SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 13

 

1. Info

To:    soma carts
From:   havirdhāna āṅgi or vivasvat āditya
Metres:   1st set of styles: nicṛttriṣṭup (2, 4); pādanicṛttriṣṭup (1); virāṭtrisṭup (3); nicṛjjagatī (5)

2nd set of styles: triṣṭubh (1-4); jagatī (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.013.01   (Mandala. Sukta. Rik)

7.6.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः ।

शृ॒ण्वंतु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥

Samhita Devanagari Nonaccented

युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः ।

शृण्वंतु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥

Samhita Transcription Accented

yujé vām bráhma pūrvyám námobhirví ślóka etu pathyéva sūréḥ ǀ

śṛṇvántu víśve amṛ́tasya putrā́ ā́ yé dhā́māni divyā́ni tasthúḥ ǁ

Samhita Transcription Nonaccented

yuje vām brahma pūrvyam namobhirvi śloka etu pathyeva sūreḥ ǀ

śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ ǁ

Padapatha Devanagari Accented

यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नमः॑ऽभिः । वि । श्लोकः॑ । ए॒तु॒ । प॒थ्या॑ऽइव । सू॒रेः ।

शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृत॑स्य । पु॒त्राः । आ । ये । धामा॑नि । दि॒व्यानि॑ । त॒स्थुः ॥

Padapatha Devanagari Nonaccented

युजे । वाम् । ब्रह्म । पूर्व्यम् । नमःऽभिः । वि । श्लोकः । एतु । पथ्याऽइव । सूरेः ।

शृण्वन्तु । विश्वे । अमृतस्य । पुत्राः । आ । ये । धामानि । दिव्यानि । तस्थुः ॥

Padapatha Transcription Accented

yujé ǀ vām ǀ bráhma ǀ pūrvyám ǀ námaḥ-bhiḥ ǀ ví ǀ ślókaḥ ǀ etu ǀ pathyā́-iva ǀ sūréḥ ǀ

śṛṇvántu ǀ víśve ǀ amṛ́tasya ǀ putrā́ḥ ǀ ā́ ǀ yé ǀ dhā́māni ǀ divyā́ni ǀ tasthúḥ ǁ

Padapatha Transcription Nonaccented

yuje ǀ vām ǀ brahma ǀ pūrvyam ǀ namaḥ-bhiḥ ǀ vi ǀ ślokaḥ ǀ etu ǀ pathyā-iva ǀ sūreḥ ǀ

śṛṇvantu ǀ viśve ǀ amṛtasya ǀ putrāḥ ǀ ā ǀ ye ǀ dhāmāni ǀ divyāni ǀ tasthuḥ ǁ

10.013.02   (Mandala. Sukta. Rik)

7.6.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यंतः॑ ।

आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिंद॑वे नः ॥

Samhita Devanagari Nonaccented

यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयंतः ।

आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिंदवे नः ॥

Samhita Transcription Accented

yamé iva yátamāne yádáitam prá vām bharanmā́nuṣā devayántaḥ ǀ

ā́ sīdatam svámu lokám vídāne svāsasthé bhavatamíndave naḥ ǁ

Samhita Transcription Nonaccented

yame iva yatamāne yadaitam pra vām bharanmānuṣā devayantaḥ ǀ

ā sīdatam svamu lokam vidāne svāsasthe bhavatamindave naḥ ǁ

Padapatha Devanagari Accented

य॒मे इ॒वेति॑ य॒मेऽइ॑व । यत॑माने॒ इति॑ । यत् । ऐत॑म् । प्र । वा॒म् । भ॒र॒न् । मानु॑षाः । दे॒व॒ऽयन्तः॑ ।

आ । सी॒द॒त॒म् । स्वम् । ऊं॒ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ । स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे । भ॒व॒त॒म् । इन्द॑वे । नः॒ ॥

Padapatha Devanagari Nonaccented

यमे इवेति यमेऽइव । यतमाने इति । यत् । ऐतम् । प्र । वाम् । भरन् । मानुषाः । देवऽयन्तः ।

आ । सीदतम् । स्वम् । ऊं इति । लोकम् । विदाने इति । स्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । नः ॥

Padapatha Transcription Accented

yamé ivéti yamé-iva ǀ yátamāne íti ǀ yát ǀ áitam ǀ prá ǀ vām ǀ bharan ǀ mā́nuṣāḥ ǀ deva-yántaḥ ǀ

ā́ ǀ sīdatam ǀ svám ǀ ūṃ íti ǀ lokám ǀ vídāne íti ǀ svāsasthé íti su-āsasthé ǀ bhavatam ǀ índave ǀ naḥ ǁ

Padapatha Transcription Nonaccented

yame iveti yame-iva ǀ yatamāne iti ǀ yat ǀ aitam ǀ pra ǀ vām ǀ bharan ǀ mānuṣāḥ ǀ deva-yantaḥ ǀ

ā ǀ sīdatam ǀ svam ǀ ūṃ iti ǀ lokam ǀ vidāne iti ǀ svāsasthe iti su-āsasthe ǀ bhavatam ǀ indave ǀ naḥ ǁ

10.013.03   (Mandala. Sukta. Rik)

7.6.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पंच॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे॑मि व्र॒तेन॑ ।

अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ॥

Samhita Devanagari Nonaccented

पंच पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन ।

अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि ॥

Samhita Transcription Accented

páñca padā́ni rupó ánvaroham cátuṣpadīmánvemi vraténa ǀ

akṣáreṇa práti mima etā́mṛtásya nā́bhāvádhi sám punāmi ǁ

Samhita Transcription Nonaccented

pañca padāni rupo anvaroham catuṣpadīmanvemi vratena ǀ

akṣareṇa prati mima etāmṛtasya nābhāvadhi sam punāmi ǁ

Padapatha Devanagari Accented

पञ्च॑ । प॒दानि॑ । रु॒पः । अनु॑ । अ॒रो॒ह॒म् । चतुः॑ऽपदीम् । अनु॑ । ए॒मि॒ । व्र॒तेन॑ ।

अ॒क्षरे॑ण । प्रति॑ । मि॒मे॒ । ए॒ताम् । ऋ॒तस्य॑ । नाभौ॑ । अधि॑ । सम् । पु॒ना॒मि॒ ॥

Padapatha Devanagari Nonaccented

पञ्च । पदानि । रुपः । अनु । अरोहम् । चतुःऽपदीम् । अनु । एमि । व्रतेन ।

अक्षरेण । प्रति । मिमे । एताम् । ऋतस्य । नाभौ । अधि । सम् । पुनामि ॥

Padapatha Transcription Accented

páñca ǀ padā́ni ǀ rupáḥ ǀ ánu ǀ aroham ǀ cátuḥ-padīm ǀ ánu ǀ emi ǀ vraténa ǀ

akṣáreṇa ǀ práti ǀ mime ǀ etā́m ǀ ṛtásya ǀ nā́bhau ǀ ádhi ǀ sám ǀ punāmi ǁ

Padapatha Transcription Nonaccented

pañca ǀ padāni ǀ rupaḥ ǀ anu ǀ aroham ǀ catuḥ-padīm ǀ anu ǀ emi ǀ vratena ǀ

akṣareṇa ǀ prati ǀ mime ǀ etām ǀ ṛtasya ǀ nābhau ǀ adhi ǀ sam ǀ punāmi ǁ

10.013.04   (Mandala. Sukta. Rik)

7.6.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत ।

बृह॒स्पतिं॑ य॒ज्ञम॑कृण्वत॒ ऋषिं॑ प्रि॒यां य॒मस्त॒न्वं१॒॑ प्रारि॑रेचीत् ॥

Samhita Devanagari Nonaccented

देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत ।

बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत् ॥

Samhita Transcription Accented

devébhyaḥ kámavṛṇīta mṛtyúm prajā́yai kámamṛ́tam nā́vṛṇīta ǀ

bṛ́haspátim yajñámakṛṇvata ṛ́ṣim priyā́m yamástanvám prā́rirecīt ǁ

Samhita Transcription Nonaccented

devebhyaḥ kamavṛṇīta mṛtyum prajāyai kamamṛtam nāvṛṇīta ǀ

bṛhaspatim yajñamakṛṇvata ṛṣim priyām yamastanvam prārirecīt ǁ

Padapatha Devanagari Accented

दे॒वेभ्यः॑ । कम् । अ॒वृ॒णी॒त॒ । मृ॒त्युम् । प्र॒ऽजायै॑ । कम् । अ॒मृत॑म् । न । अ॒वृ॒णी॒त॒ ।

बृह॒स्पति॑म् । य॒ज्ञम् । अ॒कृ॒ण्व॒त॒ । ऋषि॑म् । प्रि॒याम् । य॒मः । त॒न्व॑म् । प्र । अ॒रि॒रे॒ची॒त् ॥

Padapatha Devanagari Nonaccented

देवेभ्यः । कम् । अवृणीत । मृत्युम् । प्रऽजायै । कम् । अमृतम् । न । अवृणीत ।

बृहस्पतिम् । यज्ञम् । अकृण्वत । ऋषिम् । प्रियाम् । यमः । तन्वम् । प्र । अरिरेचीत् ॥

Padapatha Transcription Accented

devébhyaḥ ǀ kám ǀ avṛṇīta ǀ mṛtyúm ǀ pra-jā́yai ǀ kám ǀ amṛ́tam ǀ ná ǀ avṛṇīta ǀ

bṛ́haspátim ǀ yajñám ǀ akṛṇvata ǀ ṛ́ṣim ǀ priyā́m ǀ yamáḥ ǀ tanvám ǀ prá ǀ arirecīt ǁ

Padapatha Transcription Nonaccented

devebhyaḥ ǀ kam ǀ avṛṇīta ǀ mṛtyum ǀ pra-jāyai ǀ kam ǀ amṛtam ǀ na ǀ avṛṇīta ǀ

bṛhaspatim ǀ yajñam ǀ akṛṇvata ǀ ṛṣim ǀ priyām ǀ yamaḥ ǀ tanvam ǀ pra ǀ arirecīt ǁ

10.013.05   (Mandala. Sukta. Rik)

7.6.13.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्त क्ष॑रंति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तं ।

उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥

Samhita Devanagari Nonaccented

सप्त क्षरंति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतं ।

उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥

Samhita Transcription Accented

saptá kṣaranti śíśave marútvate pitré putrā́so ápyavīvatannṛtám ǀ

ubhé ídasyobháyasya rājata ubhé yatete ubháyasya puṣyataḥ ǁ

Samhita Transcription Nonaccented

sapta kṣaranti śiśave marutvate pitre putrāso apyavīvatannṛtam ǀ

ubhe idasyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ ǁ

Padapatha Devanagari Accented

स॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रासः॑ । अपि॑ । अ॒वी॒व॒त॒न् । ऋ॒तम् ।

उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भय॑स्य । रा॒ज॒तः॒ । उ॒भे इति॑ । य॒ते॒ते॒ इति॑ । उ॒भय॑स्य । पु॒ष्य॒तः॒ ॥

Padapatha Devanagari Nonaccented

सप्त । क्षरन्ति । शिशवे । मरुत्वते । पित्रे । पुत्रासः । अपि । अवीवतन् । ऋतम् ।

उभे इति । इत् । अस्य । उभयस्य । राजतः । उभे इति । यतेते इति । उभयस्य । पुष्यतः ॥

Padapatha Transcription Accented

saptá ǀ kṣaranti ǀ śíśave ǀ marútvate ǀ pitré ǀ putrā́saḥ ǀ ápi ǀ avīvatan ǀ ṛtám ǀ

ubhé íti ǀ ít ǀ asya ǀ ubháyasya ǀ rājataḥ ǀ ubhé íti ǀ yatete íti ǀ ubháyasya ǀ puṣyataḥ ǁ

Padapatha Transcription Nonaccented

sapta ǀ kṣaranti ǀ śiśave ǀ marutvate ǀ pitre ǀ putrāsaḥ ǀ api ǀ avīvatan ǀ ṛtam ǀ

ubhe iti ǀ it ǀ asya ǀ ubhayasya ǀ rājataḥ ǀ ubhe iti ǀ yatete iti ǀ ubhayasya ǀ puṣyataḥ ǁ