SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 29

 

1. Info

To:    indra
From:   vasukra aindra
Metres:   1st set of styles: virāṭtrisṭup (1, 5, 7); nicṛttriṣṭup (2, 4, 6); pādanicṛttriṣṭup (3, 8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.029.01   (Mandala. Sukta. Rik)

7.7.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वने॒ न वा॒ यो न्य॑धायि चा॒कंछुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः ।

यस्येदिंद्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥

Samhita Devanagari Nonaccented

वने न वा यो न्यधायि चाकंछुचिर्वां स्तोमो भुरणावजीगः ।

यस्येदिंद्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥

Samhita Transcription Accented

váne ná vā yó nyádhāyi cākáñchúcirvām stómo bhuraṇāvajīgaḥ ǀ

yásyédíndraḥ purudíneṣu hótā nṛṇā́m náryo nṛ́tamaḥ kṣapā́vān ǁ

Samhita Transcription Nonaccented

vane na vā yo nyadhāyi cākañchucirvām stomo bhuraṇāvajīgaḥ ǀ

yasyedindraḥ purudineṣu hotā nṛṇām naryo nṛtamaḥ kṣapāvān ǁ

Padapatha Devanagari Accented

वने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः॑ । वा॒म् । स्तोमः॑ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ ।

यस्य॑ । इत् । इन्द्रः॑ । पु॒रु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नर्यः॑ । नृऽत॑मः । क्ष॒पाऽवा॑न् ॥

Padapatha Devanagari Nonaccented

वने । न । वा । यः । नि । अधायि । चाकन् । शुचिः । वाम् । स्तोमः । भुरणौ । अजीगरिति ।

यस्य । इत् । इन्द्रः । पुरुऽदिनेषु । होता । नृणाम् । नर्यः । नृऽतमः । क्षपाऽवान् ॥

Padapatha Transcription Accented

váne ǀ ná ǀ vā ǀ yáḥ ǀ ní ǀ adhāyi ǀ cākán ǀ śúciḥ ǀ vām ǀ stómaḥ ǀ bhuraṇau ǀ ajīgaríti ǀ

yásya ǀ ít ǀ índraḥ ǀ puru-díneṣu ǀ hótā ǀ nṛṇā́m ǀ náryaḥ ǀ nṛ́-tamaḥ ǀ kṣapā́-vān ǁ

Padapatha Transcription Nonaccented

vane ǀ na ǀ vā ǀ yaḥ ǀ ni ǀ adhāyi ǀ cākan ǀ śuciḥ ǀ vām ǀ stomaḥ ǀ bhuraṇau ǀ ajīgariti ǀ

yasya ǀ it ǀ indraḥ ǀ puru-dineṣu ǀ hotā ǀ nṛṇām ǀ naryaḥ ǀ nṛ-tamaḥ ǀ kṣapā-vān ǁ

10.029.02   (Mandala. Sukta. Rik)

7.7.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णां ।

अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥

Samhita Devanagari Nonaccented

प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणां ।

अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥

Samhita Transcription Accented

prá te asyā́ uṣásaḥ prā́parasyā nṛtáu syāma nṛ́tamasya nṛṇā́m ǀ

ánu triśókaḥ śatámā́vahannṝ́nkútsena rátho yó ásatsasavā́n ǁ

Samhita Transcription Nonaccented

pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām ǀ

anu triśokaḥ śatamāvahannṝnkutsena ratho yo asatsasavān ǁ

Padapatha Devanagari Accented

प्र । ते॒ । अ॒स्याः । उ॒षसः॑ । प्र । अप॑रस्याः । नृ॒तौ । स्या॒म॒ । नृऽत॑मस्य । नृ॒णाम् ।

अनु॑ । त्रि॒ऽशोकः॑ । श॒तम् । आ । अ॒व॒ह॒त् । नॄन् । कुत्से॑न । रथः॑ । यः । अस॑त् । स॒स॒ऽवान् ॥

Padapatha Devanagari Nonaccented

प्र । ते । अस्याः । उषसः । प्र । अपरस्याः । नृतौ । स्याम । नृऽतमस्य । नृणाम् ।

अनु । त्रिऽशोकः । शतम् । आ । अवहत् । नॄन् । कुत्सेन । रथः । यः । असत् । ससऽवान् ॥

Padapatha Transcription Accented

prá ǀ te ǀ asyā́ḥ ǀ uṣásaḥ ǀ prá ǀ áparasyāḥ ǀ nṛtáu ǀ syāma ǀ nṛ́-tamasya ǀ nṛṇā́m ǀ

ánu ǀ tri-śókaḥ ǀ śatám ǀ ā́ ǀ avahat ǀ nṝ́n ǀ kútsena ǀ ráthaḥ ǀ yáḥ ǀ ásat ǀ sasa-vā́n ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ asyāḥ ǀ uṣasaḥ ǀ pra ǀ aparasyāḥ ǀ nṛtau ǀ syāma ǀ nṛ-tamasya ǀ nṛṇām ǀ

anu ǀ tri-śokaḥ ǀ śatam ǀ ā ǀ avahat ǀ nṝn ǀ kutsena ǀ rathaḥ ǀ yaḥ ǀ asat ǀ sasa-vān ǁ

10.029.03   (Mandala. Sukta. Rik)

7.7.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कस्ते॒ मद॑ इंद्र॒ रंत्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व ।

कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नैः॑ ॥

Samhita Devanagari Nonaccented

कस्ते मद इंद्र रंत्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।

कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥

Samhita Transcription Accented

káste máda indra rántyo bhūddúro gíro abhyúgró ví dhāva ǀ

kádvā́ho arvā́gúpa mā manīṣā́ ā́ tvā śakyāmupamám rā́dho ánnaiḥ ǁ

Samhita Transcription Nonaccented

kaste mada indra rantyo bhūdduro giro abhyugro vi dhāva ǀ

kadvāho arvāgupa mā manīṣā ā tvā śakyāmupamam rādho annaiḥ ǁ

Padapatha Devanagari Accented

कः । ते॒ । मदः॑ । इ॒न्द्र॒ । रन्त्यः॑ । भू॒त् । दुरः॑ । गिरः॑ । अ॒भि । उ॒ग्रः । वि । धा॒व॒ ।

कत् । वाहः॑ । अ॒र्वाक् । उप॑ । मा॒ । म॒नी॒षा । आ । त्वा॒ । श॒क्या॒म् । उ॒प॒ऽमम् । राधः॑ । अन्नैः॑ ॥

Padapatha Devanagari Nonaccented

कः । ते । मदः । इन्द्र । रन्त्यः । भूत् । दुरः । गिरः । अभि । उग्रः । वि । धाव ।

कत् । वाहः । अर्वाक् । उप । मा । मनीषा । आ । त्वा । शक्याम् । उपऽमम् । राधः । अन्नैः ॥

Padapatha Transcription Accented

káḥ ǀ te ǀ mádaḥ ǀ indra ǀ rántyaḥ ǀ bhūt ǀ dúraḥ ǀ gíraḥ ǀ abhí ǀ ugráḥ ǀ ví ǀ dhāva ǀ

kát ǀ vā́haḥ ǀ arvā́k ǀ úpa ǀ mā ǀ manīṣā́ ǀ ā́ ǀ tvā ǀ śakyām ǀ upa-mám ǀ rā́dhaḥ ǀ ánnaiḥ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ te ǀ madaḥ ǀ indra ǀ rantyaḥ ǀ bhūt ǀ duraḥ ǀ giraḥ ǀ abhi ǀ ugraḥ ǀ vi ǀ dhāva ǀ

kat ǀ vāhaḥ ǀ arvāk ǀ upa ǀ mā ǀ manīṣā ǀ ā ǀ tvā ǀ śakyām ǀ upa-mam ǀ rādhaḥ ǀ annaiḥ ǁ

10.029.04   (Mandala. Sukta. Rik)

7.7.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.02.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कदु॑ द्यु॒म्नमिं॑द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न् ।

मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥

Samhita Devanagari Nonaccented

कदु द्युम्नमिंद्र त्वावतो नॄन्कया धिया करसे कन्न आगन् ।

मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः ॥

Samhita Transcription Accented

kádu dyumnámindra tvā́vato nṝ́nkáyā dhiyā́ karase kánna ā́gan ǀ

mitró ná satyá urugāya bhṛtyā́ ánne samasya yádásanmanīṣā́ḥ ǁ

Samhita Transcription Nonaccented

kadu dyumnamindra tvāvato nṝnkayā dhiyā karase kanna āgan ǀ

mitro na satya urugāya bhṛtyā anne samasya yadasanmanīṣāḥ ǁ

Padapatha Devanagari Accented

कत् । ऊं॒ इति॑ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वाऽव॑तः । नॄन् । कया॑ । धि॒या । क॒र॒से॒ । कत् । नः॒ । आ । अ॒ग॒न् ।

मि॒त्रः । न । स॒त्यः । उ॒रु॒ऽगा॒य॒ । भृ॒त्यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒नी॒षाः ॥

Padapatha Devanagari Nonaccented

कत् । ऊं इति । द्युम्नम् । इन्द्र । त्वाऽवतः । नॄन् । कया । धिया । करसे । कत् । नः । आ । अगन् ।

मित्रः । न । सत्यः । उरुऽगाय । भृत्यै । अन्ने । समस्य । यत् । असन् । मनीषाः ॥

Padapatha Transcription Accented

kát ǀ ūṃ íti ǀ dyumnám ǀ indra ǀ tvā́-vataḥ ǀ nṝ́n ǀ káyā ǀ dhiyā́ ǀ karase ǀ kát ǀ naḥ ǀ ā́ ǀ agan ǀ

mitráḥ ǀ ná ǀ satyáḥ ǀ uru-gāya ǀ bhṛtyái ǀ ánne ǀ samasya ǀ yát ǀ ásan ǀ manīṣā́ḥ ǁ

Padapatha Transcription Nonaccented

kat ǀ ūṃ iti ǀ dyumnam ǀ indra ǀ tvā-vataḥ ǀ nṝn ǀ kayā ǀ dhiyā ǀ karase ǀ kat ǀ naḥ ǀ ā ǀ agan ǀ

mitraḥ ǀ na ǀ satyaḥ ǀ uru-gāya ǀ bhṛtyai ǀ anne ǀ samasya ǀ yat ǀ asan ǀ manīṣāḥ ǁ

10.029.05   (Mandala. Sukta. Rik)

7.7.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.02.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् ।

गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इंद्र प्रति॒शिक्षं॒त्यन्नैः॑ ॥

Samhita Devanagari Nonaccented

प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।

गिरश्च ये ते तुविजात पूर्वीर्नर इंद्र प्रतिशिक्षंत्यन्नैः ॥

Samhita Transcription Accented

préraya sū́ro ártham ná pārám yé asya kā́mam janidhā́ iva gmán ǀ

gíraśca yé te tuvijāta pūrvī́rnára indra pratiśíkṣantyánnaiḥ ǁ

Samhita Transcription Nonaccented

preraya sūro artham na pāram ye asya kāmam janidhā iva gman ǀ

giraśca ye te tuvijāta pūrvīrnara indra pratiśikṣantyannaiḥ ǁ

Padapatha Devanagari Accented

प्र । ई॒र॒य॒ । सूरः॑ । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् । ज॒नि॒धाःऽइ॑व । ग्मन् ।

गिरः॑ । च॒ । ये । ते॒ । तु॒वि॒ऽजा॒त॒ । पू॒र्वीः । नरः॑ । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नैः॑ ॥

Padapatha Devanagari Nonaccented

प्र । ईरय । सूरः । अर्थम् । न । पारम् । ये । अस्य । कामम् । जनिधाःऽइव । ग्मन् ।

गिरः । च । ये । ते । तुविऽजात । पूर्वीः । नरः । इन्द्र । प्रतिऽशिक्षन्ति । अन्नैः ॥

Padapatha Transcription Accented

prá ǀ īraya ǀ sū́raḥ ǀ ártham ǀ ná ǀ pārám ǀ yé ǀ asya ǀ kā́mam ǀ janidhā́ḥ-iva ǀ gmán ǀ

gíraḥ ǀ ca ǀ yé ǀ te ǀ tuvi-jāta ǀ pūrvī́ḥ ǀ náraḥ ǀ indra ǀ prati-śíkṣanti ǀ ánnaiḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ īraya ǀ sūraḥ ǀ artham ǀ na ǀ pāram ǀ ye ǀ asya ǀ kāmam ǀ janidhāḥ-iva ǀ gman ǀ

giraḥ ǀ ca ǀ ye ǀ te ǀ tuvi-jāta ǀ pūrvīḥ ǀ naraḥ ǀ indra ǀ prati-śikṣanti ǀ annaiḥ ǁ

10.029.06   (Mandala. Sukta. Rik)

7.7.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.02.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मात्रे॒ नु ते॒ सुमि॑ते इंद्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न ।

वरा॑य ते घृ॒तवं॑तः सु॒तासः॒ स्वाद्म॑न्भवंतु पी॒तये॒ मधू॑नि ॥

Samhita Devanagari Nonaccented

मात्रे नु ते सुमिते इंद्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।

वराय ते घृतवंतः सुतासः स्वाद्मन्भवंतु पीतये मधूनि ॥

Samhita Transcription Accented

mā́tre nú te súmite indra pūrvī́ dyáurmajmánā pṛthivī́ kā́vyena ǀ

várāya te ghṛtávantaḥ sutā́saḥ svā́dmanbhavantu pītáye mádhūni ǁ

Samhita Transcription Nonaccented

mātre nu te sumite indra pūrvī dyaurmajmanā pṛthivī kāvyena ǀ

varāya te ghṛtavantaḥ sutāsaḥ svādmanbhavantu pītaye madhūni ǁ

Padapatha Devanagari Accented

मात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒ सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ । द्यौः । म॒ज्मना॑ । पृ॒थि॒वी । काव्ये॑न ।

वरा॑य । ते॒ । घृ॒तऽव॑न्तः । सु॒तासः॑ । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मधू॑नि ॥

Padapatha Devanagari Nonaccented

मात्रे इति । नु । ते । सुमिते इति सुऽमिते । इन्द्र । पूर्वी इति । द्यौः । मज्मना । पृथिवी । काव्येन ।

वराय । ते । घृतऽवन्तः । सुतासः । स्वाद्मन् । भवन्तु । पीतये । मधूनि ॥

Padapatha Transcription Accented

mā́tre íti ǀ nú ǀ te ǀ súmite íti sú-mite ǀ indra ǀ pūrvī́ íti ǀ dyáuḥ ǀ majmánā ǀ pṛthivī́ ǀ kā́vyena ǀ

várāya ǀ te ǀ ghṛtá-vantaḥ ǀ sutā́saḥ ǀ svā́dman ǀ bhavantu ǀ pītáye ǀ mádhūni ǁ

Padapatha Transcription Nonaccented

mātre iti ǀ nu ǀ te ǀ sumite iti su-mite ǀ indra ǀ pūrvī iti ǀ dyauḥ ǀ majmanā ǀ pṛthivī ǀ kāvyena ǀ

varāya ǀ te ǀ ghṛta-vantaḥ ǀ sutāsaḥ ǀ svādman ǀ bhavantu ǀ pītaye ǀ madhūni ǁ

10.029.07   (Mandala. Sukta. Rik)

7.7.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.02.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिंद्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः ।

स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै॑श्च ॥

Samhita Devanagari Nonaccented

आ मध्वो अस्मा असिचन्नमत्रमिंद्राय पूर्णं स हि सत्यराधाः ।

स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥

Samhita Transcription Accented

ā́ mádhvo asmā asicannámatramíndrāya pūrṇám sá hí satyárādhāḥ ǀ

sá vāvṛdhe várimannā́ pṛthivyā́ abhí krátvā náryaḥ páuṃsyaiśca ǁ

Samhita Transcription Nonaccented

ā madhvo asmā asicannamatramindrāya pūrṇam sa hi satyarādhāḥ ǀ

sa vāvṛdhe varimannā pṛthivyā abhi kratvā naryaḥ pauṃsyaiśca ǁ

Padapatha Devanagari Accented

आ । मध्वः॑ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम॑त्रम् । इन्द्रा॑य । पू॒र्णम् । सः । हि । स॒त्यऽरा॑धाः ।

सः । व॒वृ॒धे॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । अ॒भि । क्रत्वा॑ । नर्यः॑ । पौंस्यैः॑ । च॒ ॥

Padapatha Devanagari Nonaccented

आ । मध्वः । अस्मै । असिचन् । अमत्रम् । इन्द्राय । पूर्णम् । सः । हि । सत्यऽराधाः ।

सः । ववृधे । वरिमन् । आ । पृथिव्याः । अभि । क्रत्वा । नर्यः । पौंस्यैः । च ॥

Padapatha Transcription Accented

ā́ ǀ mádhvaḥ ǀ asmai ǀ asican ǀ ámatram ǀ índrāya ǀ pūrṇám ǀ sáḥ ǀ hí ǀ satyá-rādhāḥ ǀ

sáḥ ǀ vavṛdhe ǀ váriman ǀ ā́ ǀ pṛthivyā́ḥ ǀ abhí ǀ krátvā ǀ náryaḥ ǀ páuṃsyaiḥ ǀ ca ǁ

Padapatha Transcription Nonaccented

ā ǀ madhvaḥ ǀ asmai ǀ asican ǀ amatram ǀ indrāya ǀ pūrṇam ǀ saḥ ǀ hi ǀ satya-rādhāḥ ǀ

saḥ ǀ vavṛdhe ǀ variman ǀ ā ǀ pṛthivyāḥ ǀ abhi ǀ kratvā ǀ naryaḥ ǀ pauṃsyaiḥ ǀ ca ǁ

10.029.08   (Mandala. Sukta. Rik)

7.7.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.02.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्या॑न॒ळिंद्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै॑ यतंते स॒ख्याय॑ पू॒र्वीः ।

आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥

Samhita Devanagari Nonaccented

व्यानळिंद्रः पृतनाः स्वोजा आस्मै यतंते सख्याय पूर्वीः ।

आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥

Samhita Transcription Accented

vyā́naḷíndraḥ pṛ́tanāḥ svójā ā́smai yatante sakhyā́ya pūrvī́ḥ ǀ

ā́ smā rátham ná pṛ́tanāsu tiṣṭha yám bhadráyā sumatyā́ codáyāse ǁ

Samhita Transcription Nonaccented

vyānaḷindraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ ǀ

ā smā ratham na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse ǁ

Padapatha Devanagari Accented

वि । आ॒न॒ट् । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । आ । अ॒स्मै॒ । य॒त॒न्ते॒ । स॒ख्याय॑ । पू॒र्वीः ।

आ । स्म॒ । रथ॑म् । न । पृत॑नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया॑ । सु॒ऽम॒त्या । चो॒दया॑से ॥

Padapatha Devanagari Nonaccented

वि । आनट् । इन्द्रः । पृतनाः । सुऽओजाः । आ । अस्मै । यतन्ते । सख्याय । पूर्वीः ।

आ । स्म । रथम् । न । पृतनासु । तिष्ठ । यम् । भद्रया । सुऽमत्या । चोदयासे ॥

Padapatha Transcription Accented

ví ǀ ānaṭ ǀ índraḥ ǀ pṛ́tanāḥ ǀ su-ójāḥ ǀ ā́ ǀ asmai ǀ yatante ǀ sakhyā́ya ǀ pūrvī́ḥ ǀ

ā́ ǀ sma ǀ rátham ǀ ná ǀ pṛ́tanāsu ǀ tiṣṭha ǀ yám ǀ bhadráyā ǀ su-matyā́ ǀ codáyāse ǁ

Padapatha Transcription Nonaccented

vi ǀ ānaṭ ǀ indraḥ ǀ pṛtanāḥ ǀ su-ojāḥ ǀ ā ǀ asmai ǀ yatante ǀ sakhyāya ǀ pūrvīḥ ǀ

ā ǀ sma ǀ ratham ǀ na ǀ pṛtanāsu ǀ tiṣṭha ǀ yam ǀ bhadrayā ǀ su-matyā ǀ codayāse ǁ