SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 17

 

1. Info

To:    1: tvaṣṭṛ, saraṇyu;
2: saraṇyu;
3: agni, pūṣan;
4: pūṣan, savitṛ;
5, 6: pūṣan;
7-9: sarasvatī;
10: apas;
11, 12, 14: soma;
13: bṛhaspati, soma
From:   devaśravas yāmāyana
Metres:   1st set of styles: nicṛttriṣṭup (3, 4, 7, 9-11); virāṭtrisṭup (1, 5, 8); triṣṭup (2, 6, 12); kakummatībṛhatī (13); anuṣṭup (14)

2nd set of styles: triṣṭubh (1-12); anuṣṭubh or purastādbṛhatī (13); anuṣṭubh (14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.017.01   (Mandala. Sukta. Rik)

7.6.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति ।

य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥

Samhita Devanagari Nonaccented

त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति ।

यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥

Samhita Transcription Accented

tváṣṭā duhitré vahatúm kṛṇotī́tīdám víśvam bhúvanam sámeti ǀ

yamásya mātā́ paryuhyámānā mahó jāyā́ vívasvato nanāśa ǁ

Samhita Transcription Nonaccented

tvaṣṭā duhitre vahatum kṛṇotītīdam viśvam bhuvanam sameti ǀ

yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa ǁ

Padapatha Devanagari Accented

त्वष्टा॑ । दु॒हि॒त्रे । व॒ह॒तुम् । कृ॒णो॒ति॒ । इति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । सम् । ए॒ति॒ ।

य॒मस्य॑ । मा॒ता । प॒रि॒ऽउ॒ह्यमा॑ना । म॒हः । जा॒या । विव॑स्वतः । न॒ना॒श॒ ॥

Padapatha Devanagari Nonaccented

त्वष्टा । दुहित्रे । वहतुम् । कृणोति । इति । इदम् । विश्वम् । भुवनम् । सम् । एति ।

यमस्य । माता । परिऽउह्यमाना । महः । जाया । विवस्वतः । ननाश ॥

Padapatha Transcription Accented

tváṣṭā ǀ duhitré ǀ vahatúm ǀ kṛṇoti ǀ íti ǀ idám ǀ víśvam ǀ bhúvanam ǀ sám ǀ eti ǀ

yamásya ǀ mātā́ ǀ pari-uhyámānā ǀ maháḥ ǀ jāyā́ ǀ vívasvataḥ ǀ nanāśa ǁ

Padapatha Transcription Nonaccented

tvaṣṭā ǀ duhitre ǀ vahatum ǀ kṛṇoti ǀ iti ǀ idam ǀ viśvam ǀ bhuvanam ǀ sam ǀ eti ǀ

yamasya ǀ mātā ǀ pari-uhyamānā ǀ mahaḥ ǀ jāyā ǀ vivasvataḥ ǀ nanāśa ǁ

10.017.02   (Mandala. Sukta. Rik)

7.6.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते ।

उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥

Samhita Devanagari Nonaccented

अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते ।

उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥

Samhita Transcription Accented

ápāgūhannamṛ́tām mártyebhyaḥ kṛtvī́ sávarṇāmadadurvívasvate ǀ

utā́śvínāvabharadyáttádā́sīdájahādu dvā́ mithunā́ saraṇyū́ḥ ǁ

Samhita Transcription Nonaccented

apāgūhannamṛtām martyebhyaḥ kṛtvī savarṇāmadadurvivasvate ǀ

utāśvināvabharadyattadāsīdajahādu dvā mithunā saraṇyūḥ ǁ

Padapatha Devanagari Accented

अप॑ । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्यः । कृ॒त्वी । सऽव॑र्णाम् । अ॒द॒दुः॒ । विव॑स्वते ।

उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यूः ॥

Padapatha Devanagari Nonaccented

अप । अगूहन् । अमृताम् । मर्त्येभ्यः । कृत्वी । सऽवर्णाम् । अददुः । विवस्वते ।

उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊं इति । द्वा । मिथुना । सरण्यूः ॥

Padapatha Transcription Accented

ápa ǀ agūhan ǀ amṛ́tām ǀ mártyebhyaḥ ǀ kṛtvī́ ǀ sá-varṇām ǀ adaduḥ ǀ vívasvate ǀ

utá ǀ aśvínau ǀ abharat ǀ yát ǀ tát ǀ ā́sīt ǀ ájahāt ǀ ūṃ íti ǀ dvā́ ǀ mithunā́ ǀ saraṇyū́ḥ ǁ

Padapatha Transcription Nonaccented

apa ǀ agūhan ǀ amṛtām ǀ martyebhyaḥ ǀ kṛtvī ǀ sa-varṇām ǀ adaduḥ ǀ vivasvate ǀ

uta ǀ aśvinau ǀ abharat ǀ yat ǀ tat ǀ āsīt ǀ ajahāt ǀ ūṃ iti ǀ dvā ǀ mithunā ǀ saraṇyūḥ ǁ

10.017.03   (Mandala. Sukta. Rik)

7.6.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒षा त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।

स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥

Samhita Devanagari Nonaccented

पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः ।

स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥

Samhita Transcription Accented

pūṣā́ tvetáścyāvayatu prá vidvā́nánaṣṭapaśurbhúvanasya gopā́ḥ ǀ

sá tvaitébhyaḥ pári dadatpitṛ́bhyo’gnírdevébhyaḥ suvidatríyebhyaḥ ǁ

Samhita Transcription Nonaccented

pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya gopāḥ ǀ

sa tvaitebhyaḥ pari dadatpitṛbhyo’gnirdevebhyaḥ suvidatriyebhyaḥ ǁ

Padapatha Devanagari Accented

पू॒षा । त्वा॒ । इ॒तः । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशुः । भुव॑नस्य । गो॒पाः ।

सः । त्वा॒ । ए॒तेभ्यः॑ । परि॑ । द॒द॒त् । पि॒तृऽभ्यः॑ । अ॒ग्निः । दे॒वेभ्यः॑ । सु॒ऽवि॒द॒त्रिये॑भ्यः ॥

Padapatha Devanagari Nonaccented

पूषा । त्वा । इतः । च्यवयतु । प्र । विद्वान् । अनष्टऽपशुः । भुवनस्य । गोपाः ।

सः । त्वा । एतेभ्यः । परि । ददत् । पितृऽभ्यः । अग्निः । देवेभ्यः । सुऽविदत्रियेभ्यः ॥

Padapatha Transcription Accented

pūṣā́ ǀ tvā ǀ itáḥ ǀ cyavayatu ǀ prá ǀ vidvā́n ǀ ánaṣṭa-paśuḥ ǀ bhúvanasya ǀ gopā́ḥ ǀ

sáḥ ǀ tvā ǀ etébhyaḥ ǀ pári ǀ dadat ǀ pitṛ́-bhyaḥ ǀ agníḥ ǀ devébhyaḥ ǀ su-vidatríyebhyaḥ ǁ

Padapatha Transcription Nonaccented

pūṣā ǀ tvā ǀ itaḥ ǀ cyavayatu ǀ pra ǀ vidvān ǀ anaṣṭa-paśuḥ ǀ bhuvanasya ǀ gopāḥ ǀ

saḥ ǀ tvā ǀ etebhyaḥ ǀ pari ǀ dadat ǀ pitṛ-bhyaḥ ǀ agniḥ ǀ devebhyaḥ ǀ su-vidatriyebhyaḥ ǁ

10.017.04   (Mandala. Sukta. Rik)

7.6.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आयु॑र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ।

यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥

Samhita Devanagari Nonaccented

आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।

यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥

Samhita Transcription Accented

ā́yurviśvā́yuḥ pári pāsati tvā pūṣā́ tvā pātu prápathe purástāt ǀ

yátrā́sate sukṛ́to yátra té yayústátra tvā deváḥ savitā́ dadhātu ǁ

Samhita Transcription Nonaccented

āyurviśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt ǀ

yatrāsate sukṛto yatra te yayustatra tvā devaḥ savitā dadhātu ǁ

Padapatha Devanagari Accented

आयुः॑ । वि॒श्वऽआ॑युः । परि॑ । पा॒स॒ति॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् ।

यत्र॑ । आस॑ते । सु॒ऽकृतः॑ । यत्र॑ । ते । य॒युः । तत्र॑ । त्वा॒ । दे॒वः । स॒वि॒ता । द॒धा॒तु॒ ॥

Padapatha Devanagari Nonaccented

आयुः । विश्वऽआयुः । परि । पासति । त्वा । पूषा । त्वा । पातु । प्रऽपथे । पुरस्तात् ।

यत्र । आसते । सुऽकृतः । यत्र । ते । ययुः । तत्र । त्वा । देवः । सविता । दधातु ॥

Padapatha Transcription Accented

ā́yuḥ ǀ viśvá-āyuḥ ǀ pári ǀ pāsati ǀ tvā ǀ pūṣā́ ǀ tvā ǀ pātu ǀ prá-pathe ǀ purástāt ǀ

yátra ǀ ā́sate ǀ su-kṛ́taḥ ǀ yátra ǀ té ǀ yayúḥ ǀ tátra ǀ tvā ǀ deváḥ ǀ savitā́ ǀ dadhātu ǁ

Padapatha Transcription Nonaccented

āyuḥ ǀ viśva-āyuḥ ǀ pari ǀ pāsati ǀ tvā ǀ pūṣā ǀ tvā ǀ pātu ǀ pra-pathe ǀ purastāt ǀ

yatra ǀ āsate ǀ su-kṛtaḥ ǀ yatra ǀ te ǀ yayuḥ ǀ tatra ǀ tvā ǀ devaḥ ǀ savitā ǀ dadhātu ǁ

10.017.05   (Mandala. Sukta. Rik)

7.6.23.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् ।

स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु प्रजा॒नन् ॥

Samhita Devanagari Nonaccented

पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत् ।

स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥

Samhita Transcription Accented

pūṣémā́ ā́śā ánu veda sárvāḥ só asmā́m̐ ábhayatamena neṣat ǀ

svastidā́ ā́ghṛṇiḥ sárvavīró’prayucchanpurá etu prajānán ǁ

Samhita Transcription Nonaccented

pūṣemā āśā anu veda sarvāḥ so asmām̐ abhayatamena neṣat ǀ

svastidā āghṛṇiḥ sarvavīro’prayucchanpura etu prajānan ǁ

Padapatha Devanagari Accented

पू॒षा । इ॒माः । आशाः॑ । अनु॑ । वे॒द॒ । सर्वाः॑ । सः । अ॒स्मान् । अभ॑यऽतमेन । ने॒ष॒त् ।

स्व॒स्ति॒ऽदाः । आघृ॑णिः । सर्व॑ऽवीरः । अप्र॑ऽयुच्छन् । पु॒रः । ए॒तु॒ । प्र॒ऽजा॒नन् ॥

Padapatha Devanagari Nonaccented

पूषा । इमाः । आशाः । अनु । वेद । सर्वाः । सः । अस्मान् । अभयऽतमेन । नेषत् ।

स्वस्तिऽदाः । आघृणिः । सर्वऽवीरः । अप्रऽयुच्छन् । पुरः । एतु । प्रऽजानन् ॥

Padapatha Transcription Accented

pūṣā́ ǀ imā́ḥ ǀ ā́śāḥ ǀ ánu ǀ veda ǀ sárvāḥ ǀ sáḥ ǀ asmā́n ǀ ábhaya-tamena ǀ neṣat ǀ

svasti-dā́ḥ ǀ ā́ghṛṇiḥ ǀ sárva-vīraḥ ǀ ápra-yucchan ǀ puráḥ ǀ etu ǀ pra-jānán ǁ

Padapatha Transcription Nonaccented

pūṣā ǀ imāḥ ǀ āśāḥ ǀ anu ǀ veda ǀ sarvāḥ ǀ saḥ ǀ asmān ǀ abhaya-tamena ǀ neṣat ǀ

svasti-dāḥ ǀ āghṛṇiḥ ǀ sarva-vīraḥ ǀ apra-yucchan ǀ puraḥ ǀ etu ǀ pra-jānan ǁ

10.017.06   (Mandala. Sukta. Rik)

7.6.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः ।

उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन् ॥

Samhita Devanagari Nonaccented

प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।

उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥

Samhita Transcription Accented

prápathe pathā́majaniṣṭa pūṣā́ prápathe diváḥ prápathe pṛthivyā́ḥ ǀ

ubhé abhí priyátame sadhásthe ā́ ca párā ca carati prajānán ǁ

Samhita Transcription Nonaccented

prapathe pathāmajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ ǀ

ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan ǁ

Padapatha Devanagari Accented

प्रऽप॑थे । प॒थाम् । अ॒ज॒नि॒ष्ट॒ । पू॒षा । प्रऽप॑थे । दि॒वः । प्रऽप॑थे । पृ॒थि॒व्याः ।

उ॒भे इति॑ । अ॒भि । प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे । स॒धस्थे॒ इति॑ स॒धऽस्थे॑ । आ । च॒ । परा॑ । च॒ । च॒र॒ति॒ । प्र॒ऽजा॒नन् ॥

Padapatha Devanagari Nonaccented

प्रऽपथे । पथाम् । अजनिष्ट । पूषा । प्रऽपथे । दिवः । प्रऽपथे । पृथिव्याः ।

उभे इति । अभि । प्रियत॑मे इति प्रियऽतमे । सधस्थे इति सधऽस्थे । आ । च । परा । च । चरति । प्रऽजानन् ॥

Padapatha Transcription Accented

prá-pathe ǀ pathā́m ǀ ajaniṣṭa ǀ pūṣā́ ǀ prá-pathe ǀ diváḥ ǀ prá-pathe ǀ pṛthivyā́ḥ ǀ

ubhé íti ǀ abhí ǀ priyátame íti priyá-tame ǀ sadhásthe íti sadhá-sthe ǀ ā́ ǀ ca ǀ párā ǀ ca ǀ carati ǀ pra-jānán ǁ

Padapatha Transcription Nonaccented

pra-pathe ǀ pathām ǀ ajaniṣṭa ǀ pūṣā ǀ pra-pathe ǀ divaḥ ǀ pra-pathe ǀ pṛthivyāḥ ǀ

ubhe iti ǀ abhi ǀ priyatame iti priya-tame ǀ sadhasthe iti sadha-sthe ǀ ā ǀ ca ǀ parā ǀ ca ǀ carati ǀ pra-jānan ǁ

10.017.07   (Mandala. Sukta. Rik)

7.6.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर॑स्वतीं देव॒यंतो॑ हवंते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने ।

सर॑स्वतीं सु॒कृतो॑ अह्वयंत॒ सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥

Samhita Devanagari Nonaccented

सरस्वतीं देवयंतो हवंते सरस्वतीमध्वरे तायमाने ।

सरस्वतीं सुकृतो अह्वयंत सरस्वती दाशुषे वार्यं दात् ॥

Samhita Transcription Accented

sárasvatīm devayánto havante sárasvatīmadhvaré tāyámāne ǀ

sárasvatīm sukṛ́to ahvayanta sárasvatī dāśúṣe vā́ryam dāt ǁ

Samhita Transcription Nonaccented

sarasvatīm devayanto havante sarasvatīmadhvare tāyamāne ǀ

sarasvatīm sukṛto ahvayanta sarasvatī dāśuṣe vāryam dāt ǁ

Padapatha Devanagari Accented

सर॑स्वतीम् । दे॒व॒ऽयन्तः॑ । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒ध्व॒रे । ता॒यमा॑ने ।

सर॑स्वतीम् । सु॒ऽकृतः॑ । अ॒ह्व॒य॒न्त॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥

Padapatha Devanagari Nonaccented

सरस्वतीम् । देवऽयन्तः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने ।

सरस्वतीम् । सुऽकृतः । अह्वयन्त । सरस्वती । दाशुषे । वार्यम् । दात् ॥

Padapatha Transcription Accented

sárasvatīm ǀ deva-yántaḥ ǀ havante ǀ sárasvatīm ǀ adhvaré ǀ tāyámāne ǀ

sárasvatīm ǀ su-kṛ́taḥ ǀ ahvayanta ǀ sárasvatī ǀ dāśúṣe ǀ vā́ryam ǀ dāt ǁ

Padapatha Transcription Nonaccented

sarasvatīm ǀ deva-yantaḥ ǀ havante ǀ sarasvatīm ǀ adhvare ǀ tāyamāne ǀ

sarasvatīm ǀ su-kṛtaḥ ǀ ahvayanta ǀ sarasvatī ǀ dāśuṣe ǀ vāryam ǀ dāt ǁ

10.017.08   (Mandala. Sukta. Rik)

7.6.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर॑स्वति॒ या स॒रथं॑ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मदं॑ती ।

आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥

Samhita Devanagari Nonaccented

सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदंती ।

आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥

Samhita Transcription Accented

sárasvati yā́ sarátham yayā́tha svadhā́bhirdevi pitṛ́bhirmádantī ǀ

āsádyāsmínbarhíṣi mādayasvānamīvā́ íṣa ā́ dhehyasmé ǁ

Samhita Transcription Nonaccented

sarasvati yā saratham yayātha svadhābhirdevi pitṛbhirmadantī ǀ

āsadyāsminbarhiṣi mādayasvānamīvā iṣa ā dhehyasme ǁ

Padapatha Devanagari Accented

सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । स्व॒धाभिः॑ । दे॒वि॒ । पि॒तृऽभिः॑ । मद॑न्ती ।

आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ । अ॒न॒मी॒वाः । इषः॑ । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

सरस्वति । या । सऽरथम् । ययाथ । स्वधाभिः । देवि । पितृऽभिः । मदन्ती ।

आऽसद्य । अस्मिन् । बर्हिषि । मादयस्व । अनमीवाः । इषः । आ । धेहि । अस्मे इति ॥

Padapatha Transcription Accented

sárasvati ǀ yā́ ǀ sa-rátham ǀ yayā́tha ǀ svadhā́bhiḥ ǀ devi ǀ pitṛ́-bhiḥ ǀ mádantī ǀ

ā-sádya ǀ asmín ǀ barhíṣi ǀ mādayasva ǀ anamīvā́ḥ ǀ íṣaḥ ǀ ā́ ǀ dhehi ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

sarasvati ǀ yā ǀ sa-ratham ǀ yayātha ǀ svadhābhiḥ ǀ devi ǀ pitṛ-bhiḥ ǀ madantī ǀ

ā-sadya ǀ asmin ǀ barhiṣi ǀ mādayasva ǀ anamīvāḥ ǀ iṣaḥ ǀ ā ǀ dhehi ǀ asme iti ǁ

10.017.09   (Mandala. Sukta. Rik)

7.6.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर॑स्वतीं॒ यां पि॒तरो॒ हवं॑ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।

स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ॥

Samhita Devanagari Nonaccented

सरस्वतीं यां पितरो हवंते दक्षिणा यज्ञमभिनक्षमाणाः ।

सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥

Samhita Transcription Accented

sárasvatīm yā́m pitáro hávante dakṣiṇā́ yajñámabhinákṣamāṇāḥ ǀ

sahasrārghámiḷó átra bhāgám rāyáspóṣam yájamāneṣu dhehi ǁ

Samhita Transcription Nonaccented

sarasvatīm yām pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ ǀ

sahasrārghamiḷo atra bhāgam rāyaspoṣam yajamāneṣu dhehi ǁ

Padapatha Devanagari Accented

सर॑स्वतीम् । याम् । पि॒तरः॑ । हव॑न्ते । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणाः ।

स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ळः । अत्र॑ । भा॒गम् । रा॒यः । पोष॑म् । यज॑मानेषु । धे॒हि॒ ॥

Padapatha Devanagari Nonaccented

सरस्वतीम् । याम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः ।

सहस्रऽअर्घम् । इळः । अत्र । भागम् । रायः । पोषम् । यजमानेषु । धेहि ॥

Padapatha Transcription Accented

sárasvatīm ǀ yā́m ǀ pitáraḥ ǀ hávante ǀ dakṣiṇā́ ǀ yajñám ǀ abhi-nákṣamāṇāḥ ǀ

sahasra-arghám ǀ iḷáḥ ǀ átra ǀ bhāgám ǀ rāyáḥ ǀ póṣam ǀ yájamāneṣu ǀ dhehi ǁ

Padapatha Transcription Nonaccented

sarasvatīm ǀ yām ǀ pitaraḥ ǀ havante ǀ dakṣiṇā ǀ yajñam ǀ abhi-nakṣamāṇāḥ ǀ

sahasra-argham ǀ iḷaḥ ǀ atra ǀ bhāgam ǀ rāyaḥ ǀ poṣam ǀ yajamāneṣu ǀ dhehi ǁ

10.017.10   (Mandala. Sukta. Rik)

7.6.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आपो॑ अ॒स्मान्मा॒तरः॑ शुंधयंतु घृ॒तेन॑ नो घृत॒प्वः॑ पुनंतु ।

विश्वं॒ हि रि॒प्रं प्र॒वहं॑ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥

Samhita Devanagari Nonaccented

आपो अस्मान्मातरः शुंधयंतु घृतेन नो घृतप्वः पुनंतु ।

विश्वं हि रिप्रं प्रवहंति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥

Samhita Transcription Accented

ā́po asmā́nmātáraḥ śundhayantu ghṛténa no ghṛtapváḥ punantu ǀ

víśvam hí riprám praváhanti devī́rúdídābhyaḥ śúcirā́ pūtá emi ǁ

Samhita Transcription Nonaccented

āpo asmānmātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu ǀ

viśvam hi ripram pravahanti devīrudidābhyaḥ śucirā pūta emi ǁ

Padapatha Devanagari Accented

आपः॑ । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒य॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒ऽप्वः॑ । पु॒न॒न्तु॒ ।

विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचिः॑ । आ । पू॒तः । ए॒मि॒ ॥

Padapatha Devanagari Nonaccented

आपः । अस्मान् । मातरः । शुन्धयन्तु । घृतेन । नः । घृतऽप्वः । पुनन्तु ।

विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवीः । उत् । इत् । आभ्यः । शुचिः । आ । पूतः । एमि ॥

Padapatha Transcription Accented

ā́paḥ ǀ asmā́n ǀ mātáraḥ ǀ śundhayantu ǀ ghṛténa ǀ naḥ ǀ ghṛta-pváḥ ǀ punantu ǀ

víśvam ǀ hí ǀ riprám ǀ pra-váhanti ǀ devī́ḥ ǀ út ǀ ít ǀ ābhyaḥ ǀ śúciḥ ǀ ā́ ǀ pūtáḥ ǀ emi ǁ

Padapatha Transcription Nonaccented

āpaḥ ǀ asmān ǀ mātaraḥ ǀ śundhayantu ǀ ghṛtena ǀ naḥ ǀ ghṛta-pvaḥ ǀ punantu ǀ

viśvam ǀ hi ǀ ripram ǀ pra-vahanti ǀ devīḥ ǀ ut ǀ it ǀ ābhyaḥ ǀ śuciḥ ǀ ā ǀ pūtaḥ ǀ emi ǁ

10.017.11   (Mandala. Sukta. Rik)

7.6.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्र॒प्सश्च॑स्कंद प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।

स॒मा॒नं योनि॒मनु॑ सं॒चरं॑तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥

Samhita Devanagari Nonaccented

द्रप्सश्चस्कंद प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्वः ।

समानं योनिमनु संचरंतं द्रप्सं जुहोम्यनु सप्त होत्राः ॥

Samhita Transcription Accented

drapsáścaskanda prathamā́m̐ ánu dyū́nimám ca yónimánu yáśca pū́rvaḥ ǀ

samānám yónimánu saṃcárantam drapsám juhomyánu saptá hótrāḥ ǁ

Samhita Transcription Nonaccented

drapsaścaskanda prathamām̐ anu dyūnimam ca yonimanu yaśca pūrvaḥ ǀ

samānam yonimanu saṃcarantam drapsam juhomyanu sapta hotrāḥ ǁ

Padapatha Devanagari Accented

द्र॒प्सः । च॒स्क॒न्द॒ । प्र॒थ॒मान् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । यः । च॒ । पूर्वः॑ ।

स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्राः॑ ॥

Padapatha Devanagari Nonaccented

द्रप्सः । चस्कन्द । प्रथमान् । अनु । द्यून् । इमम् । च । योनिम् । अनु । यः । च । पूर्वः ।

समानम् । योनिम् । अनु । सम्ऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥

Padapatha Transcription Accented

drapsáḥ ǀ caskanda ǀ prathamā́n ǀ ánu ǀ dyū́n ǀ imám ǀ ca ǀ yónim ǀ ánu ǀ yáḥ ǀ ca ǀ pū́rvaḥ ǀ

samānám ǀ yónim ǀ ánu ǀ sam-cárantam ǀ drapsám ǀ juhomi ǀ ánu ǀ saptá ǀ hótrāḥ ǁ

Padapatha Transcription Nonaccented

drapsaḥ ǀ caskanda ǀ prathamān ǀ anu ǀ dyūn ǀ imam ǀ ca ǀ yonim ǀ anu ǀ yaḥ ǀ ca ǀ pūrvaḥ ǀ

samānam ǀ yonim ǀ anu ǀ sam-carantam ǀ drapsam ǀ juhomi ǀ anu ǀ sapta ǀ hotrāḥ ǁ

10.017.12   (Mandala. Sukta. Rik)

7.6.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ द्र॒प्सः स्कंद॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा॑या उ॒पस्था॑त् ।

अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृतं ॥

Samhita Devanagari Nonaccented

यस्ते द्रप्सः स्कंदति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् ।

अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतं ॥

Samhita Transcription Accented

yáste drapsáḥ skándati yáste aṃśúrbāhúcyuto dhiṣáṇāyā upásthāt ǀ

adhvaryórvā pári vā yáḥ pavítrāttám te juhomi mánasā váṣaṭkṛtam ǁ

Samhita Transcription Nonaccented

yaste drapsaḥ skandati yaste aṃśurbāhucyuto dhiṣaṇāyā upasthāt ǀ

adhvaryorvā pari vā yaḥ pavitrāttam te juhomi manasā vaṣaṭkṛtam ǁ

Padapatha Devanagari Accented

यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अं॒शुः । बा॒हुऽच्यु॑तः । धि॒षणा॑याः । उ॒पऽस्था॑त् ।

अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्ऽकृतम् ॥

Padapatha Devanagari Nonaccented

यः । ते । द्रप्सः । स्कन्दति । यः । ते । अंशुः । बाहुऽच्युतः । धिषणायाः । उपऽस्थात् ।

अध्वर्योः । वा । परि । वा । यः । पवित्रात् । तम् । ते । जुहोमि । मनसा । वषट्ऽकृतम् ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ drapsáḥ ǀ skándati ǀ yáḥ ǀ te ǀ aṃśúḥ ǀ bāhú-cyutaḥ ǀ dhiṣáṇāyāḥ ǀ upá-sthāt ǀ

adhvaryóḥ ǀ vā ǀ pári ǀ vā ǀ yáḥ ǀ pavítrāt ǀ tám ǀ te ǀ juhomi ǀ mánasā ǀ váṣaṭ-kṛtam ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ drapsaḥ ǀ skandati ǀ yaḥ ǀ te ǀ aṃśuḥ ǀ bāhu-cyutaḥ ǀ dhiṣaṇāyāḥ ǀ upa-sthāt ǀ

adhvaryoḥ ǀ vā ǀ pari ǀ vā ǀ yaḥ ǀ pavitrāt ǀ tam ǀ te ǀ juhomi ǀ manasā ǀ vaṣaṭ-kṛtam ǁ

10.017.13   (Mandala. Sukta. Rik)

7.6.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा ।

अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सिं॑चतु॒ राध॑से ॥

Samhita Devanagari Nonaccented

यस्ते द्रप्सः स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा ।

अयं देवो बृहस्पतिः सं तं सिंचतु राधसे ॥

Samhita Transcription Accented

yáste drapsáḥ skannó yáste aṃśúraváśca yáḥ paráḥ srucā́ ǀ

ayám devó bṛ́haspátiḥ sám tám siñcatu rā́dhase ǁ

Samhita Transcription Nonaccented

yaste drapsaḥ skanno yaste aṃśuravaśca yaḥ paraḥ srucā ǀ

ayam devo bṛhaspatiḥ sam tam siñcatu rādhase ǁ

Padapatha Devanagari Accented

यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा ।

अ॒यम् । दे॒वः । बृह॒स्पतिः॑ । सम् । तम् । सि॒ञ्च॒तु॒ । राध॑से ॥

Padapatha Devanagari Nonaccented

यः । ते । द्रप्सः । स्कन्नः । यः । ते । अंशुः । अवः । च । यः । परः । स्रुचा ।

अयम् । देवः । बृहस्पतिः । सम् । तम् । सिञ्चतु । राधसे ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ drapsáḥ ǀ skannáḥ ǀ yáḥ ǀ te ǀ aṃśúḥ ǀ aváḥ ǀ ca ǀ yáḥ ǀ paráḥ ǀ srucā́ ǀ

ayám ǀ deváḥ ǀ bṛ́haspátiḥ ǀ sám ǀ tám ǀ siñcatu ǀ rā́dhase ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ drapsaḥ ǀ skannaḥ ǀ yaḥ ǀ te ǀ aṃśuḥ ǀ avaḥ ǀ ca ǀ yaḥ ǀ paraḥ ǀ srucā ǀ

ayam ǀ devaḥ ǀ bṛhaspatiḥ ǀ sam ǀ tam ǀ siñcatu ǀ rādhase ǁ

10.017.14   (Mandala. Sukta. Rik)

7.6.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ ।

अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शुं॑धत ॥

Samhita Devanagari Nonaccented

पयस्वतीरोषधयः पयस्वन्मामकं वचः ।

अपां पयस्वदित्पयस्तेन मा सह शुंधत ॥

Samhita Transcription Accented

páyasvatīróṣadhayaḥ páyasvanmāmakám vácaḥ ǀ

apā́m páyasvadítpáyasténa mā sahá śundhata ǁ

Samhita Transcription Nonaccented

payasvatīroṣadhayaḥ payasvanmāmakam vacaḥ ǀ

apām payasvaditpayastena mā saha śundhata ǁ

Padapatha Devanagari Accented

पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । मा॒म॒कम् । वचः॑ ।

अ॒पाम् । पय॑स्वत् । इत् । पयः॑ । तेन॑ । मा॒ । स॒ह । शु॒न्ध॒त॒ ॥

Padapatha Devanagari Nonaccented

पयस्वतीः । ओषधयः । पयस्वत् । मामकम् । वचः ।

अपाम् । पयस्वत् । इत् । पयः । तेन । मा । सह । शुन्धत ॥

Padapatha Transcription Accented

páyasvatīḥ ǀ óṣadhayaḥ ǀ páyasvat ǀ māmakám ǀ vácaḥ ǀ

apā́m ǀ páyasvat ǀ ít ǀ páyaḥ ǀ téna ǀ mā ǀ sahá ǀ śundhata ǁ

Padapatha Transcription Nonaccented

payasvatīḥ ǀ oṣadhayaḥ ǀ payasvat ǀ māmakam ǀ vacaḥ ǀ

apām ǀ payasvat ǀ it ǀ payaḥ ǀ tena ǀ mā ǀ saha ǀ śundhata ǁ