SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 12

 

1. Info

To:    agni
From:   havirdhāna āṅgi
Metres:   1st set of styles: nicṛttriṣṭup (2, 4, 5, 7); virāṭtrisṭup (1, 3); svarāḍārcītriṣṭup (6); pādanicṛttriṣṭup (8); triṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.012.01   (Mandala. Sukta. Rik)

7.6.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिश्रा॒वे भ॑वतः सत्य॒वाचा॑ ।

दे॒वो यन्मर्ता॑न्य॒जथा॑य कृ॒ण्वन् सीद॒द्धोता॑ प्र॒त्यङ्स्वमसुं॒ यन् ॥

Samhita Devanagari Nonaccented

द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।

देवो यन्मर्तान्यजथाय कृण्वन् सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥

Samhita Transcription Accented

dyā́vā ha kṣā́mā prathamé ṛténābhiśrāvé bhavataḥ satyavā́cā ǀ

devó yánmártānyajáthāya kṛṇván sī́daddhótā pratyáṅsvámásum yán ǁ

Samhita Transcription Nonaccented

dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā ǀ

devo yanmartānyajathāya kṛṇvan sīdaddhotā pratyaṅsvamasum yan ǁ

Padapatha Devanagari Accented

द्यावा॑ । ह॒ । क्षामा॑ । प्र॒थ॒मे इति॑ । ऋ॒तेन॑ । अ॒भि॒ऽश्रा॒वे । भ॒व॒तः॒ । स॒त्य॒ऽवाचा॑ ।

दे॒वः । यत् । मर्ता॑न् । य॒जथा॑य । कृ॒ण्वन् । सीद॑त् । होता॑ । प्र॒त्यङ् । स्वम् । असु॑म् । यन् ॥

Padapatha Devanagari Nonaccented

द्यावा । ह । क्षामा । प्रथमे इति । ऋतेन । अभिऽश्रावे । भवतः । सत्यऽवाचा ।

देवः । यत् । मर्तान् । यजथाय । कृण्वन् । सीदत् । होता । प्रत्यङ् । स्वम् । असुम् । यन् ॥

Padapatha Transcription Accented

dyā́vā ǀ ha ǀ kṣā́mā ǀ prathamé íti ǀ ṛténa ǀ abhi-śrāvé ǀ bhavataḥ ǀ satya-vā́cā ǀ

deváḥ ǀ yát ǀ mártān ǀ yajáthāya ǀ kṛṇván ǀ sī́dat ǀ hótā ǀ pratyáṅ ǀ svám ǀ ásum ǀ yán ǁ

Padapatha Transcription Nonaccented

dyāvā ǀ ha ǀ kṣāmā ǀ prathame iti ǀ ṛtena ǀ abhi-śrāve ǀ bhavataḥ ǀ satya-vācā ǀ

devaḥ ǀ yat ǀ martān ǀ yajathāya ǀ kṛṇvan ǀ sīdat ǀ hotā ǀ pratyaṅ ǀ svam ǀ asum ǀ yan ǁ

10.012.02   (Mandala. Sukta. Rik)

7.6.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वो दे॒वान्प॑रि॒भूर्ऋ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् ।

धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको मं॒द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥

Samhita Devanagari Nonaccented

देवो देवान्परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।

धूमकेतुः समिधा भाऋजीको मंद्रो होता नित्यो वाचा यजीयान् ॥

Samhita Transcription Accented

devó devā́nparibhū́rṛténa váhā no havyám prathamáścikitvā́n ǀ

dhūmáketuḥ samídhā bhā́ṛjīko mandró hótā nítyo vācā́ yájīyān ǁ

Samhita Transcription Nonaccented

devo devānparibhūrṛtena vahā no havyam prathamaścikitvān ǀ

dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān ǁ

Padapatha Devanagari Accented

दे॒वः । दे॒वान् । प॒रि॒ऽभूः । ऋ॒तेन॑ । वह॑ । नः॒ । ह॒व्यम् । प्र॒थ॒मः । चि॒कि॒त्वान् ।

धू॒मऽके॑तुः । स॒म्ऽइधा॑ । भाःऽऋ॑जीकः । म॒न्द्रः । होता॑ । नित्यः॑ । वा॒चा । यजी॑यान् ॥

Padapatha Devanagari Nonaccented

देवः । देवान् । परिऽभूः । ऋतेन । वह । नः । हव्यम् । प्रथमः । चिकित्वान् ।

धूमऽकेतुः । सम्ऽइधा । भाःऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान् ॥

Padapatha Transcription Accented

deváḥ ǀ devā́n ǀ pari-bhū́ḥ ǀ ṛténa ǀ váha ǀ naḥ ǀ havyám ǀ prathamáḥ ǀ cikitvā́n ǀ

dhūmá-ketuḥ ǀ sam-ídhā ǀ bhā́ḥ-ṛjīkaḥ ǀ mandráḥ ǀ hótā ǀ nítyaḥ ǀ vācā́ ǀ yájīyān ǁ

Padapatha Transcription Nonaccented

devaḥ ǀ devān ǀ pari-bhūḥ ǀ ṛtena ǀ vaha ǀ naḥ ǀ havyam ǀ prathamaḥ ǀ cikitvān ǀ

dhūma-ketuḥ ǀ sam-idhā ǀ bhāḥ-ṛjīkaḥ ǀ mandraḥ ǀ hotā ǀ nityaḥ ǀ vācā ǀ yajīyān ǁ

10.012.03   (Mandala. Sukta. Rik)

7.6.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयंत उ॒र्वी ।

विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥

Samhita Devanagari Nonaccented

स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयंत उर्वी ।

विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥

Samhita Transcription Accented

svā́vṛgdevásyāmṛ́tam yádī góráto jātā́so dhārayanta urvī́ ǀ

víśve devā́ ánu tátte yájurgurduhé yádénī divyám ghṛtám vā́ḥ ǁ

Samhita Transcription Nonaccented

svāvṛgdevasyāmṛtam yadī gorato jātāso dhārayanta urvī ǀ

viśve devā anu tatte yajurgurduhe yadenī divyam ghṛtam vāḥ ǁ

Padapatha Devanagari Accented

स्वावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गोः । अतः॑ । जा॒तासः॑ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ ।

विश्वे॑ । दे॒वाः । अनु॑ । तत् । ते॒ । यजुः॑ । गुः॒ । दु॒हे । यत् । एनी॑ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥

Padapatha Devanagari Nonaccented

स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति ।

विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारिति वाः ॥

Padapatha Transcription Accented

svā́vṛk ǀ devásya ǀ amṛ́tam ǀ yádi ǀ góḥ ǀ átaḥ ǀ jātā́saḥ ǀ dhārayante ǀ urvī́ íti ǀ

víśve ǀ devā́ḥ ǀ ánu ǀ tát ǀ te ǀ yájuḥ ǀ guḥ ǀ duhé ǀ yát ǀ énī ǀ divyám ǀ ghṛtám ǀ vā́ríti vā́ḥ ǁ

Padapatha Transcription Nonaccented

svāvṛk ǀ devasya ǀ amṛtam ǀ yadi ǀ goḥ ǀ ataḥ ǀ jātāsaḥ ǀ dhārayante ǀ urvī iti ǀ

viśve ǀ devāḥ ǀ anu ǀ tat ǀ te ǀ yajuḥ ǀ guḥ ǀ duhe ǀ yat ǀ enī ǀ divyam ǀ ghṛtam ǀ vāriti vāḥ ǁ

10.012.04   (Mandala. Sukta. Rik)

7.6.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे ।

अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीतां ॥

Samhita Devanagari Nonaccented

अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।

अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीतां ॥

Samhita Transcription Accented

árcāmi vām várdhāyā́po ghṛtasnū dyā́vābhūmī śṛṇutám rodasī me ǀ

áhā yáddyā́vó’sunītimáyanmádhvā no átra pitárā śiśītām ǁ

Samhita Transcription Nonaccented

arcāmi vām vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutam rodasī me ǀ

ahā yaddyāvo’sunītimayanmadhvā no atra pitarā śiśītām ǁ

Padapatha Devanagari Accented

अर्चा॑मि । वा॒म् । वर्धा॑य । अपः॑ । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । द्यावा॑भूमी॒ इति॑ । शृ॒णु॒तम् । रो॒द॒सी॒ इति॑ । मे॒ ।

अहा॑ । यत् । द्यावः॑ । असु॑ऽनीतिम् । अय॑न् । मध्वा॑ । नः॒ । अत्र॑ । पि॒तरा॑ । शि॒शी॒ता॒म् ॥

Padapatha Devanagari Nonaccented

अर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । शृणुतम् । रोदसी इति । मे ।

अहा । यत् । द्यावः । असुऽनीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम् ॥

Padapatha Transcription Accented

árcāmi ǀ vām ǀ várdhāya ǀ ápaḥ ǀ ghṛtasnū íti ghṛta-snū ǀ dyā́vābhūmī íti ǀ śṛṇutám ǀ rodasī íti ǀ me ǀ

áhā ǀ yát ǀ dyā́vaḥ ǀ ásu-nītim ǀ áyan ǀ mádhvā ǀ naḥ ǀ átra ǀ pitárā ǀ śiśītām ǁ

Padapatha Transcription Nonaccented

arcāmi ǀ vām ǀ vardhāya ǀ apaḥ ǀ ghṛtasnū iti ghṛta-snū ǀ dyāvābhūmī iti ǀ śṛṇutam ǀ rodasī iti ǀ me ǀ

ahā ǀ yat ǀ dyāvaḥ ǀ asu-nītim ǀ ayan ǀ madhvā ǀ naḥ ǀ atra ǀ pitarā ǀ śiśītām ǁ

10.012.05   (Mandala. Sukta. Rik)

7.6.11.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द ।

मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वांछ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥

Samhita Devanagari Nonaccented

किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।

मित्रश्चिद्धि ष्मा जुहुराणो देवांछ्लोको न यातामपि वाजो अस्ति ॥

Samhita Transcription Accented

kím svinno rā́jā jagṛhe kádasyā́ti vratám cakṛmā kó ví veda ǀ

mitráściddhí ṣmā juhurāṇó devā́ñchlóko ná yātā́mápi vā́jo ásti ǁ

Samhita Transcription Nonaccented

kim svinno rājā jagṛhe kadasyāti vratam cakṛmā ko vi veda ǀ

mitraściddhi ṣmā juhurāṇo devāñchloko na yātāmapi vājo asti ǁ

Padapatha Devanagari Accented

किम् । स्वि॒त् । नः॒ । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । कः । वि । वे॒द॒ ।

मि॒त्रः । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒णः । दे॒वान् । श्लोकः॑ । न । या॒ताम् । अपि॑ । वाजः॑ । अस्ति॑ ॥

Padapatha Devanagari Nonaccented

किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । कः । वि । वेद ।

मित्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥

Padapatha Transcription Accented

kím ǀ svit ǀ naḥ ǀ rā́jā ǀ jagṛhe ǀ kát ǀ asya ǀ áti ǀ vratám ǀ cakṛma ǀ káḥ ǀ ví ǀ veda ǀ

mitráḥ ǀ cit ǀ hí ǀ sma ǀ juhurāṇáḥ ǀ devā́n ǀ ślókaḥ ǀ ná ǀ yātā́m ǀ ápi ǀ vā́jaḥ ǀ ásti ǁ

Padapatha Transcription Nonaccented

kim ǀ svit ǀ naḥ ǀ rājā ǀ jagṛhe ǀ kat ǀ asya ǀ ati ǀ vratam ǀ cakṛma ǀ kaḥ ǀ vi ǀ veda ǀ

mitraḥ ǀ cit ǀ hi ǀ sma ǀ juhurāṇaḥ ǀ devān ǀ ślokaḥ ǀ na ǀ yātām ǀ api ǀ vājaḥ ǀ asti ǁ

10.012.06   (Mandala. Sukta. Rik)

7.6.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दु॒र्मंत्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति ।

य॒मस्य॒ यो म॒नव॑ते सु॒मंत्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥

Samhita Devanagari Nonaccented

दुर्मंत्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।

यमस्य यो मनवते सुमंत्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥

Samhita Transcription Accented

durmántvátrāmṛ́tasya nā́ma sálakṣmā yádvíṣurūpā bhávāti ǀ

yamásya yó manávate sumántvágne támṛṣva pāhyáprayucchan ǁ

Samhita Transcription Nonaccented

durmantvatrāmṛtasya nāma salakṣmā yadviṣurūpā bhavāti ǀ

yamasya yo manavate sumantvagne tamṛṣva pāhyaprayucchan ǁ

Padapatha Devanagari Accented

दुः॒ऽमन्तु॑ । अत्र॑ । अ॒मृत॑स्य । नाम॑ । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति ।

य॒मस्य॑ । यः । म॒नव॑ते । सु॒ऽमन्तु॑ । अग्ने॑ । तम् । ऋ॒ष्व॒ । पा॒हि॒ । अप्र॑ऽयुच्छन् ॥

Padapatha Devanagari Nonaccented

दुःऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति ।

यमस्य । यः । मनवते । सुऽमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रऽयुच्छन् ॥

Padapatha Transcription Accented

duḥ-mántu ǀ átra ǀ amṛ́tasya ǀ nā́ma ǀ sá-lakṣmā ǀ yát ǀ víṣu-rūpā ǀ bhávāti ǀ

yamásya ǀ yáḥ ǀ manávate ǀ su-mántu ǀ ágne ǀ tám ǀ ṛṣva ǀ pāhi ǀ ápra-yucchan ǁ

Padapatha Transcription Nonaccented

duḥ-mantu ǀ atra ǀ amṛtasya ǀ nāma ǀ sa-lakṣmā ǀ yat ǀ viṣu-rūpā ǀ bhavāti ǀ

yamasya ǀ yaḥ ǀ manavate ǀ su-mantu ǀ agne ǀ tam ǀ ṛṣva ǀ pāhi ǀ apra-yucchan ǁ

10.012.07   (Mandala. Sukta. Rik)

7.6.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मिं॑दे॒वा वि॒दथे॑ मा॒दयं॑ते वि॒वस्व॑तः॒ सद॑ने धा॒रयं॑ते ।

सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥

Samhita Devanagari Nonaccented

यस्मिंदेवा विदथे मादयंते विवस्वतः सदने धारयंते ।

सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा ॥

Samhita Transcription Accented

yásmindevā́ vidáthe mādáyante vivásvataḥ sádane dhāráyante ǀ

sū́rye jyótirádadhurmāsyáktū́npári dyotaním carato ájasrā ǁ

Samhita Transcription Nonaccented

yasmindevā vidathe mādayante vivasvataḥ sadane dhārayante ǀ

sūrye jyotiradadhurmāsyaktūnpari dyotanim carato ajasrā ǁ

Padapatha Devanagari Accented

यस्मि॑न् । दे॒वाः । वि॒दथे॑ । मा॒दय॑न्ते । वि॒वस्व॑तः । सद॑ने । धा॒रय॑न्ते ।

सूर्ये॑ । ज्योतिः॑ । अद॑धुः । मा॒सि । अ॒क्तून् । परि॑ । द्यो॒त॒निम् । च॒र॒तः॒ । अज॑स्रा ॥

Padapatha Devanagari Nonaccented

यस्मिन् । देवाः । विदथे । मादयन्ते । विवस्वतः । सदने । धारयन्ते ।

सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा ॥

Padapatha Transcription Accented

yásmin ǀ devā́ḥ ǀ vidáthe ǀ mādáyante ǀ vivásvataḥ ǀ sádane ǀ dhāráyante ǀ

sū́rye ǀ jyótiḥ ǀ ádadhuḥ ǀ māsí ǀ aktū́n ǀ pári ǀ dyotaním ǀ carataḥ ǀ ájasrā ǁ

Padapatha Transcription Nonaccented

yasmin ǀ devāḥ ǀ vidathe ǀ mādayante ǀ vivasvataḥ ǀ sadane ǀ dhārayante ǀ

sūrye ǀ jyotiḥ ǀ adadhuḥ ǀ māsi ǀ aktūn ǀ pari ǀ dyotanim ǀ carataḥ ǀ ajasrā ǁ

10.012.08   (Mandala. Sukta. Rik)

7.6.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मिं॑दे॒वा मन्म॑नि सं॒चरं॑त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म ।

मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥

Samhita Devanagari Nonaccented

यस्मिंदेवा मन्मनि संचरंत्यपीच्ये न वयमस्य विद्म ।

मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥

Samhita Transcription Accented

yásmindevā́ mánmani saṃcárantyapīcyé ná vayámasya vidma ǀ

mitró no átrā́ditiránāgāntsavitā́ devó váruṇāya vocat ǁ

Samhita Transcription Nonaccented

yasmindevā manmani saṃcarantyapīcye na vayamasya vidma ǀ

mitro no atrāditiranāgāntsavitā devo varuṇāya vocat ǁ

Padapatha Devanagari Accented

यस्मि॑न् । दे॒वाः । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ ।

मि॒त्रः । नः॒ । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः । वरु॑णाय । वो॒च॒त् ॥

Padapatha Devanagari Nonaccented

यस्मिन् । देवाः । मन्मनि । सम्ऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म ।

मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥

Padapatha Transcription Accented

yásmin ǀ devā́ḥ ǀ mánmani ǀ sam-cáranti ǀ apīcyé ǀ ná ǀ vayám ǀ asya ǀ vidma ǀ

mitráḥ ǀ naḥ ǀ átra ǀ áditiḥ ǀ ánāgān ǀ savitā́ ǀ deváḥ ǀ váruṇāya ǀ vocat ǁ

Padapatha Transcription Nonaccented

yasmin ǀ devāḥ ǀ manmani ǀ sam-caranti ǀ apīcye ǀ na ǀ vayam ǀ asya ǀ vidma ǀ

mitraḥ ǀ naḥ ǀ atra ǀ aditiḥ ǀ anāgān ǀ savitā ǀ devaḥ ǀ varuṇāya ǀ vocat ǁ

10.012.09   (Mandala. Sukta. Rik)

7.6.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुं ।

आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः॑ ॥

Samhita Devanagari Nonaccented

श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुं ।

आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥

Samhita Transcription Accented

śrudhī́ no agne sádane sadhásthe yukṣvā́ ráthamamṛ́tasya dravitnúm ǀ

ā́ no vaha ródasī deváputre mā́kirdevā́nāmápa bhūrihá syāḥ ǁ

Samhita Transcription Nonaccented

śrudhī no agne sadane sadhasthe yukṣvā rathamamṛtasya dravitnum ǀ

ā no vaha rodasī devaputre mākirdevānāmapa bhūriha syāḥ ǁ

Padapatha Devanagari Accented

श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।

आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥

Padapatha Devanagari Nonaccented

श्रुधि । नः । अग्ने । सदने । सधऽस्थे । युक्ष्व । रथम् । अमृतस्य । द्रवित्नुम् ।

आ । नः । वह । रोदसी इति । देवपुत्रे इति देवऽपुत्रे । माकिः । देवानाम् । अप । भूः । इह । स्याः ॥

Padapatha Transcription Accented

śrudhí ǀ naḥ ǀ agne ǀ sádane ǀ sadhá-sthe ǀ yukṣvá ǀ rátham ǀ amṛ́tasya ǀ dravitnúm ǀ

ā́ ǀ naḥ ǀ vaha ǀ ródasī íti ǀ deváputre íti devá-putre ǀ mā́kiḥ ǀ devā́nām ǀ ápa ǀ bhūḥ ǀ ihá ǀ syāḥ ǁ

Padapatha Transcription Nonaccented

śrudhi ǀ naḥ ǀ agne ǀ sadane ǀ sadha-sthe ǀ yukṣva ǀ ratham ǀ amṛtasya ǀ dravitnum ǀ

ā ǀ naḥ ǀ vaha ǀ rodasī iti ǀ devaputre iti deva-putre ǀ mākiḥ ǀ devānām ǀ apa ǀ bhūḥ ǀ iha ǀ syāḥ ǁ