SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 27

 

1. Info

To:    indra
From:   vasukra aindra
Metres:   1st set of styles: nicṛttriṣṭup (3, 4, 11, 12, 15, 16, 19-21, 23); triṣṭup (1, 5, 8, 10, 22); pādanicṛttriṣṭup (6, 7, 13, 14, 17); virāṭtrisṭup (2, 9, 18); bhuriktriṣṭup (24)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.027.01   (Mandala. Sukta. Rik)

7.7.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॒त्सु मे॑ जरितः॒ साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्षं॑ ।

अना॑शीर्दाम॒हम॑स्मि प्रहं॒ता स॑त्य॒ध्वृतं॑ वृजिना॒यंत॑मा॒भुं ॥

Samhita Devanagari Nonaccented

असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षं ।

अनाशीर्दामहमस्मि प्रहंता सत्यध्वृतं वृजिनायंतमाभुं ॥

Samhita Transcription Accented

ásatsú me jaritaḥ sā́bhivegó yátsunvaté yájamānāya śíkṣam ǀ

ánāśīrdāmahámasmi prahantā́ satyadhvṛ́tam vṛjināyántamābhúm ǁ

Samhita Transcription Nonaccented

asatsu me jaritaḥ sābhivego yatsunvate yajamānāya śikṣam ǀ

anāśīrdāmahamasmi prahantā satyadhvṛtam vṛjināyantamābhum ǁ

Padapatha Devanagari Accented

अस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् ।

अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥

Padapatha Devanagari Nonaccented

असत् । सु । मे । जरितरिति । सः । अभिऽवेगः । यत् । सुन्वते । यजमानाय । शिक्षम् ।

अनाशीःऽदाम् । अहम् । अस्मि । प्रऽहन्ता । सत्यऽध्वृतम् । वृजिनऽयन्तम् । आभुम् ॥

Padapatha Transcription Accented

ásat ǀ sú ǀ me ǀ jaritaríti ǀ sáḥ ǀ abhi-vegáḥ ǀ yát ǀ sunvaté ǀ yájamānāya ǀ śíkṣam ǀ

ánāśīḥ-dām ǀ ahám ǀ asmi ǀ pra-hantā́ ǀ satya-dhvṛ́tam ǀ vṛjina-yántam ǀ ābhúm ǁ

Padapatha Transcription Nonaccented

asat ǀ su ǀ me ǀ jaritariti ǀ saḥ ǀ abhi-vegaḥ ǀ yat ǀ sunvate ǀ yajamānāya ǀ śikṣam ǀ

anāśīḥ-dām ǀ aham ǀ asmi ǀ pra-hantā ǀ satya-dhvṛtam ǀ vṛjina-yantam ǀ ābhum ǁ

10.027.02   (Mandala. Sukta. Rik)

7.7.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयूंत॒न्वा॒३॒॑ शूशु॑जानान् ।

अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं पं॑चद॒शं नि षिं॑चं ॥

Samhita Devanagari Nonaccented

यदीदहं युधये संनयान्यदेवयूंतन्वा शूशुजानान् ।

अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पंचदशं नि षिंचं ॥

Samhita Transcription Accented

yádī́dahám yudháye saṃnáyānyádevayūntanvā́ śū́śujānān ǀ

amā́ te túmram vṛṣabhám pacāni tīvrám sutám pañcadaśám ní ṣiñcam ǁ

Samhita Transcription Nonaccented

yadīdaham yudhaye saṃnayānyadevayūntanvā śūśujānān ǀ

amā te tumram vṛṣabham pacāni tīvram sutam pañcadaśam ni ṣiñcam ǁ

Padapatha Devanagari Accented

यदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् ।

अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥

Padapatha Devanagari Nonaccented

यदि । इत् । अहम् । युधये । सम्ऽनयानि । अदेवऽयून् । तन्वा । शूशुजानान् ।

अमा । ते । तुम्रम् । वृषभम् । पचानि । तीव्रम् । सुतम् । पञ्चऽदशम् । नि । सिञ्चम् ॥

Padapatha Transcription Accented

yádi ǀ ít ǀ ahám ǀ yudháye ǀ sam-náyāni ǀ ádeva-yūn ǀ tanvā́ ǀ śū́śujānān ǀ

amā́ ǀ te ǀ túmram ǀ vṛṣabhám ǀ pacāni ǀ tīvrám ǀ sutám ǀ pañca-daśám ǀ ní ǀ siñcam ǁ

Padapatha Transcription Nonaccented

yadi ǀ it ǀ aham ǀ yudhaye ǀ sam-nayāni ǀ adeva-yūn ǀ tanvā ǀ śūśujānān ǀ

amā ǀ te ǀ tumram ǀ vṛṣabham ǀ pacāni ǀ tīvram ǀ sutam ǀ pañca-daśam ǀ ni ǀ siñcam ǁ

10.027.03   (Mandala. Sukta. Rik)

7.7.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् ।

य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वंति ॥

Samhita Devanagari Nonaccented

नाहं तं वेद य इति ब्रवीत्यदेवयून्त्समरणे जघन्वान् ।

यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवंति ॥

Samhita Transcription Accented

nā́hám tám veda yá íti brávītyádevayūntsamáraṇe jaghanvā́n ǀ

yadā́vā́khyatsamáraṇamṛ́ghāvadā́díddha me vṛṣabhā́ prá bruvanti ǁ

Samhita Transcription Nonaccented

nāham tam veda ya iti bravītyadevayūntsamaraṇe jaghanvān ǀ

yadāvākhyatsamaraṇamṛghāvadādiddha me vṛṣabhā pra bruvanti ǁ

Padapatha Devanagari Accented

न । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् ।

य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

न । अहम् । तम् । वेद । यः । इति । ब्रवीति । अदेवऽयून् । सम्ऽअरणे । जघन्वान् ।

यदा । अवऽअख्यत् । सम्ऽअरणम् । ऋघावत् । आत् । इत् । ह । मे । वृषभा । प्र । ब्रुवन्ति ॥

Padapatha Transcription Accented

ná ǀ ahám ǀ tám ǀ veda ǀ yáḥ ǀ íti ǀ brávīti ǀ ádeva-yūn ǀ sam-áraṇe ǀ jaghanvā́n ǀ

yadā́ ǀ ava-ákhyat ǀ sam-áraṇam ǀ ṛ́ghāvat ǀ ā́t ǀ ít ǀ ha ǀ me ǀ vṛṣabhā́ ǀ prá ǀ bruvanti ǁ

Padapatha Transcription Nonaccented

na ǀ aham ǀ tam ǀ veda ǀ yaḥ ǀ iti ǀ bravīti ǀ adeva-yūn ǀ sam-araṇe ǀ jaghanvān ǀ

yadā ǀ ava-akhyat ǀ sam-araṇam ǀ ṛghāvat ǀ āt ǀ it ǀ ha ǀ me ǀ vṛṣabhā ǀ pra ǀ bruvanti ǁ

10.027.04   (Mandala. Sukta. Rik)

7.7.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् ।

जि॒नामि॒ वेत्क्षेम॒ आ संत॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥

Samhita Devanagari Nonaccented

यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन् ।

जिनामि वेत्क्षेम आ संतमाभुं प्र तं क्षिणां पर्वते पादगृह्य ॥

Samhita Transcription Accented

yádájñāteṣu vṛjáneṣvā́sam víśve sató maghávāno ma āsan ǀ

jinā́mi vétkṣéma ā́ sántamābhúm prá tám kṣiṇām párvate pādagṛ́hya ǁ

Samhita Transcription Nonaccented

yadajñāteṣu vṛjaneṣvāsam viśve sato maghavāno ma āsan ǀ

jināmi vetkṣema ā santamābhum pra tam kṣiṇām parvate pādagṛhya ǁ

Padapatha Devanagari Accented

यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् ।

जि॒नामि॑ । वा॒ । इत् । क्षेमे॑ । आ । सन्त॑म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व॑ते । पा॒द॒ऽगृह्य॑ ॥

Padapatha Devanagari Nonaccented

यत् । अज्ञातेषु । वृजनेषु । आसम् । विश्वे । सतः । मघऽवानः । मे । आसन् ।

जिनामि । वा । इत् । क्षेमे । आ । सन्तम् । आभुम् । प्र । तम् । क्षिणाम् । पर्वते । पादऽगृह्य ॥

Padapatha Transcription Accented

yát ǀ ájñāteṣu ǀ vṛjáneṣu ǀ ā́sam ǀ víśve ǀ satáḥ ǀ maghá-vānaḥ ǀ me ǀ āsan ǀ

jinā́mi ǀ vā ǀ ít ǀ kṣéme ǀ ā́ ǀ sántam ǀ ābhúm ǀ prá ǀ tám ǀ kṣiṇām ǀ párvate ǀ pāda-gṛ́hya ǁ

Padapatha Transcription Nonaccented

yat ǀ ajñāteṣu ǀ vṛjaneṣu ǀ āsam ǀ viśve ǀ sataḥ ǀ magha-vānaḥ ǀ me ǀ āsan ǀ

jināmi ǀ vā ǀ it ǀ kṣeme ǀ ā ǀ santam ǀ ābhum ǀ pra ǀ tam ǀ kṣiṇām ǀ parvate ǀ pāda-gṛhya ǁ

10.027.05   (Mandala. Sukta. Rik)

7.7.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न वा उ॒ मां वृ॒जने॑ वारयंते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये ।

मम॑ स्व॒नात्कृ॑धु॒कर्णो॑ भयात ए॒वेदनु॒ द्यून्कि॒रणः॒ समे॑जात् ॥

Samhita Devanagari Nonaccented

न वा उ मां वृजने वारयंते न पर्वतासो यदहं मनस्ये ।

मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात् ॥

Samhita Transcription Accented

ná vā́ u mā́m vṛjáne vārayante ná párvatāso yádahám manasyé ǀ

máma svanā́tkṛdhukárṇo bhayāta evédánu dyū́nkiráṇaḥ sámejāt ǁ

Samhita Transcription Nonaccented

na vā u mām vṛjane vārayante na parvatāso yadaham manasye ǀ

mama svanātkṛdhukarṇo bhayāta evedanu dyūnkiraṇaḥ samejāt ǁ

Padapatha Devanagari Accented

न । वै । ऊं॒ इति॑ । माम् । वृ॒जने॑ । वा॒र॒य॒न्ते॒ । न । पर्व॑तासः । यत् । अ॒हम् । म॒न॒स्ये ।

मम॑ । स्व॒नात् । कृ॒धु॒ऽकर्णः॑ । भ॒या॒ते॒ । ए॒व । इत् । अनु॑ । द्यून् । कि॒रणः॑ । सम् । ए॒जा॒त् ॥

Padapatha Devanagari Nonaccented

न । वै । ऊं इति । माम् । वृजने । वारयन्ते । न । पर्वतासः । यत् । अहम् । मनस्ये ।

मम । स्वनात् । कृधुऽकर्णः । भयाते । एव । इत् । अनु । द्यून् । किरणः । सम् । एजात् ॥

Padapatha Transcription Accented

ná ǀ vái ǀ ūṃ íti ǀ mā́m ǀ vṛjáne ǀ vārayante ǀ ná ǀ párvatāsaḥ ǀ yát ǀ ahám ǀ manasyé ǀ

máma ǀ svanā́t ǀ kṛdhu-kárṇaḥ ǀ bhayāte ǀ evá ǀ ít ǀ ánu ǀ dyū́n ǀ kiráṇaḥ ǀ sám ǀ ejāt ǁ

Padapatha Transcription Nonaccented

na ǀ vai ǀ ūṃ iti ǀ mām ǀ vṛjane ǀ vārayante ǀ na ǀ parvatāsaḥ ǀ yat ǀ aham ǀ manasye ǀ

mama ǀ svanāt ǀ kṛdhu-karṇaḥ ǀ bhayāte ǀ eva ǀ it ǀ anu ǀ dyūn ǀ kiraṇaḥ ǀ sam ǀ ejāt ǁ

10.027.06   (Mandala. Sukta. Rik)

7.7.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑निं॒द्रान्बा॑हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् ।

घृषुं॑ वा॒ ये नि॑नि॒दुः सखा॑य॒मध्यू॒ न्वे॑षु प॒वयो॑ ववृत्युः ॥

Samhita Devanagari Nonaccented

दर्शन्न्वत्र शृतपाँ अनिंद्रान्बाहुक्षदः शरवे पत्यमानान् ।

घृषुं वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः ॥

Samhita Transcription Accented

dárśannvátra śṛtapā́m̐ anindrā́nbāhukṣádaḥ śárave pátyamānān ǀ

ghṛ́ṣum vā yé ninidúḥ sákhāyamádhyū nvéṣu paváyo vavṛtyuḥ ǁ

Samhita Transcription Nonaccented

darśannvatra śṛtapām̐ anindrānbāhukṣadaḥ śarave patyamānān ǀ

ghṛṣum vā ye niniduḥ sakhāyamadhyū nveṣu pavayo vavṛtyuḥ ǁ

Padapatha Devanagari Accented

दर्श॑न् । नु । अत्र॑ । शृ॒त॒ऽपान् । अ॒नि॒न्द्रान् । बा॒हु॒ऽक्षदः॑ । शर॑वे । पत्य॑मानान् ।

घृषु॑म् । वा॒ । ये । नि॒नि॒दुः । सखा॑यम् । अधि॑ । ऊं॒ इति॑ । नु । ए॒षु॒ । प॒वयः॑ । व॒वृ॒त्युः॒ ॥

Padapatha Devanagari Nonaccented

दर्शन् । नु । अत्र । शृतऽपान् । अनिन्द्रान् । बाहुऽक्षदः । शरवे । पत्यमानान् ।

घृषुम् । वा । ये । निनिदुः । सखायम् । अधि । ऊं इति । नु । एषु । पवयः । ववृत्युः ॥

Padapatha Transcription Accented

dárśan ǀ nú ǀ átra ǀ śṛta-pā́n ǀ anindrā́n ǀ bāhu-kṣádaḥ ǀ śárave ǀ pátyamānān ǀ

ghṛ́ṣum ǀ vā ǀ yé ǀ ninidúḥ ǀ sákhāyam ǀ ádhi ǀ ūṃ íti ǀ nú ǀ eṣu ǀ paváyaḥ ǀ vavṛtyuḥ ǁ

Padapatha Transcription Nonaccented

darśan ǀ nu ǀ atra ǀ śṛta-pān ǀ anindrān ǀ bāhu-kṣadaḥ ǀ śarave ǀ patyamānān ǀ

ghṛṣum ǀ vā ǀ ye ǀ niniduḥ ǀ sakhāyam ǀ adhi ǀ ūṃ iti ǀ nu ǀ eṣu ǀ pavayaḥ ǀ vavṛtyuḥ ǁ

10.027.07   (Mandala. Sukta. Rik)

7.7.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अभू॒र्वौक्षी॒र्व्यु१॒॑ आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् ।

द्वे प॒वस्ते॒ परि॒ तं न भू॑तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ॥

Samhita Devanagari Nonaccented

अभूर्वौक्षीर्व्यु आयुरानड्दर्षन्नु पूर्वो अपरो नु दर्षत् ।

द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥

Samhita Transcription Accented

ábhūrváukṣīrvyú ā́yurānaḍdárṣannú pū́rvo áparo nú darṣat ǀ

dvé paváste pári tám ná bhūto yó asyá pāré rájaso vivéṣa ǁ

Samhita Transcription Nonaccented

abhūrvaukṣīrvyu āyurānaḍdarṣannu pūrvo aparo nu darṣat ǀ

dve pavaste pari tam na bhūto yo asya pāre rajaso viveṣa ǁ

Padapatha Devanagari Accented

अभूः॑ । ऊं॒ इति॑ । औक्षीः॑ । वि । ऊं॒ इति॑ । आयुः॑ । आ॒न॒ट् । दर्ष॑त् । नु । पूर्वः॑ । अप॑रः । नु । द॒र्ष॒त् ।

द्वे इति॑ । प॒वस्ते॒ इति॑ । परि॑ । तम् । न । भू॒तः॒ । यः । अ॒स्य । पा॒रे । रज॑सः । वि॒वेष॑ ॥

Padapatha Devanagari Nonaccented

अभूः । ऊं इति । औक्षीः । वि । ऊं इति । आयुः । आनट् । दर्षत् । नु । पूर्वः । अपरः । नु । दर्षत् ।

द्वे इति । पवस्ते इति । परि । तम् । न । भूतः । यः । अस्य । पारे । रजसः । विवेष ॥

Padapatha Transcription Accented

ábhūḥ ǀ ūṃ íti ǀ áukṣīḥ ǀ ví ǀ ūṃ íti ǀ ā́yuḥ ǀ ānaṭ ǀ dárṣat ǀ nú ǀ pū́rvaḥ ǀ áparaḥ ǀ nú ǀ darṣat ǀ

dvé íti ǀ paváste íti ǀ pári ǀ tám ǀ ná ǀ bhūtaḥ ǀ yáḥ ǀ asyá ǀ pāré ǀ rájasaḥ ǀ vivéṣa ǁ

Padapatha Transcription Nonaccented

abhūḥ ǀ ūṃ iti ǀ aukṣīḥ ǀ vi ǀ ūṃ iti ǀ āyuḥ ǀ ānaṭ ǀ darṣat ǀ nu ǀ pūrvaḥ ǀ aparaḥ ǀ nu ǀ darṣat ǀ

dve iti ǀ pavaste iti ǀ pari ǀ tam ǀ na ǀ bhūtaḥ ǀ yaḥ ǀ asya ǀ pāre ǀ rajasaḥ ǀ viveṣa ǁ

10.027.08   (Mandala. Sukta. Rik)

7.7.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्षं॒ता अ॑पश्यं स॒हगो॑पा॒श्चरं॑तीः ।

हवा॒ इद॒र्यो अ॒भितः॒ समा॑य॒न्किय॑दासु॒ स्वप॑तिश्छंदयाते ॥

Samhita Devanagari Nonaccented

गावो यवं प्रयुता अर्यो अक्षंता अपश्यं सहगोपाश्चरंतीः ।

हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छंदयाते ॥

Samhita Transcription Accented

gā́vo yávam práyutā aryó akṣantā́ apaśyam sahágopāścárantīḥ ǀ

hávā ídaryó abhítaḥ sámāyankíyadāsu svápatiśchandayāte ǁ

Samhita Transcription Nonaccented

gāvo yavam prayutā aryo akṣantā apaśyam sahagopāścarantīḥ ǀ

havā idaryo abhitaḥ samāyankiyadāsu svapatiśchandayāte ǁ

Padapatha Devanagari Accented

गावः॑ । यव॑म् । प्रऽयु॑ताः । अ॒र्यः । अ॒क्ष॒न् । ताः । अ॒प॒श्य॒म् । स॒हऽगो॑पाः । चर॑न्तीः ।

हवाः॑ । इत् । अ॒र्यः । अ॒भितः॑ । सम् । आ॒य॒न् । किय॑त् । आ॒सु॒ । स्वऽप॑तिः । छ॒न्द॒या॒ते॒ ॥

Padapatha Devanagari Nonaccented

गावः । यवम् । प्रऽयुताः । अर्यः । अक्षन् । ताः । अपश्यम् । सहऽगोपाः । चरन्तीः ।

हवाः । इत् । अर्यः । अभितः । सम् । आयन् । कियत् । आसु । स्वऽपतिः । छन्दयाते ॥

Padapatha Transcription Accented

gā́vaḥ ǀ yávam ǀ prá-yutāḥ ǀ aryáḥ ǀ akṣan ǀ tā́ḥ ǀ apaśyam ǀ sahá-gopāḥ ǀ cárantīḥ ǀ

hávāḥ ǀ ít ǀ aryáḥ ǀ abhítaḥ ǀ sám ǀ āyan ǀ kíyat ǀ āsu ǀ svá-patiḥ ǀ chandayāte ǁ

Padapatha Transcription Nonaccented

gāvaḥ ǀ yavam ǀ pra-yutāḥ ǀ aryaḥ ǀ akṣan ǀ tāḥ ǀ apaśyam ǀ saha-gopāḥ ǀ carantīḥ ǀ

havāḥ ǀ it ǀ aryaḥ ǀ abhitaḥ ǀ sam ǀ āyan ǀ kiyat ǀ āsu ǀ sva-patiḥ ǀ chandayāte ǁ

10.027.09   (Mandala. Sukta. Rik)

7.7.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अं॒तः ।

अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥

Samhita Devanagari Nonaccented

सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अंतः ।

अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् ॥

Samhita Transcription Accented

sám yádváyam yavasā́do jánānāmahám yavā́da urvájre antáḥ ǀ

átrā yuktó’vasātā́ramicchādátho áyuktam yunajadvavanvā́n ǁ

Samhita Transcription Nonaccented

sam yadvayam yavasādo janānāmaham yavāda urvajre antaḥ ǀ

atrā yukto’vasātāramicchādatho ayuktam yunajadvavanvān ǁ

Padapatha Devanagari Accented

सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ ।

अत्र॑ । यु॒क्तः । अ॒व॒ऽसा॒तार॑म् । इ॒च्छा॒त् । अथो॒ इति॑ । अयु॑क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥

Padapatha Devanagari Nonaccented

सम् । यत् । वयम् । यवसऽअदः । जनानाम् । अहम् । यवऽअदः । उरुऽअज्रे । अन्तरिति ।

अत्र । युक्तः । अवऽसातारम् । इच्छात् । अथो इति । अयुक्तम् । युनजत् । ववन्वान् ॥

Padapatha Transcription Accented

sám ǀ yát ǀ váyam ǀ yavasa-ádaḥ ǀ jánānām ǀ ahám ǀ yava-ádaḥ ǀ uru-ájre ǀ antáríti ǀ

átra ǀ yuktáḥ ǀ ava-sātā́ram ǀ icchāt ǀ átho íti ǀ áyuktam ǀ yunajat ǀ vavanvā́n ǁ

Padapatha Transcription Nonaccented

sam ǀ yat ǀ vayam ǀ yavasa-adaḥ ǀ janānām ǀ aham ǀ yava-adaḥ ǀ uru-ajre ǀ antariti ǀ

atra ǀ yuktaḥ ǀ ava-sātāram ǀ icchāt ǀ atho iti ǀ ayuktam ǀ yunajat ǀ vavanvān ǁ

10.027.10   (Mandala. Sukta. Rik)

7.7.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ ।

स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेदः॑ ॥

Samhita Devanagari Nonaccented

अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि ।

स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेदः ॥

Samhita Transcription Accented

átrédu me maṃsase satyámuktám dvipā́cca yáccátuṣpātsaṃsṛjā́ni ǀ

strībhíryó átra vṛ́ṣaṇam pṛtanyā́dáyuddho asya ví bhajāni védaḥ ǁ

Samhita Transcription Nonaccented

atredu me maṃsase satyamuktam dvipācca yaccatuṣpātsaṃsṛjāni ǀ

strībhiryo atra vṛṣaṇam pṛtanyādayuddho asya vi bhajāni vedaḥ ǁ

Padapatha Devanagari Accented

अत्र॑ । इत् । ऊं॒ इति॑ । मे॒ । मं॒स॒से॒ । स॒त्यम् । उ॒क्तम् । द्वि॒ऽपात् । च॒ । यत् । चतुः॑ऽपात् । स॒म्ऽसृ॒जानि॑ ।

स्त्री॒भिः । यः । अत्र॑ । वृष॑णम् । पृ॒त॒न्यात् । अयु॑द्धः । अ॒स्य॒ । वि । भ॒जा॒नि॒ । वेदः॑ ॥

Padapatha Devanagari Nonaccented

अत्र । इत् । ऊं इति । मे । मंससे । सत्यम् । उक्तम् । द्विऽपात् । च । यत् । चतुःऽपात् । सम्ऽसृजानि ।

स्त्रीभिः । यः । अत्र । वृषणम् । पृतन्यात् । अयुद्धः । अस्य । वि । भजानि । वेदः ॥

Padapatha Transcription Accented

átra ǀ ít ǀ ūṃ íti ǀ me ǀ maṃsase ǀ satyám ǀ uktám ǀ dvi-pā́t ǀ ca ǀ yát ǀ cátuḥ-pāt ǀ sam-sṛjā́ni ǀ

strībhíḥ ǀ yáḥ ǀ átra ǀ vṛ́ṣaṇam ǀ pṛtanyā́t ǀ áyuddhaḥ ǀ asya ǀ ví ǀ bhajāni ǀ védaḥ ǁ

Padapatha Transcription Nonaccented

atra ǀ it ǀ ūṃ iti ǀ me ǀ maṃsase ǀ satyam ǀ uktam ǀ dvi-pāt ǀ ca ǀ yat ǀ catuḥ-pāt ǀ sam-sṛjāni ǀ

strībhiḥ ǀ yaḥ ǀ atra ǀ vṛṣaṇam ǀ pṛtanyāt ǀ ayuddhaḥ ǀ asya ǀ vi ǀ bhajāni ǀ vedaḥ ǁ

10.027.11   (Mandala. Sukta. Rik)

7.7.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अं॒धां ।

क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥

Samhita Devanagari Nonaccented

यस्यानक्षा दुहिता जात्वास कस्तां विद्वाँ अभि मन्याते अंधां ।

कतरो मेनिं प्रति तं मुचाते य ईं वहाते य ईं वा वरेयात् ॥

Samhita Transcription Accented

yásyānakṣā́ duhitā́ jā́tvā́sa kástā́m vidvā́m̐ abhí manyāte andhā́m ǀ

kataró mením práti tám mucāte yá īm váhāte yá īm vā vareyā́t ǁ

Samhita Transcription Nonaccented

yasyānakṣā duhitā jātvāsa kastām vidvām̐ abhi manyāte andhām ǀ

kataro menim prati tam mucāte ya īm vahāte ya īm vā vareyāt ǁ

Padapatha Devanagari Accented

यस्य॑ । अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् ।

क॒त॒रः । मे॒निम् । प्रति॑ । तम् । मु॒चा॒ते॒ । यः । ई॒म् । वहा॑ते । यः । ई॒म् । वा॒ । व॒रे॒ऽयात् ॥

Padapatha Devanagari Nonaccented

यस्य । अनक्षा । दुहिता । जातु । आस । कः । ताम् । विद्वान् । अभि । मन्याते । अन्धाम् ।

कतरः । मेनिम् । प्रति । तम् । मुचाते । यः । ईम् । वहाते । यः । ईम् । वा । वरेऽयात् ॥

Padapatha Transcription Accented

yásya ǀ anakṣā́ ǀ duhitā́ ǀ jā́tu ǀ ā́sa ǀ káḥ ǀ tā́m ǀ vidvā́n ǀ abhí ǀ manyāte ǀ andhā́m ǀ

kataráḥ ǀ mením ǀ práti ǀ tám ǀ mucāte ǀ yáḥ ǀ īm ǀ váhāte ǀ yáḥ ǀ īm ǀ vā ǀ vare-yā́t ǁ

Padapatha Transcription Nonaccented

yasya ǀ anakṣā ǀ duhitā ǀ jātu ǀ āsa ǀ kaḥ ǀ tām ǀ vidvān ǀ abhi ǀ manyāte ǀ andhām ǀ

kataraḥ ǀ menim ǀ prati ǀ tam ǀ mucāte ǀ yaḥ ǀ īm ǀ vahāte ǀ yaḥ ǀ īm ǀ vā ǀ vare-yāt ǁ

10.027.12   (Mandala. Sukta. Rik)

7.7.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किय॑ती॒ योषा॑ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये॑ण ।

भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः॑ स्व॒यं सा मि॒त्रं व॑नुते॒ जने॑ चित् ॥

Samhita Devanagari Nonaccented

कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण ।

भद्रा वधूर्भवति यत्सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥

Samhita Transcription Accented

kíyatī yóṣā maryató vadhūyóḥ páriprītā pányasā vā́ryeṇa ǀ

bhadrā́ vadhū́rbhavati yátsupéśāḥ svayám sā́ mitrám vanute jáne cit ǁ

Samhita Transcription Nonaccented

kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa ǀ

bhadrā vadhūrbhavati yatsupeśāḥ svayam sā mitram vanute jane cit ǁ

Padapatha Devanagari Accented

किय॑ती । योषा॑ । म॒र्य॒तः । व॒धू॒ऽयोः । परि॑ऽप्रीता । पन्य॑सा । वार्ये॑ण ।

भ॒द्रा । व॒धूः । भ॒व॒ति॒ । यत् । सु॒ऽपेशाः॑ । स्व॒यम् । सा । मि॒त्रम् । व॒नु॒ते॒ । जने॑ । चि॒त् ॥

Padapatha Devanagari Nonaccented

कियती । योषा । मर्यतः । वधूऽयोः । परिऽप्रीता । पन्यसा । वार्येण ।

भद्रा । वधूः । भवति । यत् । सुऽपेशाः । स्वयम् । सा । मित्रम् । वनुते । जने । चित् ॥

Padapatha Transcription Accented

kíyatī ǀ yóṣā ǀ maryatáḥ ǀ vadhū-yóḥ ǀ pári-prītā ǀ pányasā ǀ vā́ryeṇa ǀ

bhadrā́ ǀ vadhū́ḥ ǀ bhavati ǀ yát ǀ su-péśāḥ ǀ svayám ǀ sā́ ǀ mitrám ǀ vanute ǀ jáne ǀ cit ǁ

Padapatha Transcription Nonaccented

kiyatī ǀ yoṣā ǀ maryataḥ ǀ vadhū-yoḥ ǀ pari-prītā ǀ panyasā ǀ vāryeṇa ǀ

bhadrā ǀ vadhūḥ ǀ bhavati ǀ yat ǀ su-peśāḥ ǀ svayam ǀ sā ǀ mitram ǀ vanute ǀ jane ǀ cit ǁ

10.027.13   (Mandala. Sukta. Rik)

7.7.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒त्तो ज॑गार प्र॒त्यंच॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू॑थं ।

आसी॑न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य॑ङ्ङुत्ता॒नामन्वे॑ति॒ भूमिं॑ ॥

Samhita Devanagari Nonaccented

पत्तो जगार प्रत्यंचमत्ति शीर्ष्णा शिरः प्रति दधौ वरूथं ।

आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्ङुत्तानामन्वेति भूमिं ॥

Samhita Transcription Accented

pattó jagāra pratyáñcamatti śīrṣṇā́ śíraḥ práti dadhau várūtham ǀ

ā́sīna ūrdhvā́mupási kṣiṇāti nyáṅṅuttānā́mánveti bhū́mim ǁ

Samhita Transcription Nonaccented

patto jagāra pratyañcamatti śīrṣṇā śiraḥ prati dadhau varūtham ǀ

āsīna ūrdhvāmupasi kṣiṇāti nyaṅṅuttānāmanveti bhūmim ǁ

Padapatha Devanagari Accented

प॒त्तः । ज॒गा॒र॒ । प्र॒त्यञ्च॑म् । अ॒त्ति॒ । शी॒र्ष्णा । शिरः॑ । प्रति॑ । द॒धौ॒ । वरू॑थम् ।

आसी॑नः । ऊ॒र्ध्वाम् । उ॒पसि॑ । क्षि॒णा॒ति॒ । न्य॑ङ् । उ॒त्ता॒नाम् । अनु॑ । ए॒ति॒ । भूमि॑म् ॥

Padapatha Devanagari Nonaccented

पत्तः । जगार । प्रत्यञ्चम् । अत्ति । शीर्ष्णा । शिरः । प्रति । दधौ । वरूथम् ।

आसीनः । ऊर्ध्वाम् । उपसि । क्षिणाति । न्यङ् । उत्तानाम् । अनु । एति । भूमिम् ॥

Padapatha Transcription Accented

pattáḥ ǀ jagāra ǀ pratyáñcam ǀ atti ǀ śīrṣṇā́ ǀ śíraḥ ǀ práti ǀ dadhau ǀ várūtham ǀ

ā́sīnaḥ ǀ ūrdhvā́m ǀ upási ǀ kṣiṇāti ǀ nyáṅ ǀ uttānā́m ǀ ánu ǀ eti ǀ bhū́mim ǁ

Padapatha Transcription Nonaccented

pattaḥ ǀ jagāra ǀ pratyañcam ǀ atti ǀ śīrṣṇā ǀ śiraḥ ǀ prati ǀ dadhau ǀ varūtham ǀ

āsīnaḥ ǀ ūrdhvām ǀ upasi ǀ kṣiṇāti ǀ nyaṅ ǀ uttānām ǀ anu ǀ eti ǀ bhūmim ǁ

10.027.14   (Mandala. Sukta. Rik)

7.7.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा॑ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भः॑ ।

अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ ॥

Samhita Devanagari Nonaccented

बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः ।

अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ॥

Samhita Transcription Accented

bṛhánnacchāyó apalāśó árvā tastháu mātā́ víṣito atti gárbhaḥ ǀ

anyásyā vatsám rihatī́ mimāya káyā bhuvā́ ní dadhe dhenúrū́dhaḥ ǁ

Samhita Transcription Nonaccented

bṛhannacchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ ǀ

anyasyā vatsam rihatī mimāya kayā bhuvā ni dadhe dhenurūdhaḥ ǁ

Padapatha Devanagari Accented

बृ॒हन् । अ॒च्छा॒यः । अ॒प॒ला॒शः । अर्वा॑ । त॒स्थौ । मा॒ता । विऽसि॑तः । अ॒त्ति॒ । गर्भः॑ ।

अ॒न्यस्याः॑ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया॑ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः॑ ॥

Padapatha Devanagari Nonaccented

बृहन् । अच्छायः । अपलाशः । अर्वा । तस्थौ । माता । विऽसितः । अत्ति । गर्भः ।

अन्यस्याः । वत्सम् । रिहती । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः ॥

Padapatha Transcription Accented

bṛhán ǀ acchāyáḥ ǀ apalāśáḥ ǀ árvā ǀ tastháu ǀ mātā́ ǀ ví-sitaḥ ǀ atti ǀ gárbhaḥ ǀ

anyásyāḥ ǀ vatsám ǀ rihatī́ ǀ mimāya ǀ káyā ǀ bhuvā́ ǀ ní ǀ dadhe ǀ dhenúḥ ǀ ū́dhaḥ ǁ

Padapatha Transcription Nonaccented

bṛhan ǀ acchāyaḥ ǀ apalāśaḥ ǀ arvā ǀ tasthau ǀ mātā ǀ vi-sitaḥ ǀ atti ǀ garbhaḥ ǀ

anyasyāḥ ǀ vatsam ǀ rihatī ǀ mimāya ǀ kayā ǀ bhuvā ǀ ni ǀ dadhe ǀ dhenuḥ ǀ ūdhaḥ ǁ

10.027.15   (Mandala. Sukta. Rik)

7.7.17.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्त वी॒रासो॑ अध॒रादुदा॑यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिरं॒ते ।

नव॑ प॒श्चाता॑त्स्थिवि॒मंत॑ आयं॒दश॒ प्राक्सानु॒ वि ति॑रं॒त्यश्नः॑ ॥

Samhita Devanagari Nonaccented

सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरंते ।

नव पश्चातात्स्थिविमंत आयंदश प्राक्सानु वि तिरंत्यश्नः ॥

Samhita Transcription Accented

saptá vīrā́so adharā́dúdāyannaṣṭóttarā́ttātsámajagmiranté ǀ

náva paścā́tātsthivimánta āyandáśa prā́ksā́nu ví tirantyáśnaḥ ǁ

Samhita Transcription Nonaccented

sapta vīrāso adharādudāyannaṣṭottarāttātsamajagmirante ǀ

nava paścātātsthivimanta āyandaśa prāksānu vi tirantyaśnaḥ ǁ

Padapatha Devanagari Accented

स॒प्त । वी॒रासः॑ । अ॒ध॒रात् । उत् । आ॒य॒न् । अ॒ष्ट । उ॒त्त॒रात्ता॑त् । सम् । अ॒ज॒ग्मि॒र॒न् । ते ।

नव॑ । प॒श्चाता॑त् । स्थि॒वि॒ऽमन्तः॑ । आ॒य॒न् । दश॑ । प्राक् । सानु॑ । वि । ति॒र॒न्ति॒ । अश्नः॑ ॥

Padapatha Devanagari Nonaccented

सप्त । वीरासः । अधरात् । उत् । आयन् । अष्ट । उत्तरात्तात् । सम् । अजग्मिरन् । ते ।

नव । पश्चातात् । स्थिविऽमन्तः । आयन् । दश । प्राक् । सानु । वि । तिरन्ति । अश्नः ॥

Padapatha Transcription Accented

saptá ǀ vīrā́saḥ ǀ adharā́t ǀ út ǀ āyan ǀ aṣṭá ǀ uttarā́ttāt ǀ sám ǀ ajagmiran ǀ té ǀ

náva ǀ paścā́tāt ǀ sthivi-mántaḥ ǀ āyan ǀ dáśa ǀ prā́k ǀ sā́nu ǀ ví ǀ tiranti ǀ áśnaḥ ǁ

Padapatha Transcription Nonaccented

sapta ǀ vīrāsaḥ ǀ adharāt ǀ ut ǀ āyan ǀ aṣṭa ǀ uttarāttāt ǀ sam ǀ ajagmiran ǀ te ǀ

nava ǀ paścātāt ǀ sthivi-mantaḥ ǀ āyan ǀ daśa ǀ prāk ǀ sānu ǀ vi ǀ tiranti ǀ aśnaḥ ǁ

10.027.16   (Mandala. Sukta. Rik)

7.7.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒शा॒नामेकं॑ कपि॒लं स॑मा॒नं तं हि॑न्वंति॒ क्रत॑वे॒ पार्या॑य ।

गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे॑नंतं तु॒षयं॑ती बिभर्ति ॥

Samhita Devanagari Nonaccented

दशानामेकं कपिलं समानं तं हिन्वंति क्रतवे पार्याय ।

गर्भं माता सुधितं वक्षणास्ववेनंतं तुषयंती बिभर्ति ॥

Samhita Transcription Accented

daśānā́mékam kapilám samānám tám hinvanti krátave pā́ryāya ǀ

gárbham mātā́ súdhitam vakṣáṇāsvávenantam tuṣáyantī bibharti ǁ

Samhita Transcription Nonaccented

daśānāmekam kapilam samānam tam hinvanti kratave pāryāya ǀ

garbham mātā sudhitam vakṣaṇāsvavenantam tuṣayantī bibharti ǁ

Padapatha Devanagari Accented

द॒शा॒नाम् । एक॑म् । क॒पि॒लम् । स॒मा॒नम् । तम् । हि॒न्व॒न्ति॒ । क्रत॑वे । पार्या॑य ।

गर्भ॑म् । मा॒ता । सुऽधि॑तम् । व॒क्षणा॑सु । अवे॑नन्तम् । तु॒षय॑न्ती । बि॒भ॒र्ति॒ ॥

Padapatha Devanagari Nonaccented

दशानाम् । एकम् । कपिलम् । समानम् । तम् । हिन्वन्ति । क्रतवे । पार्याय ।

गर्भम् । माता । सुऽधितम् । वक्षणासु । अवेनन्तम् । तुषयन्ती । बिभर्ति ॥

Padapatha Transcription Accented

daśānā́m ǀ ékam ǀ kapilám ǀ samānám ǀ tám ǀ hinvanti ǀ krátave ǀ pā́ryāya ǀ

gárbham ǀ mātā́ ǀ sú-dhitam ǀ vakṣáṇāsu ǀ ávenantam ǀ tuṣáyantī ǀ bibharti ǁ

Padapatha Transcription Nonaccented

daśānām ǀ ekam ǀ kapilam ǀ samānam ǀ tam ǀ hinvanti ǀ kratave ǀ pāryāya ǀ

garbham ǀ mātā ǀ su-dhitam ǀ vakṣaṇāsu ǀ avenantam ǀ tuṣayantī ǀ bibharti ǁ

10.027.17   (Mandala. Sukta. Rik)

7.7.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पीवा॑नं मे॒षम॑पचंत वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ॑सन् ।

द्वा धनुं॑ बृह॒तीम॒प्स्वं१॒॑तः प॒वित्र॑वंता चरतः पु॒नंता॑ ॥

Samhita Devanagari Nonaccented

पीवानं मेषमपचंत वीरा न्युप्ता अक्षा अनु दीव आसन् ।

द्वा धनुं बृहतीमप्स्वंतः पवित्रवंता चरतः पुनंता ॥

Samhita Transcription Accented

pī́vānam meṣámapacanta vīrā́ nyúptā akṣā́ ánu dīvá āsan ǀ

dvā́ dhánum bṛhatī́mapsvántáḥ pavítravantā carataḥ punántā ǁ

Samhita Transcription Nonaccented

pīvānam meṣamapacanta vīrā nyuptā akṣā anu dīva āsan ǀ

dvā dhanum bṛhatīmapsvantaḥ pavitravantā carataḥ punantā ǁ

Padapatha Devanagari Accented

पीवा॑नम् । मे॒षम् । अ॒प॒च॒न्त॒ । वी॒राः । निऽउ॑प्ताः । अ॒क्षाः । अनु॑ । दी॒वे । आ॒स॒न् ।

द्वा । धनु॑म् । बृ॒ह॒तीम् । अ॒प्ऽसु । अ॒न्तरिति॑ । प॒वित्र॑ऽवन्ता । च॒र॒तः॒ । पु॒नन्ता॑ ॥

Padapatha Devanagari Nonaccented

पीवानम् । मेषम् । अपचन्त । वीराः । निऽउप्ताः । अक्षाः । अनु । दीवे । आसन् ।

द्वा । धनुम् । बृहतीम् । अप्ऽसु । अन्तरिति । पवित्रऽवन्ता । चरतः । पुनन्ता ॥

Padapatha Transcription Accented

pī́vānam ǀ meṣám ǀ apacanta ǀ vīrā́ḥ ǀ ní-uptāḥ ǀ akṣā́ḥ ǀ ánu ǀ dīvé ǀ āsan ǀ

dvā́ ǀ dhánum ǀ bṛhatī́m ǀ ap-sú ǀ antáríti ǀ pavítra-vantā ǀ carataḥ ǀ punántā ǁ

Padapatha Transcription Nonaccented

pīvānam ǀ meṣam ǀ apacanta ǀ vīrāḥ ǀ ni-uptāḥ ǀ akṣāḥ ǀ anu ǀ dīve ǀ āsan ǀ

dvā ǀ dhanum ǀ bṛhatīm ǀ ap-su ǀ antariti ǀ pavitra-vantā ǀ carataḥ ǀ punantā ǁ

10.027.18   (Mandala. Sukta. Rik)

7.7.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि क्रो॑श॒नासो॒ विष्वं॑च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः ।

अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥

Samhita Devanagari Nonaccented

वि क्रोशनासो विष्वंच आयन्पचाति नेमो नहि पक्षदर्धः ।

अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः ॥

Samhita Transcription Accented

ví krośanā́so víṣvañca āyanpácāti némo nahí pákṣadardháḥ ǀ

ayám me deváḥ savitā́ tádāha drvánna ídvanavatsarpírannaḥ ǁ

Samhita Transcription Nonaccented

vi krośanāso viṣvañca āyanpacāti nemo nahi pakṣadardhaḥ ǀ

ayam me devaḥ savitā tadāha drvanna idvanavatsarpirannaḥ ǁ

Padapatha Devanagari Accented

वि । क्रो॒श॒नासः॑ । विष्व॑ञ्चः । आ॒य॒न् । पचा॑ति । नेमः॑ । न॒हि । पक्ष॑त् । अ॒र्धः ।

अ॒यम् । मे॒ । दे॒वः । स॒वि॒ता । तत् । आ॒ह॒ । द्रुऽअ॑न्नः । इत् । व॒न॒व॒त् । स॒र्पिःऽअ॑न्नः ॥

Padapatha Devanagari Nonaccented

वि । क्रोशनासः । विष्वञ्चः । आयन् । पचाति । नेमः । नहि । पक्षत् । अर्धः ।

अयम् । मे । देवः । सविता । तत् । आह । द्रुऽअन्नः । इत् । वनवत् । सर्पिःऽअन्नः ॥

Padapatha Transcription Accented

ví ǀ krośanā́saḥ ǀ víṣvañcaḥ ǀ āyan ǀ pácāti ǀ némaḥ ǀ nahí ǀ pákṣat ǀ ardháḥ ǀ

ayám ǀ me ǀ deváḥ ǀ savitā́ ǀ tát ǀ āha ǀ drú-annaḥ ǀ ít ǀ vanavat ǀ sarpíḥ-annaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ krośanāsaḥ ǀ viṣvañcaḥ ǀ āyan ǀ pacāti ǀ nemaḥ ǀ nahi ǀ pakṣat ǀ ardhaḥ ǀ

ayam ǀ me ǀ devaḥ ǀ savitā ǀ tat ǀ āha ǀ dru-annaḥ ǀ it ǀ vanavat ǀ sarpiḥ-annaḥ ǁ

10.027.19   (Mandala. Sukta. Rik)

7.7.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया॑ स्व॒धया॒ वर्त॑मानं ।

सिष॑क्त्य॒र्यः प्र यु॒गा जना॑नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी॑यान् ॥

Samhita Devanagari Nonaccented

अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानं ।

सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥

Samhita Transcription Accented

ápaśyam grā́mam váhamānamārā́dacakráyā svadháyā vártamānam ǀ

síṣaktyaryáḥ prá yugā́ jánānām sadyáḥ śiśnā́ praminānó návīyān ǁ

Samhita Transcription Nonaccented

apaśyam grāmam vahamānamārādacakrayā svadhayā vartamānam ǀ

siṣaktyaryaḥ pra yugā janānām sadyaḥ śiśnā pramināno navīyān ǁ

Padapatha Devanagari Accented

अप॑श्यम् । ग्राम॑म् । वह॑मानम् । आ॒रात् । अ॒च॒क्रया॑ । स्व॒धया॑ । वर्त॑मानम् ।

सिस॑क्ति । अ॒र्यः । प्र । यु॒गा । जना॑नाम् । स॒द्यः । शि॒श्ना । प्र॒ऽमि॒ना॒नः । नवी॑यान् ॥

Padapatha Devanagari Nonaccented

अपश्यम् । ग्रामम् । वहमानम् । आरात् । अचक्रया । स्वधया । वर्तमानम् ।

सिसक्ति । अर्यः । प्र । युगा । जनानाम् । सद्यः । शिश्ना । प्रऽमिनानः । नवीयान् ॥

Padapatha Transcription Accented

ápaśyam ǀ grā́mam ǀ váhamānam ǀ ārā́t ǀ acakráyā ǀ svadháyā ǀ vártamānam ǀ

sísakti ǀ aryáḥ ǀ prá ǀ yugā́ ǀ jánānām ǀ sadyáḥ ǀ śiśnā́ ǀ pra-minānáḥ ǀ návīyān ǁ

Padapatha Transcription Nonaccented

apaśyam ǀ grāmam ǀ vahamānam ǀ ārāt ǀ acakrayā ǀ svadhayā ǀ vartamānam ǀ

sisakti ǀ aryaḥ ǀ pra ǀ yugā ǀ janānām ǀ sadyaḥ ǀ śiśnā ǀ pra-minānaḥ ǀ navīyān ǁ

10.027.20   (Mandala. Sukta. Rik)

7.7.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मंधि ।

आप॑श्चिदस्य॒ वि न॑शं॒त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥

Samhita Devanagari Nonaccented

एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममंधि ।

आपश्चिदस्य वि नशंत्यर्थं सूरश्च मर्क उपरो बभूवान् ॥

Samhita Transcription Accented

etáu me gā́vau pramarásya yuktáu mó ṣú prá sedhīrmúhurínmamandhi ǀ

ā́paścidasya ví naśantyártham sū́raśca marká úparo babhūvā́n ǁ

Samhita Transcription Nonaccented

etau me gāvau pramarasya yuktau mo ṣu pra sedhīrmuhurinmamandhi ǀ

āpaścidasya vi naśantyartham sūraśca marka uparo babhūvān ǁ

Padapatha Devanagari Accented

ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ ।

आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥

Padapatha Devanagari Nonaccented

एतौ । मे । गावौ । प्रऽमरस्य । युक्तौ । मो इति । सु । प्र । सेधीः । मुहुः । इत् । ममन्धि ।

आपः । चित् । अस्य । वि । नशन्ति । अर्थम् । सूरः । च । मर्कः । उपरः । बभूवान् ॥

Padapatha Transcription Accented

etáu ǀ me ǀ gā́vau ǀ pra-marásya ǀ yuktáu ǀ mó íti ǀ sú ǀ prá ǀ sedhīḥ ǀ múhuḥ ǀ ít ǀ mamandhi ǀ

ā́paḥ ǀ cit ǀ asya ǀ ví ǀ naśanti ǀ ártham ǀ sū́raḥ ǀ ca ǀ markáḥ ǀ úparaḥ ǀ babhūvā́n ǁ

Padapatha Transcription Nonaccented

etau ǀ me ǀ gāvau ǀ pra-marasya ǀ yuktau ǀ mo iti ǀ su ǀ pra ǀ sedhīḥ ǀ muhuḥ ǀ it ǀ mamandhi ǀ

āpaḥ ǀ cit ǀ asya ǀ vi ǀ naśanti ǀ artham ǀ sūraḥ ǀ ca ǀ markaḥ ǀ uparaḥ ǀ babhūvān ǁ

10.027.21   (Mandala. Sukta. Rik)

7.7.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् ।

श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरंति ॥

Samhita Devanagari Nonaccented

अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात् ।

श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरंति ॥

Samhita Transcription Accented

ayám yó vájraḥ purudhā́ vívṛtto’váḥ sū́ryasya bṛhatáḥ púrīṣāt ǀ

śráva ídenā́ paró anyádasti tádavyathī́ jarimā́ṇastaranti ǁ

Samhita Transcription Nonaccented

ayam yo vajraḥ purudhā vivṛtto’vaḥ sūryasya bṛhataḥ purīṣāt ǀ

śrava idenā paro anyadasti tadavyathī jarimāṇastaranti ǁ

Padapatha Devanagari Accented

अ॒यम् । यः । वज्रः॑ । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृ॒ह॒तः । पुरी॑षात् ।

श्रवः॑ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माणः॑ । त॒र॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

अयम् । यः । वज्रः । पुरुधा । विऽवृत्तः । अवः । सूर्यस्य । बृहतः । पुरीषात् ।

श्रवः । इत् । एना । परः । अन्यत् । अस्ति । तत् । अव्यथी । जरिमाणः । तरन्ति ॥

Padapatha Transcription Accented

ayám ǀ yáḥ ǀ vájraḥ ǀ purudhā́ ǀ ví-vṛttaḥ ǀ aváḥ ǀ sū́ryasya ǀ bṛhatáḥ ǀ púrīṣāt ǀ

śrávaḥ ǀ ít ǀ enā́ ǀ paráḥ ǀ anyát ǀ asti ǀ tát ǀ avyathī́ ǀ jarimā́ṇaḥ ǀ taranti ǁ

Padapatha Transcription Nonaccented

ayam ǀ yaḥ ǀ vajraḥ ǀ purudhā ǀ vi-vṛttaḥ ǀ avaḥ ǀ sūryasya ǀ bṛhataḥ ǀ purīṣāt ǀ

śravaḥ ǀ it ǀ enā ǀ paraḥ ǀ anyat ǀ asti ǀ tat ǀ avyathī ǀ jarimāṇaḥ ǀ taranti ǁ

10.027.22   (Mandala. Sukta. Rik)

7.7.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्पूरु॒षादः॑ ।

अथे॒दं विश्वं॒ भुव॑नं भयात॒ इंद्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥

Samhita Devanagari Nonaccented

वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः ।

अथेदं विश्वं भुवनं भयात इंद्राय सुन्वदृषये च शिक्षत् ॥

Samhita Transcription Accented

vṛkṣévṛkṣe níyatā mīmayadgáustáto váyaḥ prá patānpūruṣā́daḥ ǀ

áthedám víśvam bhúvanam bhayāta índrāya sunvádṛ́ṣaye ca śíkṣat ǁ

Samhita Transcription Nonaccented

vṛkṣevṛkṣe niyatā mīmayadgaustato vayaḥ pra patānpūruṣādaḥ ǀ

athedam viśvam bhuvanam bhayāta indrāya sunvadṛṣaye ca śikṣat ǁ

Padapatha Devanagari Accented

वृ॒क्षेऽवृ॑क्षे । निऽय॑ता । मी॒म॒य॒त् । गौः । ततः॑ । वयः॑ । प्र । प॒ता॒न् । पु॒रु॒ष॒ऽअदः॑ ।

अथ॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । भ॒या॒ते॒ । इन्द्रा॑य । सु॒न्वत् । ऋष॑ये । च॒ । शिक्ष॑त् ॥

Padapatha Devanagari Nonaccented

वृक्षेऽवृक्षे । निऽयता । मीमयत् । गौः । ततः । वयः । प्र । पतान् । पुरुषऽअदः ।

अथ । इदम् । विश्वम् । भुवनम् । भयाते । इन्द्राय । सुन्वत् । ऋषये । च । शिक्षत् ॥

Padapatha Transcription Accented

vṛkṣé-vṛkṣe ǀ ní-yatā ǀ mīmayat ǀ gáuḥ ǀ tátaḥ ǀ váyaḥ ǀ prá ǀ patān ǀ puruṣa-ádaḥ ǀ

átha ǀ idám ǀ víśvam ǀ bhúvanam ǀ bhayāte ǀ índrāya ǀ sunvát ǀ ṛ́ṣaye ǀ ca ǀ śíkṣat ǁ

Padapatha Transcription Nonaccented

vṛkṣe-vṛkṣe ǀ ni-yatā ǀ mīmayat ǀ gauḥ ǀ tataḥ ǀ vayaḥ ǀ pra ǀ patān ǀ puruṣa-adaḥ ǀ

atha ǀ idam ǀ viśvam ǀ bhuvanam ǀ bhayāte ǀ indrāya ǀ sunvat ǀ ṛṣaye ǀ ca ǀ śikṣat ǁ

10.027.23   (Mandala. Sukta. Rik)

7.7.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वानां॒ माने॑ प्रथ॒मा अ॑तिष्ठन्कृं॒तत्रा॑देषा॒मुप॑रा॒ उदा॑यन् ।

त्रय॑स्तपंति पृथि॒वीम॑नू॒पा द्वा बृबू॑कं वहतः॒ पुरी॑षं ॥

Samhita Devanagari Nonaccented

देवानां माने प्रथमा अतिष्ठन्कृंतत्रादेषामुपरा उदायन् ।

त्रयस्तपंति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषं ॥

Samhita Transcription Accented

devā́nām mā́ne prathamā́ atiṣṭhankṛntátrādeṣāmúparā údāyan ǀ

tráyastapanti pṛthivī́manūpā́ dvā́ bṛ́būkam vahataḥ púrīṣam ǁ

Samhita Transcription Nonaccented

devānām māne prathamā atiṣṭhankṛntatrādeṣāmuparā udāyan ǀ

trayastapanti pṛthivīmanūpā dvā bṛbūkam vahataḥ purīṣam ǁ

Padapatha Devanagari Accented

दे॒वाना॑म् । माने॑ । प्र॒थ॒माः । अ॒ति॒ष्ठ॒न् । कृ॒न्तत्रा॑त् । ए॒षा॒म् । उप॑राः । उत् । आ॒य॒न् ।

त्रयः॑ । त॒प॒न्ति॒ । पृ॒थि॒वीम् । अ॒नू॒पाः । द्वा । बृबू॑कम् । व॒ह॒तः॒ । पुरी॑षम् ॥

Padapatha Devanagari Nonaccented

देवानाम् । माने । प्रथमाः । अतिष्ठन् । कृन्तत्रात् । एषाम् । उपराः । उत् । आयन् ।

त्रयः । तपन्ति । पृथिवीम् । अनूपाः । द्वा । बृबूकम् । वहतः । पुरीषम् ॥

Padapatha Transcription Accented

devā́nām ǀ mā́ne ǀ prathamā́ḥ ǀ atiṣṭhan ǀ kṛntátrāt ǀ eṣām ǀ úparāḥ ǀ út ǀ āyan ǀ

tráyaḥ ǀ tapanti ǀ pṛthivī́m ǀ anūpā́ḥ ǀ dvā́ ǀ bṛ́būkam ǀ vahataḥ ǀ púrīṣam ǁ

Padapatha Transcription Nonaccented

devānām ǀ māne ǀ prathamāḥ ǀ atiṣṭhan ǀ kṛntatrāt ǀ eṣām ǀ uparāḥ ǀ ut ǀ āyan ǀ

trayaḥ ǀ tapanti ǀ pṛthivīm ǀ anūpāḥ ǀ dvā ǀ bṛbūkam ǀ vahataḥ ǀ purīṣam ǁ

10.027.24   (Mandala. Sukta. Rik)

7.7.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये ।

आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥

Samhita Devanagari Nonaccented

सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये ।

आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥

Samhita Transcription Accented

sā́ te jīvā́turutá tásya viddhi mā́ smaitādṛ́gápa gūhaḥ samaryé ǀ

āvíḥ sváḥ kṛṇuté gū́hate busám sá pādúrasya nirṇíjo ná mucyate ǁ

Samhita Transcription Nonaccented

sā te jīvāturuta tasya viddhi mā smaitādṛgapa gūhaḥ samarye ǀ

āviḥ svaḥ kṛṇute gūhate busam sa pādurasya nirṇijo na mucyate ǁ

Padapatha Devanagari Accented

सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒ऽम॒र्ये ।

आ॒विः । स्व१॒॑रिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

सा । ते । जीवातुः । उत । तस्य । विद्धि । मा । स्म । एतादृक् । अप । गूहः । सऽमर्ये ।

आविः । स्वरिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःऽनिजः । न । मुच्यते ॥

Padapatha Transcription Accented

sā́ ǀ te ǀ jīvā́tuḥ ǀ utá ǀ tásya ǀ viddhi ǀ mā́ ǀ sma ǀ etādṛ́k ǀ ápa ǀ gūhaḥ ǀ sa-maryé ǀ

āvíḥ ǀ sváríti sváḥ ǀ kṛṇuté ǀ gū́hate ǀ busám ǀ sáḥ ǀ pādúḥ ǀ asya ǀ niḥ-níjaḥ ǀ ná ǀ mucyate ǁ

Padapatha Transcription Nonaccented

sā ǀ te ǀ jīvātuḥ ǀ uta ǀ tasya ǀ viddhi ǀ mā ǀ sma ǀ etādṛk ǀ apa ǀ gūhaḥ ǀ sa-marye ǀ

āviḥ ǀ svariti svaḥ ǀ kṛṇute ǀ gūhate ǀ busam ǀ saḥ ǀ pāduḥ ǀ asya ǀ niḥ-nijaḥ ǀ na ǀ mucyate ǁ