kṛṇuṣva ǁ

Samhita Transcription Nonaccented

sam yasminviśvā vasūni jagmurvāje nāśvāḥ saptīvanta evaiḥ ǀ

asme ūtīrindravātatamā arvācīnā agna ā kṛṇuṣva ǁ

Padapatha Devanagari Accented

सम् । यस्मि॑न् । विश्वा॑ । वसू॑नि । ज॒ग्मुः । वाजे॑ । न । अश्वाः॑ । सप्ति॑ऽवन्तः । एवैः॑ ।

अ॒स्मे इति॑ । ऊ॒तीः । इन्द्र॑वातऽतमाः । अ॒र्वा॒ची॒नाः । अ॒ग्ने॒ । आ । कृ॒णु॒ष्व॒ ॥

Padapatha Devanagari Nonaccented

सम् । यस्मिन् । विश्वा । वसूनि । जग्मुः । वाजे । न । अश्वाः । सप्तिऽवन्तः । एवैः ।

अस्मे इति । ऊतीः । इन्द्रवातऽतमाः । अर्वाचीनाः । अग्ने । आ । कृणुष्व ॥

Padapatha Transcription Accented

sám ǀ yásmin ǀ víśvā ǀ vásūni ǀ jagmúḥ ǀ vā́je ǀ ná ǀ áśvāḥ ǀ sápti-vantaḥ ǀ évaiḥ ǀ

asmé íti ǀ ūtī́ḥ ǀ índravāta-tamāḥ ǀ arvācīnā́ḥ ǀ agne ǀ ā́ ǀ kṛṇuṣva ǁ

Padapatha Transcription Nonaccented

sam ǀ yasmin ǀ viśvā ǀ vasūni ǀ jagmuḥ ǀ vāje ǀ na ǀ aśvāḥ ǀ sapti-vantaḥ ǀ evaiḥ ǀ

asme iti ǀ ūtīḥ ǀ indravāta-tamāḥ ǀ arvācīnāḥ ǀ agne ǀ ā ǀ kṛṇuṣva ǁ

10.006.07   (Mandala. Sukta. Rik)

7.6.01.07    (Ashtaka. Adhyaya. Varga. Rik)

10.01.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या॑ स॒द्यो ज॑ज्ञा॒नो हव्यो॑ ब॒भूथ॑ ।

तं ते॑ दे॒वासो॒ अनु॒ केत॑माय॒न्नधा॑वर्धंत प्रथ॒मास॒ ऊमाः॑ ॥

Samhita Devanagari Nonaccented

अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।

तं ते देवासो अनु केतमायन्नधावर्धंत प्रथमास ऊमाः ॥

Samhita Transcription Accented

ádhā hyágne mahnā́ niṣádyā sadyó jajñānó hávyo babhū́tha ǀ

tám te devā́so ánu kétamāyannádhāvardhanta prathamā́sa ū́māḥ ǁ

Samhita Transcription Nonaccented

adhā hyagne mahnā niṣadyā sadyo jajñāno havyo babhūtha ǀ

tam te devāso anu ketamāyannadhāvardhanta prathamāsa ūmāḥ ǁ

Padapatha Devanagari Accented

अध॑ । हि । अ॒ग्ने॒ । म॒ह्ना । नि॒ऽसद्य॑ । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भूथ॑ ।

तम् । ते॒ । दे॒वासः॑ । अनु॑ । केत॑म् । आ॒य॒न् । अध॑ । अ॒व॒र्ध॒न्त॒ । प्र॒थ॒मासः॑ । ऊमाः॑ ॥

Padapatha Devanagari Nonaccented

अध । हि । अग्ने । मह्ना । निऽसद्य । सद्यः । जज्ञानः । हव्यः । बभूथ ।

तम् । ते । देवासः । अनु । केतम् । आयन् । अध । अवर्धन्त । प्रथमासः । ऊमाः ॥

Padapatha Transcription Accented

ádha ǀ hí ǀ agne ǀ mahnā́ ǀ ni-sádya ǀ sadyáḥ ǀ jajñānáḥ ǀ hávyaḥ ǀ babhū́tha ǀ

tám ǀ te ǀ devā́saḥ ǀ ánu ǀ kétam ǀ āyan ǀ ádha ǀ avardhanta ǀ prathamā́saḥ ǀ ū́māḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ hi ǀ agne ǀ mahnā ǀ ni-sadya ǀ sadyaḥ ǀ jajñānaḥ ǀ havyaḥ ǀ babhūtha ǀ

tam ǀ te ǀ devāsaḥ ǀ anu ǀ ketam ǀ āyan ǀ adha ǀ avardhanta ǀ prathamāsaḥ ǀ ūmāḥ ǁ