SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 21

 

1. Info

To:    agni
From:   vimada aindra or vimada prājāpatya or vimada aindra and vasukṛt vāsukra
Metres:   1st set of styles: nicṛtpaṅkti (1, 4, 8); virāṭpaṅkti (3, 5, 7); pādanicṛtpaṅkti (2); ārcīpaṅkti (6)

2nd set of styles: āstārapaṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.021.01   (Mandala. Sukta. Rik)

7.7.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे ।

य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे ।

यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे ॥

Samhita Transcription Accented

ā́gním ná svávṛktibhirhótāram tvā vṛṇīmahe ǀ

yajñā́ya stīrṇábarhiṣe ví vo máde śīrám pāvakáśociṣam vívakṣase ǁ

Samhita Transcription Nonaccented

āgnim na svavṛktibhirhotāram tvā vṛṇīmahe ǀ

yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣam vivakṣase ǁ

Padapatha Devanagari Accented

आ । अ॒ग्निम् । न । स्ववृ॑क्तिऽभिः । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ।

य॒ज्ञाय॑ । स्ती॒र्णऽब॑र्हिषे । वि । वः॒ । मदे॑ । शी॒रम् । पा॒व॒कऽशो॑चिषम् । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

आ । अग्निम् । न । स्ववृक्तिऽभिः । होतारम् । त्वा । वृणीमहे ।

यज्ञाय । स्तीर्णऽबर्हिषे । वि । वः । मदे । शीरम् । पावकऽशोचिषम् । विवक्षसे ॥

Padapatha Transcription Accented

ā́ ǀ agním ǀ ná ǀ svávṛkti-bhiḥ ǀ hótāram ǀ tvā ǀ vṛṇīmahe ǀ

yajñā́ya ǀ stīrṇá-barhiṣe ǀ ví ǀ vaḥ ǀ máde ǀ śīrám ǀ pāvaká-śociṣam ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

ā ǀ agnim ǀ na ǀ svavṛkti-bhiḥ ǀ hotāram ǀ tvā ǀ vṛṇīmahe ǀ

yajñāya ǀ stīrṇa-barhiṣe ǀ vi ǀ vaḥ ǀ made ǀ śīram ǀ pāvaka-śociṣam ǀ vivakṣase ǁ

10.021.02   (Mandala. Sukta. Rik)

7.7.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामु॒ ते स्वा॒भुवः॑ शुं॒भंत्यश्व॑राधसः ।

वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥

Samhita Devanagari Nonaccented

त्वामु ते स्वाभुवः शुंभंत्यश्वराधसः ।

वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे ॥

Samhita Transcription Accented

tvā́mu té svābhúvaḥ śumbhántyáśvarādhasaḥ ǀ

véti tvā́mupasécanī ví vo máda ṛ́jītiragna ā́hutirvívakṣase ǁ

Samhita Transcription Nonaccented

tvāmu te svābhuvaḥ śumbhantyaśvarādhasaḥ ǀ

veti tvāmupasecanī vi vo mada ṛjītiragna āhutirvivakṣase ǁ

Padapatha Devanagari Accented

त्वाम् । ऊं॒ इति॑ । ते । सु॒ऽआ॒भुवः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः ।

वेति॑ । त्वाम् । उ॒प॒ऽसेच॑नी । वि । वः॒ । मदे॑ । ऋजी॑तिः । अ॒ग्ने॒ । आऽहु॑तिः । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

त्वाम् । ऊं इति । ते । सुऽआभुवः । शुम्भन्ति । अश्वऽराधसः ।

वेति । त्वाम् । उपऽसेचनी । वि । वः । मदे । ऋजीतिः । अग्ने । आऽहुतिः । विवक्षसे ॥

Padapatha Transcription Accented

tvā́m ǀ ūṃ íti ǀ té ǀ su-ābhúvaḥ ǀ śumbhánti ǀ áśva-rādhasaḥ ǀ

véti ǀ tvā́m ǀ upa-sécanī ǀ ví ǀ vaḥ ǀ máde ǀ ṛ́jītiḥ ǀ agne ǀ ā́-hutiḥ ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

tvām ǀ ūṃ iti ǀ te ǀ su-ābhuvaḥ ǀ śumbhanti ǀ aśva-rādhasaḥ ǀ

veti ǀ tvām ǀ upa-secanī ǀ vi ǀ vaḥ ǀ made ǀ ṛjītiḥ ǀ agne ǀ ā-hutiḥ ǀ vivakṣase ǁ

10.021.03   (Mandala. Sukta. Rik)

7.7.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिंच॒तीरि॑व ।

कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

त्वे धर्माण आसते जुहूभिः सिंचतीरिव ।

कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥

Samhita Transcription Accented

tvé dharmā́ṇa āsate juhū́bhiḥ siñcatī́riva ǀ

kṛṣṇā́ rūpā́ṇyárjunā ví vo máde víśvā ádhi śríyo dhiṣe vívakṣase ǁ

Samhita Transcription Nonaccented

tve dharmāṇa āsate juhūbhiḥ siñcatīriva ǀ

kṛṣṇā rūpāṇyarjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase ǁ

Padapatha Devanagari Accented

त्वे इति॑ । ध॒र्माणः॑ । आ॒स॒ते॒ । जु॒हूभिः॑ । सि॒ञ्च॒तीःऽइ॑व ।

कृ॒ष्णा । रू॒पाणि॑ । अर्जु॑ना । वि । वः॒ । मदे॑ । विश्वाः॑ । अधि॑ । श्रियः॑ । धि॒षे॒ । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

त्वे इति । धर्माणः । आसते । जुहूभिः । सिञ्चतीःऽइव ।

कृष्णा । रूपाणि । अर्जुना । वि । वः । मदे । विश्वाः । अधि । श्रियः । धिषे । विवक्षसे ॥

Padapatha Transcription Accented

tvé íti ǀ dharmā́ṇaḥ ǀ āsate ǀ juhū́bhiḥ ǀ siñcatī́ḥ-iva ǀ

kṛṣṇā́ ǀ rūpā́ṇi ǀ árjunā ǀ ví ǀ vaḥ ǀ máde ǀ víśvāḥ ǀ ádhi ǀ śríyaḥ ǀ dhiṣe ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

tve iti ǀ dharmāṇaḥ ǀ āsate ǀ juhūbhiḥ ǀ siñcatīḥ-iva ǀ

kṛṣṇā ǀ rūpāṇi ǀ arjunā ǀ vi ǀ vaḥ ǀ made ǀ viśvāḥ ǀ adhi ǀ śriyaḥ ǀ dhiṣe ǀ vivakṣase ǁ

10.021.04   (Mandala. Sukta. Rik)

7.7.04.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य ।

तमा नो॒ वाज॑सातये॒ वि वो॒ मदे॑ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

यमग्ने मन्यसे रयिं सहसावन्नमर्त्य ।

तमा नो वाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे ॥

Samhita Transcription Accented

yámagne mányase rayím sáhasāvannamartya ǀ

támā́ no vā́jasātaye ví vo máde yajñéṣu citrámā́ bharā vívakṣase ǁ

Samhita Transcription Nonaccented

yamagne manyase rayim sahasāvannamartya ǀ

tamā no vājasātaye vi vo made yajñeṣu citramā bharā vivakṣase ǁ

Padapatha Devanagari Accented

यम् । अ॒ग्ने॒ । मन्य॑से । र॒यिम् । सह॑साऽवन् । अ॒म॒र्त्य॒ ।

तम् । आ । नः॒ । वाज॑ऽसातये । वि । वः॒ । मदे॑ । य॒ज्ञेषु॑ । चि॒त्रम् । आ । भ॒र॒ । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

यम् । अग्ने । मन्यसे । रयिम् । सहसाऽवन् । अमर्त्य ।

तम् । आ । नः । वाजऽसातये । वि । वः । मदे । यज्ञेषु । चित्रम् । आ । भर । विवक्षसे ॥

Padapatha Transcription Accented

yám ǀ agne ǀ mányase ǀ rayím ǀ sáhasā-van ǀ amartya ǀ

tám ǀ ā́ ǀ naḥ ǀ vā́ja-sātaye ǀ ví ǀ vaḥ ǀ máde ǀ yajñéṣu ǀ citrám ǀ ā́ ǀ bhara ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

yam ǀ agne ǀ manyase ǀ rayim ǀ sahasā-van ǀ amartya ǀ

tam ǀ ā ǀ naḥ ǀ vāja-sātaye ǀ vi ǀ vaḥ ǀ made ǀ yajñeṣu ǀ citram ǀ ā ǀ bhara ǀ vivakṣase ǁ

10.021.05   (Mandala. Sukta. Rik)

7.7.04.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ ।

भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या ।

भुवद्दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥

Samhita Transcription Accented

agnírjātó átharvaṇā vidádvíśvāni kā́vyā ǀ

bhúvaddūtó vivásvato ví vo máde priyó yamásya kā́myo vívakṣase ǁ

Samhita Transcription Nonaccented

agnirjāto atharvaṇā vidadviśvāni kāvyā ǀ

bhuvaddūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase ǁ

Padapatha Devanagari Accented

अ॒ग्निः । जा॒तः । अथ॑र्वणा । वि॒दत् । विश्वा॑नि । काव्या॑ ।

भुव॑त् । दू॒तः । वि॒वस्व॑तः । वि । वः॒ । मदे॑ । प्रि॒यः । य॒मस्य॑ । काम्यः॑ । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

अग्निः । जातः । अथर्वणा । विदत् । विश्वानि । काव्या ।

भुवत् । दूतः । विवस्वतः । वि । वः । मदे । प्रियः । यमस्य । काम्यः । विवक्षसे ॥

Padapatha Transcription Accented

agníḥ ǀ jātáḥ ǀ átharvaṇā ǀ vidát ǀ víśvāni ǀ kā́vyā ǀ

bhúvat ǀ dūtáḥ ǀ vivásvataḥ ǀ ví ǀ vaḥ ǀ máde ǀ priyáḥ ǀ yamásya ǀ kā́myaḥ ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ jātaḥ ǀ atharvaṇā ǀ vidat ǀ viśvāni ǀ kāvyā ǀ

bhuvat ǀ dūtaḥ ǀ vivasvataḥ ǀ vi ǀ vaḥ ǀ made ǀ priyaḥ ǀ yamasya ǀ kāmyaḥ ǀ vivakṣase ǁ

10.021.06   (Mandala. Sukta. Rik)

7.7.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां य॒ज्ञेष्वी॑ळ॒तेऽग्ने॑ प्रय॒त्य॑ध्व॒रे ।

त्वं वसू॑नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा॑ दधासि दा॒शुषे॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

त्वां यज्ञेष्वीळतेऽग्ने प्रयत्यध्वरे ।

त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥

Samhita Transcription Accented

tvā́m yajñéṣvīḷaté’gne prayatyádhvaré ǀ

tvám vásūni kā́myā ví vo máde víśvā dadhāsi dāśúṣe vívakṣase ǁ

Samhita Transcription Nonaccented

tvām yajñeṣvīḷate’gne prayatyadhvare ǀ

tvam vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase ǁ

Padapatha Devanagari Accented

त्वाम् । य॒ज्ञेषु॑ । ई॒ळ॒ते॒ । अग्ने॑ । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

त्वम् । वसू॑नि । काम्या॑ । वि । वः॒ । मदे॑ । विश्वा॑ । द॒धा॒सि॒ । दा॒शुषे॑ । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

त्वाम् । यज्ञेषु । ईळते । अग्ने । प्रऽयति । अध्वरे ।

त्वम् । वसूनि । काम्या । वि । वः । मदे । विश्वा । दधासि । दाशुषे । विवक्षसे ॥

Padapatha Transcription Accented

tvā́m ǀ yajñéṣu ǀ īḷate ǀ ágne ǀ pra-yatí ǀ adhvaré ǀ

tvám ǀ vásūni ǀ kā́myā ǀ ví ǀ vaḥ ǀ máde ǀ víśvā ǀ dadhāsi ǀ dāśúṣe ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

tvām ǀ yajñeṣu ǀ īḷate ǀ agne ǀ pra-yati ǀ adhvare ǀ

tvam ǀ vasūni ǀ kāmyā ǀ vi ǀ vaḥ ǀ made ǀ viśvā ǀ dadhāsi ǀ dāśuṣe ǀ vivakṣase ǁ

10.021.07   (Mandala. Sukta. Rik)

7.7.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे ।

घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥

Samhita Devanagari Nonaccented

त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे ।

घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ॥

Samhita Transcription Accented

tvā́m yajñéṣvṛtvíjam cā́rumagne ní ṣedire ǀ

ghṛtápratīkam mánuṣo ví vo máde śukrám cétiṣṭhamakṣábhirvívakṣase ǁ

Samhita Transcription Nonaccented

tvām yajñeṣvṛtvijam cārumagne ni ṣedire ǀ

ghṛtapratīkam manuṣo vi vo made śukram cetiṣṭhamakṣabhirvivakṣase ǁ

Padapatha Devanagari Accented

त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । चारु॑म् । अ॒ग्ने॒ । नि । से॒दि॒रे॒ ।

घृ॒तऽप्र॑तीकम् । मनु॑षः । वि । वः॒ । मदे॑ । शु॒क्रम् । चेति॑ष्ठम् । अ॒क्षऽभिः॑ । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

त्वाम् । यज्ञेषु । ऋत्विजम् । चारुम् । अग्ने । नि । सेदिरे ।

घृतऽप्रतीकम् । मनुषः । वि । वः । मदे । शुक्रम् । चेतिष्ठम् । अक्षऽभिः । विवक्षसे ॥

Padapatha Transcription Accented

tvā́m ǀ yajñéṣu ǀ ṛtvíjam ǀ cā́rum ǀ agne ǀ ní ǀ sedire ǀ

ghṛtá-pratīkam ǀ mánuṣaḥ ǀ ví ǀ vaḥ ǀ máde ǀ śukrám ǀ cétiṣṭham ǀ akṣá-bhiḥ ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

tvām ǀ yajñeṣu ǀ ṛtvijam ǀ cārum ǀ agne ǀ ni ǀ sedire ǀ

ghṛta-pratīkam ǀ manuṣaḥ ǀ vi ǀ vaḥ ǀ made ǀ śukram ǀ cetiṣṭham ǀ akṣa-bhiḥ ǀ vivakṣase ǁ

10.021.08   (Mandala. Sukta. Rik)

7.7.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् ।

अ॒भि॒क्रंद॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे ॥

Samhita Devanagari Nonaccented

अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् ।

अभिक्रंदन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥

Samhita Transcription Accented

ágne śukréṇa śocíṣorú prathayase bṛhát ǀ

abhikrándanvṛṣāyase ví vo máde gárbham dadhāsi jāmíṣu vívakṣase ǁ

Samhita Transcription Nonaccented

agne śukreṇa śociṣoru prathayase bṛhat ǀ

abhikrandanvṛṣāyase vi vo made garbham dadhāsi jāmiṣu vivakṣase ǁ

Padapatha Devanagari Accented

अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । उ॒रु । प्र॒थ॒य॒से॒ । बृ॒हत् ।

अ॒भि॒ऽक्रन्द॑न् । वृ॒ष॒ऽय॒से॒ । वि । वः॒ । मदे॑ । गर्भ॑म् । द॒धा॒सि॒ । जा॒मिषु॑ । विव॑क्षसे ॥

Padapatha Devanagari Nonaccented

अग्ने । शुक्रेण । शोचिषा । उरु । प्रथयसे । बृहत् ।

अभिऽक्रन्दन् । वृषऽयसे । वि । वः । मदे । गर्भम् । दधासि । जामिषु । विवक्षसे ॥

Padapatha Transcription Accented

ágne ǀ śukréṇa ǀ śocíṣā ǀ urú ǀ prathayase ǀ bṛhát ǀ

abhi-krándan ǀ vṛṣa-yase ǀ ví ǀ vaḥ ǀ máde ǀ gárbham ǀ dadhāsi ǀ jāmíṣu ǀ vívakṣase ǁ

Padapatha Transcription Nonaccented

agne ǀ śukreṇa ǀ śociṣā ǀ uru ǀ prathayase ǀ bṛhat ǀ

abhi-krandan ǀ vṛṣa-yase ǀ vi ǀ vaḥ ǀ made ǀ garbham ǀ dadhāsi ǀ jāmiṣu ǀ vivakṣase ǁ