SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 31

 

1. Info

To:    viśvedevās
From:   kavaṣa ailūṣa
Metres:   1st set of styles: triṣṭup (2, 4, 5, 7, 11); nicṛttriṣṭup (1, 8); virāṭtrisṭup (3, 10); pādanicṛttriṣṭup (6); svarāḍārcītriṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.031.01   (Mandala. Sukta. Rik)

7.7.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः ।

तेभि॑र्व॒यं सु॑ष॒खायो॑ भवेम॒ तरं॑तो॒ विश्वा॑ दुरि॒ता स्या॑म ॥

Samhita Devanagari Nonaccented

आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः ।

तेभिर्वयं सुषखायो भवेम तरंतो विश्वा दुरिता स्याम ॥

Samhita Transcription Accented

ā́ no devā́nāmúpa vetu śáṃso víśvebhisturáirávase yájatraḥ ǀ

tébhirvayám suṣakhā́yo bhavema táranto víśvā duritā́ syāma ǁ

Samhita Transcription Nonaccented

ā no devānāmupa vetu śaṃso viśvebhisturairavase yajatraḥ ǀ

tebhirvayam suṣakhāyo bhavema taranto viśvā duritā syāma ǁ

Padapatha Devanagari Accented

आ । नः॒ । दे॒वाना॑म् । उप॑ । वे॒तु॒ । शंसः॑ । विश्वे॑भिः । तु॒रैः । अव॑से । यज॑त्रः ।

तेभिः॑ । व॒यम् । सु॒ऽस॒खायः॑ । भ॒वे॒म॒ । तर॑न्तः । विश्वा॑ । दुः॒ऽइ॒ता । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । देवानाम् । उप । वेतु । शंसः । विश्वेभिः । तुरैः । अवसे । यजत्रः ।

तेभिः । वयम् । सुऽसखायः । भवेम । तरन्तः । विश्वा । दुःऽइता । स्याम ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ devā́nām ǀ úpa ǀ vetu ǀ śáṃsaḥ ǀ víśvebhiḥ ǀ turáiḥ ǀ ávase ǀ yájatraḥ ǀ

tébhiḥ ǀ vayám ǀ su-sakhā́yaḥ ǀ bhavema ǀ tárantaḥ ǀ víśvā ǀ duḥ-itā́ ǀ syāma ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ devānām ǀ upa ǀ vetu ǀ śaṃsaḥ ǀ viśvebhiḥ ǀ turaiḥ ǀ avase ǀ yajatraḥ ǀ

tebhiḥ ǀ vayam ǀ su-sakhāyaḥ ǀ bhavema ǀ tarantaḥ ǀ viśvā ǀ duḥ-itā ǀ syāma ǁ

10.031.02   (Mandala. Sukta. Rik)

7.7.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् ।

उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां॑सं॒ दक्षं॒ मन॑सा जगृभ्यात् ॥

Samhita Devanagari Nonaccented

परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् ।

उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात् ॥

Samhita Transcription Accented

pári cinmárto dráviṇam mamanyādṛtásya pathā́ námasā́ vivāset ǀ

utá svéna krátunā sám vadeta śréyāṃsam dákṣam mánasā jagṛbhyāt ǁ

Samhita Transcription Nonaccented

pari cinmarto draviṇam mamanyādṛtasya pathā namasā vivāset ǀ

uta svena kratunā sam vadeta śreyāṃsam dakṣam manasā jagṛbhyāt ǁ

Padapatha Devanagari Accented

परि॑ । चि॒त् । मर्तः॑ । द्रवि॑णम् । म॒म॒न्या॒त् । ऋ॒तस्य॑ । प॒था । नम॑सा । आ । वि॒वा॒से॒त् ।

उ॒त । स्वेन॑ । क्रतु॑ना । सम् । व॒दे॒त॒ । श्रेयां॑सम् । दक्ष॑म् । मन॑सा । ज॒गृ॒भ्या॒त् ॥

Padapatha Devanagari Nonaccented

परि । चित् । मर्तः । द्रविणम् । ममन्यात् । ऋतस्य । पथा । नमसा । आ । विवासेत् ।

उत । स्वेन । क्रतुना । सम् । वदेत । श्रेयांसम् । दक्षम् । मनसा । जगृभ्यात् ॥

Padapatha Transcription Accented

pári ǀ cit ǀ mártaḥ ǀ dráviṇam ǀ mamanyāt ǀ ṛtásya ǀ pathā́ ǀ námasā ǀ ā́ ǀ vivāset ǀ

utá ǀ svéna ǀ krátunā ǀ sám ǀ vadeta ǀ śréyāṃsam ǀ dákṣam ǀ mánasā ǀ jagṛbhyāt ǁ

Padapatha Transcription Nonaccented

pari ǀ cit ǀ martaḥ ǀ draviṇam ǀ mamanyāt ǀ ṛtasya ǀ pathā ǀ namasā ǀ ā ǀ vivāset ǀ

uta ǀ svena ǀ kratunā ǀ sam ǀ vadeta ǀ śreyāṃsam ǀ dakṣam ǀ manasā ǀ jagṛbhyāt ǁ

10.031.03   (Mandala. Sukta. Rik)

7.7.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑यि धी॒तिरस॑सृग्र॒मंशा॑स्ती॒र्थे न द॒स्ममुप॑ यं॒त्यूमाः॑ ।

अ॒भ्या॑नश्म सुवि॒तस्य॑ शू॒षं नवे॑दसो अ॒मृता॑नामभूम ॥

Samhita Devanagari Nonaccented

अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यंत्यूमाः ।

अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम ॥

Samhita Transcription Accented

ádhāyi dhītírásasṛgramáṃśāstīrthé ná dasmámúpa yantyū́māḥ ǀ

abhyā́naśma suvitásya śūṣám návedaso amṛ́tānāmabhūma ǁ

Samhita Transcription Nonaccented

adhāyi dhītirasasṛgramaṃśāstīrthe na dasmamupa yantyūmāḥ ǀ

abhyānaśma suvitasya śūṣam navedaso amṛtānāmabhūma ǁ

Padapatha Devanagari Accented

अधा॑यि । धी॒तिः । अस॑सृग्रम् । अंशाः॑ । ती॒र्थे । न । द॒स्मम् । उप॑ । य॒न्ति॒ । ऊमाः॑ ।

अ॒भि । आ॒न॒श्म॒ । सु॒वि॒तस्य॑ । शू॒षम् । नवे॑दसः । अ॒मृता॑नाम् । अ॒भू॒म॒ ॥

Padapatha Devanagari Nonaccented

अधायि । धीतिः । अससृग्रम् । अंशाः । तीर्थे । न । दस्मम् । उप । यन्ति । ऊमाः ।

अभि । आनश्म । सुवितस्य । शूषम् । नवेदसः । अमृतानाम् । अभूम ॥

Padapatha Transcription Accented

ádhāyi ǀ dhītíḥ ǀ ásasṛgram ǀ áṃśāḥ ǀ tīrthé ǀ ná ǀ dasmám ǀ úpa ǀ yanti ǀ ū́māḥ ǀ

abhí ǀ ānaśma ǀ suvitásya ǀ śūṣám ǀ návedasaḥ ǀ amṛ́tānām ǀ abhūma ǁ

Padapatha Transcription Nonaccented

adhāyi ǀ dhītiḥ ǀ asasṛgram ǀ aṃśāḥ ǀ tīrthe ǀ na ǀ dasmam ǀ upa ǀ yanti ǀ ūmāḥ ǀ

abhi ǀ ānaśma ǀ suvitasya ǀ śūṣam ǀ navedasaḥ ǀ amṛtānām ǀ abhūma ǁ

10.031.04   (Mandala. Sukta. Rik)

7.7.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ ।

भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥

Samhita Devanagari Nonaccented

नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान ।

भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ॥

Samhita Transcription Accented

nítyaścākanyātsvápatirdámūnā yásmā u deváḥ savitā́ jajā́na ǀ

bhágo vā góbhiraryamémanajyātsó asmai cā́ruśchadayadutá syāt ǁ

Samhita Transcription Nonaccented

nityaścākanyātsvapatirdamūnā yasmā u devaḥ savitā jajāna ǀ

bhago vā gobhiraryamemanajyātso asmai cāruśchadayaduta syāt ǁ

Padapatha Devanagari Accented

नित्यः॑ । चा॒क॒न्या॒त् । स्वऽप॑तिः । दमू॑नाः । यस्मै॑ । ऊं॒ इति॑ । दे॒वः । स॒वि॒ता । ज॒जान॑ ।

भगः॑ । वा॒ । गोभिः॑ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः॑ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥

Padapatha Devanagari Nonaccented

नित्यः । चाकन्यात् । स्वऽपतिः । दमूनाः । यस्मै । ऊं इति । देवः । सविता । जजान ।

भगः । वा । गोभिः । अर्यमा । ईम् । अनज्यात् । सः । अस्मै । चारुः । छदयत् । उत । स्यात् ॥

Padapatha Transcription Accented

nítyaḥ ǀ cākanyāt ǀ svá-patiḥ ǀ dámūnāḥ ǀ yásmai ǀ ūṃ íti ǀ deváḥ ǀ savitā́ ǀ jajā́na ǀ

bhágaḥ ǀ vā ǀ góbhiḥ ǀ aryamā́ ǀ īm ǀ anajyāt ǀ sáḥ ǀ asmai ǀ cā́ruḥ ǀ chadayat ǀ utá ǀ syāt ǁ

Padapatha Transcription Nonaccented

nityaḥ ǀ cākanyāt ǀ sva-patiḥ ǀ damūnāḥ ǀ yasmai ǀ ūṃ iti ǀ devaḥ ǀ savitā ǀ jajāna ǀ

bhagaḥ ǀ vā ǀ gobhiḥ ǀ aryamā ǀ īm ǀ anajyāt ǀ saḥ ǀ asmai ǀ cāruḥ ǀ chadayat ǀ uta ǀ syāt ǁ

10.031.05   (Mandala. Sukta. Rik)

7.7.27.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं सा भू॑या उ॒षसा॑मिव॒ क्षा यद्ध॑ क्षु॒मंतः॒ शव॑सा स॒माय॑न् ।

अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ नः॑ श॒ग्मास॒ उप॑ यंतु॒ वाजाः॑ ॥

Samhita Devanagari Nonaccented

इयं सा भूया उषसामिव क्षा यद्ध क्षुमंतः शवसा समायन् ।

अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शग्मास उप यंतु वाजाः ॥

Samhita Transcription Accented

iyám sā́ bhūyā uṣásāmiva kṣā́ yáddha kṣumántaḥ śávasā samā́yan ǀ

asyá stutím jaritúrbhíkṣamāṇā ā́ naḥ śagmā́sa úpa yantu vā́jāḥ ǁ

Samhita Transcription Nonaccented

iyam sā bhūyā uṣasāmiva kṣā yaddha kṣumantaḥ śavasā samāyan ǀ

asya stutim jariturbhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ ǁ

Padapatha Devanagari Accented

इ॒यम् । सा । भू॒याः॒ । उ॒षसा॑म्ऽइव । क्षाः । यत् । ह॒ । क्षु॒ऽमन्तः॑ । शव॑सा । स॒म्ऽआय॑न् ।

अ॒स्य । स्तु॒तिम् । ज॒रि॒तुः । भिक्ष॑माणाः । आ । नः॒ । श॒ग्मासः॑ । उप॑ । य॒न्तु॒ । वाजाः॑ ॥

Padapatha Devanagari Nonaccented

इयम् । सा । भूयाः । उषसाम्ऽइव । क्षाः । यत् । ह । क्षुऽमन्तः । शवसा । सम्ऽआयन् ।

अस्य । स्तुतिम् । जरितुः । भिक्षमाणाः । आ । नः । शग्मासः । उप । यन्तु । वाजाः ॥

Padapatha Transcription Accented

iyám ǀ sā́ ǀ bhūyāḥ ǀ uṣásām-iva ǀ kṣā́ḥ ǀ yát ǀ ha ǀ kṣu-mántaḥ ǀ śávasā ǀ sam-ā́yan ǀ

asyá ǀ stutím ǀ jaritúḥ ǀ bhíkṣamāṇāḥ ǀ ā́ ǀ naḥ ǀ śagmā́saḥ ǀ úpa ǀ yantu ǀ vā́jāḥ ǁ

Padapatha Transcription Nonaccented

iyam ǀ sā ǀ bhūyāḥ ǀ uṣasām-iva ǀ kṣāḥ ǀ yat ǀ ha ǀ kṣu-mantaḥ ǀ śavasā ǀ sam-āyan ǀ

asya ǀ stutim ǀ jarituḥ ǀ bhikṣamāṇāḥ ǀ ā ǀ naḥ ǀ śagmāsaḥ ǀ upa ǀ yantu ǀ vājāḥ ǁ

10.031.06   (Mandala. Sukta. Rik)

7.7.28.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः ।

अ॒स्य सनी॑ळा॒ असु॑रस्य॒ योनौ॑ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ॥

Samhita Devanagari Nonaccented

अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः ।

अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥

Samhita Transcription Accented

asyédeṣā́ sumatíḥ paprathānā́bhavatpūrvyā́ bhū́manā gáuḥ ǀ

asyá sánīḷā ásurasya yónau samāná ā́ bháraṇe bíbhramāṇāḥ ǁ

Samhita Transcription Nonaccented

asyedeṣā sumatiḥ paprathānābhavatpūrvyā bhūmanā gauḥ ǀ

asya sanīḷā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ ǁ

Padapatha Devanagari Accented

अ॒स्य । इत् । ए॒षा । सु॒ऽम॒तिः । प॒प्र॒था॒ना । अभ॑वत् । पू॒र्व्या । भूम॑ना । गौः ।

अ॒स्य । सऽनी॑ळाः । असु॑रस्य । योनौ॑ । स॒मा॒ने । आ । भर॑णे । बिभ्र॑माणाः ॥

Padapatha Devanagari Nonaccented

अस्य । इत् । एषा । सुऽमतिः । पप्रथाना । अभवत् । पूर्व्या । भूमना । गौः ।

अस्य । सऽनीळाः । असुरस्य । योनौ । समाने । आ । भरणे । बिभ्रमाणाः ॥

Padapatha Transcription Accented

asyá ǀ ít ǀ eṣā́ ǀ su-matíḥ ǀ paprathānā́ ǀ ábhavat ǀ pūrvyā́ ǀ bhū́manā ǀ gáuḥ ǀ

asyá ǀ sá-nīḷāḥ ǀ ásurasya ǀ yónau ǀ samāné ǀ ā́ ǀ bháraṇe ǀ bíbhramāṇāḥ ǁ

Padapatha Transcription Nonaccented

asya ǀ it ǀ eṣā ǀ su-matiḥ ǀ paprathānā ǀ abhavat ǀ pūrvyā ǀ bhūmanā ǀ gauḥ ǀ

asya ǀ sa-nīḷāḥ ǀ asurasya ǀ yonau ǀ samāne ǀ ā ǀ bharaṇe ǀ bibhramāṇāḥ ǁ

10.031.07   (Mandala. Sukta. Rik)

7.7.28.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।

सं॒त॒स्था॒ने अ॒जरे॑ इ॒तऊ॑ती॒ अहा॑नि पू॒र्वीरु॒षसो॑ जरंत ॥

Samhita Devanagari Nonaccented

किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।

संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरंत ॥

Samhita Transcription Accented

kím svidvánam ká u sá vṛkṣá āsa yáto dyā́vāpṛthivī́ niṣṭatakṣúḥ ǀ

saṃtasthāné ajáre itáūtī áhāni pūrvī́ruṣáso jaranta ǁ

Samhita Transcription Nonaccented

kim svidvanam ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ ǀ

saṃtasthāne ajare itaūtī ahāni pūrvīruṣaso jaranta ǁ

Padapatha Devanagari Accented

किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।

स॒न्त॒स्था॒ने इति॑ स॒म्ऽत॒स्था॒ने । अ॒जरे॒ इति॑ । इ॒तऊ॑ती॒ इती॒तःऽऊ॑ती । अहा॑नि । पू॒र्वीः । उ॒षसः॑ । ज॒र॒न्त॒ ॥

Padapatha Devanagari Nonaccented

किम् । स्वित् । वनम् । कः । ऊं इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः ।

सन्तस्थाने इति सम्ऽतस्थाने । अजरे इति । इतऊती इतीतःऽऊती । अहानि । पूर्वीः । उषसः । जरन्त ॥

Padapatha Transcription Accented

kím ǀ svit ǀ vánam ǀ káḥ ǀ ūṃ íti ǀ sáḥ ǀ vṛkṣáḥ ǀ āsa ǀ yátaḥ ǀ dyā́vāpṛthivī́ íti ǀ niḥ-tatakṣúḥ ǀ

santasthāné íti sam-tasthāné ǀ ajáre íti ǀ itáūtī ítītáḥ-ūtī ǀ áhāni ǀ pūrvī́ḥ ǀ uṣásaḥ ǀ jaranta ǁ

Padapatha Transcription Nonaccented

kim ǀ svit ǀ vanam ǀ kaḥ ǀ ūṃ iti ǀ saḥ ǀ vṛkṣaḥ ǀ āsa ǀ yataḥ ǀ dyāvāpṛthivī iti ǀ niḥ-tatakṣuḥ ǀ

santasthāne iti sam-tasthāne ǀ ajare iti ǀ itaūtī itītaḥ-ūtī ǀ ahāni ǀ pūrvīḥ ǀ uṣasaḥ ǀ jaranta ǁ

10.031.08   (Mandala. Sukta. Rik)

7.7.28.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्ति ।

त्वचं॑ प॒वित्रं॑ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वहं॑ति ॥

Samhita Devanagari Nonaccented

नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति ।

त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहंति ॥

Samhita Transcription Accented

náitā́vadenā́ paró anyádastyukṣā́ sá dyā́vāpṛthivī́ bibharti ǀ

tvácam pavítram kṛṇuta svadhā́vānyádīm sū́ryam ná haríto váhanti ǁ

Samhita Transcription Nonaccented

naitāvadenā paro anyadastyukṣā sa dyāvāpṛthivī bibharti ǀ

tvacam pavitram kṛṇuta svadhāvānyadīm sūryam na harito vahanti ǁ

Padapatha Devanagari Accented

न । ए॒ताव॑त् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । उ॒क्षा । सः । द्यावा॑पृथि॒वी इति॑ । बि॒भ॒र्ति॒ ।

त्वच॑म् । प॒वित्र॑म् । कृ॒णु॒त॒ । स्व॒धाऽवा॑न् । यत् । ई॒म् । सूर्य॑म् । न । ह॒रितः॑ । वह॑न्ति ॥

Padapatha Devanagari Nonaccented

न । एतावत् । एना । परः । अन्यत् । अस्ति । उक्षा । सः । द्यावापृथिवी इति । बिभर्ति ।

त्वचम् । पवित्रम् । कृणुत । स्वधाऽवान् । यत् । ईम् । सूर्यम् । न । हरितः । वहन्ति ॥

Padapatha Transcription Accented

ná ǀ etā́vat ǀ enā́ ǀ paráḥ ǀ anyát ǀ asti ǀ ukṣā́ ǀ sáḥ ǀ dyā́vāpṛthivī́ íti ǀ bibharti ǀ

tvácam ǀ pavítram ǀ kṛṇuta ǀ svadhā́-vān ǀ yát ǀ īm ǀ sū́ryam ǀ ná ǀ harítaḥ ǀ váhanti ǁ

Padapatha Transcription Nonaccented

na ǀ etāvat ǀ enā ǀ paraḥ ǀ anyat ǀ asti ǀ ukṣā ǀ saḥ ǀ dyāvāpṛthivī iti ǀ bibharti ǀ

tvacam ǀ pavitram ǀ kṛṇuta ǀ svadhā-vān ǀ yat ǀ īm ǀ sūryam ǀ na ǀ haritaḥ ǀ vahanti ǁ

10.031.09   (Mandala. Sukta. Rik)

7.7.28.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्ते॒गो न क्षामत्ये॑ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ ।

मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा॑नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोकं॑ ॥

Samhita Devanagari Nonaccented

स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम ।

मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकं ॥

Samhita Transcription Accented

stegó ná kṣā́mátyeti pṛthvī́m míham ná vā́to ví ha vāti bhū́ma ǀ

mitró yátra váruṇo ajyámāno’gnírváne ná vyásṛṣṭa śókam ǁ

Samhita Transcription Nonaccented

stego na kṣāmatyeti pṛthvīm miham na vāto vi ha vāti bhūma ǀ

mitro yatra varuṇo ajyamāno’gnirvane na vyasṛṣṭa śokam ǁ

Padapatha Devanagari Accented

स्ते॒गः । न । क्षाम् । अति॑ । ए॒ति॒ । पृ॒थ्वीम् । मिह॑म् । न । वातः॑ । वि । ह॒ । वा॒ति॒ । भूम॑ ।

मि॒त्रः । यत्र॑ । वरु॑णः । अ॒ज्यमा॑नः । अ॒ग्निः । वने॑ । न । वि । असृ॑ष्ट । शोक॑म् ॥

Padapatha Devanagari Nonaccented

स्तेगः । न । क्षाम् । अति । एति । पृथ्वीम् । मिहम् । न । वातः । वि । ह । वाति । भूम ।

मित्रः । यत्र । वरुणः । अज्यमानः । अग्निः । वने । न । वि । असृष्ट । शोकम् ॥

Padapatha Transcription Accented

stegáḥ ǀ ná ǀ kṣā́m ǀ áti ǀ eti ǀ pṛthvī́m ǀ míham ǀ ná ǀ vā́taḥ ǀ ví ǀ ha ǀ vāti ǀ bhū́ma ǀ

mitráḥ ǀ yátra ǀ váruṇaḥ ǀ ajyámānaḥ ǀ agníḥ ǀ váne ǀ ná ǀ ví ǀ ásṛṣṭa ǀ śókam ǁ

Padapatha Transcription Nonaccented

stegaḥ ǀ na ǀ kṣām ǀ ati ǀ eti ǀ pṛthvīm ǀ miham ǀ na ǀ vātaḥ ǀ vi ǀ ha ǀ vāti ǀ bhūma ǀ

mitraḥ ǀ yatra ǀ varuṇaḥ ǀ ajyamānaḥ ǀ agniḥ ǀ vane ǀ na ǀ vi ǀ asṛṣṭa ǀ śokam ǁ

10.031.10   (Mandala. Sukta. Rik)

7.7.28.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा॑ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो॑पा ।

पु॒त्रो यत्पूर्वः॑ पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ॥

Samhita Devanagari Nonaccented

स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा ।

पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान् ॥

Samhita Transcription Accented

starī́ryátsū́ta sadyó ajyámānā vyáthiravyathī́ḥ kṛṇuta svágopā ǀ

putró yátpū́rvaḥ pitrórjániṣṭa śamyā́m gáurjagāra yáddha pṛcchā́n ǁ

Samhita Transcription Nonaccented

starīryatsūta sadyo ajyamānā vyathiravyathīḥ kṛṇuta svagopā ǀ

putro yatpūrvaḥ pitrorjaniṣṭa śamyām gaurjagāra yaddha pṛcchān ǁ

Padapatha Devanagari Accented

स्त॒रीः । यत् । सूत॑ । स॒द्यः । अ॒ज्यमा॑ना । व्यथिः॑ । अ॒व्य॒थीः । कृ॒णु॒त॒ । स्वऽगो॑पा ।

पु॒त्रः । यत् । पूर्वः॑ । पि॒त्रोः । जनि॑ष्ट । श॒म्याम् । गौः । ज॒गा॒र॒ । यत् । ह॒ । पृ॒च्छान् ॥

Padapatha Devanagari Nonaccented

स्तरीः । यत् । सूत । सद्यः । अज्यमाना । व्यथिः । अव्यथीः । कृणुत । स्वऽगोपा ।

पुत्रः । यत् । पूर्वः । पित्रोः । जनिष्ट । शम्याम् । गौः । जगार । यत् । ह । पृच्छान् ॥

Padapatha Transcription Accented

starī́ḥ ǀ yát ǀ sū́ta ǀ sadyáḥ ǀ ajyámānā ǀ vyáthiḥ ǀ avyathī́ḥ ǀ kṛṇuta ǀ svá-gopā ǀ

putráḥ ǀ yát ǀ pū́rvaḥ ǀ pitróḥ ǀ jániṣṭa ǀ śamyā́m ǀ gáuḥ ǀ jagāra ǀ yát ǀ ha ǀ pṛcchā́n ǁ

Padapatha Transcription Nonaccented

starīḥ ǀ yat ǀ sūta ǀ sadyaḥ ǀ ajyamānā ǀ vyathiḥ ǀ avyathīḥ ǀ kṛṇuta ǀ sva-gopā ǀ

putraḥ ǀ yat ǀ pūrvaḥ ǀ pitroḥ ǀ janiṣṭa ǀ śamyām ǀ gauḥ ǀ jagāra ǀ yat ǀ ha ǀ pṛcchān ǁ

10.031.11   (Mandala. Sukta. Rik)

7.7.28.06    (Ashtaka. Adhyaya. Varga. Rik)

10.03.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त कण्वं॑ नृ॒षदः॑ पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी ।

प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑र्ऋ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥

Samhita Devanagari Nonaccented

उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी ।

प्र कृष्णाय रुशदपिन्वतोधर्ऋतमत्र नकिरस्मा अपीपेत् ॥

Samhita Transcription Accented

utá káṇvam nṛṣádaḥ putrámāhurutá śyāvó dhánamā́datta vājī́ ǀ

prá kṛṣṇā́ya rúśadapinvatódharṛtámátra nákirasmā apīpet ǁ

Samhita Transcription Nonaccented

uta kaṇvam nṛṣadaḥ putramāhuruta śyāvo dhanamādatta vājī ǀ

pra kṛṣṇāya ruśadapinvatodharṛtamatra nakirasmā apīpet ǁ

Padapatha Devanagari Accented

उ॒त । कण्व॑म् । नृ॒ऽसदः॑ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन॑म् । आ । अ॒द॒त्त॒ । वा॒जी ।

प्र । कृ॒ष्णाय॑ । रुश॑त् । अ॒पि॒न्व॒त॒ । ऊधः॑ । ऋ॒तम् । अत्र॑ । नकिः॑ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥

Padapatha Devanagari Nonaccented

उत । कण्वम् । नृऽसदः । पुत्रम् । आहुः । उत । श्यावः । धनम् । आ । अदत्त । वाजी ।

प्र । कृष्णाय । रुशत् । अपिन्वत । ऊधः । ऋतम् । अत्र । नकिः । अस्मै । अपीपेत् ॥

Padapatha Transcription Accented

utá ǀ káṇvam ǀ nṛ-sádaḥ ǀ putrám ǀ āhuḥ ǀ utá ǀ śyāváḥ ǀ dhánam ǀ ā́ ǀ adatta ǀ vājī́ ǀ

prá ǀ kṛṣṇā́ya ǀ rúśat ǀ apinvata ǀ ū́dhaḥ ǀ ṛtám ǀ átra ǀ nákiḥ ǀ asmai ǀ apīpet ǁ

Padapatha Transcription Nonaccented

uta ǀ kaṇvam ǀ nṛ-sadaḥ ǀ putram ǀ āhuḥ ǀ uta ǀ śyāvaḥ ǀ dhanam ǀ ā ǀ adatta ǀ vājī ǀ

pra ǀ kṛṣṇāya ǀ ruśat ǀ apinvata ǀ ūdhaḥ ǀ ṛtam ǀ atra ǀ nakiḥ ǀ asmai ǀ apīpet ǁ