SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 20

 

1. Info

To:    agni
From:   vimada aindra or vimada prājāpatya or vimada aindra and vasukṛt vāsukra
Metres:   1st set of styles: nicṛdgāyatrī (4, 5, 7); anuṣṭup (2, 9); āsurītriṣṭup (1); gāyatrī (pādanicṛdgāyatrī) (3); gāyatrī (6); virāḍgāyatrī (8); triṣṭup (10)

2nd set of styles: gāyatrī (3-8); ekapadāvirāj or a single pāda for peace (1); anuṣṭubh (2); virājvirāj (9); triṣṭubh (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.020.01   (Mandala. Sukta. Rik)

7.7.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥

Samhita Devanagari Nonaccented

भद्रं नो अपि वातय मनः ॥

Samhita Transcription Accented

bhadrám no ápi vātaya mánaḥ ǁ

Samhita Transcription Nonaccented

bhadram no api vātaya manaḥ ǁ

Padapatha Devanagari Accented

भ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ ॥

Padapatha Devanagari Nonaccented

भद्रम् । नः । अपि । वातय । मनः ॥

Padapatha Transcription Accented

bhadrám ǀ naḥ ǀ ápi ǀ vātaya ǀ mánaḥ ǁ

Padapatha Transcription Nonaccented

bhadram ǀ naḥ ǀ api ǀ vātaya ǀ manaḥ ǁ

10.020.02   (Mandala. Sukta. Rik)

7.7.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निमी॑ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी॑तुं ।

यस्य॒ धर्म॒न्त्स्व१॒॑रेनीः॑ सप॒र्यंति॑ मा॒तुरूधः॑ ॥

Samhita Devanagari Nonaccented

अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुं ।

यस्य धर्मन्त्स्वरेनीः सपर्यंति मातुरूधः ॥

Samhita Transcription Accented

agnímīḷe bhujā́m yáviṣṭham śāsā́ mitrám durdhárītum ǀ

yásya dhármantsvárénīḥ saparyánti mātúrū́dhaḥ ǁ

Samhita Transcription Nonaccented

agnimīḷe bhujām yaviṣṭham śāsā mitram durdharītum ǀ

yasya dharmantsvarenīḥ saparyanti māturūdhaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । ई॒ळे॒ । भु॒जाम् । यवि॑ष्ठम् । शा॒सा । मि॒त्रम् । दुः॒ऽधरी॑तुम् ।

यस्य॑ । धर्म॑न् । स्वः॑ । एनीः॑ । स॒प॒र्यन्ति॑ । मा॒तुः । ऊधः॑ ॥

Padapatha Devanagari Nonaccented

अग्निम् । ईळे । भुजाम् । यविष्ठम् । शासा । मित्रम् । दुःऽधरीतुम् ।

यस्य । धर्मन् । स्वः । एनीः । सपर्यन्ति । मातुः । ऊधः ॥

Padapatha Transcription Accented

agním ǀ īḷe ǀ bhujā́m ǀ yáviṣṭham ǀ śāsā́ ǀ mitrám ǀ duḥ-dhárītum ǀ

yásya ǀ dhárman ǀ sváḥ ǀ énīḥ ǀ saparyánti ǀ mātúḥ ǀ ū́dhaḥ ǁ

Padapatha Transcription Nonaccented

agnim ǀ īḷe ǀ bhujām ǀ yaviṣṭham ǀ śāsā ǀ mitram ǀ duḥ-dharītum ǀ

yasya ǀ dharman ǀ svaḥ ǀ enīḥ ǀ saparyanti ǀ mātuḥ ǀ ūdhaḥ ǁ

10.020.03   (Mandala. Sukta. Rik)

7.7.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमा॒सा कृ॒पनी॑ळं भा॒साके॑तुं व॒र्धयं॑ति ।

भ्राज॑ते॒ श्रेणि॑दन् ॥

Samhita Devanagari Nonaccented

यमासा कृपनीळं भासाकेतुं वर्धयंति ।

भ्राजते श्रेणिदन् ॥

Samhita Transcription Accented

yámāsā́ kṛpánīḷam bhāsā́ketum vardháyanti ǀ

bhrā́jate śréṇidan ǁ

Samhita Transcription Nonaccented

yamāsā kṛpanīḷam bhāsāketum vardhayanti ǀ

bhrājate śreṇidan ǁ

Padapatha Devanagari Accented

यम् । आ॒सा । कृ॒पऽनी॑ळम् । भा॒साऽके॑तुम् । व॒र्धय॑न्ति ।

भ्राज॑ते । श्रेणि॑ऽदन् ॥

Padapatha Devanagari Nonaccented

यम् । आसा । कृपऽनीळम् । भासाऽकेतुम् । वर्धयन्ति ।

भ्राजते । श्रेणिऽदन् ॥

Padapatha Transcription Accented

yám ǀ āsā́ ǀ kṛpá-nīḷam ǀ bhāsā́-ketum ǀ vardháyanti ǀ

bhrā́jate ǀ śréṇi-dan ǁ

Padapatha Transcription Nonaccented

yam ǀ āsā ǀ kṛpa-nīḷam ǀ bhāsā-ketum ǀ vardhayanti ǀ

bhrājate ǀ śreṇi-dan ǁ

10.020.04   (Mandala. Sukta. Rik)

7.7.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अंता॑न् ।

क॒विर॒भ्रं दीद्या॑नः ॥

Samhita Devanagari Nonaccented

अर्यो विशां गातुरेति प्र यदानड्दिवो अंतान् ।

कविरभ्रं दीद्यानः ॥

Samhita Transcription Accented

aryó viśā́m gātúreti prá yádā́naḍdivó ántān ǀ

kavírabhrám dī́dyānaḥ ǁ

Samhita Transcription Nonaccented

aryo viśām gātureti pra yadānaḍdivo antān ǀ

kavirabhram dīdyānaḥ ǁ

Padapatha Devanagari Accented

अ॒र्यः । वि॒शाम् । गा॒तुः । ए॒ति॒ । प्र । यत् । आन॑ट् । दि॒वः । अन्ता॑न् ।

क॒विः । अ॒भ्रम् । दीद्या॑नः ॥

Padapatha Devanagari Nonaccented

अर्यः । विशाम् । गातुः । एति । प्र । यत् । आनट् । दिवः । अन्तान् ।

कविः । अभ्रम् । दीद्यानः ॥

Padapatha Transcription Accented

aryáḥ ǀ viśā́m ǀ gātúḥ ǀ eti ǀ prá ǀ yát ǀ ā́naṭ ǀ diváḥ ǀ ántān ǀ

kavíḥ ǀ abhrám ǀ dī́dyānaḥ ǁ

Padapatha Transcription Nonaccented

aryaḥ ǀ viśām ǀ gātuḥ ǀ eti ǀ pra ǀ yat ǀ ānaṭ ǀ divaḥ ǀ antān ǀ

kaviḥ ǀ abhram ǀ dīdyānaḥ ǁ

10.020.05   (Mandala. Sukta. Rik)

7.7.02.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा॑ य॒ज्ञे ।

मि॒न्वन्त्सद्म॑ पु॒र ए॑ति ॥

Samhita Devanagari Nonaccented

जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे ।

मिन्वन्त्सद्म पुर एति ॥

Samhita Transcription Accented

juṣáddhavyā́ mā́nuṣasyordhvástasthāvṛ́bhvā yajñé ǀ

minvántsádma purá eti ǁ

Samhita Transcription Nonaccented

juṣaddhavyā mānuṣasyordhvastasthāvṛbhvā yajñe ǀ

minvantsadma pura eti ǁ

Padapatha Devanagari Accented

जु॒षत् । ह॒व्या । मानु॑षस्य । ऊ॒र्ध्वः । त॒स्थौ॒ । ऋभ्वा॑ । य॒ज्ञे ।

मि॒न्वन् । सद्म॑ । पु॒रः । ए॒ति॒ ॥

Padapatha Devanagari Nonaccented

जुषत् । हव्या । मानुषस्य । ऊर्ध्वः । तस्थौ । ऋभ्वा । यज्ञे ।

मिन्वन् । सद्म । पुरः । एति ॥

Padapatha Transcription Accented

juṣát ǀ havyā́ ǀ mā́nuṣasya ǀ ūrdhváḥ ǀ tasthau ǀ ṛ́bhvā ǀ yajñé ǀ

minván ǀ sádma ǀ puráḥ ǀ eti ǁ

Padapatha Transcription Nonaccented

juṣat ǀ havyā ǀ mānuṣasya ǀ ūrdhvaḥ ǀ tasthau ǀ ṛbhvā ǀ yajñe ǀ

minvan ǀ sadma ǀ puraḥ ǀ eti ǁ

10.020.06   (Mandala. Sukta. Rik)

7.7.02.06    (Ashtaka. Adhyaya. Varga. Rik)

10.02.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे॑ति ।

अ॒ग्निं दे॒वा वाशी॑मंतं ॥

Samhita Devanagari Nonaccented

स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति ।

अग्निं देवा वाशीमंतं ॥

Samhita Transcription Accented

sá hí kṣémo havíryajñáḥ śruṣṭī́dasya gātúreti ǀ

agním devā́ vā́śīmantam ǁ

Samhita Transcription Nonaccented

sa hi kṣemo haviryajñaḥ śruṣṭīdasya gātureti ǀ

agnim devā vāśīmantam ǁ

Padapatha Devanagari Accented

सः । हि । क्षेमः॑ । ह॒विः । य॒ज्ञः । श्रु॒ष्टी । इत् । अ॒स्य॒ । गा॒तुः । ए॒ति॒ ।

अ॒ग्निम् । दे॒वाः । वाशी॑ऽमन्तम् ॥

Padapatha Devanagari Nonaccented

सः । हि । क्षेमः । हविः । यज्ञः । श्रुष्टी । इत् । अस्य । गातुः । एति ।

अग्निम् । देवाः । वाशीऽमन्तम् ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ kṣémaḥ ǀ havíḥ ǀ yajñáḥ ǀ śruṣṭī́ ǀ ít ǀ asya ǀ gātúḥ ǀ eti ǀ

agním ǀ devā́ḥ ǀ vā́śī-mantam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ kṣemaḥ ǀ haviḥ ǀ yajñaḥ ǀ śruṣṭī ǀ it ǀ asya ǀ gātuḥ ǀ eti ǀ

agnim ǀ devāḥ ǀ vāśī-mantam ǁ

10.020.07   (Mandala. Sukta. Rik)

7.7.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य ।

अद्रेः॑ सू॒नुमा॒युमा॑हुः ॥

Samhita Devanagari Nonaccented

यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य ।

अद्रेः सूनुमायुमाहुः ॥

Samhita Transcription Accented

yajñāsā́ham dúva iṣe’gním pū́rvasya śévasya ǀ

ádreḥ sūnúmāyúmāhuḥ ǁ

Samhita Transcription Nonaccented

yajñāsāham duva iṣe’gnim pūrvasya śevasya ǀ

adreḥ sūnumāyumāhuḥ ǁ

Padapatha Devanagari Accented

य॒ज्ञ॒ऽसह॑म् । दुवः॑ । इ॒षे॒ । अ॒ग्निम् । पूर्व॑स्य । शेव॑स्य ।

अद्रेः॑ । सू॒नुम् । आ॒युम् । आ॒हुः॒ ॥

Padapatha Devanagari Nonaccented

यज्ञऽसहम् । दुवः । इषे । अग्निम् । पूर्वस्य । शेवस्य ।

अद्रेः । सूनुम् । आयुम् । आहुः ॥

Padapatha Transcription Accented

yajña-sáham ǀ dúvaḥ ǀ iṣe ǀ agním ǀ pū́rvasya ǀ śévasya ǀ

ádreḥ ǀ sūnúm ǀ āyúm ǀ āhuḥ ǁ

Padapatha Transcription Nonaccented

yajña-saham ǀ duvaḥ ǀ iṣe ǀ agnim ǀ pūrvasya ǀ śevasya ǀ

adreḥ ǀ sūnum ǀ āyum ǀ āhuḥ ǁ

10.020.08   (Mandala. Sukta. Rik)

7.7.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ ।

अ॒ग्निं ह॒विषा॒ वर्धं॑तः ॥

Samhita Devanagari Nonaccented

नरो ये के चास्मदा विश्वेत्ते वाम आ स्युः ।

अग्निं हविषा वर्धंतः ॥

Samhita Transcription Accented

náro yé ké cāsmádā́ víśvétté vāmá ā́ syuḥ ǀ

agním havíṣā várdhantaḥ ǁ

Samhita Transcription Nonaccented

naro ye ke cāsmadā viśvette vāma ā syuḥ ǀ

agnim haviṣā vardhantaḥ ǁ

Padapatha Devanagari Accented

नरः॑ । ये । के । च॒ । अ॒स्मत् । आ । विश्वा॑ । इत् । ते । वा॒मे । आ । स्यु॒रिति॑ स्युः ।

अ॒ग्निम् । ह॒विषा॑ । वर्ध॑न्तः ॥

Padapatha Devanagari Nonaccented

नरः । ये । के । च । अस्मत् । आ । विश्वा । इत् । ते । वामे । आ । स्युरिति स्युः ।

अग्निम् । हविषा । वर्धन्तः ॥

Padapatha Transcription Accented

náraḥ ǀ yé ǀ ké ǀ ca ǀ asmát ǀ ā́ ǀ víśvā ǀ ít ǀ té ǀ vāmé ǀ ā́ ǀ syuríti syuḥ ǀ

agním ǀ havíṣā ǀ várdhantaḥ ǁ

Padapatha Transcription Nonaccented

naraḥ ǀ ye ǀ ke ǀ ca ǀ asmat ǀ ā ǀ viśvā ǀ it ǀ te ǀ vāme ǀ ā ǀ syuriti syuḥ ǀ

agnim ǀ haviṣā ǀ vardhantaḥ ǁ

10.020.09   (Mandala. Sukta. Rik)

7.7.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।

हिर॑ण्यरूपं॒ जनि॑ता जजान ॥

Samhita Devanagari Nonaccented

कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् ।

हिरण्यरूपं जनिता जजान ॥

Samhita Transcription Accented

kṛṣṇáḥ śvetó’ruṣó yā́mo asya bradhná ṛjrá utá śóṇo yáśasvān ǀ

híraṇyarūpam jánitā jajāna ǁ

Samhita Transcription Nonaccented

kṛṣṇaḥ śveto’ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān ǀ

hiraṇyarūpam janitā jajāna ǁ

Padapatha Devanagari Accented

कृ॒ष्णः । श्वे॒तः । अ॒रु॒षः । यामः॑ । अ॒स्य॒ । ब्र॒ध्नः । ऋ॒ज्रः । उ॒त । शोणः॑ । यश॑स्वान् ।

हिर॑ण्यऽरूपम् । जनि॑ता । ज॒जा॒न॒ ॥

Padapatha Devanagari Nonaccented

कृष्णः । श्वेतः । अरुषः । यामः । अस्य । ब्रध्नः । ऋज्रः । उत । शोणः । यशस्वान् ।

हिरण्यऽरूपम् । जनिता । जजान ॥

Padapatha Transcription Accented

kṛṣṇáḥ ǀ śvetáḥ ǀ aruṣáḥ ǀ yā́maḥ ǀ asya ǀ bradhnáḥ ǀ ṛjráḥ ǀ utá ǀ śóṇaḥ ǀ yáśasvān ǀ

híraṇya-rūpam ǀ jánitā ǀ jajāna ǁ

Padapatha Transcription Nonaccented

kṛṣṇaḥ ǀ śvetaḥ ǀ aruṣaḥ ǀ yāmaḥ ǀ asya ǀ bradhnaḥ ǀ ṛjraḥ ǀ uta ǀ śoṇaḥ ǀ yaśasvān ǀ

hiraṇya-rūpam ǀ janitā ǀ jajāna ǁ

10.020.10   (Mandala. Sukta. Rik)

7.7.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा ते॑ अग्ने विम॒दो म॑नी॒षामूर्जो॑ नपाद॒मृते॑भिः स॒जोषाः॑ ।

गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥

Samhita Devanagari Nonaccented

एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः ।

गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः ॥

Samhita Transcription Accented

evā́ te agne vimadó manīṣā́mū́rjo napādamṛ́tebhiḥ sajóṣāḥ ǀ

gíra ā́ vakṣatsumatī́riyāná íṣamū́rjam sukṣitím víśvamā́bhāḥ ǁ

Samhita Transcription Nonaccented

evā te agne vimado manīṣāmūrjo napādamṛtebhiḥ sajoṣāḥ ǀ

gira ā vakṣatsumatīriyāna iṣamūrjam sukṣitim viśvamābhāḥ ǁ

Padapatha Devanagari Accented

ए॒व । ते॒ । अ॒ग्ने॒ । वि॒ऽम॒दः । म॒नी॒षाम् । ऊर्जः॑ । न॒पा॒त् । अ॒मृते॑भिः । स॒ऽजोषाः॑ ।

गिरः॑ । आ । व॒क्ष॒त् । सु॒ऽम॒तीः । इ॒या॒नः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥

Padapatha Devanagari Nonaccented

एव । ते । अग्ने । विऽमदः । मनीषाम् । ऊर्जः । नपात् । अमृतेभिः । सऽजोषाः ।

गिरः । आ । वक्षत् । सुऽमतीः । इयानः । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥

Padapatha Transcription Accented

evá ǀ te ǀ agne ǀ vi-madáḥ ǀ manīṣā́m ǀ ū́rjaḥ ǀ napāt ǀ amṛ́tebhiḥ ǀ sa-jóṣāḥ ǀ

gíraḥ ǀ ā́ ǀ vakṣat ǀ su-matī́ḥ ǀ iyānáḥ ǀ íṣam ǀ ū́rjam ǀ su-kṣitím ǀ víśvam ǀ ā́ ǀ abhārítyabhāḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ te ǀ agne ǀ vi-madaḥ ǀ manīṣām ǀ ūrjaḥ ǀ napāt ǀ amṛtebhiḥ ǀ sa-joṣāḥ ǀ

giraḥ ǀ ā ǀ vakṣat ǀ su-matīḥ ǀ iyānaḥ ǀ iṣam ǀ ūrjam ǀ su-kṣitim ǀ viśvam ǀ ā ǀ abhārityabhāḥ ǁ