SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 28

 

1. Info

To:    1: vasukra’s wife;
2, 4, 6, 8, 10, 12: vasukra;
3, 5, 7, 9, 11: indra
From:   1: vasukra aindra’s wife;
2, 6, 8, 10, 12: indra;
3-5, 7, 9, 11: vasukra aindra
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 7, 8, 12); virāṭtrisṭup (4, 5, 10); triṣṭup (3, 6); pādanicṛttriṣṭup (9, 11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.028.01   (Mandala. Sukta. Rik)

7.7.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वो॒ ह्य१॒॑न्यो अ॒रिरा॑ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम ।

ज॒क्षी॒याद्धा॒ना उ॒त सोमं॑ पपीया॒त्स्वा॑शितः॒ पुन॒रस्तं॑ जगायात् ॥

Samhita Devanagari Nonaccented

विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम ।

जक्षीयाद्धाना उत सोमं पपीयात्स्वाशितः पुनरस्तं जगायात् ॥

Samhita Transcription Accented

víśvo hyányó arírājagā́ma mámédáha śváśuro nā́ jagāma ǀ

jakṣīyā́ddhānā́ utá sómam papīyātsvā́śitaḥ púnarástam jagāyāt ǁ

Samhita Transcription Nonaccented

viśvo hyanyo arirājagāma mamedaha śvaśuro nā jagāma ǀ

jakṣīyāddhānā uta somam papīyātsvāśitaḥ punarastam jagāyāt ǁ

Padapatha Devanagari Accented

विश्वः॑ । हि । अ॒न्यः । अ॒रिः । आ॒ऽज॒गाम॑ । मम॑ । इत् । अह॑ । श्वशु॑रः । न । आ । ज॒गा॒म॒ ।

ज॒क्षी॒यात् । धा॒नाः । उ॒त । सोम॑म् । प॒पी॒या॒त् । सुऽआ॑शितः । पुनः॑ । अस्त॑म् । ज॒गा॒या॒त् ॥

Padapatha Devanagari Nonaccented

विश्वः । हि । अन्यः । अरिः । आऽजगाम । मम । इत् । अह । श्वशुरः । न । आ । जगाम ।

जक्षीयात् । धानाः । उत । सोमम् । पपीयात् । सुऽआशितः । पुनः । अस्तम् । जगायात् ॥

Padapatha Transcription Accented

víśvaḥ ǀ hí ǀ anyáḥ ǀ aríḥ ǀ ā-jagā́ma ǀ máma ǀ ít ǀ áha ǀ śváśuraḥ ǀ ná ǀ ā́ ǀ jagāma ǀ

jakṣīyā́t ǀ dhānā́ḥ ǀ utá ǀ sómam ǀ papīyāt ǀ sú-āśitaḥ ǀ púnaḥ ǀ ástam ǀ jagāyāt ǁ

Padapatha Transcription Nonaccented

viśvaḥ ǀ hi ǀ anyaḥ ǀ ariḥ ǀ ā-jagāma ǀ mama ǀ it ǀ aha ǀ śvaśuraḥ ǀ na ǀ ā ǀ jagāma ǀ

jakṣīyāt ǀ dhānāḥ ǀ uta ǀ somam ǀ papīyāt ǀ su-āśitaḥ ǀ punaḥ ǀ astam ǀ jagāyāt ǁ

10.028.02   (Mandala. Sukta. Rik)

7.7.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रोरु॑वद्वृष॒भस्ति॒ग्मशृं॑गो॒ वर्ष्मं॑तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।

विश्वे॑ष्वेनं वृ॒जने॑षु पामि॒ यो मे॑ कु॒क्षी सु॒तसो॑मः पृ॒णाति॑ ॥

Samhita Devanagari Nonaccented

स रोरुवद्वृषभस्तिग्मशृंगो वर्ष्मंतस्थौ वरिमन्ना पृथिव्याः ।

विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥

Samhita Transcription Accented

sá róruvadvṛṣabhástigmáśṛṅgo várṣmantasthau várimannā́ pṛthivyā́ḥ ǀ

víśveṣvenam vṛjáneṣu pāmi yó me kukṣī́ sutásomaḥ pṛṇā́ti ǁ

Samhita Transcription Nonaccented

sa roruvadvṛṣabhastigmaśṛṅgo varṣmantasthau varimannā pṛthivyāḥ ǀ

viśveṣvenam vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti ǁ

Padapatha Devanagari Accented

सः । रोरु॑वत् । वृ॒ष॒भः । ति॒ग्मऽशृ॑ङ्गः । वर्ष्म॑न् । त॒स्थौ॒ । वरि॑मन् । आ । पृ॒थि॒व्याः ।

विश्वे॑षु । ए॒न॒म् । वृ॒जने॑षु । पा॒मि॒ । यः । मे॒ । कु॒क्षी इति॑ । सु॒तऽसो॑मः । पृ॒णाति॑ ॥

Padapatha Devanagari Nonaccented

सः । रोरुवत् । वृषभः । तिग्मऽशृङ्गः । वर्ष्मन् । तस्थौ । वरिमन् । आ । पृथिव्याः ।

विश्वेषु । एनम् । वृजनेषु । पामि । यः । मे । कुक्षी इति । सुतऽसोमः । पृणाति ॥

Padapatha Transcription Accented

sáḥ ǀ róruvat ǀ vṛṣabháḥ ǀ tigmá-śṛṅgaḥ ǀ várṣman ǀ tasthau ǀ váriman ǀ ā́ ǀ pṛthivyā́ḥ ǀ

víśveṣu ǀ enam ǀ vṛjáneṣu ǀ pāmi ǀ yáḥ ǀ me ǀ kukṣī́ íti ǀ sutá-somaḥ ǀ pṛṇā́ti ǁ

Padapatha Transcription Nonaccented

saḥ ǀ roruvat ǀ vṛṣabhaḥ ǀ tigma-śṛṅgaḥ ǀ varṣman ǀ tasthau ǀ variman ǀ ā ǀ pṛthivyāḥ ǀ

viśveṣu ǀ enam ǀ vṛjaneṣu ǀ pāmi ǀ yaḥ ǀ me ǀ kukṣī iti ǀ suta-somaḥ ǀ pṛṇāti ǁ

10.028.03   (Mandala. Sukta. Rik)

7.7.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद्रि॑णा ते मं॒दिन॑ इंद्र॒ तूया॑न्त्सु॒न्वंति॒ सोमा॒न्पिब॑सि॒ त्वमे॑षां ।

पचं॑ति ते वृष॒भाँ अत्सि॒ तेषां॑ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा॑नः ॥

Samhita Devanagari Nonaccented

अद्रिणा ते मंदिन इंद्र तूयान्त्सुन्वंति सोमान्पिबसि त्वमेषां ।

पचंति ते वृषभाँ अत्सि तेषां पृक्षेण यन्मघवन्हूयमानः ॥

Samhita Transcription Accented

ádriṇā te mandína indra tū́yāntsunvánti sómānpíbasi tvámeṣām ǀ

pácanti te vṛṣabhā́m̐ átsi téṣām pṛkṣéṇa yánmaghavanhūyámānaḥ ǁ

Samhita Transcription Nonaccented

adriṇā te mandina indra tūyāntsunvanti somānpibasi tvameṣām ǀ

pacanti te vṛṣabhām̐ atsi teṣām pṛkṣeṇa yanmaghavanhūyamānaḥ ǁ

Padapatha Devanagari Accented

अद्रि॑णा । ते॒ । म॒न्दिनः॑ । इ॒न्द्र॒ । तूया॑न् । सु॒न्वन्ति॑ । सोमा॑न् । पिब॑सि । त्वम् । ए॒षा॒म् ।

पच॑न्ति । ते॒ । वृ॒ष॒भान् । अत्सि॑ । तेषा॑म् । पृ॒क्षेण॑ । यत् । म॒घ॒ऽव॒न् । हू॒यमा॑नः ॥

Padapatha Devanagari Nonaccented

अद्रिणा । ते । मन्दिनः । इन्द्र । तूयान् । सुन्वन्ति । सोमान् । पिबसि । त्वम् । एषाम् ।

पचन्ति । ते । वृषभान् । अत्सि । तेषाम् । पृक्षेण । यत् । मघऽवन् । हूयमानः ॥

Padapatha Transcription Accented

ádriṇā ǀ te ǀ mandínaḥ ǀ indra ǀ tū́yān ǀ sunvánti ǀ sómān ǀ píbasi ǀ tvám ǀ eṣām ǀ

pácanti ǀ te ǀ vṛṣabhā́n ǀ átsi ǀ téṣām ǀ pṛkṣéṇa ǀ yát ǀ magha-van ǀ hūyámānaḥ ǁ

Padapatha Transcription Nonaccented

adriṇā ǀ te ǀ mandinaḥ ǀ indra ǀ tūyān ǀ sunvanti ǀ somān ǀ pibasi ǀ tvam ǀ eṣām ǀ

pacanti ǀ te ǀ vṛṣabhān ǀ atsi ǀ teṣām ǀ pṛkṣeṇa ǀ yat ǀ magha-van ǀ hūyamānaḥ ǁ

10.028.04   (Mandala. Sukta. Rik)

7.7.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं सु मे॑ जरित॒रा चि॑किद्धि प्रती॒पं शापं॑ न॒द्यो॑ वहंति ।

लो॒पा॒शः सिं॒हं प्र॒त्यंच॑मत्साः क्रो॒ष्टा व॑रा॒हं निर॑तक्त॒ कक्षा॑त् ॥

Samhita Devanagari Nonaccented

इदं सु मे जरितरा चिकिद्धि प्रतीपं शापं नद्यो वहंति ।

लोपाशः सिंहं प्रत्यंचमत्साः क्रोष्टा वराहं निरतक्त कक्षात् ॥

Samhita Transcription Accented

idám sú me jaritarā́ cikiddhi pratīpám śā́pam nadyó vahanti ǀ

lopāśáḥ siṃhám pratyáñcamatsāḥ kroṣṭā́ varāhám níratakta kákṣāt ǁ

Samhita Transcription Nonaccented

idam su me jaritarā cikiddhi pratīpam śāpam nadyo vahanti ǀ

lopāśaḥ siṃham pratyañcamatsāḥ kroṣṭā varāham niratakta kakṣāt ǁ

Padapatha Devanagari Accented

इ॒दम् । सु । मे॒ । ज॒रि॒तः॒ । आ । चि॒कि॒द्धि॒ । प्र॒ति॒ऽई॒पम् । शाप॑म् । न॒द्यः॑ । व॒ह॒न्ति॒ ।

लो॒पा॒शः । सिं॒हम् । प्र॒त्यञ्च॑म् । अ॒त्सा॒रिति॑ । क्रो॒ष्टा । व॒रा॒हम् । निः । अ॒त॒क्त॒ । कक्षा॑त् ॥

Padapatha Devanagari Nonaccented

इदम् । सु । मे । जरितः । आ । चिकिद्धि । प्रतिऽईपम् । शापम् । नद्यः । वहन्ति ।

लोपाशः । सिंहम् । प्रत्यञ्चम् । अत्सारिति । क्रोष्टा । वराहम् । निः । अतक्त । कक्षात् ॥

Padapatha Transcription Accented

idám ǀ sú ǀ me ǀ jaritaḥ ǀ ā́ ǀ cikiddhi ǀ prati-īpám ǀ śā́pam ǀ nadyáḥ ǀ vahanti ǀ

lopāśáḥ ǀ siṃhám ǀ pratyáñcam ǀ atsāríti ǀ kroṣṭā́ ǀ varāhám ǀ níḥ ǀ atakta ǀ kákṣāt ǁ

Padapatha Transcription Nonaccented

idam ǀ su ǀ me ǀ jaritaḥ ǀ ā ǀ cikiddhi ǀ prati-īpam ǀ śāpam ǀ nadyaḥ ǀ vahanti ǀ

lopāśaḥ ǀ siṃham ǀ pratyañcam ǀ atsāriti ǀ kroṣṭā ǀ varāham ǀ niḥ ǀ atakta ǀ kakṣāt ǁ

10.028.05   (Mandala. Sukta. Rik)

7.7.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो॑ मनी॒षां ।

त्वं नो॑ वि॒द्वाँ ऋ॑तु॒था वि वो॑चो॒ यमर्धं॑ ते मघवन्क्षे॒म्या धूः ॥

Samhita Devanagari Nonaccented

कथा त एतदहमा चिकेतं गृत्सस्य पाकस्तवसो मनीषां ।

त्वं नो विद्वाँ ऋतुथा वि वोचो यमर्धं ते मघवन्क्षेम्या धूः ॥

Samhita Transcription Accented

kathā́ ta etádahámā́ ciketam gṛ́tsasya pā́kastaváso manīṣā́m ǀ

tvám no vidvā́m̐ ṛtuthā́ ví voco yámárdham te maghavankṣemyā́ dhū́ḥ ǁ

Samhita Transcription Nonaccented

kathā ta etadahamā ciketam gṛtsasya pākastavaso manīṣām ǀ

tvam no vidvām̐ ṛtuthā vi voco yamardham te maghavankṣemyā dhūḥ ǁ

Padapatha Devanagari Accented

क॒था । ते॒ । ए॒तत् । अ॒हम् । आ । चि॒के॒त॒म् । गृत्स॑स्य । पाकः॑ । त॒वसः॑ । म॒नी॒षाम् ।

त्वम् । नः॒ । वि॒द्वान् । ऋ॒तु॒ऽथा । वि । वो॒चः॒ । यम् । अर्ध॑म् । ते॒ । म॒घ॒ऽव॒न् । क्षे॒म्या । धूः ॥

Padapatha Devanagari Nonaccented

कथा । ते । एतत् । अहम् । आ । चिकेतम् । गृत्सस्य । पाकः । तवसः । मनीषाम् ।

त्वम् । नः । विद्वान् । ऋतुऽथा । वि । वोचः । यम् । अर्धम् । ते । मघऽवन् । क्षेम्या । धूः ॥

Padapatha Transcription Accented

kathā́ ǀ te ǀ etát ǀ ahám ǀ ā́ ǀ ciketam ǀ gṛ́tsasya ǀ pā́kaḥ ǀ tavásaḥ ǀ manīṣā́m ǀ

tvám ǀ naḥ ǀ vidvā́n ǀ ṛtu-thā́ ǀ ví ǀ vocaḥ ǀ yám ǀ árdham ǀ te ǀ magha-van ǀ kṣemyā́ ǀ dhū́ḥ ǁ

Padapatha Transcription Nonaccented

kathā ǀ te ǀ etat ǀ aham ǀ ā ǀ ciketam ǀ gṛtsasya ǀ pākaḥ ǀ tavasaḥ ǀ manīṣām ǀ

tvam ǀ naḥ ǀ vidvān ǀ ṛtu-thā ǀ vi ǀ vocaḥ ǀ yam ǀ ardham ǀ te ǀ magha-van ǀ kṣemyā ǀ dhūḥ ǁ

10.028.06   (Mandala. Sukta. Rik)

7.7.20.06    (Ashtaka. Adhyaya. Varga. Rik)

10.02.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा हि मां त॒वसं॑ व॒र्धयं॑ति दि॒वश्चि॑न्मे बृह॒त उत्त॑रा॒ धूः ।

पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रुं हि मा॒ जनि॑ता ज॒जान॑ ॥

Samhita Devanagari Nonaccented

एवा हि मां तवसं वर्धयंति दिवश्चिन्मे बृहत उत्तरा धूः ।

पुरू सहस्रा नि शिशामि साकमशत्रुं हि मा जनिता जजान ॥

Samhita Transcription Accented

evā́ hí mā́m tavásam vardháyanti diváścinme bṛhatá úttarā dhū́ḥ ǀ

purū́ sahásrā ní śiśāmi sākámaśatrúm hí mā jánitā jajā́na ǁ

Samhita Transcription Nonaccented

evā hi mām tavasam vardhayanti divaścinme bṛhata uttarā dhūḥ ǀ

purū sahasrā ni śiśāmi sākamaśatrum hi mā janitā jajāna ǁ

Padapatha Devanagari Accented

ए॒व । हि । माम् । त॒वस॑म् । व॒र्धय॑न्ति । दि॒वः । चि॒त् । मे॒ । बृ॒ह॒तः । उत्ऽत॑रा । धूः ।

पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । सा॒कम् । अ॒श॒त्रुम् । हि । मा॒ । जनि॑ता । ज॒जान॑ ॥

Padapatha Devanagari Nonaccented

एव । हि । माम् । तवसम् । वर्धयन्ति । दिवः । चित् । मे । बृहतः । उत्ऽतरा । धूः ।

पुरु । सहस्रा । नि । शिशामि । साकम् । अशत्रुम् । हि । मा । जनिता । जजान ॥

Padapatha Transcription Accented

evá ǀ hí ǀ mā́m ǀ tavásam ǀ vardháyanti ǀ diváḥ ǀ cit ǀ me ǀ bṛhatáḥ ǀ út-tarā ǀ dhū́ḥ ǀ

purú ǀ sahásrā ǀ ní ǀ śiśāmi ǀ sākám ǀ aśatrúm ǀ hí ǀ mā ǀ jánitā ǀ jajā́na ǁ

Padapatha Transcription Nonaccented

eva ǀ hi ǀ mām ǀ tavasam ǀ vardhayanti ǀ divaḥ ǀ cit ǀ me ǀ bṛhataḥ ǀ ut-tarā ǀ dhūḥ ǀ

puru ǀ sahasrā ǀ ni ǀ śiśāmi ǀ sākam ǀ aśatrum ǀ hi ǀ mā ǀ janitā ǀ jajāna ǁ

10.028.07   (Mandala. Sukta. Rik)

7.7.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा हि मां त॒वसं॑ ज॒ज्ञुरु॒ग्रं कर्म॑न्कर्म॒न्वृष॑णमिंद्र दे॒वाः ।

वधीं॑ वृ॒त्रं वज्रे॑ण मंदसा॒नोऽप॑ व्र॒जं म॑हि॒ना दा॒शुषे॑ वं ॥

Samhita Devanagari Nonaccented

एवा हि मां तवसं जज्ञुरुग्रं कर्मन्कर्मन्वृषणमिंद्र देवाः ।

वधीं वृत्रं वज्रेण मंदसानोऽप व्रजं महिना दाशुषे वं ॥

Samhita Transcription Accented

evā́ hí mā́m tavásam jajñúrugrám kármankarmanvṛ́ṣaṇamindra devā́ḥ ǀ

vádhīm vṛtrám vájreṇa mandasānó’pa vrajám mahinā́ dāśúṣe vam ǁ

Samhita Transcription Nonaccented

evā hi mām tavasam jajñurugram karmankarmanvṛṣaṇamindra devāḥ ǀ

vadhīm vṛtram vajreṇa mandasāno’pa vrajam mahinā dāśuṣe vam ǁ

Padapatha Devanagari Accented

ए॒व । हि । माम् । त॒वस॑म् । ज॒ज्ञुः । उ॒ग्रम् । कर्म॑न्ऽकर्मन् । वृष॑णम् । इ॒न्द्र॒ । दे॒वाः ।

वधी॑म् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । अप॑ । व्र॒जम् । म॒हि॒ना । दा॒शुषे॑ । व॒म् ॥

Padapatha Devanagari Nonaccented

एव । हि । माम् । तवसम् । जज्ञुः । उग्रम् । कर्मन्ऽकर्मन् । वृषणम् । इन्द्र । देवाः ।

वधीम् । वृत्रम् । वज्रेण । मन्दसानः । अप । व्रजम् । महिना । दाशुषे । वम् ॥

Padapatha Transcription Accented

evá ǀ hí ǀ mā́m ǀ tavásam ǀ jajñúḥ ǀ ugrám ǀ kárman-karman ǀ vṛ́ṣaṇam ǀ indra ǀ devā́ḥ ǀ

vádhīm ǀ vṛtrám ǀ vájreṇa ǀ mandasānáḥ ǀ ápa ǀ vrajám ǀ mahinā́ ǀ dāśúṣe ǀ vam ǁ

Padapatha Transcription Nonaccented

eva ǀ hi ǀ mām ǀ tavasam ǀ jajñuḥ ǀ ugram ǀ karman-karman ǀ vṛṣaṇam ǀ indra ǀ devāḥ ǀ

vadhīm ǀ vṛtram ǀ vajreṇa ǀ mandasānaḥ ǀ apa ǀ vrajam ǀ mahinā ǀ dāśuṣe ǀ vam ǁ

10.028.08   (Mandala. Sukta. Rik)

7.7.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वास॑ आयन्पर॒शूँर॑बिभ्र॒न्वना॑ वृ॒श्चंतो॑ अ॒भि वि॒ड्भिरा॑यन् ।

नि सु॒द्र्वं१॒॑ दध॑तो व॒क्षणा॑सु॒ यत्रा॒ कृपी॑ट॒मनु॒ तद्द॑हंति ॥

Samhita Devanagari Nonaccented

देवास आयन्परशूँरबिभ्रन्वना वृश्चंतो अभि विड्भिरायन् ।

नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनु तद्दहंति ॥

Samhita Transcription Accented

devā́sa āyanparaśū́m̐rabibhranvánā vṛścánto abhí viḍbhírāyan ǀ

ní sudrvám dádhato vakṣáṇāsu yátrā kṛ́pīṭamánu táddahanti ǁ

Samhita Transcription Nonaccented

devāsa āyanparaśūm̐rabibhranvanā vṛścanto abhi viḍbhirāyan ǀ

ni sudrvam dadhato vakṣaṇāsu yatrā kṛpīṭamanu taddahanti ǁ

Padapatha Devanagari Accented

दे॒वासः॑ । आ॒य॒न् । प॒र॒शून् । अ॒बि॒भ्र॒न् । वना॑ । वृ॒श्चन्तः॑ । अ॒भि । वि॒ट्ऽभिः । आ॒य॒न् ।

नि । सु॒ऽद्र्व॑म् । दध॑तः । व॒क्षणा॑सु । यत्र॑ । कृपी॑टम् । अनु॑ । तत् । द॒ह॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

देवासः । आयन् । परशून् । अबिभ्रन् । वना । वृश्चन्तः । अभि । विट्ऽभिः । आयन् ।

नि । सुऽद्र्वम् । दधतः । वक्षणासु । यत्र । कृपीटम् । अनु । तत् । दहन्ति ॥

Padapatha Transcription Accented

devā́saḥ ǀ āyan ǀ paraśū́n ǀ abibhran ǀ vánā ǀ vṛścántaḥ ǀ abhí ǀ viṭ-bhíḥ ǀ āyan ǀ

ní ǀ su-drvám ǀ dádhataḥ ǀ vakṣáṇāsu ǀ yátra ǀ kṛ́pīṭam ǀ ánu ǀ tát ǀ dahanti ǁ

Padapatha Transcription Nonaccented

devāsaḥ ǀ āyan ǀ paraśūn ǀ abibhran ǀ vanā ǀ vṛścantaḥ ǀ abhi ǀ viṭ-bhiḥ ǀ āyan ǀ

ni ǀ su-drvam ǀ dadhataḥ ǀ vakṣaṇāsu ǀ yatra ǀ kṛpīṭam ǀ anu ǀ tat ǀ dahanti ǁ

10.028.09   (Mandala. Sukta. Rik)

7.7.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒शः क्षु॒रं प्र॒त्यंचं॑ जगा॒राद्रिं॑ लो॒गेन॒ व्य॑भेदमा॒रात् ।

बृ॒हंतं॑ चिदृह॒ते रं॑धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ॥

Samhita Devanagari Nonaccented

शशः क्षुरं प्रत्यंचं जगाराद्रिं लोगेन व्यभेदमारात् ।

बृहंतं चिदृहते रंधयानि वयद्वत्सो वृषभं शूशुवानः ॥

Samhita Transcription Accented

śaśáḥ kṣurám pratyáñcam jagārā́drim logéna vyábhedamārā́t ǀ

bṛhántam cidṛhaté randhayāni váyadvatsó vṛṣabhám śū́śuvānaḥ ǁ

Samhita Transcription Nonaccented

śaśaḥ kṣuram pratyañcam jagārādrim logena vyabhedamārāt ǀ

bṛhantam cidṛhate randhayāni vayadvatso vṛṣabham śūśuvānaḥ ǁ

Padapatha Devanagari Accented

श॒शः । क्षु॒रम् । प्र॒त्यञ्च॑म् । ज॒गा॒र॒ । अद्रि॑म् । लो॒गेन॑ । वि । अ॒भे॒द॒म् । आ॒रात् ।

बृ॒हन्त॑म् । चि॒त् । ऋ॒ह॒ते । र॒न्ध॒या॒नि॒ । वय॑त् । व॒त्सः । वृ॒ष॒भम् । शूशु॑वानः ॥

Padapatha Devanagari Nonaccented

शशः । क्षुरम् । प्रत्यञ्चम् । जगार । अद्रिम् । लोगेन । वि । अभेदम् । आरात् ।

बृहन्तम् । चित् । ऋहते । रन्धयानि । वयत् । वत्सः । वृषभम् । शूशुवानः ॥

Padapatha Transcription Accented

śaśáḥ ǀ kṣurám ǀ pratyáñcam ǀ jagāra ǀ ádrim ǀ logéna ǀ ví ǀ abhedam ǀ ārā́t ǀ

bṛhántam ǀ cit ǀ ṛhaté ǀ randhayāni ǀ váyat ǀ vatsáḥ ǀ vṛṣabhám ǀ śū́śuvānaḥ ǁ

Padapatha Transcription Nonaccented

śaśaḥ ǀ kṣuram ǀ pratyañcam ǀ jagāra ǀ adrim ǀ logena ǀ vi ǀ abhedam ǀ ārāt ǀ

bṛhantam ǀ cit ǀ ṛhate ǀ randhayāni ǀ vayat ǀ vatsaḥ ǀ vṛṣabham ǀ śūśuvānaḥ ǁ

10.028.10   (Mandala. Sukta. Rik)

7.7.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः ।

नि॒रु॒द्धश्चि॑न्महि॒षस्त॒र्ष्यावा॑न्गो॒धा तस्मा॑ अ॒यथं॑ कर्षदे॒तत् ॥

Samhita Devanagari Nonaccented

सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः ।

निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत् ॥

Samhita Transcription Accented

suparṇá itthā́ nakhámā́ siṣāyā́varuddhaḥ paripádam ná siṃháḥ ǀ

niruddháścinmahiṣástarṣyā́vāngodhā́ tásmā ayátham karṣadetát ǁ

Samhita Transcription Nonaccented

suparṇa itthā nakhamā siṣāyāvaruddhaḥ paripadam na siṃhaḥ ǀ

niruddhaścinmahiṣastarṣyāvāngodhā tasmā ayatham karṣadetat ǁ

Padapatha Devanagari Accented

सु॒ऽप॒र्णः । इ॒त्था । न॒खम् । आ । सि॒सा॒य॒ । अव॑ऽरुद्धः । प॒रि॒ऽपद॑म् । न । सिं॒हः ।

नि॒ऽरु॒द्धः । चि॒त् । म॒हि॒षः । त॒र्ष्याऽवा॑न् । गो॒धा । तस्मै॑ । अ॒यथ॑म् । क॒र्ष॒त् । ए॒तत् ॥

Padapatha Devanagari Nonaccented

सुऽपर्णः । इत्था । नखम् । आ । सिसाय । अवऽरुद्धः । परिऽपदम् । न । सिंहः ।

निऽरुद्धः । चित् । महिषः । तर्ष्याऽवान् । गोधा । तस्मै । अयथम् । कर्षत् । एतत् ॥

Padapatha Transcription Accented

su-parṇáḥ ǀ itthā́ ǀ nakhám ǀ ā́ ǀ sisāya ǀ áva-ruddhaḥ ǀ pari-pádam ǀ ná ǀ siṃháḥ ǀ

ni-ruddháḥ ǀ cit ǀ mahiṣáḥ ǀ tarṣyā́-vān ǀ godhā́ ǀ tásmai ǀ ayátham ǀ karṣat ǀ etát ǁ

Padapatha Transcription Nonaccented

su-parṇaḥ ǀ itthā ǀ nakham ǀ ā ǀ sisāya ǀ ava-ruddhaḥ ǀ pari-padam ǀ na ǀ siṃhaḥ ǀ

ni-ruddhaḥ ǀ cit ǀ mahiṣaḥ ǀ tarṣyā-vān ǀ godhā ǀ tasmai ǀ ayatham ǀ karṣat ǀ etat ǁ

10.028.11   (Mandala. Sukta. Rik)

7.7.21.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तेभ्यो॑ गो॒धा अ॒यथं॑ कर्षदे॒तद्ये ब्र॒ह्मणः॑ प्रति॒पीयं॒त्यन्नैः॑ ।

सि॒म उ॒क्ष्णो॑ऽवसृ॒ष्टाँ अ॑दंति स्व॒यं बला॑नि त॒न्वः॑ शृणा॒नाः ॥

Samhita Devanagari Nonaccented

तेभ्यो गोधा अयथं कर्षदेतद्ये ब्रह्मणः प्रतिपीयंत्यन्नैः ।

सिम उक्ष्णोऽवसृष्टाँ अदंति स्वयं बलानि तन्वः शृणानाः ॥

Samhita Transcription Accented

tébhyo godhā́ ayátham karṣadetádyé brahmáṇaḥ pratipī́yantyánnaiḥ ǀ

simá ukṣṇó’vasṛṣṭā́m̐ adanti svayám bálāni tanváḥ śṛṇānā́ḥ ǁ

Samhita Transcription Nonaccented

tebhyo godhā ayatham karṣadetadye brahmaṇaḥ pratipīyantyannaiḥ ǀ

sima ukṣṇo’vasṛṣṭām̐ adanti svayam balāni tanvaḥ śṛṇānāḥ ǁ

Padapatha Devanagari Accented

तेभ्यः॑ । गो॒धाः । अ॒यथ॑म् । क॒र्ष॒त् । ए॒तत् । ये । ब्र॒ह्मणः॑ । प्र॒ति॒ऽपीय॑न्ति । अन्नैः॑ ।

सि॒मः । उ॒क्ष्णः । अ॒व॒ऽसृ॒ष्टान् । अ॒द॒न्ति॒ । स्व॒यम् । बला॑नि । त॒न्वः॑ । शृ॒णा॒नाः ॥

Padapatha Devanagari Nonaccented

तेभ्यः । गोधाः । अयथम् । कर्षत् । एतत् । ये । ब्रह्मणः । प्रतिऽपीयन्ति । अन्नैः ।

सिमः । उक्ष्णः । अवऽसृष्टान् । अदन्ति । स्वयम् । बलानि । तन्वः । शृणानाः ॥

Padapatha Transcription Accented

tébhyaḥ ǀ godhā́ḥ ǀ ayátham ǀ karṣat ǀ etát ǀ yé ǀ brahmáṇaḥ ǀ prati-pī́yanti ǀ ánnaiḥ ǀ

simáḥ ǀ ukṣṇáḥ ǀ ava-sṛṣṭā́n ǀ adanti ǀ svayám ǀ bálāni ǀ tanváḥ ǀ śṛṇānā́ḥ ǁ

Padapatha Transcription Nonaccented

tebhyaḥ ǀ godhāḥ ǀ ayatham ǀ karṣat ǀ etat ǀ ye ǀ brahmaṇaḥ ǀ prati-pīyanti ǀ annaiḥ ǀ

simaḥ ǀ ukṣṇaḥ ǀ ava-sṛṣṭān ǀ adanti ǀ svayam ǀ balāni ǀ tanvaḥ ǀ śṛṇānāḥ ǁ

10.028.12   (Mandala. Sukta. Rik)

7.7.21.06    (Ashtaka. Adhyaya. Varga. Rik)

10.02.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते शमी॑भिः सु॒शमी॑ अभूव॒न्ये हि॑न्वि॒रे त॒न्वः१॒॑ सोम॑ उ॒क्थैः ।

नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजां॑दि॒वि श्रवो॑ दधिषे॒ नाम॑ वी॒रः ॥

Samhita Devanagari Nonaccented

एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्वः सोम उक्थैः ।

नृवद्वदन्नुप नो माहि वाजांदिवि श्रवो दधिषे नाम वीरः ॥

Samhita Transcription Accented

eté śámībhiḥ suśámī abhūvanyé hinviré tanváḥ sóma uktháiḥ ǀ

nṛvádvádannúpa no māhi vā́jāndiví śrávo dadhiṣe nā́ma vīráḥ ǁ

Samhita Transcription Nonaccented

ete śamībhiḥ suśamī abhūvanye hinvire tanvaḥ soma ukthaiḥ ǀ

nṛvadvadannupa no māhi vājāndivi śravo dadhiṣe nāma vīraḥ ǁ

Padapatha Devanagari Accented

ए॒ते । शमी॑भिः । सु॒ऽशमी॑ । अ॒भू॒व॒न् । ये । हि॒न्वि॒रे । त॒न्वः॑ । सोमे॑ । उ॒क्थैः ।

नृ॒ऽवत् । वद॑न् । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । दि॒वि । श्रवः॑ । द॒धि॒षे॒ । नाम॑ । वी॒रः ॥

Padapatha Devanagari Nonaccented

एते । शमीभिः । सुऽशमी । अभूवन् । ये । हिन्विरे । तन्वः । सोमे । उक्थैः ।

नृऽवत् । वदन् । उप । नः । माहि । वाजान् । दिवि । श्रवः । दधिषे । नाम । वीरः ॥

Padapatha Transcription Accented

eté ǀ śámībhiḥ ǀ su-śámī ǀ abhūvan ǀ yé ǀ hinviré ǀ tanváḥ ǀ sóme ǀ uktháiḥ ǀ

nṛ-vát ǀ vádan ǀ úpa ǀ naḥ ǀ māhi ǀ vā́jān ǀ diví ǀ śrávaḥ ǀ dadhiṣe ǀ nā́ma ǀ vīráḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ śamībhiḥ ǀ su-śamī ǀ abhūvan ǀ ye ǀ hinvire ǀ tanvaḥ ǀ some ǀ ukthaiḥ ǀ

nṛ-vat ǀ vadan ǀ upa ǀ naḥ ǀ māhi ǀ vājān ǀ divi ǀ śravaḥ ǀ dadhiṣe ǀ nāma ǀ vīraḥ ǁ