SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 14

 

1. Info

To:    1, 2, 8, 9, 13-16: yama;
3: aṅgirasas, bṛhaspati, yama;
4, 5: aṅgirasas, yama;
6: aṅgirasas;
7: yama, varuṇa;
10-12: yama, 2 sārameyas
From:   yama vaivasvata
Metres:   1st set of styles: nicṛttriṣṭup (2, 3, 7, 11); bhuriktriṣṭup (1, 12); virāṭtrisṭup (4, 6); pādanicṛttriṣṭup (5, 9); nicṛdanuṣṭup (13, 14); svarāḍārcītriṣṭup (8); triṣṭup (10); virāḍbṛhatī (15); anuṣṭup (16)

2nd set of styles: triṣṭubh (1-12); anuṣṭubh (13, 14, 16); bṛhatī (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.014.01   (Mandala. Sukta. Rik)

7.6.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पंथा॑मनुपस्पशा॒नं ।

वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥

Samhita Devanagari Nonaccented

परेयिवांसं प्रवतो महीरनु बहुभ्यः पंथामनुपस्पशानं ।

वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥

Samhita Transcription Accented

pareyivā́ṃsam praváto mahī́ránu bahúbhyaḥ pánthāmanupaspaśānám ǀ

vaivasvatám saṃgámanam jánānām yamám rā́jānam havíṣā duvasya ǁ

Samhita Transcription Nonaccented

pareyivāṃsam pravato mahīranu bahubhyaḥ panthāmanupaspaśānam ǀ

vaivasvatam saṃgamanam janānām yamam rājānam haviṣā duvasya ǁ

Padapatha Devanagari Accented

प॒रे॒यि॒ऽवांस॑म् । प्र॒ऽवतः॑ । म॒हीः । अनु॑ । ब॒हुऽभ्यः॑ । पन्था॑म् । अ॒नु॒ऽप॒स्प॒शा॒नम् ।

वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । दु॒व॒स्य॒ ॥

Padapatha Devanagari Nonaccented

परेयिऽवांसम् । प्रऽवतः । महीः । अनु । बहुऽभ्यः । पन्थाम् । अनुऽपस्पशानम् ।

वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । दुवस्य ॥

Padapatha Transcription Accented

pareyi-vā́ṃsam ǀ pra-vátaḥ ǀ mahī́ḥ ǀ ánu ǀ bahú-bhyaḥ ǀ pánthām ǀ anu-paspaśānám ǀ

vaivasvatám ǀ sam-gámanam ǀ jánānām ǀ yamám ǀ rā́jānam ǀ havíṣā ǀ duvasya ǁ

Padapatha Transcription Nonaccented

pareyi-vāṃsam ǀ pra-vataḥ ǀ mahīḥ ǀ anu ǀ bahu-bhyaḥ ǀ panthām ǀ anu-paspaśānam ǀ

vaivasvatam ǀ sam-gamanam ǀ janānām ǀ yamam ǀ rājānam ǀ haviṣā ǀ duvasya ǁ

10.014.02   (Mandala. Sukta. Rik)

7.6.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ ।

यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥

Samhita Devanagari Nonaccented

यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।

यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः ॥

Samhita Transcription Accented

yamó no gātúm prathamó viveda náiṣā́ gávyūtirápabhartavā́ u ǀ

yátrā naḥ pū́rve pitáraḥ pareyúrenā́ jajñānā́ḥ pathyā́ ánu svā́ḥ ǁ

Samhita Transcription Nonaccented

yamo no gātum prathamo viveda naiṣā gavyūtirapabhartavā u ǀ

yatrā naḥ pūrve pitaraḥ pareyurenā jajñānāḥ pathyā anu svāḥ ǁ

Padapatha Devanagari Accented

य॒मः । नः॒ । गा॒तुम् । प्र॒थ॒मः । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑तिः । अप॑ऽभ॒र्त॒वै । ऊं॒ इति॑ ।

यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः । ए॒ना । ज॒ज्ञा॒नाः । प॒थ्याः॑ । अनु॑ । स्वाः ॥

Padapatha Devanagari Nonaccented

यमः । नः । गातुम् । प्रथमः । विवेद । न । एषा । गव्यूतिः । अपऽभर्तवै । ऊं इति ।

यत्र । नः । पूर्वे । पितरः । पराऽईयुः । एना । जज्ञानाः । पथ्याः । अनु । स्वाः ॥

Padapatha Transcription Accented

yamáḥ ǀ naḥ ǀ gātúm ǀ prathamáḥ ǀ viveda ǀ ná ǀ eṣā́ ǀ gávyūtiḥ ǀ ápa-bhartavái ǀ ūṃ íti ǀ

yátra ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ parā-īyúḥ ǀ enā́ ǀ jajñānā́ḥ ǀ pathyā́ḥ ǀ ánu ǀ svā́ḥ ǁ

Padapatha Transcription Nonaccented

yamaḥ ǀ naḥ ǀ gātum ǀ prathamaḥ ǀ viveda ǀ na ǀ eṣā ǀ gavyūtiḥ ǀ apa-bhartavai ǀ ūṃ iti ǀ

yatra ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ parā-īyuḥ ǀ enā ǀ jajñānāḥ ǀ pathyāḥ ǀ anu ǀ svāḥ ǁ

10.014.03   (Mandala. Sukta. Rik)

7.6.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मात॑ली क॒व्यैर्य॒मो अंगि॑रोभि॒र्बृह॒स्पति॒र्ऋक्व॑भिर्वावृधा॒नः ।

यांश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दंति ॥

Samhita Devanagari Nonaccented

मातली कव्यैर्यमो अंगिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।

यांश्च देवा वावृधुर्ये च देवान्त्स्वाहान्ये स्वधयान्ये मदंति ॥

Samhita Transcription Accented

mā́talī kavyáiryamó áṅgirobhirbṛ́haspátirṛ́kvabhirvāvṛdhānáḥ ǀ

yā́ṃśca devā́ vāvṛdhúryé ca devā́ntsvā́hānyé svadháyānyé madanti ǁ

Samhita Transcription Nonaccented

mātalī kavyairyamo aṅgirobhirbṛhaspatirṛkvabhirvāvṛdhānaḥ ǀ

yāṃśca devā vāvṛdhurye ca devāntsvāhānye svadhayānye madanti ǁ

Padapatha Devanagari Accented

मात॑ली । क॒व्यैः । य॒मः । अङ्गि॑रःऽभिः । बृह॒स्पतिः॑ । ऋक्व॑ऽभिः । व॒वृ॒धा॒नः ।

यान् । च॒ । दे॒वाः । व॒वृ॒धुः । ये । च॒ । दे॒वान् । स्वाहा॑ । अ॒न्ये । स्व॒धया॑ । अ॒न्ये । म॒द॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

मातली । कव्यैः । यमः । अङ्गिरःऽभिः । बृहस्पतिः । ऋक्वऽभिः । ववृधानः ।

यान् । च । देवाः । ववृधुः । ये । च । देवान् । स्वाहा । अन्ये । स्वधया । अन्ये । मदन्ति ॥

Padapatha Transcription Accented

mā́talī ǀ kavyáiḥ ǀ yamáḥ ǀ áṅgiraḥ-bhiḥ ǀ bṛ́haspátiḥ ǀ ṛ́kva-bhiḥ ǀ vavṛdhānáḥ ǀ

yā́n ǀ ca ǀ devā́ḥ ǀ vavṛdhúḥ ǀ yé ǀ ca ǀ devā́n ǀ svā́hā ǀ anyé ǀ svadháyā ǀ anyé ǀ madanti ǁ

Padapatha Transcription Nonaccented

mātalī ǀ kavyaiḥ ǀ yamaḥ ǀ aṅgiraḥ-bhiḥ ǀ bṛhaspatiḥ ǀ ṛkva-bhiḥ ǀ vavṛdhānaḥ ǀ

yān ǀ ca ǀ devāḥ ǀ vavṛdhuḥ ǀ ye ǀ ca ǀ devān ǀ svāhā ǀ anye ǀ svadhayā ǀ anye ǀ madanti ǁ

10.014.04   (Mandala. Sukta. Rik)

7.6.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं य॑म प्रस्त॒रमा हि सीदांगि॑रोभिः पि॒तृभिः॑ संविदा॒नः ।

आ त्वा॒ मंत्राः॑ कविश॒स्ता व॑हंत्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥

Samhita Devanagari Nonaccented

इमं यम प्रस्तरमा हि सीदांगिरोभिः पितृभिः संविदानः ।

आ त्वा मंत्राः कविशस्ता वहंत्वेना राजन्हविषा मादयस्व ॥

Samhita Transcription Accented

imám yama prastarámā́ hí sī́dā́ṅgirobhiḥ pitṛ́bhiḥ saṃvidānáḥ ǀ

ā́ tvā mántrāḥ kaviśastā́ vahantvenā́ rājanhavíṣā mādayasva ǁ

Samhita Transcription Nonaccented

imam yama prastaramā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ ǀ

ā tvā mantrāḥ kaviśastā vahantvenā rājanhaviṣā mādayasva ǁ

Padapatha Devanagari Accented

इ॒मम् । य॒म॒ । प्र॒ऽस्त॒रम् । आ । हि । सीद॑ । अङ्गि॑रःऽभिः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः ।

आ । त्वा॒ । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विषा॑ । मा॒द॒य॒स्व॒ ॥

Padapatha Devanagari Nonaccented

इमम् । यम । प्रऽस्तरम् । आ । हि । सीद । अङ्गिरःऽभिः । पितृऽभिः । सम्ऽविदानः ।

आ । त्वा । मन्त्राः । कविऽशस्ताः । वहन्तु । एना । राजन् । हविषा । मादयस्व ॥

Padapatha Transcription Accented

imám ǀ yama ǀ pra-starám ǀ ā́ ǀ hí ǀ sī́da ǀ áṅgiraḥ-bhiḥ ǀ pitṛ́-bhiḥ ǀ sam-vidānáḥ ǀ

ā́ ǀ tvā ǀ mántrāḥ ǀ kavi-śastā́ḥ ǀ vahantu ǀ enā́ ǀ rājan ǀ havíṣā ǀ mādayasva ǁ

Padapatha Transcription Nonaccented

imam ǀ yama ǀ pra-staram ǀ ā ǀ hi ǀ sīda ǀ aṅgiraḥ-bhiḥ ǀ pitṛ-bhiḥ ǀ sam-vidānaḥ ǀ

ā ǀ tvā ǀ mantrāḥ ǀ kavi-śastāḥ ǀ vahantu ǀ enā ǀ rājan ǀ haviṣā ǀ mādayasva ǁ

10.014.05   (Mandala. Sukta. Rik)

7.6.14.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अंगि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व ।

विव॑स्वंतं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥

Samhita Devanagari Nonaccented

अंगिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ।

विवस्वंतं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥

Samhita Transcription Accented

áṅgirobhirā́ gahi yajñíyebhiryáma vairūpáirihá mādayasva ǀ

vívasvantam huve yáḥ pitā́ te’smínyajñé barhíṣyā́ niṣádya ǁ

Samhita Transcription Nonaccented

aṅgirobhirā gahi yajñiyebhiryama vairūpairiha mādayasva ǀ

vivasvantam huve yaḥ pitā te’sminyajñe barhiṣyā niṣadya ǁ

Padapatha Devanagari Accented

अङ्गि॑रःऽभिः । आ । ग॒हि॒ । य॒ज्ञिये॑भिः । यम॑ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्व॒ ।

विव॑स्वन्तम् । हु॒वे॒ । यः । पि॒ता । ते॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ ॥

Padapatha Devanagari Nonaccented

अङ्गिरःऽभिः । आ । गहि । यज्ञियेभिः । यम । वैरूपैः । इह । मादयस्व ।

विवस्वन्तम् । हुवे । यः । पिता । ते । अस्मिन् । यज्ञे । बर्हिषि । आ । निऽसद्य ॥

Padapatha Transcription Accented

áṅgiraḥ-bhiḥ ǀ ā́ ǀ gahi ǀ yajñíyebhiḥ ǀ yáma ǀ vairūpáiḥ ǀ ihá ǀ mādayasva ǀ

vívasvantam ǀ huve ǀ yáḥ ǀ pitā́ ǀ te ǀ asmín ǀ yajñé ǀ barhíṣi ǀ ā́ ǀ ni-sádya ǁ

Padapatha Transcription Nonaccented

aṅgiraḥ-bhiḥ ǀ ā ǀ gahi ǀ yajñiyebhiḥ ǀ yama ǀ vairūpaiḥ ǀ iha ǀ mādayasva ǀ

vivasvantam ǀ huve ǀ yaḥ ǀ pitā ǀ te ǀ asmin ǀ yajñe ǀ barhiṣi ǀ ā ǀ ni-sadya ǁ

10.014.06   (Mandala. Sukta. Rik)

7.6.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अंगि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑ ।

तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

Samhita Devanagari Nonaccented

अंगिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।

तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥

Samhita Transcription Accented

áṅgiraso naḥ pitáro návagvā átharvāṇo bhṛ́gavaḥ somyā́saḥ ǀ

téṣām vayám sumatáu yajñíyānāmápi bhadré saumanasé syāma ǁ

Samhita Transcription Nonaccented

aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ ǀ

teṣām vayam sumatau yajñiyānāmapi bhadre saumanase syāma ǁ

Padapatha Devanagari Accented

अङ्गि॑रसः । नः॒ । पि॒तरः॑ । नव॑ऽग्वाः । अथ॑र्वाणः । भृग॑वः । सो॒म्यासः॑ ।

तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

अङ्गिरसः । नः । पितरः । नवऽग्वाः । अथर्वाणः । भृगवः । सोम्यासः ।

तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्याम ॥

Padapatha Transcription Accented

áṅgirasaḥ ǀ naḥ ǀ pitáraḥ ǀ náva-gvāḥ ǀ átharvāṇaḥ ǀ bhṛ́gavaḥ ǀ somyā́saḥ ǀ

téṣām ǀ vayám ǀ su-matáu ǀ yajñíyānām ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǁ

Padapatha Transcription Nonaccented

aṅgirasaḥ ǀ naḥ ǀ pitaraḥ ǀ nava-gvāḥ ǀ atharvāṇaḥ ǀ bhṛgavaḥ ǀ somyāsaḥ ǀ

teṣām ǀ vayam ǀ su-matau ǀ yajñiyānām ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǁ

10.014.07   (Mandala. Sukta. Rik)

7.6.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्व्येभि॒र्यत्रा॑ नः॒ पूर्वे॑ पि॒तरः॑ परे॒युः ।

उ॒भा राजा॑ना स्व॒धया॒ मदं॑ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वं ॥

Samhita Devanagari Nonaccented

प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः ।

उभा राजाना स्वधया मदंता यमं पश्यासि वरुणं च देवं ॥

Samhita Transcription Accented

préhi préhi pathíbhiḥ pūrvyébhiryátrā naḥ pū́rve pitáraḥ pareyúḥ ǀ

ubhā́ rā́jānā svadháyā mádantā yamám paśyāsi váruṇam ca devám ǁ

Samhita Transcription Nonaccented

prehi prehi pathibhiḥ pūrvyebhiryatrā naḥ pūrve pitaraḥ pareyuḥ ǀ

ubhā rājānā svadhayā madantā yamam paśyāsi varuṇam ca devam ǁ

Padapatha Devanagari Accented

प्र । इ॒हि॒ । प्र । इ॒हि॒ । प॒थिऽभिः॑ । पू॒र्व्येभिः॑ । यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः ।

उ॒भा । राजा॑ना । स्व॒धया॑ । मद॑न्ता । य॒मम् । प॒श्या॒सि॒ । वरु॑णम् । च॒ । दे॒वम् ॥

Padapatha Devanagari Nonaccented

प्र । इहि । प्र । इहि । पथिऽभिः । पूर्व्येभिः । यत्र । नः । पूर्वे । पितरः । पराऽईयुः ।

उभा । राजाना । स्वधया । मदन्ता । यमम् । पश्यासि । वरुणम् । च । देवम् ॥

Padapatha Transcription Accented

prá ǀ ihi ǀ prá ǀ ihi ǀ pathí-bhiḥ ǀ pūrvyébhiḥ ǀ yátra ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ parā-īyúḥ ǀ

ubhā́ ǀ rā́jānā ǀ svadháyā ǀ mádantā ǀ yamám ǀ paśyāsi ǀ váruṇam ǀ ca ǀ devám ǁ

Padapatha Transcription Nonaccented

pra ǀ ihi ǀ pra ǀ ihi ǀ pathi-bhiḥ ǀ pūrvyebhiḥ ǀ yatra ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ parā-īyuḥ ǀ

ubhā ǀ rājānā ǀ svadhayā ǀ madantā ǀ yamam ǀ paśyāsi ǀ varuṇam ǀ ca ǀ devam ǁ

10.014.08   (Mandala. Sukta. Rik)

7.6.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् ।

हि॒त्वाया॑व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा॑ सु॒वर्चाः॑ ॥

Samhita Devanagari Nonaccented

सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।

हित्वायावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ॥

Samhita Transcription Accented

sám gacchasva pitṛ́bhiḥ sám yaméneṣṭāpūrténa paramé vyóman ǀ

hitvā́yāvadyám púnarástaméhi sám gacchasva tanvā́ suvárcāḥ ǁ

Samhita Transcription Nonaccented

sam gacchasva pitṛbhiḥ sam yameneṣṭāpūrtena parame vyoman ǀ

hitvāyāvadyam punarastamehi sam gacchasva tanvā suvarcāḥ ǁ

Padapatha Devanagari Accented

सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभिः॑ । सम् । य॒मेन॑ । इ॒ष्टा॒पू॒र्तेन॑ । प॒र॒मे । विऽओ॑मन् ।

हि॒त्वाय॑ । अ॒व॒द्यम् । पुनः॑ । अस्त॑म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । त॒न्वा॑ । सु॒ऽवर्चाः॑ ॥

Padapatha Devanagari Nonaccented

सम् । गच्छस्व । पितृऽभिः । सम् । यमेन । इष्टापूर्तेन । परमे । विऽओमन् ।

हित्वाय । अवद्यम् । पुनः । अस्तम् । आ । इहि । सम् । गच्छस्व । तन्वा । सुऽवर्चाः ॥

Padapatha Transcription Accented

sám ǀ gacchasva ǀ pitṛ́-bhiḥ ǀ sám ǀ yaména ǀ iṣṭāpūrténa ǀ paramé ǀ ví-oman ǀ

hitvā́ya ǀ avadyám ǀ púnaḥ ǀ ástam ǀ ā́ ǀ ihi ǀ sám ǀ gacchasva ǀ tanvā́ ǀ su-várcāḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ gacchasva ǀ pitṛ-bhiḥ ǀ sam ǀ yamena ǀ iṣṭāpūrtena ǀ parame ǀ vi-oman ǀ

hitvāya ǀ avadyam ǀ punaḥ ǀ astam ǀ ā ǀ ihi ǀ sam ǀ gacchasva ǀ tanvā ǀ su-varcāḥ ǁ

10.014.09   (Mandala. Sukta. Rik)

7.6.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपे॑त॒ वी॑त॒ वि च॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन् ।

अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥

Samhita Devanagari Nonaccented

अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।

अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥

Samhita Transcription Accented

ápeta vī́ta ví ca sarpatā́to’smā́ etám pitáro lokámakran ǀ

áhobhiradbhíraktúbhirvyáktam yamó dadātyavasā́namasmai ǁ

Samhita Transcription Nonaccented

apeta vīta vi ca sarpatāto’smā etam pitaro lokamakran ǀ

ahobhiradbhiraktubhirvyaktam yamo dadātyavasānamasmai ǁ

Padapatha Devanagari Accented

अप॑ । इ॒त॒ । वि । इ॒त॒ । वि । च॒ । स॒र्प॒त॒ । अतः॑ । अ॒स्मै । ए॒तम् । पि॒तरः॑ । लो॒कम् । अ॒क्र॒न् ।

अहः॑ऽभिः । अ॒त्ऽभिः । अ॒क्तुऽभिः॑ । विऽअ॑क्तम् । य॒मः । द॒दा॒ति॒ । अ॒व॒ऽसान॑म् । अ॒स्मै॒ ॥

Padapatha Devanagari Nonaccented

अप । इत । वि । इत । वि । च । सर्पत । अतः । अस्मै । एतम् । पितरः । लोकम् । अक्रन् ।

अहःऽभिः । अत्ऽभिः । अक्तुऽभिः । विऽअक्तम् । यमः । ददाति । अवऽसानम् । अस्मै ॥

Padapatha Transcription Accented

ápa ǀ ita ǀ ví ǀ ita ǀ ví ǀ ca ǀ sarpata ǀ átaḥ ǀ asmái ǀ etám ǀ pitáraḥ ǀ lokám ǀ akran ǀ

áhaḥ-bhiḥ ǀ at-bhíḥ ǀ aktú-bhiḥ ǀ ví-aktam ǀ yamáḥ ǀ dadāti ǀ ava-sā́nam ǀ asmai ǁ

Padapatha Transcription Nonaccented

apa ǀ ita ǀ vi ǀ ita ǀ vi ǀ ca ǀ sarpata ǀ ataḥ ǀ asmai ǀ etam ǀ pitaraḥ ǀ lokam ǀ akran ǀ

ahaḥ-bhiḥ ǀ at-bhiḥ ǀ aktu-bhiḥ ǀ vi-aktam ǀ yamaḥ ǀ dadāti ǀ ava-sānam ǀ asmai ǁ

10.014.10   (Mandala. Sukta. Rik)

7.6.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अति॑ द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था ।

अथा॑ पि॒तॄन्त्सु॑वि॒दत्राँ॒ उपे॑हि य॒मेन॒ ये स॑ध॒मादं॒ मदं॑ति ॥

Samhita Devanagari Nonaccented

अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।

अथा पितॄन्त्सुविदत्राँ उपेहि यमेन ये सधमादं मदंति ॥

Samhita Transcription Accented

áti drava sārameyáu śvā́nau caturakṣáu śabálau sādhúnā pathā́ ǀ

áthā pitṝ́ntsuvidátrām̐ úpehi yaména yé sadhamā́dam mádanti ǁ

Samhita Transcription Nonaccented

ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā ǀ

athā pitṝntsuvidatrām̐ upehi yamena ye sadhamādam madanti ǁ

Padapatha Devanagari Accented

अति॑ । द्र॒व॒ । सा॒र॒मे॒यौ । श्वानौ॑ । च॒तुः॒ऽअ॒क्षौ । श॒बलौ॑ । सा॒धुना॑ । प॒था ।

अथ॑ । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । उप॑ । इ॒हि॒ । य॒मेन॑ । ये । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥

Padapatha Devanagari Nonaccented

अति । द्रव । सारमेयौ । श्वानौ । चतुःऽअक्षौ । शबलौ । साधुना । पथा ।

अथ । पितॄन् । सुऽविदत्रान् । उप । इहि । यमेन । ये । सधऽमादम् । मदन्ति ॥

Padapatha Transcription Accented

áti ǀ drava ǀ sārameyáu ǀ śvā́nau ǀ catuḥ-akṣáu ǀ śabálau ǀ sādhúnā ǀ pathā́ ǀ

átha ǀ pitṝ́n ǀ su-vidátrān ǀ úpa ǀ ihi ǀ yaména ǀ yé ǀ sadha-mā́dam ǀ mádanti ǁ

Padapatha Transcription Nonaccented

ati ǀ drava ǀ sārameyau ǀ śvānau ǀ catuḥ-akṣau ǀ śabalau ǀ sādhunā ǀ pathā ǀ

atha ǀ pitṝn ǀ su-vidatrān ǀ upa ǀ ihi ǀ yamena ǀ ye ǀ sadha-mādam ǀ madanti ǁ

10.014.11   (Mandala. Sukta. Rik)

7.6.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सौ ।

ताभ्या॑मेनं॒ परि॑ देहि राजन्त्स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥

Samhita Devanagari Nonaccented

यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ ।

ताभ्यामेनं परि देहि राजन्त्स्वस्ति चास्मा अनमीवं च धेहि ॥

Samhita Transcription Accented

yáu te śvā́nau yama rakṣitā́rau caturakṣáu pathirákṣī nṛcákṣasau ǀ

tā́bhyāmenam pári dehi rājantsvastí cāsmā anamīvám ca dhehi ǁ

Samhita Transcription Nonaccented

yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau ǀ

tābhyāmenam pari dehi rājantsvasti cāsmā anamīvam ca dhehi ǁ

Padapatha Devanagari Accented

यौ । ते॒ । श्वानौ॑ । य॒म॒ । र॒क्षि॒तारौ॑ । च॒तुः॒ऽअ॒क्षौ । प॒थि॒रक्षी॒ इति॑ प॒थि॒ऽरक्षी॑ । नृ॒ऽचक्ष॑सौ ।

ताभ्या॑म् । ए॒न॒म् । परि॑ । दे॒हि॒ । रा॒ज॒न् । स्व॒स्ति । च॒ । अ॒स्मै॒ । अ॒न॒मी॒वम् । च॒ । धे॒हि॒ ॥

Padapatha Devanagari Nonaccented

यौ । ते । श्वानौ । यम । रक्षितारौ । चतुःऽअक्षौ । पथिरक्षी इति पथिऽरक्षी । नृऽचक्षसौ ।

ताभ्याम् । एनम् । परि । देहि । राजन् । स्वस्ति । च । अस्मै । अनमीवम् । च । धेहि ॥

Padapatha Transcription Accented

yáu ǀ te ǀ śvā́nau ǀ yama ǀ rakṣitā́rau ǀ catuḥ-akṣáu ǀ pathirákṣī íti pathi-rákṣī ǀ nṛ-cákṣasau ǀ

tā́bhyām ǀ enam ǀ pári ǀ dehi ǀ rājan ǀ svastí ǀ ca ǀ asmai ǀ anamīvám ǀ ca ǀ dhehi ǁ

Padapatha Transcription Nonaccented

yau ǀ te ǀ śvānau ǀ yama ǀ rakṣitārau ǀ catuḥ-akṣau ǀ pathirakṣī iti pathi-rakṣī ǀ nṛ-cakṣasau ǀ

tābhyām ǀ enam ǀ pari ǀ dehi ǀ rājan ǀ svasti ǀ ca ǀ asmai ǀ anamīvam ǀ ca ǀ dhehi ǁ

10.014.12   (Mandala. Sukta. Rik)

7.6.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रू॒ण॒साव॑सु॒तृपा॑ उदुंब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ ।

ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रं ॥

Samhita Devanagari Nonaccented

उरूणसावसुतृपा उदुंबलौ यमस्य दूतौ चरतो जनाँ अनु ।

तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रं ॥

Samhita Transcription Accented

urūṇasā́vasutṛ́pā udumbaláu yamásya dūtáu carato jánām̐ ánu ǀ

tā́vasmábhyam dṛśáye sū́ryāya púnardātāmásumadyéhá bhadrám ǁ

Samhita Transcription Nonaccented

urūṇasāvasutṛpā udumbalau yamasya dūtau carato janām̐ anu ǀ

tāvasmabhyam dṛśaye sūryāya punardātāmasumadyeha bhadram ǁ

Padapatha Devanagari Accented

उ॒रु॒ऽन॒सौ । अ॒सु॒ऽतृपौ॑ । उ॒दु॒म्ब॒लौ । य॒मस्य॑ । दू॒तौ । च॒र॒तः॒ । जना॑न् । अनु॑ ।

तौ । अ॒स्मभ्य॑म् । दृ॒शये॑ । सूर्या॑य । पुनः॑ । दा॒ता॒म् । असु॑म् । अ॒द्य । इ॒ह । भ॒द्रम् ॥

Padapatha Devanagari Nonaccented

उरुऽनसौ । असुऽतृपौ । उदुम्बलौ । यमस्य । दूतौ । चरतः । जनान् । अनु ।

तौ । अस्मभ्यम् । दृशये । सूर्याय । पुनः । दाताम् । असुम् । अद्य । इह । भद्रम् ॥

Padapatha Transcription Accented

uru-nasáu ǀ asu-tṛ́pau ǀ udumbaláu ǀ yamásya ǀ dūtáu ǀ carataḥ ǀ jánān ǀ ánu ǀ

táu ǀ asmábhyam ǀ dṛśáye ǀ sū́ryāya ǀ púnaḥ ǀ dātām ǀ ásum ǀ adyá ǀ ihá ǀ bhadrám ǁ

Padapatha Transcription Nonaccented

uru-nasau ǀ asu-tṛpau ǀ udumbalau ǀ yamasya ǀ dūtau ǀ carataḥ ǀ janān ǀ anu ǀ

tau ǀ asmabhyam ǀ dṛśaye ǀ sūryāya ǀ punaḥ ǀ dātām ǀ asum ǀ adya ǀ iha ǀ bhadram ǁ

10.014.13   (Mandala. Sukta. Rik)

7.6.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः ।

य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥

Samhita Devanagari Nonaccented

यमाय सोमं सुनुत यमाय जुहुता हविः ।

यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥

Samhita Transcription Accented

yamā́ya sómam sunuta yamā́ya juhutā havíḥ ǀ

yamám ha yajñó gacchatyagnídūto áraṃkṛtaḥ ǁ

Samhita Transcription Nonaccented

yamāya somam sunuta yamāya juhutā haviḥ ǀ

yamam ha yajño gacchatyagnidūto araṃkṛtaḥ ǁ

Padapatha Devanagari Accented

य॒माय॑ । सोम॑म् । सु॒नु॒त॒ । य॒माय॑ । जु॒हु॒त॒ । ह॒विः ।

य॒मम् । ह॒ । य॒ज्ञः । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑तः । अर॑म्ऽकृतः ॥

Padapatha Devanagari Nonaccented

यमाय । सोमम् । सुनुत । यमाय । जुहुत । हविः ।

यमम् । ह । यज्ञः । गच्छति । अग्निऽदूतः । अरम्ऽकृतः ॥

Padapatha Transcription Accented

yamā́ya ǀ sómam ǀ sunuta ǀ yamā́ya ǀ juhuta ǀ havíḥ ǀ

yamám ǀ ha ǀ yajñáḥ ǀ gacchati ǀ agní-dūtaḥ ǀ áram-kṛtaḥ ǁ

Padapatha Transcription Nonaccented

yamāya ǀ somam ǀ sunuta ǀ yamāya ǀ juhuta ǀ haviḥ ǀ

yamam ǀ ha ǀ yajñaḥ ǀ gacchati ǀ agni-dūtaḥ ǀ aram-kṛtaḥ ǁ

10.014.14   (Mandala. Sukta. Rik)

7.6.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत ।

स नो॑ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।

स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे ॥

Samhita Transcription Accented

yamā́ya ghṛtávaddhavírjuhóta prá ca tiṣṭhata ǀ

sá no devéṣvā́ yamaddīrghámā́yuḥ prá jīváse ǁ

Samhita Transcription Nonaccented

yamāya ghṛtavaddhavirjuhota pra ca tiṣṭhata ǀ

sa no deveṣvā yamaddīrghamāyuḥ pra jīvase ǁ

Padapatha Devanagari Accented

य॒माय॑ । घृ॒तऽव॑त् । ह॒विः । जु॒होत॑ । प्र । च॒ । ति॒ष्ठ॒त॒ ।

सः । नः॒ । दे॒वेषु॑ । आ । य॒म॒त् । दी॒र्घम् । आयुः॑ । प्र । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

यमाय । घृतऽवत् । हविः । जुहोत । प्र । च । तिष्ठत ।

सः । नः । देवेषु । आ । यमत् । दीर्घम् । आयुः । प्र । जीवसे ॥

Padapatha Transcription Accented

yamā́ya ǀ ghṛtá-vat ǀ havíḥ ǀ juhóta ǀ prá ǀ ca ǀ tiṣṭhata ǀ

sáḥ ǀ naḥ ǀ devéṣu ǀ ā́ ǀ yamat ǀ dīrghám ǀ ā́yuḥ ǀ prá ǀ jīváse ǁ

Padapatha Transcription Nonaccented

yamāya ǀ ghṛta-vat ǀ haviḥ ǀ juhota ǀ pra ǀ ca ǀ tiṣṭhata ǀ

saḥ ǀ naḥ ǀ deveṣu ǀ ā ǀ yamat ǀ dīrgham ǀ āyuḥ ǀ pra ǀ jīvase ǁ

10.014.15   (Mandala. Sukta. Rik)

7.6.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒माय॒ मधु॑मत्तमं॒ राज्ञे॑ ह॒व्यं जु॑होतन ।

इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ॥

Samhita Devanagari Nonaccented

यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन ।

इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥

Samhita Transcription Accented

yamā́ya mádhumattamam rā́jñe havyám juhotana ǀ

idám náma ṛ́ṣibhyaḥ pūrvajébhyaḥ pū́rvebhyaḥ pathikṛ́dbhyaḥ ǁ

Samhita Transcription Nonaccented

yamāya madhumattamam rājñe havyam juhotana ǀ

idam nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ǁ

Padapatha Devanagari Accented

य॒माय॑ । मधु॑मत्ऽतमम् । राज्ञे॑ । ह॒व्यम् । जु॒हो॒त॒न॒ ।

इ॒दम् । नमः॑ । ऋषि॑ऽभ्यः । पू॒र्व॒ऽजेभ्यः॑ । पूर्वे॑भ्यः । प॒थि॒कृत्ऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

यमाय । मधुमत्ऽतमम् । राज्ञे । हव्यम् । जुहोतन ।

इदम् । नमः । ऋषिऽभ्यः । पूर्वऽजेभ्यः । पूर्वेभ्यः । पथिकृत्ऽभ्यः ॥

Padapatha Transcription Accented

yamā́ya ǀ mádhumat-tamam ǀ rā́jñe ǀ havyám ǀ juhotana ǀ

idám ǀ námaḥ ǀ ṛ́ṣi-bhyaḥ ǀ pūrva-jébhyaḥ ǀ pū́rvebhyaḥ ǀ pathikṛ́t-bhyaḥ ǁ

Padapatha Transcription Nonaccented

yamāya ǀ madhumat-tamam ǀ rājñe ǀ havyam ǀ juhotana ǀ

idam ǀ namaḥ ǀ ṛṣi-bhyaḥ ǀ pūrva-jebhyaḥ ǀ pūrvebhyaḥ ǀ pathikṛt-bhyaḥ ǁ

10.014.16   (Mandala. Sukta. Rik)

7.6.16.06    (Ashtaka. Adhyaya. Varga. Rik)

10.01.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् ।

त्रि॒ष्टुब्गा॑य॒त्री छंदां॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥

Samhita Devanagari Nonaccented

त्रिकद्रुकेभिः पतति षळुर्वीरेकमिद्बृहत् ।

त्रिष्टुब्गायत्री छंदांसि सर्वा ता यम आहिता ॥

Samhita Transcription Accented

tríkadrukebhiḥ patati ṣáḷurvī́rékamídbṛhát ǀ

triṣṭúbgāyatrī́ chándāṃsi sárvā tā́ yamá ā́hitā ǁ

Samhita Transcription Nonaccented

trikadrukebhiḥ patati ṣaḷurvīrekamidbṛhat ǀ

triṣṭubgāyatrī chandāṃsi sarvā tā yama āhitā ǁ

Padapatha Devanagari Accented

त्रिऽक॑द्रुकेभिः । प॒त॒ति॒ । षट् । उ॒र्वीः । एक॑म् । इत् । बृ॒हत् ।

त्रि॒ऽस्तुप् । गा॒य॒त्री । छन्दां॑सि । सर्वा॑ । ता । य॒मे । आऽहि॑ता ॥

Padapatha Devanagari Nonaccented

त्रिऽकद्रुकेभिः । पतति । षट् । उर्वीः । एकम् । इत् । बृहत् ।

त्रिऽस्तुप् । गायत्री । छन्दांसि । सर्वा । ता । यमे । आऽहिता ॥

Padapatha Transcription Accented

trí-kadrukebhiḥ ǀ patati ǀ ṣáṭ ǀ urvī́ḥ ǀ ékam ǀ ít ǀ bṛhát ǀ

tri-stúp ǀ gāyatrī́ ǀ chándāṃsi ǀ sárvā ǀ tā́ ǀ yamé ǀ ā́-hitā ǁ

Padapatha Transcription Nonaccented

tri-kadrukebhiḥ ǀ patati ǀ ṣaṭ ǀ urvīḥ ǀ ekam ǀ it ǀ bṛhat ǀ

tri-stup ǀ gāyatrī ǀ chandāṃsi ǀ sarvā ǀ tā ǀ yame ǀ ā-hitā ǁ