SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 15

 

1. Info

To:    pitaraḥ
From:   śaṅkha yāmāyana
Metres:   1st set of styles: virāṭtrisṭup (1, 2, 7, 12-14); triṣṭup (3, 9, 10); pādanicṛttriṣṭup (4, 8); nicṛdārcītriṣṭup (5); nicṛttriṣṭup (6); nicṛjjagatī (11)

2nd set of styles: triṣṭubh (1-10, 12-14); jagatī (11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.015.01   (Mandala. Sukta. Rik)

7.6.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।

असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥

Samhita Devanagari Nonaccented

उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः ।

असुं य ईयुरवृका ऋतज्ञास्ते नोऽवंतु पितरो हवेषु ॥

Samhita Transcription Accented

údīratāmávara útpárāsa únmadhyamā́ḥ pitáraḥ somyā́saḥ ǀ

ásum yá īyúravṛkā́ ṛtajñā́sté no’vantu pitáro háveṣu ǁ

Samhita Transcription Nonaccented

udīratāmavara utparāsa unmadhyamāḥ pitaraḥ somyāsaḥ ǀ

asum ya īyuravṛkā ṛtajñāste no’vantu pitaro haveṣu ǁ

Padapatha Devanagari Accented

उत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑सः । उत् । म॒ध्य॒माः । पि॒तरः॑ । सो॒म्यासः॑ ।

असु॑म् । ये । ई॒युः । अ॒वृ॒काः । ऋ॒त॒ऽज्ञाः । ते । नः॒ । अ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥

Padapatha Devanagari Nonaccented

उत् । ईरताम् । अवरे । उत् । परासः । उत् । मध्यमाः । पितरः । सोम्यासः ।

असुम् । ये । ईयुः । अवृकाः । ऋतऽज्ञाः । ते । नः । अवन्तु । पितरः । हवेषु ॥

Padapatha Transcription Accented

út ǀ īratām ǀ ávare ǀ út ǀ párāsaḥ ǀ út ǀ madhyamā́ḥ ǀ pitáraḥ ǀ somyā́saḥ ǀ

ásum ǀ yé ǀ īyúḥ ǀ avṛkā́ḥ ǀ ṛta-jñā́ḥ ǀ té ǀ naḥ ǀ avantu ǀ pitáraḥ ǀ háveṣu ǁ

Padapatha Transcription Nonaccented

ut ǀ īratām ǀ avare ǀ ut ǀ parāsaḥ ǀ ut ǀ madhyamāḥ ǀ pitaraḥ ǀ somyāsaḥ ǀ

asum ǀ ye ǀ īyuḥ ǀ avṛkāḥ ǀ ṛta-jñāḥ ǀ te ǀ naḥ ǀ avantu ǀ pitaraḥ ǀ haveṣu ǁ

10.015.02   (Mandala. Sukta. Rik)

7.6.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।

ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥

Samhita Devanagari Nonaccented

इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः ।

ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥

Samhita Transcription Accented

idám pitṛ́bhyo námo astvadyá yé pū́rvāso yá úparāsa īyúḥ ǀ

yé pā́rthive rájasyā́ níṣattā yé vā nūnám suvṛjánāsu vikṣú ǁ

Samhita Transcription Nonaccented

idam pitṛbhyo namo astvadya ye pūrvāso ya uparāsa īyuḥ ǀ

ye pārthive rajasyā niṣattā ye vā nūnam suvṛjanāsu vikṣu ǁ

Padapatha Devanagari Accented

इ॒दम् । पि॒तृऽभ्यः॑ । नमः॑ । अ॒स्तु॒ । अ॒द्य । ये । पूर्वा॑सः । ये । उप॑रासः । ई॒युः ।

ये । पार्थि॑वे । रज॑सि । आ । निऽस॑त्ताः । ये । वा॒ । नू॒नम् । सु॒ऽवृ॒जना॑सु । वि॒क्षु ॥

Padapatha Devanagari Nonaccented

इदम् । पितृऽभ्यः । नमः । अस्तु । अद्य । ये । पूर्वासः । ये । उपरासः । ईयुः ।

ये । पार्थिवे । रजसि । आ । निऽसत्ताः । ये । वा । नूनम् । सुऽवृजनासु । विक्षु ॥

Padapatha Transcription Accented

idám ǀ pitṛ́-bhyaḥ ǀ námaḥ ǀ astu ǀ adyá ǀ yé ǀ pū́rvāsaḥ ǀ yé ǀ úparāsaḥ ǀ īyúḥ ǀ

yé ǀ pā́rthive ǀ rájasi ǀ ā́ ǀ ní-sattāḥ ǀ yé ǀ vā ǀ nūnám ǀ su-vṛjánāsu ǀ vikṣú ǁ

Padapatha Transcription Nonaccented

idam ǀ pitṛ-bhyaḥ ǀ namaḥ ǀ astu ǀ adya ǀ ye ǀ pūrvāsaḥ ǀ ye ǀ uparāsaḥ ǀ īyuḥ ǀ

ye ǀ pārthive ǀ rajasi ǀ ā ǀ ni-sattāḥ ǀ ye ǀ vā ǀ nūnam ǀ su-vṛjanāsu ǀ vikṣu ǁ

10.015.03   (Mandala. Sukta. Rik)

7.6.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ ।

ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भजं॑त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥

Samhita Devanagari Nonaccented

आहं पितॄन्त्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः ।

बर्हिषदो ये स्वधया सुतस्य भजंत पित्वस्त इहागमिष्ठाः ॥

Samhita Transcription Accented

ā́hám pitṝ́ntsuvidátrām̐ avitsi nápātam ca vikrámaṇam ca víṣṇoḥ ǀ

barhiṣádo yé svadháyā sutásya bhájanta pitvástá ihā́gamiṣṭhāḥ ǁ

Samhita Transcription Nonaccented

āham pitṝntsuvidatrām̐ avitsi napātam ca vikramaṇam ca viṣṇoḥ ǀ

barhiṣado ye svadhayā sutasya bhajanta pitvasta ihāgamiṣṭhāḥ ǁ

Padapatha Devanagari Accented

आ । अ॒हम् । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । अ॒वि॒त्सि॒ । नपा॑तम् । च॒ । वि॒ऽक्रम॑णम् । च॒ । विष्णोः॑ ।

ब॒र्हि॒ऽसदः॑ । ये । स्व॒धया॑ । सु॒तस्य॑ । भज॑न्त । पि॒त्वः । ते । इ॒ह । आऽग॑मिष्ठाः ॥

Padapatha Devanagari Nonaccented

आ । अहम् । पितॄन् । सुऽविदत्रान् । अवित्सि । नपातम् । च । विऽक्रमणम् । च । विष्णोः ।

बर्हिऽसदः । ये । स्वधया । सुतस्य । भजन्त । पित्वः । ते । इह । आऽगमिष्ठाः ॥

Padapatha Transcription Accented

ā́ ǀ ahám ǀ pitṝ́n ǀ su-vidátrān ǀ avitsi ǀ nápātam ǀ ca ǀ vi-krámaṇam ǀ ca ǀ víṣṇoḥ ǀ

barhi-sádaḥ ǀ yé ǀ svadháyā ǀ sutásya ǀ bhájanta ǀ pitváḥ ǀ té ǀ ihá ǀ ā́-gamiṣṭhāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ aham ǀ pitṝn ǀ su-vidatrān ǀ avitsi ǀ napātam ǀ ca ǀ vi-kramaṇam ǀ ca ǀ viṣṇoḥ ǀ

barhi-sadaḥ ǀ ye ǀ svadhayā ǀ sutasya ǀ bhajanta ǀ pitvaḥ ǀ te ǀ iha ǀ ā-gamiṣṭhāḥ ǁ

10.015.04   (Mandala. Sukta. Rik)

7.6.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बर्हि॑षदः पितर ऊ॒त्य१॒॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्वं॑ ।

त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा॑ नः॒ शं योर॑र॒पो द॑धात ॥

Samhita Devanagari Nonaccented

बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वं ।

त आ गतावसा शंतमेनाथा नः शं योररपो दधात ॥

Samhita Transcription Accented

bárhiṣadaḥ pitara ūtyárvā́gimā́ vo havyā́ cakṛmā juṣádhvam ǀ

tá ā́ gatā́vasā śáṃtamenā́thā naḥ śám yórarapó dadhāta ǁ

Samhita Transcription Nonaccented

barhiṣadaḥ pitara ūtyarvāgimā vo havyā cakṛmā juṣadhvam ǀ

ta ā gatāvasā śaṃtamenāthā naḥ śam yorarapo dadhāta ǁ

Padapatha Devanagari Accented

बर्हि॑ऽसदः । पि॒त॒रः॒ । ऊ॒ती । अ॒र्वाक् । इ॒मा । वः॒ । ह॒व्या । च॒कृ॒म॒ । जु॒षध्व॑म् ।

ते । आ । ग॒त॒ । अव॑सा । शम्ऽत॑मेन । अथ॑ । नः॒ । शम् । योः । अ॒र॒पः । द॒धा॒त॒ ॥

Padapatha Devanagari Nonaccented

बर्हिऽसदः । पितरः । ऊती । अर्वाक् । इमा । वः । हव्या । चकृम । जुषध्वम् ।

ते । आ । गत । अवसा । शम्ऽतमेन । अथ । नः । शम् । योः । अरपः । दधात ॥

Padapatha Transcription Accented

bárhi-sadaḥ ǀ pitaraḥ ǀ ūtī́ ǀ arvā́k ǀ imā́ ǀ vaḥ ǀ havyā́ ǀ cakṛma ǀ juṣádhvam ǀ

té ǀ ā́ ǀ gata ǀ ávasā ǀ śám-tamena ǀ átha ǀ naḥ ǀ śám ǀ yóḥ ǀ arapáḥ ǀ dadhāta ǁ

Padapatha Transcription Nonaccented

barhi-sadaḥ ǀ pitaraḥ ǀ ūtī ǀ arvāk ǀ imā ǀ vaḥ ǀ havyā ǀ cakṛma ǀ juṣadhvam ǀ

te ǀ ā ǀ gata ǀ avasā ǀ śam-tamena ǀ atha ǀ naḥ ǀ śam ǀ yoḥ ǀ arapaḥ ǀ dadhāta ǁ

10.015.05   (Mandala. Sukta. Rik)

7.6.17.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।

त आ ग॑मंतु॒ त इ॒ह श्रु॑वं॒त्वधि॑ ब्रुवंतु॒ ते॑ऽवंत्व॒स्मान् ॥

Samhita Devanagari Nonaccented

उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।

त आ गमंतु त इह श्रुवंत्वधि ब्रुवंतु तेऽवंत्वस्मान् ॥

Samhita Transcription Accented

úpahūtāḥ pitáraḥ somyā́so barhiṣyéṣu nidhíṣu priyéṣu ǀ

tá ā́ gamantu tá ihá śruvantvádhi bruvantu té’vantvasmā́n ǁ

Samhita Transcription Nonaccented

upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu ǀ

ta ā gamantu ta iha śruvantvadhi bruvantu te’vantvasmān ǁ

Padapatha Devanagari Accented

उप॑ऽहूताः । पि॒तरः॑ । सो॒म्यासः॑ । ब॒र्हि॒ष्ये॑षु । नि॒ऽधिषु॑ । प्रि॒येषु॑ ।

ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । अधि॑ । ब्रु॒व॒न्तु॒ । ते । अ॒व॒न्तु॒ । अ॒स्मान् ॥

Padapatha Devanagari Nonaccented

उपऽहूताः । पितरः । सोम्यासः । बर्हिष्येषु । निऽधिषु । प्रियेषु ।

ते । आ । गमन्तु । ते । इह । श्रुवन्तु । अधि । ब्रुवन्तु । ते । अवन्तु । अस्मान् ॥

Padapatha Transcription Accented

úpa-hūtāḥ ǀ pitáraḥ ǀ somyā́saḥ ǀ barhiṣyéṣu ǀ ni-dhíṣu ǀ priyéṣu ǀ

té ǀ ā́ ǀ gamantu ǀ té ǀ ihá ǀ śruvantu ǀ ádhi ǀ bruvantu ǀ té ǀ avantu ǀ asmā́n ǁ

Padapatha Transcription Nonaccented

upa-hūtāḥ ǀ pitaraḥ ǀ somyāsaḥ ǀ barhiṣyeṣu ǀ ni-dhiṣu ǀ priyeṣu ǀ

te ǀ ā ǀ gamantu ǀ te ǀ iha ǀ śruvantu ǀ adhi ǀ bruvantu ǀ te ǀ avantu ǀ asmān ǁ

10.015.06   (Mandala. Sukta. Rik)

7.6.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ ।

मा हिं॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ॥

Samhita Devanagari Nonaccented

आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे ।

मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम ॥

Samhita Transcription Accented

ā́cyā jā́nu dakṣiṇató niṣádyemám yajñámabhí gṛṇīta víśve ǀ

mā́ hiṃsiṣṭa pitaraḥ kéna cinno yádva ā́gaḥ puruṣátā kárāma ǁ

Samhita Transcription Nonaccented

ācyā jānu dakṣiṇato niṣadyemam yajñamabhi gṛṇīta viśve ǀ

mā hiṃsiṣṭa pitaraḥ kena cinno yadva āgaḥ puruṣatā karāma ǁ

Padapatha Devanagari Accented

आ॒ऽअच्य॑ । जानु॑ । द॒क्षि॒ण॒तः । नि॒ऽसद्य॑ । इ॒मम् । य॒ज्ञम् । अ॒भि । गृ॒णी॒त॒ । विश्वे॑ ।

मा । हिं॒सि॒ष्ट॒ । पि॒त॒रः॒ । केन॑ । चि॒त् । नः॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म ॥

Padapatha Devanagari Nonaccented

आऽअच्य । जानु । दक्षिणतः । निऽसद्य । इमम् । यज्ञम् । अभि । गृणीत । विश्वे ।

मा । हिंसिष्ट । पितरः । केन । चित् । नः । यत् । वः । आगः । पुरुषता । कराम ॥

Padapatha Transcription Accented

ā-ácya ǀ jā́nu ǀ dakṣiṇatáḥ ǀ ni-sádya ǀ imám ǀ yajñám ǀ abhí ǀ gṛṇīta ǀ víśve ǀ

mā́ ǀ hiṃsiṣṭa ǀ pitaraḥ ǀ kéna ǀ cit ǀ naḥ ǀ yát ǀ vaḥ ǀ ā́gaḥ ǀ puruṣátā ǀ kárāma ǁ

Padapatha Transcription Nonaccented

ā-acya ǀ jānu ǀ dakṣiṇataḥ ǀ ni-sadya ǀ imam ǀ yajñam ǀ abhi ǀ gṛṇīta ǀ viśve ǀ

mā ǀ hiṃsiṣṭa ǀ pitaraḥ ǀ kena ǀ cit ǀ naḥ ǀ yat ǀ vaḥ ǀ āgaḥ ǀ puruṣatā ǀ karāma ǁ

10.015.07   (Mandala. Sukta. Rik)

7.6.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।

पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥

Samhita Devanagari Nonaccented

आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।

पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥

Samhita Transcription Accented

ā́sīnāso aruṇī́nāmupásthe rayím dhatta dāśúṣe mártyāya ǀ

putrébhyaḥ pitarastásya vásvaḥ prá yacchata tá ihórjam dadhāta ǁ

Samhita Transcription Nonaccented

āsīnāso aruṇīnāmupasthe rayim dhatta dāśuṣe martyāya ǀ

putrebhyaḥ pitarastasya vasvaḥ pra yacchata ta ihorjam dadhāta ǁ

Padapatha Devanagari Accented

आसी॑नासः । अ॒रु॒णीना॑म् । उ॒पऽस्थे॑ । र॒यिम् । ध॒त्त॒ । दा॒शुषे॑ । मर्त्या॑य ।

पु॒त्रेभ्यः॑ । पि॒त॒रः॒ । तस्य॑ । वस्वः॑ । प्र । य॒च्छ॒त॒ । ते । इ॒ह । ऊर्ज॑म् । द॒धा॒त॒ ॥

Padapatha Devanagari Nonaccented

आसीनासः । अरुणीनाम् । उपऽस्थे । रयिम् । धत्त । दाशुषे । मर्त्याय ।

पुत्रेभ्यः । पितरः । तस्य । वस्वः । प्र । यच्छत । ते । इह । ऊर्जम् । दधात ॥

Padapatha Transcription Accented

ā́sīnāsaḥ ǀ aruṇī́nām ǀ upá-sthe ǀ rayím ǀ dhatta ǀ dāśúṣe ǀ mártyāya ǀ

putrébhyaḥ ǀ pitaraḥ ǀ tásya ǀ vásvaḥ ǀ prá ǀ yacchata ǀ té ǀ ihá ǀ ū́rjam ǀ dadhāta ǁ

Padapatha Transcription Nonaccented

āsīnāsaḥ ǀ aruṇīnām ǀ upa-sthe ǀ rayim ǀ dhatta ǀ dāśuṣe ǀ martyāya ǀ

putrebhyaḥ ǀ pitaraḥ ǀ tasya ǀ vasvaḥ ǀ pra ǀ yacchata ǀ te ǀ iha ǀ ūrjam ǀ dadhāta ǁ

10.015.08   (Mandala. Sukta. Rik)

7.6.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये नः॒ पूर्वे॑ पि॒तरः॑ सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।

तेभि॑र्य॒मः सं॑ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥

Samhita Devanagari Nonaccented

ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः ।

तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥

Samhita Transcription Accented

yé naḥ pū́rve pitáraḥ somyā́so’nūhiré somapīthám vásiṣṭhāḥ ǀ

tébhiryamáḥ saṃrarāṇó havī́ṃṣyuśánnuśádbhiḥ pratikāmámattu ǁ

Samhita Transcription Nonaccented

ye naḥ pūrve pitaraḥ somyāso’nūhire somapītham vasiṣṭhāḥ ǀ

tebhiryamaḥ saṃrarāṇo havīṃṣyuśannuśadbhiḥ pratikāmamattu ǁ

Padapatha Devanagari Accented

ये । नः॒ । पूर्वे॑ । पि॒तरः॑ । सो॒म्यासः॑ । अ॒नु॒ऽऊ॒हि॒रे । सो॒म॒ऽपी॒थम् । वसि॑ष्ठाः ।

तेभिः॑ । य॒मः । स॒म्ऽर॒रा॒णः । ह॒वींषि॑ । उ॒शन् । उ॒शत्ऽभिः॑ । प्र॒ति॒ऽका॒मम् । अ॒त्तु॒ ॥

Padapatha Devanagari Nonaccented

ये । नः । पूर्वे । पितरः । सोम्यासः । अनुऽऊहिरे । सोमऽपीथम् । वसिष्ठाः ।

तेभिः । यमः । सम्ऽरराणः । हवींषि । उशन् । उशत्ऽभिः । प्रतिऽकामम् । अत्तु ॥

Padapatha Transcription Accented

yé ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ somyā́saḥ ǀ anu-ūhiré ǀ soma-pīthám ǀ vásiṣṭhāḥ ǀ

tébhiḥ ǀ yamáḥ ǀ sam-rarāṇáḥ ǀ havī́ṃṣi ǀ uśán ǀ uśát-bhiḥ ǀ prati-kāmám ǀ attu ǁ

Padapatha Transcription Nonaccented

ye ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ somyāsaḥ ǀ anu-ūhire ǀ soma-pītham ǀ vasiṣṭhāḥ ǀ

tebhiḥ ǀ yamaḥ ǀ sam-rarāṇaḥ ǀ havīṃṣi ǀ uśan ǀ uśat-bhiḥ ǀ prati-kāmam ǀ attu ǁ

10.015.09   (Mandala. Sukta. Rik)

7.6.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः ।

आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥

Samhita Devanagari Nonaccented

ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।

आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः ॥

Samhita Transcription Accented

yé tātṛṣúrdevatrā́ jéhamānā hotrāvídaḥ stómataṣṭāso arkáiḥ ǀ

ā́gne yāhi suvidátrebhirarvā́ṅsatyáiḥ kavyáiḥ pitṛ́bhirgharmasádbhiḥ ǁ

Samhita Transcription Nonaccented

ye tātṛṣurdevatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ ǀ

āgne yāhi suvidatrebhirarvāṅsatyaiḥ kavyaiḥ pitṛbhirgharmasadbhiḥ ǁ

Padapatha Devanagari Accented

ये । त॒तृ॒षुः । दे॒व॒ऽत्रा । जेह॑मानाः । हो॒त्रा॒ऽविदः॑ । स्तोम॑ऽतष्टासः । अ॒र्कैः ।

आ । अ॒ग्ने॒ । या॒हि॒ । सु॒ऽवि॒दत्रे॑भिः । अ॒र्वाङ् । स॒त्यैः । क॒व्यैः । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥

Padapatha Devanagari Nonaccented

ये । ततृषुः । देवऽत्रा । जेहमानाः । होत्राऽविदः । स्तोमऽतष्टासः । अर्कैः ।

आ । अग्ने । याहि । सुऽविदत्रेभिः । अर्वाङ् । सत्यैः । कव्यैः । पितृऽभिः । घर्मसत्ऽभिः ॥

Padapatha Transcription Accented

yé ǀ tatṛṣúḥ ǀ deva-trā́ ǀ jéhamānāḥ ǀ hotrā-vídaḥ ǀ stóma-taṣṭāsaḥ ǀ arkáiḥ ǀ

ā́ ǀ agne ǀ yāhi ǀ su-vidátrebhiḥ ǀ arvā́ṅ ǀ satyáiḥ ǀ kavyáiḥ ǀ pitṛ́-bhiḥ ǀ gharmasát-bhiḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ tatṛṣuḥ ǀ deva-trā ǀ jehamānāḥ ǀ hotrā-vidaḥ ǀ stoma-taṣṭāsaḥ ǀ arkaiḥ ǀ

ā ǀ agne ǀ yāhi ǀ su-vidatrebhiḥ ǀ arvāṅ ǀ satyaiḥ ǀ kavyaiḥ ǀ pitṛ-bhiḥ ǀ gharmasat-bhiḥ ǁ

10.015.10   (Mandala. Sukta. Rik)

7.6.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इंद्रे॑ण दे॒वैः स॒रथं॒ दधा॑नाः ।

आग्ने॑ याहि स॒हस्रं॑ देववं॒दैः परैः॒ पूर्वैः॑ पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥

Samhita Devanagari Nonaccented

ये सत्यासो हविरदो हविष्पा इंद्रेण देवैः सरथं दधानाः ।

आग्ने याहि सहस्रं देववंदैः परैः पूर्वैः पितृभिर्घर्मसद्भिः ॥

Samhita Transcription Accented

yé satyā́so havirádo haviṣpā́ índreṇa deváiḥ sarátham dádhānāḥ ǀ

ā́gne yāhi sahásram devavandáiḥ páraiḥ pū́rvaiḥ pitṛ́bhirgharmasádbhiḥ ǁ

Samhita Transcription Nonaccented

ye satyāso havirado haviṣpā indreṇa devaiḥ saratham dadhānāḥ ǀ

āgne yāhi sahasram devavandaiḥ paraiḥ pūrvaiḥ pitṛbhirgharmasadbhiḥ ǁ

Padapatha Devanagari Accented

ये । स॒त्यासः॑ । ह॒विः॒ऽअदः॑ । ह॒विः॒ऽपाः । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । दधा॑नाः ।

आ । अ॒ग्ने॒ । या॒हि॒ । स॒हस्र॑म् । दे॒व॒ऽव॒न्दैः । परैः॑ । पूर्वैः॑ । पि॒तृऽभिः॑ । घ॒र्म॒सत्ऽभिः॑ ॥

Padapatha Devanagari Nonaccented

ये । सत्यासः । हविःऽअदः । हविःऽपाः । इन्द्रेण । देवैः । सऽरथम् । दधानाः ।

आ । अग्ने । याहि । सहस्रम् । देवऽवन्दैः । परैः । पूर्वैः । पितृऽभिः । घर्मसत्ऽभिः ॥

Padapatha Transcription Accented

yé ǀ satyā́saḥ ǀ haviḥ-ádaḥ ǀ haviḥ-pā́ḥ ǀ índreṇa ǀ deváiḥ ǀ sa-rátham ǀ dádhānāḥ ǀ

ā́ ǀ agne ǀ yāhi ǀ sahásram ǀ deva-vandáiḥ ǀ páraiḥ ǀ pū́rvaiḥ ǀ pitṛ́-bhiḥ ǀ gharmasát-bhiḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ satyāsaḥ ǀ haviḥ-adaḥ ǀ haviḥ-pāḥ ǀ indreṇa ǀ devaiḥ ǀ sa-ratham ǀ dadhānāḥ ǀ

ā ǀ agne ǀ yāhi ǀ sahasram ǀ deva-vandaiḥ ǀ paraiḥ ǀ pūrvaiḥ ǀ pitṛ-bhiḥ ǀ gharmasat-bhiḥ ǁ

10.015.11   (Mandala. Sukta. Rik)

7.6.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।

अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्व॑वीरं दधातन ॥

Samhita Devanagari Nonaccented

अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।

अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ॥

Samhita Transcription Accented

ágniṣvāttāḥ pitara éhá gacchata sádaḥsadaḥ sadata supraṇītayaḥ ǀ

attā́ havī́ṃṣi práyatāni barhíṣyáthā rayím sárvavīram dadhātana ǁ

Samhita Transcription Nonaccented

agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ ǀ

attā havīṃṣi prayatāni barhiṣyathā rayim sarvavīram dadhātana ǁ

Padapatha Devanagari Accented

अग्नि॑ऽस्वात्ताः । पि॒त॒रः॒ । आ । इ॒ह । ग॒च्छ॒त॒ । सदः॑ऽसदः । स॒द॒त॒ । सु॒ऽप्र॒नी॒त॒यः॒ ।

अ॒त्त । ह॒वींषि॑ । प्रऽय॑तानि । ब॒र्हिषि॑ । अथ॑ । र॒यिम् । सर्व॑ऽवीरम् । द॒धा॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

अग्निऽस्वात्ताः । पितरः । आ । इह । गच्छत । सदःऽसदः । सदत । सुऽप्रनीतयः ।

अत्त । हवींषि । प्रऽयतानि । बर्हिषि । अथ । रयिम् । सर्वऽवीरम् । दधातन ॥

Padapatha Transcription Accented

ágni-svāttāḥ ǀ pitaraḥ ǀ ā́ ǀ ihá ǀ gacchata ǀ sádaḥ-sadaḥ ǀ sadata ǀ su-pranītayaḥ ǀ

attá ǀ havī́ṃṣi ǀ prá-yatāni ǀ barhíṣi ǀ átha ǀ rayím ǀ sárva-vīram ǀ dadhātana ǁ

Padapatha Transcription Nonaccented

agni-svāttāḥ ǀ pitaraḥ ǀ ā ǀ iha ǀ gacchata ǀ sadaḥ-sadaḥ ǀ sadata ǀ su-pranītayaḥ ǀ

atta ǀ havīṃṣi ǀ pra-yatāni ǀ barhiṣi ǀ atha ǀ rayim ǀ sarva-vīram ǀ dadhātana ǁ

10.015.12   (Mandala. Sukta. Rik)

7.6.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्न ईळि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।

प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥

Samhita Devanagari Nonaccented

त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी ।

प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥

Samhita Transcription Accented

tvámagna īḷitó jātavedó’vāḍḍhavyā́ni surabhī́ṇi kṛtvī́ ǀ

prā́dāḥ pitṛ́bhyaḥ svadháyā té akṣannaddhí tvám deva práyatā havī́ṃṣi ǁ

Samhita Transcription Nonaccented

tvamagna īḷito jātavedo’vāḍḍhavyāni surabhīṇi kṛtvī ǀ

prādāḥ pitṛbhyaḥ svadhayā te akṣannaddhi tvam deva prayatā havīṃṣi ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । ई॒ळि॒तः । जा॒त॒ऽवे॒दः॒ । अवा॑ट् । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वी ।

प्र । अ॒दाः॒ । पि॒तृऽभ्यः॑ । स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒द्धि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । ईळितः । जातऽवेदः । अवाट् । हव्यानि । सुरभीणि । कृत्वी ।

प्र । अदाः । पितृऽभ्यः । स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्रऽयता । हवींषि ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ īḷitáḥ ǀ jāta-vedaḥ ǀ ávāṭ ǀ havyā́ni ǀ surabhī́ṇi ǀ kṛtvī́ ǀ

prá ǀ adāḥ ǀ pitṛ́-bhyaḥ ǀ svadháyā ǀ té ǀ akṣan ǀ addhí ǀ tvám ǀ deva ǀ prá-yatā ǀ havī́ṃṣi ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ īḷitaḥ ǀ jāta-vedaḥ ǀ avāṭ ǀ havyāni ǀ surabhīṇi ǀ kṛtvī ǀ

pra ǀ adāḥ ǀ pitṛ-bhyaḥ ǀ svadhayā ǀ te ǀ akṣan ǀ addhi ǀ tvam ǀ deva ǀ pra-yatā ǀ havīṃṣi ǁ

10.015.13   (Mandala. Sukta. Rik)

7.6.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये चे॒ह पि॒तरो॒ ये च॒ नेह यांश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।

त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जुषस्व ॥

Samhita Devanagari Nonaccented

ये चेह पितरो ये च नेह यांश्च विद्म याँ उ च न प्रविद्म ।

त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॥

Samhita Transcription Accented

yé cehá pitáro yé ca néhá yā́ṃśca vidmá yā́m̐ u ca ná pravidmá ǀ

tvám vettha yáti té jātavedaḥ svadhā́bhiryajñám súkṛtam juṣasva ǁ

Samhita Transcription Nonaccented

ye ceha pitaro ye ca neha yāṃśca vidma yām̐ u ca na pravidma ǀ

tvam vettha yati te jātavedaḥ svadhābhiryajñam sukṛtam juṣasva ǁ

Padapatha Devanagari Accented

ये । च॒ । इ॒ह । पि॒तरः॑ । ये । च॒ । न । इ॒ह । यान् । च॒ । वि॒द्म । यान् । ऊं॒ इति॑ । च॒ । न । प्र॒ऽवि॒द्म ।

त्वम् । वे॒त्थ॒ । यति॑ । ते । जा॒त॒ऽवे॒दः॒ । स्व॒धाभिः॑ । य॒ज्ञम् । सुऽकृ॑तम् । जु॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

ये । च । इह । पितरः । ये । च । न । इह । यान् । च । विद्म । यान् । ऊं इति । च । न । प्रऽविद्म ।

त्वम् । वेत्थ । यति । ते । जातऽवेदः । स्वधाभिः । यज्ञम् । सुऽकृतम् । जुषस्व ॥

Padapatha Transcription Accented

yé ǀ ca ǀ ihá ǀ pitáraḥ ǀ yé ǀ ca ǀ ná ǀ ihá ǀ yā́n ǀ ca ǀ vidmá ǀ yā́n ǀ ūṃ íti ǀ ca ǀ ná ǀ pra-vidmá ǀ

tvám ǀ vettha ǀ yáti ǀ té ǀ jāta-vedaḥ ǀ svadhā́bhiḥ ǀ yajñám ǀ sú-kṛtam ǀ juṣasva ǁ

Padapatha Transcription Nonaccented

ye ǀ ca ǀ iha ǀ pitaraḥ ǀ ye ǀ ca ǀ na ǀ iha ǀ yān ǀ ca ǀ vidma ǀ yān ǀ ūṃ iti ǀ ca ǀ na ǀ pra-vidma ǀ

tvam ǀ vettha ǀ yati ǀ te ǀ jāta-vedaḥ ǀ svadhābhiḥ ǀ yajñam ǀ su-kṛtam ǀ juṣasva ǁ

10.015.14   (Mandala. Sukta. Rik)

7.6.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दयं॑ते ।

तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयस्व ॥

Samhita Devanagari Nonaccented

ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयंते ।

तेभिः स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्व ॥

Samhita Transcription Accented

yé agnidagdhā́ yé ánagnidagdhā mádhye diváḥ svadháyā mādáyante ǀ

tébhiḥ svarā́ḷásunītimetā́m yathāvaśám tanvám kalpayasva ǁ

Samhita Transcription Nonaccented

ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante ǀ

tebhiḥ svarāḷasunītimetām yathāvaśam tanvam kalpayasva ǁ

Padapatha Devanagari Accented

ये । अ॒ग्नि॒ऽद॒ग्धाः । ये । अन॑ग्निऽदग्धाः । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दय॑न्ते ।

तेभिः॑ । स्व॒ऽराट् । असु॑ऽनीतिम् । ए॒ताम् । य॒था॒ऽव॒शम् । त॒न्व॑म् । क॒ल्प॒य॒स्व॒ ॥

Padapatha Devanagari Nonaccented

ये । अग्निऽदग्धाः । ये । अनग्निऽदग्धाः । मध्ये । दिवः । स्वधया । मादयन्ते ।

तेभिः । स्वऽराट् । असुऽनीतिम् । एताम् । यथाऽवशम् । तन्वम् । कल्पयस्व ॥

Padapatha Transcription Accented

yé ǀ agni-dagdhā́ḥ ǀ yé ǀ ánagni-dagdhāḥ ǀ mádhye ǀ diváḥ ǀ svadháyā ǀ mādáyante ǀ

tébhiḥ ǀ sva-rā́ṭ ǀ ásu-nītim ǀ etā́m ǀ yathā-vaśám ǀ tanvám ǀ kalpayasva ǁ

Padapatha Transcription Nonaccented

ye ǀ agni-dagdhāḥ ǀ ye ǀ anagni-dagdhāḥ ǀ madhye ǀ divaḥ ǀ svadhayā ǀ mādayante ǀ

tebhiḥ ǀ sva-rāṭ ǀ asu-nītim ǀ etām ǀ yathā-vaśam ǀ tanvam ǀ kalpayasva ǁ