SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 18

 

1. Info

To:    1-4: mṛtyu;
5: dhātṛ;
6: tvaṣṭṛ;
7-12: pitṛmedhas;
13: yama, pitṛmedhas;
14: pitṛmedha or prajāpati
From:   saṃkasuka yāmāyana
Metres:   1st set of styles: nicṛttriṣṭup (1, 5, 7-9, 14); triṣṭup (2-4, 6, 12, 13); bhuriktriṣṭup (10); nicṛtpaṅkti (11)

2nd set of styles: triṣṭubh (1-10, 12); prastārapaṅkti (11); jagatī (13); anuṣṭubh (14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.018.01   (Mandala. Sukta. Rik)

7.6.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पंथां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् ।

चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥

Samhita Devanagari Nonaccented

परं मृत्यो अनु परेहि पंथां यस्ते स्व इतरो देवयानात् ।

चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥

Samhita Transcription Accented

páram mṛtyo ánu párehi pánthām yáste svá ítaro devayā́nāt ǀ

cákṣuṣmate śṛṇvaté te bravīmi mā́ naḥ prajā́m rīriṣo mótá vīrā́n ǁ

Samhita Transcription Nonaccented

param mṛtyo anu parehi panthām yaste sva itaro devayānāt ǀ

cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajām rīriṣo mota vīrān ǁ

Padapatha Devanagari Accented

पर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । यः । ते॒ । स्वः । इत॑रः । दे॒व॒ऽयाना॑त् ।

चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । मा । नः॒ । प्र॒ऽजाम् । रि॒रि॒षः॒ । मा । उ॒त । वी॒रान् ॥

Padapatha Devanagari Nonaccented

परम् । मृत्यो इति । अनु । परा । इहि । पन्थाम् । यः । ते । स्वः । इतरः । देवऽयानात् ।

चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्रऽजाम् । रिरिषः । मा । उत । वीरान् ॥

Padapatha Transcription Accented

páram ǀ mṛtyo íti ǀ ánu ǀ párā ǀ ihi ǀ pánthām ǀ yáḥ ǀ te ǀ sváḥ ǀ ítaraḥ ǀ deva-yā́nāt ǀ

cákṣuṣmate ǀ śṛṇvaté ǀ te ǀ bravīmi ǀ mā́ ǀ naḥ ǀ pra-jā́m ǀ ririṣaḥ ǀ mā́ ǀ utá ǀ vīrā́n ǁ

Padapatha Transcription Nonaccented

param ǀ mṛtyo iti ǀ anu ǀ parā ǀ ihi ǀ panthām ǀ yaḥ ǀ te ǀ svaḥ ǀ itaraḥ ǀ deva-yānāt ǀ

cakṣuṣmate ǀ śṛṇvate ǀ te ǀ bravīmi ǀ mā ǀ naḥ ǀ pra-jām ǀ ririṣaḥ ǀ mā ǀ uta ǀ vīrān ǁ

10.018.02   (Mandala. Sukta. Rik)

7.6.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मृ॒त्योः प॒दं यो॒पयं॑तो॒ यदैत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ।

आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥

Samhita Devanagari Nonaccented

मृत्योः पदं योपयंतो यदैत द्राघीय आयुः प्रतरं दधानाः ।

आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥

Samhita Transcription Accented

mṛtyóḥ padám yopáyanto yádáita drā́ghīya ā́yuḥ pratarám dádhānāḥ ǀ

āpyā́yamānāḥ prajáyā dhánena śuddhā́ḥ pūtā́ bhavata yajñiyāsaḥ ǁ

Samhita Transcription Nonaccented

mṛtyoḥ padam yopayanto yadaita drāghīya āyuḥ prataram dadhānāḥ ǀ

āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ ǁ

Padapatha Devanagari Accented

मृ॒त्योः । प॒दम् । यो॒पय॑न्तः । यत् । ऐत॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ।

आ॒प्याय॑मानाः । प्र॒ऽजया॑ । धने॑न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥

Padapatha Devanagari Nonaccented

मृत्योः । पदम् । योपयन्तः । यत् । ऐत । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ।

आप्यायमानाः । प्रऽजया । धनेन । शुद्धाः । पूताः । भवत । यज्ञियासः ॥

Padapatha Transcription Accented

mṛtyóḥ ǀ padám ǀ yopáyantaḥ ǀ yát ǀ áita ǀ drā́ghīyaḥ ǀ ā́yuḥ ǀ pra-tarám ǀ dádhānāḥ ǀ

āpyā́yamānāḥ ǀ pra-jáyā ǀ dhánena ǀ śuddhā́ḥ ǀ pūtā́ḥ ǀ bhavata ǀ yajñiyāsaḥ ǁ

Padapatha Transcription Nonaccented

mṛtyoḥ ǀ padam ǀ yopayantaḥ ǀ yat ǀ aita ǀ drāghīyaḥ ǀ āyuḥ ǀ pra-taram ǀ dadhānāḥ ǀ

āpyāyamānāḥ ǀ pra-jayā ǀ dhanena ǀ śuddhāḥ ǀ pūtāḥ ǀ bhavata ǀ yajñiyāsaḥ ǁ

10.018.03   (Mandala. Sukta. Rik)

7.6.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य ।

प्रांचो॑ अगाम नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥

Samhita Devanagari Nonaccented

इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य ।

प्रांचो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥

Samhita Transcription Accented

imé jīvā́ ví mṛtáirā́vavṛtrannábhūdbhadrā́ deváhūtirno adyá ǀ

prā́ñco agāma nṛtáye hásāya drā́ghīya ā́yuḥ pratarám dádhānāḥ ǁ

Samhita Transcription Nonaccented

ime jīvā vi mṛtairāvavṛtrannabhūdbhadrā devahūtirno adya ǀ

prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataram dadhānāḥ ǁ

Padapatha Devanagari Accented

इ॒मे । जी॒वाः । वि । मृ॒तैः । आ । अ॒व॒वृ॒त्र॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑तिः । नः॒ । अ॒द्य ।

प्राञ्चः॑ । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥

Padapatha Devanagari Nonaccented

इमे । जीवाः । वि । मृतैः । आ । अववृत्रन् । अभूत् । भद्रा । देवऽहूतिः । नः । अद्य ।

प्राञ्चः । अगाम । नृतये । हसाय । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥

Padapatha Transcription Accented

imé ǀ jīvā́ḥ ǀ ví ǀ mṛtáiḥ ǀ ā́ ǀ avavṛtran ǀ ábhūt ǀ bhadrā́ ǀ devá-hūtiḥ ǀ naḥ ǀ adyá ǀ

prā́ñcaḥ ǀ agāma ǀ nṛtáye ǀ hásāya ǀ drā́ghīyaḥ ǀ ā́yuḥ ǀ pra-tarám ǀ dádhānāḥ ǁ

Padapatha Transcription Nonaccented

ime ǀ jīvāḥ ǀ vi ǀ mṛtaiḥ ǀ ā ǀ avavṛtran ǀ abhūt ǀ bhadrā ǀ deva-hūtiḥ ǀ naḥ ǀ adya ǀ

prāñcaḥ ǀ agāma ǀ nṛtaye ǀ hasāya ǀ drāghīyaḥ ǀ āyuḥ ǀ pra-taram ǀ dadhānāḥ ǁ

10.018.04   (Mandala. Sukta. Rik)

7.6.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तं ।

श॒तं जी॑वंतु श॒रदः॑ पुरू॒चीरं॒तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥

Samhita Devanagari Nonaccented

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतं ।

शतं जीवंतु शरदः पुरूचीरंतर्मृत्युं दधतां पर्वतेन ॥

Samhita Transcription Accented

imám jīvébhyaḥ paridhím dadhāmi máiṣām nú gādáparo árthametám ǀ

śatám jīvantu śarádaḥ purūcī́rantármṛtyúm dadhatām párvatena ǁ

Samhita Transcription Nonaccented

imam jīvebhyaḥ paridhim dadhāmi maiṣām nu gādaparo arthametam ǀ

śatam jīvantu śaradaḥ purūcīrantarmṛtyum dadhatām parvatena ǁ

Padapatha Devanagari Accented

इ॒मम् । जी॒वेभ्यः॑ । प॒रि॒ऽधिम् । द॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑रः । अर्थ॑म् । ए॒तम् ।

श॒तम् । जी॒व॒न्तु॒ । श॒रदः॑ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥

Padapatha Devanagari Nonaccented

इमम् । जीवेभ्यः । परिऽधिम् । दधामि । मा । एषाम् । नु । गात् । अपरः । अर्थम् । एतम् ।

शतम् । जीवन्तु । शरदः । पुरूचीः । अन्तः । मृत्युम् । दधताम् । पर्वतेन ॥

Padapatha Transcription Accented

imám ǀ jīvébhyaḥ ǀ pari-dhím ǀ dadhāmi ǀ mā́ ǀ eṣām ǀ nú ǀ gāt ǀ áparaḥ ǀ ártham ǀ etám ǀ

śatám ǀ jīvantu ǀ śarádaḥ ǀ purūcī́ḥ ǀ antáḥ ǀ mṛtyúm ǀ dadhatām ǀ párvatena ǁ

Padapatha Transcription Nonaccented

imam ǀ jīvebhyaḥ ǀ pari-dhim ǀ dadhāmi ǀ mā ǀ eṣām ǀ nu ǀ gāt ǀ aparaḥ ǀ artham ǀ etam ǀ

śatam ǀ jīvantu ǀ śaradaḥ ǀ purūcīḥ ǀ antaḥ ǀ mṛtyum ǀ dadhatām ǀ parvatena ǁ

10.018.05   (Mandala. Sukta. Rik)

7.6.26.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथाहा॑न्यनुपू॒र्वं भवं॑ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यंति॑ सा॒धु ।

यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयैषां ॥

Samhita Devanagari Nonaccented

यथाहान्यनुपूर्वं भवंति यथ ऋतव ऋतुभिर्यंति साधु ।

यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषां ॥

Samhita Transcription Accented

yáthā́hānyanupūrvám bhávanti yátha ṛtáva ṛtúbhiryánti sādhú ǀ

yáthā ná pū́rvamáparo jáhātyevā́ dhātarā́yūṃṣi kalpayaiṣām ǁ

Samhita Transcription Nonaccented

yathāhānyanupūrvam bhavanti yatha ṛtava ṛtubhiryanti sādhu ǀ

yathā na pūrvamaparo jahātyevā dhātarāyūṃṣi kalpayaiṣām ǁ

Padapatha Devanagari Accented

यथा॑ । अहा॑नि । अ॒नु॒ऽपू॒र्वम् । भव॑न्ति । यथा॑ । ऋ॒तवः॑ । ऋ॒तुऽभिः॑ । यन्ति॑ । सा॒धु ।

यथा॑ । न । पूर्व॑म् । अप॑रः । जहा॑ति । ए॒व । धा॒तः॒ । आयूं॑षि । क॒ल्प॒य॒ । ए॒षाम् ॥

Padapatha Devanagari Nonaccented

यथा । अहानि । अनुऽपूर्वम् । भवन्ति । यथा । ऋतवः । ऋतुऽभिः । यन्ति । साधु ।

यथा । न । पूर्वम् । अपरः । जहाति । एव । धातः । आयूंषि । कल्पय । एषाम् ॥

Padapatha Transcription Accented

yáthā ǀ áhāni ǀ anu-pūrvám ǀ bhávanti ǀ yáthā ǀ ṛtávaḥ ǀ ṛtú-bhiḥ ǀ yánti ǀ sādhú ǀ

yáthā ǀ ná ǀ pū́rvam ǀ áparaḥ ǀ jáhāti ǀ evá ǀ dhātaḥ ǀ ā́yūṃṣi ǀ kalpaya ǀ eṣā́m ǁ

Padapatha Transcription Nonaccented

yathā ǀ ahāni ǀ anu-pūrvam ǀ bhavanti ǀ yathā ǀ ṛtavaḥ ǀ ṛtu-bhiḥ ǀ yanti ǀ sādhu ǀ

yathā ǀ na ǀ pūrvam ǀ aparaḥ ǀ jahāti ǀ eva ǀ dhātaḥ ǀ āyūṃṣi ǀ kalpaya ǀ eṣām ǁ

10.018.06   (Mandala. Sukta. Rik)

7.6.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ ।

इ॒ह त्वष्टा॑ सु॒जनि॑मा स॒जोषा॑ दी॒र्घमायुः॑ करति जी॒वसे॑ वः ॥

Samhita Devanagari Nonaccented

आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ ।

इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः ॥

Samhita Transcription Accented

ā́ rohatā́yurjarásam vṛṇānā́ anupūrvám yátamānā yáti ṣṭhá ǀ

ihá tváṣṭā sujánimā sajóṣā dīrghámā́yuḥ karati jīváse vaḥ ǁ

Samhita Transcription Nonaccented

ā rohatāyurjarasam vṛṇānā anupūrvam yatamānā yati ṣṭha ǀ

iha tvaṣṭā sujanimā sajoṣā dīrghamāyuḥ karati jīvase vaḥ ǁ

Padapatha Devanagari Accented

आ । रो॒ह॒त॒ । आयुः॑ । ज॒रस॑म् । वृ॒णा॒नाः । अ॒नु॒ऽपू॒र्वम् । यत॑मानाः । यति॑ । स्थ ।

इ॒ह । त्वष्टा॑ । सु॒ऽजनि॑मा । स॒ऽजोषाः॑ । दी॒र्घम् । आयुः॑ । क॒र॒ति॒ । जी॒वसे॑ । वः॒ ॥

Padapatha Devanagari Nonaccented

आ । रोहत । आयुः । जरसम् । वृणानाः । अनुऽपूर्वम् । यतमानाः । यति । स्थ ।

इह । त्वष्टा । सुऽजनिमा । सऽजोषाः । दीर्घम् । आयुः । करति । जीवसे । वः ॥

Padapatha Transcription Accented

ā́ ǀ rohata ǀ ā́yuḥ ǀ jarásam ǀ vṛṇānā́ḥ ǀ anu-pūrvám ǀ yátamānāḥ ǀ yáti ǀ sthá ǀ

ihá ǀ tváṣṭā ǀ su-jánimā ǀ sa-jóṣāḥ ǀ dīrghám ǀ ā́yuḥ ǀ karati ǀ jīváse ǀ vaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ rohata ǀ āyuḥ ǀ jarasam ǀ vṛṇānāḥ ǀ anu-pūrvam ǀ yatamānāḥ ǀ yati ǀ stha ǀ

iha ǀ tvaṣṭā ǀ su-janimā ǀ sa-joṣāḥ ǀ dīrgham ǀ āyuḥ ǀ karati ǀ jīvase ǀ vaḥ ǁ

10.018.07   (Mandala. Sukta. Rik)

7.6.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒रांज॑नेन स॒र्पिषा॒ सं वि॑शंतु ।

अ॒न॒श्रवो॑ऽनमी॒वाः सु॒रत्ना॒ आ रो॑हंतु॒ जन॑यो॒ योनि॒मग्रे॑ ॥

Samhita Devanagari Nonaccented

इमा नारीरविधवाः सुपत्नीरांजनेन सर्पिषा सं विशंतु ।

अनश्रवोऽनमीवाः सुरत्ना आ रोहंतु जनयो योनिमग्रे ॥

Samhita Transcription Accented

imā́ nā́rīravidhavā́ḥ supátnīrā́ñjanena sarpíṣā sám viśantu ǀ

anaśrávo’namīvā́ḥ surátnā ā́ rohantu jánayo yónimágre ǁ

Samhita Transcription Nonaccented

imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā sam viśantu ǀ

anaśravo’namīvāḥ suratnā ā rohantu janayo yonimagre ǁ

Padapatha Devanagari Accented

इ॒माः । नारीः॑ । अ॒वि॒ध॒वाः । सु॒ऽपत्नीः॑ । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । वि॒श॒न्तु॒ ।

अ॒न॒श्रवः॑ । अ॒न॒मी॒वाः । सु॒ऽरत्नाः॑ । आ । रो॒ह॒न्तु॒ । जन॑यः । योनि॑म् । अग्रे॑ ॥

Padapatha Devanagari Nonaccented

इमाः । नारीः । अविधवाः । सुऽपत्नीः । आऽअञ्जनेन । सर्पिषा । सम् । विशन्तु ।

अनश्रवः । अनमीवाः । सुऽरत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्रे ॥

Padapatha Transcription Accented

imā́ḥ ǀ nā́rīḥ ǀ avidhavā́ḥ ǀ su-pátnīḥ ǀ ā-áñjanena ǀ sarpíṣā ǀ sám ǀ viśantu ǀ

anaśrávaḥ ǀ anamīvā́ḥ ǀ su-rátnāḥ ǀ ā́ ǀ rohantu ǀ jánayaḥ ǀ yónim ǀ ágre ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ nārīḥ ǀ avidhavāḥ ǀ su-patnīḥ ǀ ā-añjanena ǀ sarpiṣā ǀ sam ǀ viśantu ǀ

anaśravaḥ ǀ anamīvāḥ ǀ su-ratnāḥ ǀ ā ǀ rohantu ǀ janayaḥ ǀ yonim ǀ agre ǁ

10.018.08   (Mandala. Sukta. Rik)

7.6.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ ।

ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥

Samhita Devanagari Nonaccented

उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।

हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥

Samhita Transcription Accented

údīrṣva nāryabhí jīvalokám gatā́sumetámúpa śeṣa éhi ǀ

hastagrābhásya didhiṣóstávedám pátyurjanitvámabhí sám babhūtha ǁ

Samhita Transcription Nonaccented

udīrṣva nāryabhi jīvalokam gatāsumetamupa śeṣa ehi ǀ

hastagrābhasya didhiṣostavedam patyurjanitvamabhi sam babhūtha ǁ

Padapatha Devanagari Accented

उत् । ई॒र्ष्व॒ । ना॒रि॒ । अ॒भि । जी॒व॒ऽलो॒कम् । ग॒तऽअ॑सुम् । ए॒तम् । उप॑ । शे॒षे॒ । आ । इ॒हि॒ ।

ह॒स्त॒ऽग्रा॒भस्य॑ । दि॒धि॒षोः । तव॑ । इ॒दम् । पत्युः॑ । ज॒नि॒ऽत्वम् । अ॒भि । सम् । ब॒भू॒थ॒ ॥

Padapatha Devanagari Nonaccented

उत् । ईर्ष्व । नारि । अभि । जीवऽलोकम् । गतऽअसुम् । एतम् । उप । शेषे । आ । इहि ।

हस्तऽग्राभस्य । दिधिषोः । तव । इदम् । पत्युः । जनिऽत्वम् । अभि । सम् । बभूथ ॥

Padapatha Transcription Accented

út ǀ īrṣva ǀ nāri ǀ abhí ǀ jīva-lokám ǀ gatá-asum ǀ etám ǀ úpa ǀ śeṣe ǀ ā́ ǀ ihi ǀ

hasta-grābhásya ǀ didhiṣóḥ ǀ táva ǀ idám ǀ pátyuḥ ǀ jani-tvám ǀ abhí ǀ sám ǀ babhūtha ǁ

Padapatha Transcription Nonaccented

ut ǀ īrṣva ǀ nāri ǀ abhi ǀ jīva-lokam ǀ gata-asum ǀ etam ǀ upa ǀ śeṣe ǀ ā ǀ ihi ǀ

hasta-grābhasya ǀ didhiṣoḥ ǀ tava ǀ idam ǀ patyuḥ ǀ jani-tvam ǀ abhi ǀ sam ǀ babhūtha ǁ

10.018.09   (Mandala. Sukta. Rik)

7.6.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य ।

अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥

Samhita Devanagari Nonaccented

धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय ।

अत्रैव त्वमिह वयं सुवीरा विश्वाः स्पृधो अभिमातीर्जयेम ॥

Samhita Transcription Accented

dhánurhástādādádāno mṛtásyāsmé kṣatrā́ya várcase bálāya ǀ

átraivá tvámihá vayám suvī́rā víśvāḥ spṛ́dho abhímātīrjayema ǁ

Samhita Transcription Nonaccented

dhanurhastādādadāno mṛtasyāsme kṣatrāya varcase balāya ǀ

atraiva tvamiha vayam suvīrā viśvāḥ spṛdho abhimātīrjayema ǁ

Padapatha Devanagari Accented

धनुः॑ । हस्ता॑त् । आ॒ऽददा॑नः । मृ॒तस्य॑ । अ॒स्मे इति॑ । क्ष॒त्राय॑ । वर्च॑से । बला॑य ।

अत्र॑ । ए॒व । त्वम् । इ॒ह । व॒यम् । सु॒ऽवीराः॑ । विश्वाः॑ । स्पृधः॑ । अ॒भिऽमा॑तीः । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

धनुः । हस्तात् । आऽददानः । मृतस्य । अस्मे इति । क्षत्राय । वर्चसे । बलाय ।

अत्र । एव । त्वम् । इह । वयम् । सुऽवीराः । विश्वाः । स्पृधः । अभिऽमातीः । जयेम ॥

Padapatha Transcription Accented

dhánuḥ ǀ hástāt ǀ ā-dádānaḥ ǀ mṛtásya ǀ asmé íti ǀ kṣatrā́ya ǀ várcase ǀ bálāya ǀ

átra ǀ evá ǀ tvám ǀ ihá ǀ vayám ǀ su-vī́rāḥ ǀ víśvāḥ ǀ spṛ́dhaḥ ǀ abhí-mātīḥ ǀ jayema ǁ

Padapatha Transcription Nonaccented

dhanuḥ ǀ hastāt ǀ ā-dadānaḥ ǀ mṛtasya ǀ asme iti ǀ kṣatrāya ǀ varcase ǀ balāya ǀ

atra ǀ eva ǀ tvam ǀ iha ǀ vayam ǀ su-vīrāḥ ǀ viśvāḥ ǀ spṛdhaḥ ǀ abhi-mātīḥ ǀ jayema ǁ

10.018.10   (Mandala. Sukta. Rik)

7.6.27.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवां॑ ।

ऊर्ण॑म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा॑ पातु॒ निर्ऋ॑तेरु॒पस्था॑त् ॥

Samhita Devanagari Nonaccented

उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवां ।

ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निर्ऋतेरुपस्थात् ॥

Samhita Transcription Accented

úpa sarpa mātáram bhū́mimetā́muruvyácasam pṛthivī́m suśévām ǀ

ū́rṇamradā yuvatírdákṣiṇāvata eṣā́ tvā pātu nírṛterupásthāt ǁ

Samhita Transcription Nonaccented

upa sarpa mātaram bhūmimetāmuruvyacasam pṛthivīm suśevām ǀ

ūrṇamradā yuvatirdakṣiṇāvata eṣā tvā pātu nirṛterupasthāt ǁ

Padapatha Devanagari Accented

उप॑ । स॒र्प॒ । मा॒तर॑म् । भूमि॑म् । ए॒ताम् । उ॒रु॒ऽव्यच॑सम् । पृ॒थि॒वीम् । सु॒ऽशेवा॑म् ।

ऊर्ण॑ऽम्रदाः । यु॒व॒तिः । दक्षि॑णाऽवते । ए॒षा । त्वा॒ । पा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्था॑त् ॥

Padapatha Devanagari Nonaccented

उप । सर्प । मातरम् । भूमिम् । एताम् । उरुऽव्यचसम् । पृथिवीम् । सुऽशेवाम् ।

ऊर्णऽम्रदाः । युवतिः । दक्षिणाऽवते । एषा । त्वा । पातु । निःऽऋतेः । उपऽस्थात् ॥

Padapatha Transcription Accented

úpa ǀ sarpa ǀ mātáram ǀ bhū́mim ǀ etā́m ǀ uru-vyácasam ǀ pṛthivī́m ǀ su-śévām ǀ

ū́rṇa-mradāḥ ǀ yuvatíḥ ǀ dákṣiṇā-vate ǀ eṣā́ ǀ tvā ǀ pātu ǀ níḥ-ṛteḥ ǀ upá-sthāt ǁ

Padapatha Transcription Nonaccented

upa ǀ sarpa ǀ mātaram ǀ bhūmim ǀ etām ǀ uru-vyacasam ǀ pṛthivīm ǀ su-śevām ǀ

ūrṇa-mradāḥ ǀ yuvatiḥ ǀ dakṣiṇā-vate ǀ eṣā ǀ tvā ǀ pātu ǀ niḥ-ṛteḥ ǀ upa-sthāt ǁ

10.018.11   (Mandala. Sukta. Rik)

7.6.28.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उच्छ्वं॑चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपवंच॒ना ।

मा॒ता पु॒त्रं यथा॑ सि॒चाभ्ये॑नं भूम ऊर्णुहि ॥

Samhita Devanagari Nonaccented

उच्छ्वंचस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवंचना ।

माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥

Samhita Transcription Accented

úcchvañcasva pṛthivi mā́ ní bādhathāḥ sūpāyanā́smai bhava sūpavañcanā́ ǀ

mātā́ putrám yáthā sicā́bhyénam bhūma ūrṇuhi ǁ

Samhita Transcription Nonaccented

ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā ǀ

mātā putram yathā sicābhyenam bhūma ūrṇuhi ǁ

Padapatha Devanagari Accented

उत् । श्व॒ञ्च॒स्व॒ । पृ॒थि॒वि॒ । मा । नि । बा॒ध॒थाः॒ । सु॒ऽउ॒पा॒य॒ना । अ॒स्मै॒ । भ॒व॒ । सु॒ऽउ॒प॒व॒ञ्च॒ना ।

मा॒ता । पु॒त्रम् । यथा॑ । सि॒चा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥

Padapatha Devanagari Nonaccented

उत् । श्वञ्चस्व । पृथिवि । मा । नि । बाधथाः । सुऽउपायना । अस्मै । भव । सुऽउपवञ्चना ।

माता । पुत्रम् । यथा । सिचा । अभि । एनम् । भूमे । ऊर्णुहि ॥

Padapatha Transcription Accented

út ǀ śvañcasva ǀ pṛthivi ǀ mā́ ǀ ní ǀ bādhathāḥ ǀ su-upāyanā́ ǀ asmai ǀ bhava ǀ su-upavañcanā́ ǀ

mātā́ ǀ putrám ǀ yáthā ǀ sicā́ ǀ abhí ǀ enam ǀ bhūme ǀ ūrṇuhi ǁ

Padapatha Transcription Nonaccented

ut ǀ śvañcasva ǀ pṛthivi ǀ mā ǀ ni ǀ bādhathāḥ ǀ su-upāyanā ǀ asmai ǀ bhava ǀ su-upavañcanā ǀ

mātā ǀ putram ǀ yathā ǀ sicā ǀ abhi ǀ enam ǀ bhūme ǀ ūrṇuhi ǁ

10.018.12   (Mandala. Sukta. Rik)

7.6.28.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒च्छ्वंच॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रयं॑तां ।

ते गृ॒हासो॑ घृत॒श्चुतो॑ भवंतु वि॒श्वाहा॑स्मै शर॒णाः सं॒त्वत्र॑ ॥

Samhita Devanagari Nonaccented

उच्छ्वंचमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयंतां ।

ते गृहासो घृतश्चुतो भवंतु विश्वाहास्मै शरणाः संत्वत्र ॥

Samhita Transcription Accented

ucchváñcamānā pṛthivī́ sú tiṣṭhatu sahásram míta úpa hí śráyantām ǀ

té gṛhā́so ghṛtaścúto bhavantu viśvā́hāsmai śaraṇā́ḥ santvátra ǁ

Samhita Transcription Nonaccented

ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām ǀ

te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santvatra ǁ

Padapatha Devanagari Accented

उ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । सु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मितः॑ । उप॑ । हि । श्रय॑न्ताम् ।

ते । गृ॒हासः॑ । घृ॒त॒ऽश्चुतः॑ । भ॒व॒न्तु॒ । वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णाः । स॒न्तु॒ । अत्र॑ ॥

Padapatha Devanagari Nonaccented

उत्ऽश्वञ्चमाना । पृथिवी । सु । तिष्ठतु । सहस्रम् । मितः । उप । हि । श्रयन्ताम् ।

ते । गृहासः । घृतऽश्चुतः । भवन्तु । विश्वाहा । अस्मै । शरणाः । सन्तु । अत्र ॥

Padapatha Transcription Accented

ut-śváñcamānā ǀ pṛthivī́ ǀ sú ǀ tiṣṭhatu ǀ sahásram ǀ mítaḥ ǀ úpa ǀ hí ǀ śráyantām ǀ

té ǀ gṛhā́saḥ ǀ ghṛta-ścútaḥ ǀ bhavantu ǀ viśvā́hā ǀ asmai ǀ śaraṇā́ḥ ǀ santu ǀ átra ǁ

Padapatha Transcription Nonaccented

ut-śvañcamānā ǀ pṛthivī ǀ su ǀ tiṣṭhatu ǀ sahasram ǀ mitaḥ ǀ upa ǀ hi ǀ śrayantām ǀ

te ǀ gṛhāsaḥ ǀ ghṛta-ścutaḥ ǀ bhavantu ǀ viśvāhā ǀ asmai ǀ śaraṇāḥ ǀ santu ǀ atra ǁ

10.018.13   (Mandala. Sukta. Rik)

7.6.28.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्ते॑ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षं ।

ए॒तां स्थूणां॑ पि॒तरो॑ धारयंतु॒ तेऽत्रा॑ य॒मः साद॑ना ते मिनोतु ॥

Samhita Devanagari Nonaccented

उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषं ।

एतां स्थूणां पितरो धारयंतु तेऽत्रा यमः सादना ते मिनोतु ॥

Samhita Transcription Accented

útte stabhnāmi pṛthivī́m tvátpárīmám logám nidádhanmó ahám riṣam ǀ

etā́m sthū́ṇām pitáro dhārayantu té’trā yamáḥ sā́danā te minotu ǁ

Samhita Transcription Nonaccented

utte stabhnāmi pṛthivīm tvatparīmam logam nidadhanmo aham riṣam ǀ

etām sthūṇām pitaro dhārayantu te’trā yamaḥ sādanā te minotu ǁ

Padapatha Devanagari Accented

उत् । ते॒ । स्त॒भ्ना॒मि॒ । पृ॒थि॒वीम् । त्वत् । परि॑ । इ॒मम् । लो॒गम् । नि॒ऽदध॑त् । मो इति॑ । अ॒हम् । रि॒ष॒म् ।

ए॒ताम् । स्थूणा॑म् । पि॒तरः॑ । धा॒र॒य॒न्तु॒ । ते॒ । अत्र॑ । य॒मः । सद॑ना । ते॒ । मि॒नो॒तु॒ ॥

Padapatha Devanagari Nonaccented

उत् । ते । स्तभ्नामि । पृथिवीम् । त्वत् । परि । इमम् । लोगम् । निऽदधत् । मो इति । अहम् । रिषम् ।

एताम् । स्थूणाम् । पितरः । धारयन्तु । ते । अत्र । यमः । सदना । ते । मिनोतु ॥

Padapatha Transcription Accented

út ǀ te ǀ stabhnāmi ǀ pṛthivī́m ǀ tvát ǀ pári ǀ imám ǀ logám ǀ ni-dádhat ǀ mó íti ǀ ahám ǀ riṣam ǀ

etā́m ǀ sthū́ṇām ǀ pitáraḥ ǀ dhārayantu ǀ te ǀ átra ǀ yamáḥ ǀ sádanā ǀ te ǀ minotu ǁ

Padapatha Transcription Nonaccented

ut ǀ te ǀ stabhnāmi ǀ pṛthivīm ǀ tvat ǀ pari ǀ imam ǀ logam ǀ ni-dadhat ǀ mo iti ǀ aham ǀ riṣam ǀ

etām ǀ sthūṇām ǀ pitaraḥ ǀ dhārayantu ǀ te ǀ atra ǀ yamaḥ ǀ sadanā ǀ te ǀ minotu ǁ

10.018.14   (Mandala. Sukta. Rik)

7.6.28.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒ती॒चीने॒ मामह॒नीष्वाः॑ प॒र्णमि॒वा द॑धुः ।

प्र॒तीचीं॑ जग्रभा॒ वाच॒मश्वं॑ रश॒नया॑ यथा ॥

Samhita Devanagari Nonaccented

प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः ।

प्रतीचीं जग्रभा वाचमश्वं रशनया यथा ॥

Samhita Transcription Accented

pratīcī́ne mā́máhanī́ṣvāḥ parṇámivā́ dadhuḥ ǀ

pratī́cīm jagrabhā vā́camáśvam raśanáyā yathā ǁ

Samhita Transcription Nonaccented

pratīcīne māmahanīṣvāḥ parṇamivā dadhuḥ ǀ

pratīcīm jagrabhā vācamaśvam raśanayā yathā ǁ

Padapatha Devanagari Accented

प्र॒ती॒चीने॑ । माम् । अह॑नि । इष्वाः॑ । प॒र्णम्ऽइ॑व । आ । द॒धुः॒ ।

प्र॒तीची॑म् । ज॒ग्र॒भ॒ । वाच॑म् । अश्व॑म् । र॒श॒नया॑ । य॒था॒ ॥

Padapatha Devanagari Nonaccented

प्रतीचीने । माम् । अहनि । इष्वाः । पर्णम्ऽइव । आ । दधुः ।

प्रतीचीम् । जग्रभ । वाचम् । अश्वम् । रशनया । यथा ॥

Padapatha Transcription Accented

pratīcī́ne ǀ mā́m ǀ áhani ǀ íṣvāḥ ǀ parṇám-iva ǀ ā́ ǀ dadhuḥ ǀ

pratī́cīm ǀ jagrabha ǀ vā́cam ǀ áśvam ǀ raśanáyā ǀ yathā ǁ

Padapatha Transcription Nonaccented

pratīcīne ǀ mām ǀ ahani ǀ iṣvāḥ ǀ parṇam-iva ǀ ā ǀ dadhuḥ ǀ

pratīcīm ǀ jagrabha ǀ vācam ǀ aśvam ǀ raśanayā ǀ yathā ǁ