SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 30

 

1. Info

To:    apas
From:   kavaṣa ailūṣa
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 9, 11, 12, 15); virāṭtrisṭup (2, 4, 6, 8, 14); triṣṭup (5, 7, 10, 13)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.030.01   (Mandala. Sukta. Rik)

7.7.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति ।

म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिं ॥

Samhita Devanagari Nonaccented

प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति ।

महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिं ॥

Samhita Transcription Accented

prá devatrā́ bráhmaṇe gātúretvapó ácchā mánaso ná práyukti ǀ

mahī́m mitrásya váruṇasya dhāsím pṛthujráyase rīradhā suvṛktím ǁ

Samhita Transcription Nonaccented

pra devatrā brahmaṇe gāturetvapo acchā manaso na prayukti ǀ

mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim ǁ

Padapatha Devanagari Accented

प्र । दे॒व॒ऽत्रा । ब्रह्म॑णे । गा॒तुः । ए॒तु॒ । अ॒पः । अच्छ॑ । मन॑सः । न । प्रऽयु॑क्ति ।

म॒हीम् । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । पृ॒थु॒ऽज्रय॑से । री॒र॒ध॒ । सु॒ऽवृ॒क्तिम् ॥

Padapatha Devanagari Nonaccented

प्र । देवऽत्रा । ब्रह्मणे । गातुः । एतु । अपः । अच्छ । मनसः । न । प्रऽयुक्ति ।

महीम् । मित्रस्य । वरुणस्य । धासिम् । पृथुऽज्रयसे । रीरध । सुऽवृक्तिम् ॥

Padapatha Transcription Accented

prá ǀ deva-trā́ ǀ bráhmaṇe ǀ gātúḥ ǀ etu ǀ apáḥ ǀ áccha ǀ mánasaḥ ǀ ná ǀ prá-yukti ǀ

mahī́m ǀ mitrásya ǀ váruṇasya ǀ dhāsím ǀ pṛthu-jráyase ǀ rīradha ǀ su-vṛktím ǁ

Padapatha Transcription Nonaccented

pra ǀ deva-trā ǀ brahmaṇe ǀ gātuḥ ǀ etu ǀ apaḥ ǀ accha ǀ manasaḥ ǀ na ǀ pra-yukti ǀ

mahīm ǀ mitrasya ǀ varuṇasya ǀ dhāsim ǀ pṛthu-jrayase ǀ rīradha ǀ su-vṛktim ǁ

10.030.02   (Mandala. Sukta. Rik)

7.7.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो ह॒विष्मं॑तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शंतः ।

अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥

Samhita Devanagari Nonaccented

अध्वर्यवो हविष्मंतो हि भूताच्छाप इतोशतीरुशंतः ।

अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ॥

Samhita Transcription Accented

ádhvaryavo havíṣmanto hí bhūtā́cchāpá itośatī́ruśantaḥ ǀ

áva yā́ścáṣṭe aruṇáḥ suparṇástámā́syadhvamūrmímadyā́ suhastāḥ ǁ

Samhita Transcription Nonaccented

adhvaryavo haviṣmanto hi bhūtācchāpa itośatīruśantaḥ ǀ

ava yāścaṣṭe aruṇaḥ suparṇastamāsyadhvamūrmimadyā suhastāḥ ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । ह॒विष्म॑न्तः । हि । भू॒त । अच्छ॑ । अ॒पः । इ॒त॒ । उ॒श॒तीः । उ॒श॒न्तः॒ ।

अव॑ । याः । चष्टे॑ । अ॒रु॒णः । सु॒ऽप॒र्णः । तम् । आ । अ॒स्य॒ध्व॒म् । ऊ॒र्मिम् । अ॒द्य । सु॒ऽह॒स्ताः॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । हविष्मन्तः । हि । भूत । अच्छ । अपः । इत । उशतीः । उशन्तः ।

अव । याः । चष्टे । अरुणः । सुऽपर्णः । तम् । आ । अस्यध्वम् । ऊर्मिम् । अद्य । सुऽहस्ताः ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ havíṣmantaḥ ǀ hí ǀ bhūtá ǀ áccha ǀ apáḥ ǀ ita ǀ uśatī́ḥ ǀ uśantaḥ ǀ

áva ǀ yā́ḥ ǀ cáṣṭe ǀ aruṇáḥ ǀ su-parṇáḥ ǀ tám ǀ ā́ ǀ asyadhvam ǀ ūrmím ǀ adyá ǀ su-hastāḥ ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ haviṣmantaḥ ǀ hi ǀ bhūta ǀ accha ǀ apaḥ ǀ ita ǀ uśatīḥ ǀ uśantaḥ ǀ

ava ǀ yāḥ ǀ caṣṭe ǀ aruṇaḥ ǀ su-parṇaḥ ǀ tam ǀ ā ǀ asyadhvam ǀ ūrmim ǀ adya ǀ su-hastāḥ ǁ

10.030.03   (Mandala. Sukta. Rik)

7.7.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वं ।

स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मंतं सुनोत ॥

Samhita Devanagari Nonaccented

अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वं ।

स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमंतं सुनोत ॥

Samhita Transcription Accented

ádhvaryavo’pá itā samudrámapā́m nápātam havíṣā yajadhvam ǀ

sá vo dadadūrmímadyā́ súpūtam tásmai sómam mádhumantam sunota ǁ

Samhita Transcription Nonaccented

adhvaryavo’pa itā samudramapām napātam haviṣā yajadhvam ǀ

sa vo dadadūrmimadyā supūtam tasmai somam madhumantam sunota ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । अ॒पः । इ॒त॒ । स॒मु॒द्रम् । अ॒पाम् । नपा॑तम् । ह॒विषा॑ । य॒ज॒ध्व॒म् ।

सः । वः॒ । द॒द॒त् । ऊ॒र्मिम् । अ॒द्य । सुऽपू॑तम् । तस्मै॑ । सोम॑म् । मधु॑ऽमन्तम् । सु॒नो॒त॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । अपः । इत । समुद्रम् । अपाम् । नपातम् । हविषा । यजध्वम् ।

सः । वः । ददत् । ऊर्मिम् । अद्य । सुऽपूतम् । तस्मै । सोमम् । मधुऽमन्तम् । सुनोत ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ apáḥ ǀ ita ǀ samudrám ǀ apā́m ǀ nápātam ǀ havíṣā ǀ yajadhvam ǀ

sáḥ ǀ vaḥ ǀ dadat ǀ ūrmím ǀ adyá ǀ sú-pūtam ǀ tásmai ǀ sómam ǀ mádhu-mantam ǀ sunota ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ apaḥ ǀ ita ǀ samudram ǀ apām ǀ napātam ǀ haviṣā ǀ yajadhvam ǀ

saḥ ǀ vaḥ ǀ dadat ǀ ūrmim ǀ adya ǀ su-pūtam ǀ tasmai ǀ somam ǀ madhu-mantam ǀ sunota ǁ

10.030.04   (Mandala. Sukta. Rik)

7.7.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॑नि॒ध्मो दीद॑यद॒प्स्वं१॒॑तर्यं विप्रा॑स॒ ईळ॑ते अध्व॒रेषु॑ ।

अपां॑ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिंद्रो॑ वावृ॒धे वी॒र्या॑य ॥

Samhita Devanagari Nonaccented

यो अनिध्मो दीदयदप्स्वंतर्यं विप्रास ईळते अध्वरेषु ।

अपां नपान्मधुमतीरपो दा याभिरिंद्रो वावृधे वीर्याय ॥

Samhita Transcription Accented

yó anidhmó dī́dayadapsvántáryám víprāsa ī́ḷate adhvaréṣu ǀ

ápām napānmádhumatīrapó dā yā́bhiríndro vāvṛdhé vīryā́ya ǁ

Samhita Transcription Nonaccented

yo anidhmo dīdayadapsvantaryam viprāsa īḷate adhvareṣu ǀ

apām napānmadhumatīrapo dā yābhirindro vāvṛdhe vīryāya ǁ

Padapatha Devanagari Accented

यः । अ॒नि॒ध्मः । दीद॑यत् । अ॒प्ऽसु । अ॒न्तः । यम् । विप्रा॑सः । ईळ॑ते । अ॒ध्व॒रेषु॑ ।

अपा॑म् । न॒पा॒त् । मधु॑ऽमतीः । अ॒पः । दाः॒ । याभिः॑ । इन्द्रः॑ । व॒वृ॒धे । वी॒र्या॑य ॥

Padapatha Devanagari Nonaccented

यः । अनिध्मः । दीदयत् । अप्ऽसु । अन्तः । यम् । विप्रासः । ईळते । अध्वरेषु ।

अपाम् । नपात् । मधुऽमतीः । अपः । दाः । याभिः । इन्द्रः । ववृधे । वीर्याय ॥

Padapatha Transcription Accented

yáḥ ǀ anidhmáḥ ǀ dī́dayat ǀ ap-sú ǀ antáḥ ǀ yám ǀ víprāsaḥ ǀ ī́ḷate ǀ adhvaréṣu ǀ

ápām ǀ napāt ǀ mádhu-matīḥ ǀ apáḥ ǀ dāḥ ǀ yā́bhiḥ ǀ índraḥ ǀ vavṛdhé ǀ vīryā́ya ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ anidhmaḥ ǀ dīdayat ǀ ap-su ǀ antaḥ ǀ yam ǀ viprāsaḥ ǀ īḷate ǀ adhvareṣu ǀ

apām ǀ napāt ǀ madhu-matīḥ ǀ apaḥ ǀ dāḥ ǀ yābhiḥ ǀ indraḥ ǀ vavṛdhe ǀ vīryāya ǁ

10.030.05   (Mandala. Sukta. Rik)

7.7.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि॑र्युव॒तिभि॒र्न मर्यः॑ ।

ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे॑हि॒ यदा॑सिं॒चा ओष॑धीभिः पुनीतात् ॥

Samhita Devanagari Nonaccented

याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः ।

ता अध्वर्यो अपो अच्छा परेहि यदासिंचा ओषधीभिः पुनीतात् ॥

Samhita Transcription Accented

yā́bhiḥ sómo módate hárṣate ca kalyāṇī́bhiryuvatíbhirná máryaḥ ǀ

tā́ adhvaryo apó ácchā párehi yádāsiñcā́ óṣadhībhiḥ punītāt ǁ

Samhita Transcription Nonaccented

yābhiḥ somo modate harṣate ca kalyāṇībhiryuvatibhirna maryaḥ ǀ

tā adhvaryo apo acchā parehi yadāsiñcā oṣadhībhiḥ punītāt ǁ

Padapatha Devanagari Accented

याभिः॑ । सोमः॑ । मोद॑ते । हर्ष॑ते । च॒ । क॒ल्या॒णीभिः॑ । यु॒व॒तिऽभिः॑ । न । मर्यः॑ ।

ताः । अ॒ध्व॒र्यो॒ इति॑ । अ॒पः । अच्छ॑ । परा॑ । इ॒हि॒ । यत् । आ॒ऽसि॒ञ्चाः । ओष॑धीभिः । पु॒नी॒ता॒त् ॥

Padapatha Devanagari Nonaccented

याभिः । सोमः । मोदते । हर्षते । च । कल्याणीभिः । युवतिऽभिः । न । मर्यः ।

ताः । अध्वर्यो इति । अपः । अच्छ । परा । इहि । यत् । आऽसिञ्चाः । ओषधीभिः । पुनीतात् ॥

Padapatha Transcription Accented

yā́bhiḥ ǀ sómaḥ ǀ módate ǀ hárṣate ǀ ca ǀ kalyāṇī́bhiḥ ǀ yuvatí-bhiḥ ǀ ná ǀ máryaḥ ǀ

tā́ḥ ǀ adhvaryo íti ǀ apáḥ ǀ áccha ǀ párā ǀ ihi ǀ yát ǀ ā-siñcā́ḥ ǀ óṣadhībhiḥ ǀ punītāt ǁ

Padapatha Transcription Nonaccented

yābhiḥ ǀ somaḥ ǀ modate ǀ harṣate ǀ ca ǀ kalyāṇībhiḥ ǀ yuvati-bhiḥ ǀ na ǀ maryaḥ ǀ

tāḥ ǀ adhvaryo iti ǀ apaḥ ǀ accha ǀ parā ǀ ihi ǀ yat ǀ ā-siñcāḥ ǀ oṣadhībhiḥ ǀ punītāt ǁ

10.030.06   (Mandala. Sukta. Rik)

7.7.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वेद्यूने॑ युव॒तयो॑ नमंत॒ यदी॑मु॒शन्नु॑श॒तीरेत्यच्छ॑ ।

सं जा॑नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो॑ धि॒षणाप॑श्च दे॒वीः ॥

Samhita Devanagari Nonaccented

एवेद्यूने युवतयो नमंत यदीमुशन्नुशतीरेत्यच्छ ।

सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणापश्च देवीः ॥

Samhita Transcription Accented

evédyū́ne yuvatáyo namanta yádīmuśánnuśatī́rétyáccha ǀ

sám jānate mánasā sám cikitre’dhvaryávo dhiṣáṇā́paśca devī́ḥ ǁ

Samhita Transcription Nonaccented

evedyūne yuvatayo namanta yadīmuśannuśatīretyaccha ǀ

sam jānate manasā sam cikitre’dhvaryavo dhiṣaṇāpaśca devīḥ ǁ

Padapatha Devanagari Accented

ए॒व । इत् । यूने॑ । यु॒व॒तयः॑ । न॒म॒न्त॒ । यत् । ई॒म् । उ॒शन् । उ॒श॒तीः । एति॑ । अच्छ॑ ।

सम् । जा॒न॒ते॒ । मन॑सा । सम् । चि॒कि॒त्रे॒ । अ॒ध्व॒र्यवः॑ । धि॒षणा॑ । आपः॑ । च॒ । दे॒वीः ॥

Padapatha Devanagari Nonaccented

एव । इत् । यूने । युवतयः । नमन्त । यत् । ईम् । उशन् । उशतीः । एति । अच्छ ।

सम् । जानते । मनसा । सम् । चिकित्रे । अध्वर्यवः । धिषणा । आपः । च । देवीः ॥

Padapatha Transcription Accented

evá ǀ ít ǀ yū́ne ǀ yuvatáyaḥ ǀ namanta ǀ yát ǀ īm ǀ uśán ǀ uśatī́ḥ ǀ éti ǀ áccha ǀ

sám ǀ jānate ǀ mánasā ǀ sám ǀ cikitre ǀ adhvaryávaḥ ǀ dhiṣáṇā ǀ ā́paḥ ǀ ca ǀ devī́ḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ it ǀ yūne ǀ yuvatayaḥ ǀ namanta ǀ yat ǀ īm ǀ uśan ǀ uśatīḥ ǀ eti ǀ accha ǀ

sam ǀ jānate ǀ manasā ǀ sam ǀ cikitre ǀ adhvaryavaḥ ǀ dhiṣaṇā ǀ āpaḥ ǀ ca ǀ devīḥ ǁ

10.030.07   (Mandala. Sukta. Rik)

7.7.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमुं॑चत् ।

तस्मा॒ इंद्रा॑य॒ मधु॑मंतमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥

Samhita Devanagari Nonaccented

यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुंचत् ।

तस्मा इंद्राय मधुमंतमूर्मिं देवमादनं प्र हिणोतनापः ॥

Samhita Transcription Accented

yó vo vṛtā́bhyo ákṛṇodu lokám yó vo mahyā́ abhíśasterámuñcat ǀ

tásmā índrāya mádhumantamūrmím devamā́danam prá hiṇotanāpaḥ ǁ

Samhita Transcription Nonaccented

yo vo vṛtābhyo akṛṇodu lokam yo vo mahyā abhiśasteramuñcat ǀ

tasmā indrāya madhumantamūrmim devamādanam pra hiṇotanāpaḥ ǁ

Padapatha Devanagari Accented

यः । वः॒ । वृ॒ताभ्यः॑ । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । यः । वः॒ । म॒ह्याः । अ॒भिऽश॑स्तेः । अमु॑ञ्चत् ।

तस्मै॑ । इन्द्रा॑य । मधु॑ऽमन्तम् । ऊ॒र्मिम् । दे॒व॒ऽमाद॑नम् । प्र । हि॒णो॒त॒न॒ । आ॒पः॒ ॥

Padapatha Devanagari Nonaccented

यः । वः । वृताभ्यः । अकृणोत् । ऊं इति । लोकम् । यः । वः । मह्याः । अभिऽशस्तेः । अमुञ्चत् ।

तस्मै । इन्द्राय । मधुऽमन्तम् । ऊर्मिम् । देवऽमादनम् । प्र । हिणोतन । आपः ॥

Padapatha Transcription Accented

yáḥ ǀ vaḥ ǀ vṛtā́bhyaḥ ǀ ákṛṇot ǀ ūṃ íti ǀ lokám ǀ yáḥ ǀ vaḥ ǀ mahyā́ḥ ǀ abhí-śasteḥ ǀ ámuñcat ǀ

tásmai ǀ índrāya ǀ mádhu-mantam ǀ ūrmím ǀ deva-mā́danam ǀ prá ǀ hiṇotana ǀ āpaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vaḥ ǀ vṛtābhyaḥ ǀ akṛṇot ǀ ūṃ iti ǀ lokam ǀ yaḥ ǀ vaḥ ǀ mahyāḥ ǀ abhi-śasteḥ ǀ amuñcat ǀ

tasmai ǀ indrāya ǀ madhu-mantam ǀ ūrmim ǀ deva-mādanam ǀ pra ǀ hiṇotana ǀ āpaḥ ǁ

10.030.08   (Mandala. Sukta. Rik)

7.7.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रास्मै॑ हिनोत॒ मधु॑मंतमू॒र्मिं गर्भो॒ यो वः॑ सिंधवो॒ मध्व॒ उत्सः॑ ।

घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो॑ रेवतीः शृणु॒ता हवं॑ मे ॥

Samhita Devanagari Nonaccented

प्रास्मै हिनोत मधुमंतमूर्मिं गर्भो यो वः सिंधवो मध्व उत्सः ।

घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे ॥

Samhita Transcription Accented

prā́smai hinota mádhumantamūrmím gárbho yó vaḥ sindhavo mádhva útsaḥ ǀ

ghṛtápṛṣṭhamī́ḍyamadhvaréṣvā́po revatīḥ śṛṇutā́ hávam me ǁ

Samhita Transcription Nonaccented

prāsmai hinota madhumantamūrmim garbho yo vaḥ sindhavo madhva utsaḥ ǀ

ghṛtapṛṣṭhamīḍyamadhvareṣvāpo revatīḥ śṛṇutā havam me ǁ

Padapatha Devanagari Accented

प्र । अ॒स्मै॒ । हि॒नो॒त॒ । मधु॑ऽमन्तम् । ऊ॒र्मिम् । गर्भः॑ । यः । वः॒ । सि॒न्ध॒वः॒ । मध्वः॑ । उत्सः॑ ।

घृ॒तऽपृ॑ष्ठम् । ईड्य॑म् । अ॒ध्व॒रेषु॑ । आपः॑ । रे॒व॒तीः॒ । शृ॒णु॒त । हव॑म् । मे॒ ॥

Padapatha Devanagari Nonaccented

प्र । अस्मै । हिनोत । मधुऽमन्तम् । ऊर्मिम् । गर्भः । यः । वः । सिन्धवः । मध्वः । उत्सः ।

घृतऽपृष्ठम् । ईड्यम् । अध्वरेषु । आपः । रेवतीः । शृणुत । हवम् । मे ॥

Padapatha Transcription Accented

prá ǀ asmai ǀ hinota ǀ mádhu-mantam ǀ ūrmím ǀ gárbhaḥ ǀ yáḥ ǀ vaḥ ǀ sindhavaḥ ǀ mádhvaḥ ǀ útsaḥ ǀ

ghṛtá-pṛṣṭham ǀ ī́ḍyam ǀ adhvaréṣu ǀ ā́paḥ ǀ revatīḥ ǀ śṛṇutá ǀ hávam ǀ me ǁ

Padapatha Transcription Nonaccented

pra ǀ asmai ǀ hinota ǀ madhu-mantam ǀ ūrmim ǀ garbhaḥ ǀ yaḥ ǀ vaḥ ǀ sindhavaḥ ǀ madhvaḥ ǀ utsaḥ ǀ

ghṛta-pṛṣṭham ǀ īḍyam ǀ adhvareṣu ǀ āpaḥ ǀ revatīḥ ǀ śṛṇuta ǀ havam ǀ me ǁ

10.030.09   (Mandala. Sukta. Rik)

7.7.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं सिं॑धवो मत्स॒रमिं॑द्र॒पान॑मू॒र्मिं प्र हे॑त॒ य उ॒भे इय॑र्ति ।

म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तंतुं॑ वि॒चरं॑त॒मुत्सं॑ ॥

Samhita Devanagari Nonaccented

तं सिंधवो मत्सरमिंद्रपानमूर्मिं प्र हेत य उभे इयर्ति ।

मदच्युतमौशानं नभोजां परि त्रितंतुं विचरंतमुत्सं ॥

Samhita Transcription Accented

tám sindhavo matsarámindrapā́namūrmím prá heta yá ubhé íyarti ǀ

madacyútamauśānám nabhojā́m pári tritántum vicárantamútsam ǁ

Samhita Transcription Nonaccented

tam sindhavo matsaramindrapānamūrmim pra heta ya ubhe iyarti ǀ

madacyutamauśānam nabhojām pari tritantum vicarantamutsam ǁ

Padapatha Devanagari Accented

तम् । सि॒न्ध॒वः॒ । म॒त्स॒रम् । इ॒न्द्र॒ऽपान॑म् । ऊ॒र्मिम् । प्र । हे॒त॒ । यः । उ॒भे इति॑ । इय॑र्ति ।

म॒द॒ऽच्युत॑म् । औ॒शा॒नम् । न॒भः॒ऽजाम् । परि॑ । त्रि॒ऽतन्तु॑म् । वि॒ऽचर॑न्तम् । उत्स॑म् ॥

Padapatha Devanagari Nonaccented

तम् । सिन्धवः । मत्सरम् । इन्द्रऽपानम् । ऊर्मिम् । प्र । हेत । यः । उभे इति । इयर्ति ।

मदऽच्युतम् । औशानम् । नभःऽजाम् । परि । त्रिऽतन्तुम् । विऽचरन्तम् । उत्सम् ॥

Padapatha Transcription Accented

tám ǀ sindhavaḥ ǀ matsarám ǀ indra-pā́nam ǀ ūrmím ǀ prá ǀ heta ǀ yáḥ ǀ ubhé íti ǀ íyarti ǀ

mada-cyútam ǀ auśānám ǀ nabhaḥ-jā́m ǀ pári ǀ tri-tántum ǀ vi-cárantam ǀ útsam ǁ

Padapatha Transcription Nonaccented

tam ǀ sindhavaḥ ǀ matsaram ǀ indra-pānam ǀ ūrmim ǀ pra ǀ heta ǀ yaḥ ǀ ubhe iti ǀ iyarti ǀ

mada-cyutam ǀ auśānam ǀ nabhaḥ-jām ǀ pari ǀ tri-tantum ǀ vi-carantam ǀ utsam ǁ

10.030.10   (Mandala. Sukta. Rik)

7.7.25.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चरं॑तीः ।

ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो वं॑दस्व स॒वृधः॒ सयो॑नीः ॥

Samhita Devanagari Nonaccented

आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरंतीः ।

ऋषे जनित्रीर्भुवनस्य पत्नीरपो वंदस्व सवृधः सयोनीः ॥

Samhita Transcription Accented

āvárvṛtatīrádha nú dvidhā́rā goṣuyúdho ná niyavám cárantīḥ ǀ

ṛ́ṣe jánitrīrbhúvanasya pátnīrapó vandasva savṛ́dhaḥ sáyonīḥ ǁ

Samhita Transcription Nonaccented

āvarvṛtatīradha nu dvidhārā goṣuyudho na niyavam carantīḥ ǀ

ṛṣe janitrīrbhuvanasya patnīrapo vandasva savṛdhaḥ sayonīḥ ǁ

Padapatha Devanagari Accented

आ॒ऽवर्वृ॑ततीः । अध॑ । नु । द्वि॒ऽधाराः॑ । गो॒षु॒ऽयुधः॑ । न । नि॒ऽय॒वम् । चर॑न्तीः ।

ऋषे॑ । जनि॑त्रीः । भुव॑नस्य । पत्नीः॑ । अ॒पः । व॒न्द॒स्व॒ । स॒ऽवृधः॑ । सऽयो॑नीः ॥

Padapatha Devanagari Nonaccented

आऽवर्वृततीः । अध । नु । द्विऽधाराः । गोषुऽयुधः । न । निऽयवम् । चरन्तीः ।

ऋषे । जनित्रीः । भुवनस्य । पत्नीः । अपः । वन्दस्व । सऽवृधः । सऽयोनीः ॥

Padapatha Transcription Accented

ā-várvṛtatīḥ ǀ ádha ǀ nú ǀ dvi-dhā́rāḥ ǀ goṣu-yúdhaḥ ǀ ná ǀ ni-yavám ǀ cárantīḥ ǀ

ṛ́ṣe ǀ jánitrīḥ ǀ bhúvanasya ǀ pátnīḥ ǀ apáḥ ǀ vandasva ǀ sa-vṛ́dhaḥ ǀ sá-yonīḥ ǁ

Padapatha Transcription Nonaccented

ā-varvṛtatīḥ ǀ adha ǀ nu ǀ dvi-dhārāḥ ǀ goṣu-yudhaḥ ǀ na ǀ ni-yavam ǀ carantīḥ ǀ

ṛṣe ǀ janitrīḥ ǀ bhuvanasya ǀ patnīḥ ǀ apaḥ ǀ vandasva ǀ sa-vṛdhaḥ ǀ sa-yonīḥ ǁ

10.030.11   (Mandala. Sukta. Rik)

7.7.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नां ।

ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी॑र्भूतना॒स्मभ्य॑मापः ॥

Samhita Devanagari Nonaccented

हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानां ।

ऋतस्य योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः ॥

Samhita Transcription Accented

hinótā no adhvarám devayajyā́ hinóta bráhma sanáye dhánānām ǀ

ṛtásya yóge ví ṣyadhvamū́dhaḥ śruṣṭīvárīrbhūtanāsmábhyamāpaḥ ǁ

Samhita Transcription Nonaccented

hinotā no adhvaram devayajyā hinota brahma sanaye dhanānām ǀ

ṛtasya yoge vi ṣyadhvamūdhaḥ śruṣṭīvarīrbhūtanāsmabhyamāpaḥ ǁ

Padapatha Devanagari Accented

हि॒नोत॑ । नः॒ । अ॒ध्व॒रम् । दे॒व॒ऽय॒ज्या । हि॒नोत॑ । ब्रह्म॑ । स॒नये॑ । धना॑नाम् ।

ऋ॒तस्य॑ । योगे॑ । वि । स्य॒ध्व॒म् । ऊधः॑ । श्रु॒ष्टी॒ऽवरीः॑ । भू॒त॒न॒ । अ॒स्मभ्य॑म् । आ॒पः॒ ॥

Padapatha Devanagari Nonaccented

हिनोत । नः । अध्वरम् । देवऽयज्या । हिनोत । ब्रह्म । सनये । धनानाम् ।

ऋतस्य । योगे । वि । स्यध्वम् । ऊधः । श्रुष्टीऽवरीः । भूतन । अस्मभ्यम् । आपः ॥

Padapatha Transcription Accented

hinóta ǀ naḥ ǀ adhvarám ǀ deva-yajyā́ ǀ hinóta ǀ bráhma ǀ sanáye ǀ dhánānām ǀ

ṛtásya ǀ yóge ǀ ví ǀ syadhvam ǀ ū́dhaḥ ǀ śruṣṭī-várīḥ ǀ bhūtana ǀ asmábhyam ǀ āpaḥ ǁ

Padapatha Transcription Nonaccented

hinota ǀ naḥ ǀ adhvaram ǀ deva-yajyā ǀ hinota ǀ brahma ǀ sanaye ǀ dhanānām ǀ

ṛtasya ǀ yoge ǀ vi ǀ syadhvam ǀ ūdhaḥ ǀ śruṣṭī-varīḥ ǀ bhūtana ǀ asmabhyam ǀ āpaḥ ǁ

10.030.12   (Mandala. Sukta. Rik)

7.7.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आपो॑ रेवतीः॒ क्षय॑था॒ हि वस्वः॒ क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च ।

रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥

Samhita Devanagari Nonaccented

आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च ।

रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥

Samhita Transcription Accented

ā́po revatīḥ kṣáyathā hí vásvaḥ krátum ca bhadrám bibhṛthā́mṛ́tam ca ǀ

rāyáśca sthá svapatyásya pátnīḥ sárasvatī tádgṛṇaté váyo dhāt ǁ

Samhita Transcription Nonaccented

āpo revatīḥ kṣayathā hi vasvaḥ kratum ca bhadram bibhṛthāmṛtam ca ǀ

rāyaśca stha svapatyasya patnīḥ sarasvatī tadgṛṇate vayo dhāt ǁ

Padapatha Devanagari Accented

आपः॑ । रे॒व॒तीः॒ । क्षय॑थ । हि । वस्वः॑ । क्रतु॑म् । च॒ । भ॒द्रम् । बि॒भृ॒थ । अ॒मृत॑म् । च॒ ।

रा॒यः । च॒ । स्थ । सु॒ऽअ॒प॒त्यस्य॑ । पत्नीः॑ । सर॑स्वती । तत् । गृ॒ण॒ते । वयः॑ । धा॒त् ॥

Padapatha Devanagari Nonaccented

आपः । रेवतीः । क्षयथ । हि । वस्वः । क्रतुम् । च । भद्रम् । बिभृथ । अमृतम् । च ।

रायः । च । स्थ । सुऽअपत्यस्य । पत्नीः । सरस्वती । तत् । गृणते । वयः । धात् ॥

Padapatha Transcription Accented

ā́paḥ ǀ revatīḥ ǀ kṣáyatha ǀ hí ǀ vásvaḥ ǀ krátum ǀ ca ǀ bhadrám ǀ bibhṛthá ǀ amṛ́tam ǀ ca ǀ

rāyáḥ ǀ ca ǀ sthá ǀ su-apatyásya ǀ pátnīḥ ǀ sárasvatī ǀ tát ǀ gṛṇaté ǀ váyaḥ ǀ dhāt ǁ

Padapatha Transcription Nonaccented

āpaḥ ǀ revatīḥ ǀ kṣayatha ǀ hi ǀ vasvaḥ ǀ kratum ǀ ca ǀ bhadram ǀ bibhṛtha ǀ amṛtam ǀ ca ǀ

rāyaḥ ǀ ca ǀ stha ǀ su-apatyasya ǀ patnīḥ ǀ sarasvatī ǀ tat ǀ gṛṇate ǀ vayaḥ ǀ dhāt ǁ

10.030.13   (Mandala. Sukta. Rik)

7.7.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां॑सि॒ बिभ्र॑ती॒र्मधू॑नि ।

अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इंद्रा॑य॒ सोमं॒ सुषु॑तं॒ भरं॑तीः ॥

Samhita Devanagari Nonaccented

प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि ।

अध्वर्युभिर्मनसा संविदाना इंद्राय सोमं सुषुतं भरंतीः ॥

Samhita Transcription Accented

práti yádā́po ádṛśramāyatī́rghṛtám páyāṃsi bíbhratīrmádhūni ǀ

adhvaryúbhirmánasā saṃvidānā́ índrāya sómam súṣutam bhárantīḥ ǁ

Samhita Transcription Nonaccented

prati yadāpo adṛśramāyatīrghṛtam payāṃsi bibhratīrmadhūni ǀ

adhvaryubhirmanasā saṃvidānā indrāya somam suṣutam bharantīḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । यत् । आपः॑ । अदृ॑श्रम् । आ॒ऽय॒तीः । घृ॒तम् । पयां॑सि । बिभ्र॑तीः । मधू॑नि ।

अ॒ध्व॒र्युऽभिः॑ । मन॑सा । स॒म्ऽवि॒दा॒नाः । इन्द्रा॑य । सोम॑म् । सुऽसु॑तम् । भर॑न्तीः ॥

Padapatha Devanagari Nonaccented

प्रति । यत् । आपः । अदृश्रम् । आऽयतीः । घृतम् । पयांसि । बिभ्रतीः । मधूनि ।

अध्वर्युऽभिः । मनसा । सम्ऽविदानाः । इन्द्राय । सोमम् । सुऽसुतम् । भरन्तीः ॥

Padapatha Transcription Accented

práti ǀ yát ǀ ā́paḥ ǀ ádṛśram ǀ ā-yatī́ḥ ǀ ghṛtám ǀ páyāṃsi ǀ bíbhratīḥ ǀ mádhūni ǀ

adhvaryú-bhiḥ ǀ mánasā ǀ sam-vidānā́ḥ ǀ índrāya ǀ sómam ǀ sú-sutam ǀ bhárantīḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ yat ǀ āpaḥ ǀ adṛśram ǀ ā-yatīḥ ǀ ghṛtam ǀ payāṃsi ǀ bibhratīḥ ǀ madhūni ǀ

adhvaryu-bhiḥ ǀ manasā ǀ sam-vidānāḥ ǀ indrāya ǀ somam ǀ su-sutam ǀ bharantīḥ ǁ

10.030.14   (Mandala. Sukta. Rik)

7.7.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एमा अ॑ग्मन्रे॒वती॑र्जी॒वध॑न्या॒ अध्व॑र्यवः सा॒दय॑ता सखायः ।

नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा॑ संविदा॒नास॑ एनाः ॥

Samhita Devanagari Nonaccented

एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः ।

नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः ॥

Samhita Transcription Accented

émā́ agmanrevátīrjīvádhanyā ádhvaryavaḥ sādáyatā sakhāyaḥ ǀ

ní barhíṣi dhattana somyāso’pā́m náptrā saṃvidānā́sa enāḥ ǁ

Samhita Transcription Nonaccented

emā agmanrevatīrjīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ ǀ

ni barhiṣi dhattana somyāso’pām naptrā saṃvidānāsa enāḥ ǁ

Padapatha Devanagari Accented

आ । इ॒माः । अ॒ग्म॒न् । रे॒वतीः॑ । जी॒वऽध॑न्याः । अध्व॑र्यवः । सा॒दय॑त । स॒खा॒यः॒ ।

नि । ब॒र्हिषि॑ । ध॒त्त॒न॒ । सो॒म्या॒सः॒ । अ॒पाम् । नप्त्रा॑ । स॒म्ऽवि॒दा॒नासः॑ । ए॒नाः॒ ॥

Padapatha Devanagari Nonaccented

आ । इमाः । अग्मन् । रेवतीः । जीवऽधन्याः । अध्वर्यवः । सादयत । सखायः ।

नि । बर्हिषि । धत्तन । सोम्यासः । अपाम् । नप्त्रा । सम्ऽविदानासः । एनाः ॥

Padapatha Transcription Accented

ā́ ǀ imā́ḥ ǀ agman ǀ revátīḥ ǀ jīvá-dhanyāḥ ǀ ádhvaryavaḥ ǀ sādáyata ǀ sakhāyaḥ ǀ

ní ǀ barhíṣi ǀ dhattana ǀ somyāsaḥ ǀ apā́m ǀ náptrā ǀ sam-vidānā́saḥ ǀ enāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ imāḥ ǀ agman ǀ revatīḥ ǀ jīva-dhanyāḥ ǀ adhvaryavaḥ ǀ sādayata ǀ sakhāyaḥ ǀ

ni ǀ barhiṣi ǀ dhattana ǀ somyāsaḥ ǀ apām ǀ naptrā ǀ sam-vidānāsaḥ ǀ enāḥ ǁ

10.030.15   (Mandala. Sukta. Rik)

7.7.26.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदंदेव॒यंतीः॑ ।

अध्व॑र्यवः सुनु॒तेंद्रा॑य॒ सोम॒मभू॑दु वः सु॒शका॑ देवय॒ज्या ॥

Samhita Devanagari Nonaccented

आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदंदेवयंतीः ।

अध्वर्यवः सुनुतेंद्राय सोममभूदु वः सुशका देवयज्या ॥

Samhita Transcription Accented

ā́gmannā́pa uśatī́rbarhírédám nyádhvaré asadandevayántīḥ ǀ

ádhvaryavaḥ sunuténdrāya sómamábhūdu vaḥ suśákā devayajyā́ ǁ

Samhita Transcription Nonaccented

āgmannāpa uśatīrbarhiredam nyadhvare asadandevayantīḥ ǀ

adhvaryavaḥ sunutendrāya somamabhūdu vaḥ suśakā devayajyā ǁ

Padapatha Devanagari Accented

आ । अ॒ग्म॒न् । आपः॑ । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् । नि । अ॒ध्व॒रे । अ॒स॒द॒न् । दे॒व॒ऽयन्तीः॑ ।

अध्व॑र्यवः । सु॒नु॒त । इन्द्रा॑य । सोम॑म् । अभू॑त् । ऊं॒ इति॑ । वः॒ । सु॒ऽशका॑ । दे॒व॒ऽय॒ज्या ॥

Padapatha Devanagari Nonaccented

आ । अग्मन् । आपः । उशतीः । बर्हिः । आ । इदम् । नि । अध्वरे । असदन् । देवऽयन्तीः ।

अध्वर्यवः । सुनुत । इन्द्राय । सोमम् । अभूत् । ऊं इति । वः । सुऽशका । देवऽयज्या ॥

Padapatha Transcription Accented

ā́ ǀ agman ǀ ā́paḥ ǀ uśatī́ḥ ǀ barhíḥ ǀ ā́ ǀ idám ǀ ní ǀ adhvaré ǀ asadan ǀ deva-yántīḥ ǀ

ádhvaryavaḥ ǀ sunutá ǀ índrāya ǀ sómam ǀ ábhūt ǀ ūṃ íti ǀ vaḥ ǀ su-śákā ǀ deva-yajyā́ ǁ

Padapatha Transcription Nonaccented

ā ǀ agman ǀ āpaḥ ǀ uśatīḥ ǀ barhiḥ ǀ ā ǀ idam ǀ ni ǀ adhvare ǀ asadan ǀ deva-yantīḥ ǀ

adhvaryavaḥ ǀ sunuta ǀ indrāya ǀ somam ǀ abhūt ǀ ūṃ iti ǀ vaḥ ǀ su-śakā ǀ deva-yajyā ǁ