SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 16

 

1. Info

To:    agni
From:   damana yāmāyana
Metres:   1st set of styles: nicṛttriṣṭup (1, 4, 7, 8); svarāṭtriṣṭup (6, 9, 10); virāṭtrisṭup (2, 5); virāḍanuṣṭup (13, 14); bhuriktriṣṭup (3); anuṣṭup (11); nicṛdanuṣṭup (12)

2nd set of styles: triṣṭubh (1-10); anuṣṭubh (11-14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.016.01   (Mandala. Sukta. Rik)

7.6.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मैन॑मग्ने॒ वि द॑हो॒ माभि शो॑चो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रं ।

य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ॥

Samhita Devanagari Nonaccented

मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरं ।

यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः ॥

Samhita Transcription Accented

máinamagne ví daho mā́bhí śoco mā́sya tvácam cikṣipo mā́ śárīram ǀ

yadā́ śṛtám kṛṇávo jātavedó’themenam prá hiṇutātpitṛ́bhyaḥ ǁ

Samhita Transcription Nonaccented

mainamagne vi daho mābhi śoco māsya tvacam cikṣipo mā śarīram ǀ

yadā śṛtam kṛṇavo jātavedo’themenam pra hiṇutātpitṛbhyaḥ ǁ

Padapatha Devanagari Accented

मा । ए॒न॒म् । अ॒ग्ने॒ । वि । द॒हः॒ । मा । अ॒भि । शो॒चः॒ । मा । अ॒स्य॒ । त्वच॑म् । चि॒क्षि॒पः॒ । मा । शरी॑रम् ।

य॒दा । शृ॒तम् । कृ॒णवः॑ । जा॒त॒ऽवे॒दः॒ । अथ॑ । ई॒म् । ए॒न॒म् । प्र । हि॒णु॒ता॒त् । पि॒तृऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

मा । एनम् । अग्ने । वि । दहः । मा । अभि । शोचः । मा । अस्य । त्वचम् । चिक्षिपः । मा । शरीरम् ।

यदा । शृतम् । कृणवः । जातऽवेदः । अथ । ईम् । एनम् । प्र । हिणुतात् । पितृऽभ्यः ॥

Padapatha Transcription Accented

mā́ ǀ enam ǀ agne ǀ ví ǀ dahaḥ ǀ mā́ ǀ abhí ǀ śocaḥ ǀ mā́ ǀ asya ǀ tvácam ǀ cikṣipaḥ ǀ mā́ ǀ śárīram ǀ

yadā́ ǀ śṛtám ǀ kṛṇávaḥ ǀ jāta-vedaḥ ǀ átha ǀ īm ǀ enam ǀ prá ǀ hiṇutāt ǀ pitṛ́-bhyaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ enam ǀ agne ǀ vi ǀ dahaḥ ǀ mā ǀ abhi ǀ śocaḥ ǀ mā ǀ asya ǀ tvacam ǀ cikṣipaḥ ǀ mā ǀ śarīram ǀ

yadā ǀ śṛtam ǀ kṛṇavaḥ ǀ jāta-vedaḥ ǀ atha ǀ īm ǀ enam ǀ pra ǀ hiṇutāt ǀ pitṛ-bhyaḥ ǁ

10.016.02   (Mandala. Sukta. Rik)

7.6.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ ।

य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥

Samhita Devanagari Nonaccented

शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः ।

यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥

Samhita Transcription Accented

śṛtám yadā́ kárasi jātavedó’themenam pári dattātpitṛ́bhyaḥ ǀ

yadā́ gácchātyásunītimetā́máthā devā́nām vaśanī́rbhavāti ǁ

Samhita Transcription Nonaccented

śṛtam yadā karasi jātavedo’themenam pari dattātpitṛbhyaḥ ǀ

yadā gacchātyasunītimetāmathā devānām vaśanīrbhavāti ǁ

Padapatha Devanagari Accented

शृ॒तम् । य॒दा । कर॑सि । जा॒त॒ऽवे॒दः॒ । अथ॑ । ई॒म् । ए॒न॒म् । परि॑ । द॒त्ता॒त् । पि॒तृऽभ्यः॑ ।

य॒दा । गच्छा॑ति । असु॑ऽनीतिम् । ए॒ताम् । अथ॑ । दे॒वाना॑म् । व॒श॒ऽनीः । भ॒वा॒ति॒ ॥

Padapatha Devanagari Nonaccented

शृतम् । यदा । करसि । जातऽवेदः । अथ । ईम् । एनम् । परि । दत्तात् । पितृऽभ्यः ।

यदा । गच्छाति । असुऽनीतिम् । एताम् । अथ । देवानाम् । वशऽनीः । भवाति ॥

Padapatha Transcription Accented

śṛtám ǀ yadā́ ǀ kárasi ǀ jāta-vedaḥ ǀ átha ǀ īm ǀ enam ǀ pári ǀ dattāt ǀ pitṛ́-bhyaḥ ǀ

yadā́ ǀ gácchāti ǀ ásu-nītim ǀ etā́m ǀ átha ǀ devā́nām ǀ vaśa-nī́ḥ ǀ bhavāti ǁ

Padapatha Transcription Nonaccented

śṛtam ǀ yadā ǀ karasi ǀ jāta-vedaḥ ǀ atha ǀ īm ǀ enam ǀ pari ǀ dattāt ǀ pitṛ-bhyaḥ ǀ

yadā ǀ gacchāti ǀ asu-nītim ǀ etām ǀ atha ǀ devānām ǀ vaśa-nīḥ ǀ bhavāti ǁ

10.016.03   (Mandala. Sukta. Rik)

7.6.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा ।

अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥

Samhita Devanagari Nonaccented

सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा ।

अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥

Samhita Transcription Accented

sū́ryam cákṣurgacchatu vā́tamātmā́ dyā́m ca gaccha pṛthivī́m ca dhármaṇā ǀ

apó vā gaccha yádi tátra te hitámóṣadhīṣu práti tiṣṭhā śárīraiḥ ǁ

Samhita Transcription Nonaccented

sūryam cakṣurgacchatu vātamātmā dyām ca gaccha pṛthivīm ca dharmaṇā ǀ

apo vā gaccha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ ǁ

Padapatha Devanagari Accented

सूर्य॑म् । चक्षुः॑ । ग॒च्छ॒तु॒ । वात॑म् । आ॒त्मा । द्याम् । च॒ । ग॒च्छ॒ । पृ॒थि॒वीम् । च॒ । धर्म॑णा ।

अ॒पः । वा॒ । ग॒च्छ॒ । यदि॑ । तत्र॑ । ते॒ । हि॒तम् । ओष॑धीषु । प्रति॑ । ति॒ष्ठ॒ । शरी॑रैः ॥

Padapatha Devanagari Nonaccented

सूर्यम् । चक्षुः । गच्छतु । वातम् । आत्मा । द्याम् । च । गच्छ । पृथिवीम् । च । धर्मणा ।

अपः । वा । गच्छ । यदि । तत्र । ते । हितम् । ओषधीषु । प्रति । तिष्ठ । शरीरैः ॥

Padapatha Transcription Accented

sū́ryam ǀ cákṣuḥ ǀ gacchatu ǀ vā́tam ǀ ātmā́ ǀ dyā́m ǀ ca ǀ gaccha ǀ pṛthivī́m ǀ ca ǀ dhármaṇā ǀ

apáḥ ǀ vā ǀ gaccha ǀ yádi ǀ tátra ǀ te ǀ hitám ǀ óṣadhīṣu ǀ práti ǀ tiṣṭha ǀ śárīraiḥ ǁ

Padapatha Transcription Nonaccented

sūryam ǀ cakṣuḥ ǀ gacchatu ǀ vātam ǀ ātmā ǀ dyām ǀ ca ǀ gaccha ǀ pṛthivīm ǀ ca ǀ dharmaṇā ǀ

apaḥ ǀ vā ǀ gaccha ǀ yadi ǀ tatra ǀ te ǀ hitam ǀ oṣadhīṣu ǀ prati ǀ tiṣṭha ǀ śarīraiḥ ǁ

10.016.04   (Mandala. Sukta. Rik)

7.6.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः ।

यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कं ॥

Samhita Devanagari Nonaccented

अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।

यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकं ॥

Samhita Transcription Accented

ajó bhāgástápasā tám tapasva tám te śocístapatu tám te arcíḥ ǀ

yā́ste śivā́stanvó jātavedastā́bhirvahainam sukṛ́tāmu lokám ǁ

Samhita Transcription Nonaccented

ajo bhāgastapasā tam tapasva tam te śocistapatu tam te arciḥ ǀ

yāste śivāstanvo jātavedastābhirvahainam sukṛtāmu lokam ǁ

Padapatha Devanagari Accented

अ॒जः । भा॒गः । तप॑सा । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चिः । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चिः ।

याः । ते॒ । शि॒वाः । त॒न्वः॑ । जा॒त॒ऽवे॒दः॒ । ताभिः॑ । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥

Padapatha Devanagari Nonaccented

अजः । भागः । तपसा । तम् । तपस्व । तम् । ते । शोचिः । तपतु । तम् । ते । अर्चिः ।

याः । ते । शिवाः । तन्वः । जातऽवेदः । ताभिः । वह । एनम् । सुऽकृताम् । ऊं इति । लोकम् ॥

Padapatha Transcription Accented

ajáḥ ǀ bhāgáḥ ǀ tápasā ǀ tám ǀ tapasva ǀ tám ǀ te ǀ śocíḥ ǀ tapatu ǀ tám ǀ te ǀ arcíḥ ǀ

yā́ḥ ǀ te ǀ śivā́ḥ ǀ tanváḥ ǀ jāta-vedaḥ ǀ tā́bhiḥ ǀ vaha ǀ enam ǀ su-kṛ́tām ǀ ūṃ íti ǀ lokám ǁ

Padapatha Transcription Nonaccented

ajaḥ ǀ bhāgaḥ ǀ tapasā ǀ tam ǀ tapasva ǀ tam ǀ te ǀ śociḥ ǀ tapatu ǀ tam ǀ te ǀ arciḥ ǀ

yāḥ ǀ te ǀ śivāḥ ǀ tanvaḥ ǀ jāta-vedaḥ ǀ tābhiḥ ǀ vaha ǀ enam ǀ su-kṛtām ǀ ūṃ iti ǀ lokam ǁ

10.016.05   (Mandala. Sukta. Rik)

7.6.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ ।

आयु॒र्वसा॑न॒ उप॑ वेतु॒ शेषः॒ सं ग॑च्छतां त॒न्वा॑ जातवेदः ॥

Samhita Devanagari Nonaccented

अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः ।

आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥

Samhita Transcription Accented

áva sṛja púnaragne pitṛ́bhyo yásta ā́hutaścárati svadhā́bhiḥ ǀ

ā́yurvásāna úpa vetu śéṣaḥ sám gacchatām tanvā́ jātavedaḥ ǁ

Samhita Transcription Nonaccented

ava sṛja punaragne pitṛbhyo yasta āhutaścarati svadhābhiḥ ǀ

āyurvasāna upa vetu śeṣaḥ sam gacchatām tanvā jātavedaḥ ǁ

Padapatha Devanagari Accented

अव॑ । सृ॒ज॒ । पुनः॑ । अ॒ग्ने॒ । पि॒तृऽभ्यः॑ । यः । ते॒ । आऽहु॑तः । चर॑ति । स्व॒धाभिः॑ ।

आयुः॑ । वसा॑नः । उप॑ । वे॒तु॒ । शेषः॑ । सम् । ग॒च्छ॒ता॒म् । त॒न्वा॑ । जा॒त॒ऽवे॒दः॒ ॥

Padapatha Devanagari Nonaccented

अव । सृज । पुनः । अग्ने । पितृऽभ्यः । यः । ते । आऽहुतः । चरति । स्वधाभिः ।

आयुः । वसानः । उप । वेतु । शेषः । सम् । गच्छताम् । तन्वा । जातऽवेदः ॥

Padapatha Transcription Accented

áva ǀ sṛja ǀ púnaḥ ǀ agne ǀ pitṛ́-bhyaḥ ǀ yáḥ ǀ te ǀ ā́-hutaḥ ǀ cárati ǀ svadhā́bhiḥ ǀ

ā́yuḥ ǀ vásānaḥ ǀ úpa ǀ vetu ǀ śéṣaḥ ǀ sám ǀ gacchatām ǀ tanvā́ ǀ jāta-vedaḥ ǁ

Padapatha Transcription Nonaccented

ava ǀ sṛja ǀ punaḥ ǀ agne ǀ pitṛ-bhyaḥ ǀ yaḥ ǀ te ǀ ā-hutaḥ ǀ carati ǀ svadhābhiḥ ǀ

āyuḥ ǀ vasānaḥ ǀ upa ǀ vetu ǀ śeṣaḥ ǀ sam ǀ gacchatām ǀ tanvā ǀ jāta-vedaḥ ǁ

10.016.06   (Mandala. Sukta. Rik)

7.6.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः ।

अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥

Samhita Devanagari Nonaccented

यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।

अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणाँ आविवेश ॥

Samhita Transcription Accented

yátte kṛṣṇáḥ śakuná ātutóda pipīláḥ sarpá utá vā śvā́padaḥ ǀ

agníṣṭádviśvā́dagadám kṛṇotu sómaśca yó brāhmaṇā́m̐ āvivéśa ǁ

Samhita Transcription Nonaccented

yatte kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ ǀ

agniṣṭadviśvādagadam kṛṇotu somaśca yo brāhmaṇām̐ āviveśa ǁ

Padapatha Devanagari Accented

यत् । ते॒ । कृ॒ष्णः । श॒कु॒नः । आ॒ऽतु॒तोद॑ । पि॒पी॒लः । स॒र्पः । उ॒त । वा॒ । श्वाप॑दः ।

अ॒ग्निः । तत् । वि॒श्व॒ऽअत् । अ॒ग॒दम् । कृ॒णो॒तु॒ । सोमः॑ । च॒ । यः । ब्रा॒ह्म॒णान् । आ॒ऽवि॒वेश॑ ॥

Padapatha Devanagari Nonaccented

यत् । ते । कृष्णः । शकुनः । आऽतुतोद । पिपीलः । सर्पः । उत । वा । श्वापदः ।

अग्निः । तत् । विश्वऽअत् । अगदम् । कृणोतु । सोमः । च । यः । ब्राह्मणान् । आऽविवेश ॥

Padapatha Transcription Accented

yát ǀ te ǀ kṛṣṇáḥ ǀ śakunáḥ ǀ ā-tutóda ǀ pipīláḥ ǀ sarpáḥ ǀ utá ǀ vā ǀ śvā́padaḥ ǀ

agníḥ ǀ tát ǀ viśva-át ǀ agadám ǀ kṛṇotu ǀ sómaḥ ǀ ca ǀ yáḥ ǀ brāhmaṇā́n ǀ ā-vivéśa ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ kṛṣṇaḥ ǀ śakunaḥ ǀ ā-tutoda ǀ pipīlaḥ ǀ sarpaḥ ǀ uta ǀ vā ǀ śvāpadaḥ ǀ

agniḥ ǀ tat ǀ viśva-at ǀ agadam ǀ kṛṇotu ǀ somaḥ ǀ ca ǀ yaḥ ǀ brāhmaṇān ǀ ā-viveśa ǁ

10.016.07   (Mandala. Sukta. Rik)

7.6.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च ।

नेत्त्वा॑ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प॑र्यं॒खया॑ते ॥

Samhita Devanagari Nonaccented

अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च ।

नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यंखयाते ॥

Samhita Transcription Accented

agnérvárma pári góbhirvyayasva sám prórṇuṣva pī́vasā médasā ca ǀ

néttvā dhṛṣṇúrhárasā járhṛṣāṇo dadhṛ́gvidhakṣyánparyaṅkháyāte ǁ

Samhita Transcription Nonaccented

agnervarma pari gobhirvyayasva sam prorṇuṣva pīvasā medasā ca ǀ

nettvā dhṛṣṇurharasā jarhṛṣāṇo dadhṛgvidhakṣyanparyaṅkhayāte ǁ

Padapatha Devanagari Accented

अ॒ग्नेः । वर्म॑ । परि॑ । गोभिः॑ । व्य॒य॒स्व॒ । सम् । प्र । ऊ॒र्णु॒ष्व॒ । पीव॑सा । मेद॑सा । च॒ ।

न । इत् । त्वा॒ । धृ॒ष्णुः । हर॑सा । जर्हृ॑षाणः । द॒धृक् । वि॒ऽध॒क्ष्यन् । प॒रि॒ऽअ॒ङ्खया॑ते ॥

Padapatha Devanagari Nonaccented

अग्नेः । वर्म । परि । गोभिः । व्ययस्व । सम् । प्र । ऊर्णुष्व । पीवसा । मेदसा । च ।

न । इत् । त्वा । धृष्णुः । हरसा । जर्हृषाणः । दधृक् । विऽधक्ष्यन् । परिऽअङ्खयाते ॥

Padapatha Transcription Accented

agnéḥ ǀ várma ǀ pári ǀ góbhiḥ ǀ vyayasva ǀ sám ǀ prá ǀ ūrṇuṣva ǀ pī́vasā ǀ médasā ǀ ca ǀ

ná ǀ ít ǀ tvā ǀ dhṛṣṇúḥ ǀ hárasā ǀ járhṛṣāṇaḥ ǀ dadhṛ́k ǀ vi-dhakṣyán ǀ pari-aṅkháyāte ǁ

Padapatha Transcription Nonaccented

agneḥ ǀ varma ǀ pari ǀ gobhiḥ ǀ vyayasva ǀ sam ǀ pra ǀ ūrṇuṣva ǀ pīvasā ǀ medasā ǀ ca ǀ

na ǀ it ǀ tvā ǀ dhṛṣṇuḥ ǀ harasā ǀ jarhṛṣāṇaḥ ǀ dadhṛk ǀ vi-dhakṣyan ǀ pari-aṅkhayāte ǁ

10.016.08   (Mandala. Sukta. Rik)

7.6.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्यानां॑ ।

ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मिं॑दे॒वा अ॒मृता॑ मादयंते ॥

Samhita Devanagari Nonaccented

इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानां ।

एष यश्चमसो देवपानस्तस्मिंदेवा अमृता मादयंते ॥

Samhita Transcription Accented

imámagne camasám mā́ ví jihvaraḥ priyó devā́nāmutá somyā́nām ǀ

eṣá yáścamasó devapā́nastásmindevā́ amṛ́tā mādayante ǁ

Samhita Transcription Nonaccented

imamagne camasam mā vi jihvaraḥ priyo devānāmuta somyānām ǀ

eṣa yaścamaso devapānastasmindevā amṛtā mādayante ǁ

Padapatha Devanagari Accented

इ॒मम् । अ॒ग्ने॒ । च॒म॒सम् । मा । वि । जि॒ह्व॒रः॒ । प्रि॒यः । दे॒वाना॑म् । उ॒त । सो॒म्याना॑म् ।

ए॒षः । यः । च॒म॒सः । दे॒व॒ऽपानः॑ । तस्मि॑न् । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

इमम् । अग्ने । चमसम् । मा । वि । जिह्वरः । प्रियः । देवानाम् । उत । सोम्यानाम् ।

एषः । यः । चमसः । देवऽपानः । तस्मिन् । देवाः । अमृताः । मादयन्ते ॥

Padapatha Transcription Accented

imám ǀ agne ǀ camasám ǀ mā́ ǀ ví ǀ jihvaraḥ ǀ priyáḥ ǀ devā́nām ǀ utá ǀ somyā́nām ǀ

eṣáḥ ǀ yáḥ ǀ camasáḥ ǀ deva-pā́naḥ ǀ tásmin ǀ devā́ḥ ǀ amṛ́tāḥ ǀ mādayante ǁ

Padapatha Transcription Nonaccented

imam ǀ agne ǀ camasam ǀ mā ǀ vi ǀ jihvaraḥ ǀ priyaḥ ǀ devānām ǀ uta ǀ somyānām ǀ

eṣaḥ ǀ yaḥ ǀ camasaḥ ǀ deva-pānaḥ ǀ tasmin ǀ devāḥ ǀ amṛtāḥ ǀ mādayante ǁ

10.016.09   (Mandala. Sukta. Rik)

7.6.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः ।

इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥

Samhita Devanagari Nonaccented

क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।

इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥

Samhita Transcription Accented

kravyā́damagním prá hiṇomi dūrám yamárājño gacchatu ripravāháḥ ǀ

iháivā́yámítaro jātávedā devébhyo havyám vahatu prajānán ǁ

Samhita Transcription Nonaccented

kravyādamagnim pra hiṇomi dūram yamarājño gacchatu ripravāhaḥ ǀ

ihaivāyamitaro jātavedā devebhyo havyam vahatu prajānan ǁ

Padapatha Devanagari Accented

क्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । प्र । हि॒णो॒मि॒ । दू॒रम् । य॒मऽरा॑ज्ञः । ग॒च्छ॒तु॒ । रि॒प्र॒ऽवा॒हः ।

इ॒ह । ए॒व । अ॒यम् । इत॑रः । जा॒तऽवे॑दाः । दे॒वेभ्यः॑ । ह॒व्यम् । व॒ह॒तु॒ । प्र॒ऽजा॒नन् ॥

Padapatha Devanagari Nonaccented

क्रव्यऽअदम् । अग्निम् । प्र । हिणोमि । दूरम् । यमऽराज्ञः । गच्छतु । रिप्रऽवाहः ।

इह । एव । अयम् । इतरः । जातऽवेदाः । देवेभ्यः । हव्यम् । वहतु । प्रऽजानन् ॥

Padapatha Transcription Accented

kravya-ádam ǀ agním ǀ prá ǀ hiṇomi ǀ dūrám ǀ yamá-rājñaḥ ǀ gacchatu ǀ ripra-vāháḥ ǀ

ihá ǀ evá ǀ ayám ǀ ítaraḥ ǀ jātá-vedāḥ ǀ devébhyaḥ ǀ havyám ǀ vahatu ǀ pra-jānán ǁ

Padapatha Transcription Nonaccented

kravya-adam ǀ agnim ǀ pra ǀ hiṇomi ǀ dūram ǀ yama-rājñaḥ ǀ gacchatu ǀ ripra-vāhaḥ ǀ

iha ǀ eva ǀ ayam ǀ itaraḥ ǀ jāta-vedāḥ ǀ devebhyaḥ ǀ havyam ǀ vahatu ǀ pra-jānan ǁ

10.016.10   (Mandala. Sukta. Rik)

7.6.21.05    (Ashtaka. Adhyaya. Varga. Rik)

10.01.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसं ।

तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि॑न्वात्पर॒मे स॒धस्थे॑ ॥

Samhita Devanagari Nonaccented

यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसं ।

तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे ॥

Samhita Transcription Accented

yó agníḥ kravyā́tpravivéśa vo gṛhámimám páśyannítaram jātávedasam ǀ

tám harāmi pitṛyajñā́ya devám sá gharmáminvātparamé sadhásthe ǁ

Samhita Transcription Nonaccented

yo agniḥ kravyātpraviveśa vo gṛhamimam paśyannitaram jātavedasam ǀ

tam harāmi pitṛyajñāya devam sa gharmaminvātparame sadhasthe ǁ

Padapatha Devanagari Accented

यः । अ॒ग्निः । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । वः॒ । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् ।

तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽय॒ज्ञाय॑ । दे॒वम् । सः । घ॒र्मम् । इ॒न्वा॒त् । प॒र॒मे । स॒धऽस्थे॑ ॥

Padapatha Devanagari Nonaccented

यः । अग्निः । क्रव्यऽअत् । प्रऽविवेश । वः । गृहम् । इमम् । पश्यन् । इतरम् । जातऽवेदसम् ।

तम् । हरामि । पितृऽयज्ञाय । देवम् । सः । घर्मम् । इन्वात् । परमे । सधऽस्थे ॥

Padapatha Transcription Accented

yáḥ ǀ agníḥ ǀ kravya-át ǀ pra-vivéśa ǀ vaḥ ǀ gṛhám ǀ imám ǀ páśyan ǀ ítaram ǀ jātá-vedasam ǀ

tám ǀ harāmi ǀ pitṛ-yajñā́ya ǀ devám ǀ sáḥ ǀ gharmám ǀ invāt ǀ paramé ǀ sadhá-sthe ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ agniḥ ǀ kravya-at ǀ pra-viveśa ǀ vaḥ ǀ gṛham ǀ imam ǀ paśyan ǀ itaram ǀ jāta-vedasam ǀ

tam ǀ harāmi ǀ pitṛ-yajñāya ǀ devam ǀ saḥ ǀ gharmam ǀ invāt ǀ parame ǀ sadha-sthe ǁ

10.016.11   (Mandala. Sukta. Rik)

7.6.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.01.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॒ग्निः क्र॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ ।

प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥

Samhita Devanagari Nonaccented

यो अग्निः क्रव्यवाहनः पितॄन्यक्षदृतावृधः ।

प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्य आ ॥

Samhita Transcription Accented

yó agníḥ kravyavā́hanaḥ pitṝ́nyákṣadṛtāvṛ́dhaḥ ǀ

prédu havyā́ni vocati devébhyaśca pitṛ́bhya ā́ ǁ

Samhita Transcription Nonaccented

yo agniḥ kravyavāhanaḥ pitṝnyakṣadṛtāvṛdhaḥ ǀ

predu havyāni vocati devebhyaśca pitṛbhya ā ǁ

Padapatha Devanagari Accented

यः । अ॒ग्निः । क्र॒व्य॒ऽवाह॑नः । पि॒तॄन् । यक्ष॑त् । ऋ॒त॒ऽवृधः॑ ।

प्र । इत् । ऊं॒ इति॑ । ह॒व्यानि॑ । वो॒च॒ति॒ । दे॒वेभ्यः॑ । च॒ । पि॒तृऽभ्यः॑ । आ ॥

Padapatha Devanagari Nonaccented

यः । अग्निः । क्रव्यऽवाहनः । पितॄन् । यक्षत् । ऋतऽवृधः ।

प्र । इत् । ऊं इति । हव्यानि । वोचति । देवेभ्यः । च । पितृऽभ्यः । आ ॥

Padapatha Transcription Accented

yáḥ ǀ agníḥ ǀ kravya-vā́hanaḥ ǀ pitṝ́n ǀ yákṣat ǀ ṛta-vṛ́dhaḥ ǀ

prá ǀ ít ǀ ūṃ íti ǀ havyā́ni ǀ vocati ǀ devébhyaḥ ǀ ca ǀ pitṛ́-bhyaḥ ǀ ā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ agniḥ ǀ kravya-vāhanaḥ ǀ pitṝn ǀ yakṣat ǀ ṛta-vṛdhaḥ ǀ

pra ǀ it ǀ ūṃ iti ǀ havyāni ǀ vocati ǀ devebhyaḥ ǀ ca ǀ pitṛ-bhyaḥ ǀ ā ǁ

10.016.12   (Mandala. Sukta. Rik)

7.6.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.01.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒शंत॑स्त्वा॒ नि धी॑मह्यु॒शंतः॒ समि॑धीमहि ।

उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ॥

Samhita Devanagari Nonaccented

उशंतस्त्वा नि धीमह्युशंतः समिधीमहि ।

उशन्नुशत आ वह पितॄन्हविषे अत्तवे ॥

Samhita Transcription Accented

uśántastvā ní dhīmahyuśántaḥ sámidhīmahi ǀ

uśánnuśatá ā́ vaha pitṝ́nhavíṣe áttave ǁ

Samhita Transcription Nonaccented

uśantastvā ni dhīmahyuśantaḥ samidhīmahi ǀ

uśannuśata ā vaha pitṝnhaviṣe attave ǁ

Padapatha Devanagari Accented

उ॒शन्तः॑ । त्वा॒ । नि । धी॒म॒हि॒ । उ॒शन्तः॑ । सम् । इ॒धी॒म॒हि॒ ।

उ॒शन् । उ॒श॒तः । आ । व॒ह॒ । पि॒तॄन् । ह॒विषे॑ । अत्त॑वे ॥

Padapatha Devanagari Nonaccented

उशन्तः । त्वा । नि । धीमहि । उशन्तः । सम् । इधीमहि ।

उशन् । उशतः । आ । वह । पितॄन् । हविषे । अत्तवे ॥

Padapatha Transcription Accented

uśántaḥ ǀ tvā ǀ ní ǀ dhīmahi ǀ uśántaḥ ǀ sám ǀ idhīmahi ǀ

uśán ǀ uśatáḥ ǀ ā́ ǀ vaha ǀ pitṝ́n ǀ havíṣe ǀ áttave ǁ

Padapatha Transcription Nonaccented

uśantaḥ ǀ tvā ǀ ni ǀ dhīmahi ǀ uśantaḥ ǀ sam ǀ idhīmahi ǀ

uśan ǀ uśataḥ ǀ ā ǀ vaha ǀ pitṝn ǀ haviṣe ǀ attave ǁ

10.016.13   (Mandala. Sukta. Rik)

7.6.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.01.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑ ।

कि॒यांब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ॥

Samhita Devanagari Nonaccented

यं त्वमग्ने समदहस्तमु निर्वापया पुनः ।

कियांब्वत्र रोहतु पाकदूर्वा व्यल्कशा ॥

Samhita Transcription Accented

yám tvámagne samádahastámu nírvāpayā púnaḥ ǀ

kiyā́mbvátra rohatu pākadūrvā́ vyálkaśā ǁ

Samhita Transcription Nonaccented

yam tvamagne samadahastamu nirvāpayā punaḥ ǀ

kiyāmbvatra rohatu pākadūrvā vyalkaśā ǁ

Padapatha Devanagari Accented

यम् । त्वम् । अ॒ग्ने॒ । स॒म्ऽअद॑हः । तम् । ऊं॒ इति॑ । निः । वा॒प॒य॒ । पुन॒रिति॑ ।

कि॒याम्बु॑ । अत्र॑ । रो॒ह॒तु॒ । पा॒क॒ऽदू॒र्वा । विऽअ॑ल्कशा ॥

Padapatha Devanagari Nonaccented

यम् । त्वम् । अग्ने । सम्ऽअदहः । तम् । ऊं इति । निः । वापय । पुनरिति ।

कियाम्बु । अत्र । रोहतु । पाकऽदूर्वा । विऽअल्कशा ॥

Padapatha Transcription Accented

yám ǀ tvám ǀ agne ǀ sam-ádahaḥ ǀ tám ǀ ūṃ íti ǀ níḥ ǀ vāpaya ǀ púnaríti ǀ

kiyā́mbu ǀ átra ǀ rohatu ǀ pāka-dūrvā́ ǀ ví-alkaśā ǁ

Padapatha Transcription Nonaccented

yam ǀ tvam ǀ agne ǀ sam-adahaḥ ǀ tam ǀ ūṃ iti ǀ niḥ ǀ vāpaya ǀ punariti ǀ

kiyāmbu ǀ atra ǀ rohatu ǀ pāka-dūrvā ǀ vi-alkaśā ǁ

10.016.14   (Mandala. Sukta. Rik)

7.6.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.01.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति ।

मं॒डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥

Samhita Devanagari Nonaccented

शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।

मंडूक्या सु सं गम इमं स्वग्निं हर्षय ॥

Samhita Transcription Accented

śī́tike śī́tikāvati hlā́dike hlā́dikāvati ǀ

maṇḍūkyā́ sú sám gama imám svágním harṣaya ǁ

Samhita Transcription Nonaccented

śītike śītikāvati hlādike hlādikāvati ǀ

maṇḍūkyā su sam gama imam svagnim harṣaya ǁ

Padapatha Devanagari Accented

शीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति ।

म॒ण्डू॒क्या॑ । सु । सम् । ग॒मः॒ । इ॒मम् । सु । अ॒ग्निम् । ह॒र्ष॒य॒ ॥

Padapatha Devanagari Nonaccented

शीतिके । शीतिकाऽवति । ह्लादिके । ह्लादिकाऽवति ।

मण्डूक्या । सु । सम् । गमः । इमम् । सु । अग्निम् । हर्षय ॥

Padapatha Transcription Accented

śī́tike ǀ śī́tikā-vati ǀ hlā́dike ǀ hlā́dikā-vati ǀ

maṇḍūkyā́ ǀ sú ǀ sám ǀ gamaḥ ǀ imám ǀ sú ǀ agním ǀ harṣaya ǁ

Padapatha Transcription Nonaccented

śītike ǀ śītikā-vati ǀ hlādike ǀ hlādikā-vati ǀ

maṇḍūkyā ǀ su ǀ sam ǀ gamaḥ ǀ imam ǀ su ǀ agnim ǀ harṣaya ǁ