SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 32

 

1. Info

To:    1-5, 7-9: indra;
6: indra, agni
From:   kavaṣa ailūṣa
Metres:   1st set of styles: virāḍjagatī (1, 2); svarāḍārcītriṣṭup (5, 7); nicṛttriṣṭup (8, 9); nicṛjjagatī (3); pādanicṛjjgatī (4); triṣṭup (6)

2nd set of styles: jagatī (1-5); triṣṭubh (6-9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.032.01   (Mandala. Sukta. Rik)

7.7.29.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु ग्मंता॑ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राँ अ॒भि षु प्र॒सीद॑तः ।

अ॒स्माक॒मिंद्र॑ उ॒भयं॑ जुजोषति॒ यत्सो॒म्यस्यांध॑सो॒ बुबो॑धति ॥

Samhita Devanagari Nonaccented

प्र सु ग्मंता धियसानस्य सक्षणि वरेभिर्वराँ अभि षु प्रसीदतः ।

अस्माकमिंद्र उभयं जुजोषति यत्सोम्यस्यांधसो बुबोधति ॥

Samhita Transcription Accented

prá sú gmántā dhiyasānásya sakṣáṇi varébhirvarā́m̐ abhí ṣú prasī́dataḥ ǀ

asmā́kamíndra ubháyam jujoṣati yátsomyásyā́ndhaso búbodhati ǁ

Samhita Transcription Nonaccented

pra su gmantā dhiyasānasya sakṣaṇi varebhirvarām̐ abhi ṣu prasīdataḥ ǀ

asmākamindra ubhayam jujoṣati yatsomyasyāndhaso bubodhati ǁ

Padapatha Devanagari Accented

प्र । सु । ग्मन्ता॑ । धि॒य॒सा॒नस्य॑ । स॒क्षणि॑ । व॒रेभिः॑ । व॒रान् । अ॒भि । सु । प्र॒ऽसीद॑तः ।

अ॒स्माक॑म् । इन्द्रः॑ । उ॒भय॑म् । जु॒जो॒ष॒ति॒ । यत् । सो॒म्यस्य॑ । अन्ध॑सः । बुबो॑धति ॥

Padapatha Devanagari Nonaccented

प्र । सु । ग्मन्ता । धियसानस्य । सक्षणि । वरेभिः । वरान् । अभि । सु । प्रऽसीदतः ।

अस्माकम् । इन्द्रः । उभयम् । जुजोषति । यत् । सोम्यस्य । अन्धसः । बुबोधति ॥

Padapatha Transcription Accented

prá ǀ sú ǀ gmántā ǀ dhiyasānásya ǀ sakṣáṇi ǀ varébhiḥ ǀ varā́n ǀ abhí ǀ sú ǀ pra-sī́dataḥ ǀ

asmā́kam ǀ índraḥ ǀ ubháyam ǀ jujoṣati ǀ yát ǀ somyásya ǀ ándhasaḥ ǀ búbodhati ǁ

Padapatha Transcription Nonaccented

pra ǀ su ǀ gmantā ǀ dhiyasānasya ǀ sakṣaṇi ǀ varebhiḥ ǀ varān ǀ abhi ǀ su ǀ pra-sīdataḥ ǀ

asmākam ǀ indraḥ ǀ ubhayam ǀ jujoṣati ǀ yat ǀ somyasya ǀ andhasaḥ ǀ bubodhati ǁ

10.032.02   (Mandala. Sukta. Rik)

7.7.29.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वीं॑द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत ।

ये त्वा॒ वहं॑ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वंतु वग्व॒नाँ अ॑रा॒धसः॑ ॥

Samhita Devanagari Nonaccented

वींद्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत ।

ये त्वा वहंति मुहुरध्वराँ उप ते सु वन्वंतु वग्वनाँ अराधसः ॥

Samhita Transcription Accented

vī́ndra yāsi divyā́ni rocanā́ ví pā́rthivāni rájasā puruṣṭuta ǀ

yé tvā váhanti múhuradhvarā́m̐ úpa té sú vanvantu vagvanā́m̐ arādhásaḥ ǁ

Samhita Transcription Nonaccented

vīndra yāsi divyāni rocanā vi pārthivāni rajasā puruṣṭuta ǀ

ye tvā vahanti muhuradhvarām̐ upa te su vanvantu vagvanām̐ arādhasaḥ ǁ

Padapatha Devanagari Accented

वि । इ॒न्द्र॒ । या॒सि॒ । दि॒व्यानि॑ । रो॒च॒ना । वि । पार्थि॑वानि । रज॑सा । पु॒रु॒ऽस्तु॒त॒ ।

ये । त्वा॒ । वह॑न्ति । मुहुः॑ । अ॒ध्व॒रान् । उप॑ । ते । सु । व॒न्व॒न्तु॒ । व॒ग्व॒नान् । अ॒रा॒धसः॑ ॥

Padapatha Devanagari Nonaccented

वि । इन्द्र । यासि । दिव्यानि । रोचना । वि । पार्थिवानि । रजसा । पुरुऽस्तुत ।

ये । त्वा । वहन्ति । मुहुः । अध्वरान् । उप । ते । सु । वन्वन्तु । वग्वनान् । अराधसः ॥

Padapatha Transcription Accented

ví ǀ indra ǀ yāsi ǀ divyā́ni ǀ rocanā́ ǀ ví ǀ pā́rthivāni ǀ rájasā ǀ puru-stuta ǀ

yé ǀ tvā ǀ váhanti ǀ múhuḥ ǀ adhvarā́n ǀ úpa ǀ té ǀ sú ǀ vanvantu ǀ vagvanā́n ǀ arādhásaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ indra ǀ yāsi ǀ divyāni ǀ rocanā ǀ vi ǀ pārthivāni ǀ rajasā ǀ puru-stuta ǀ

ye ǀ tvā ǀ vahanti ǀ muhuḥ ǀ adhvarān ǀ upa ǀ te ǀ su ǀ vanvantu ǀ vagvanān ǀ arādhasaḥ ǁ

10.032.03   (Mandala. Sukta. Rik)

7.7.29.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिन्मे॑ छंत्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं॑ पि॒त्रोर॒धीय॑ति ।

जा॒या पतिं॑ वहति व॒ग्नुना॑ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ॥

Samhita Devanagari Nonaccented

तदिन्मे छंत्सद्वपुषो वपुष्टरं पुत्रो यज्जानं पित्रोरधीयति ।

जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः ॥

Samhita Transcription Accented

tádínme chantsadvápuṣo vápuṣṭaram putró yájjā́nam pitróradhī́yati ǀ

jāyā́ pátim vahati vagnúnā sumátpuṃsá ídbhadró vahatúḥ páriṣkṛtaḥ ǁ

Samhita Transcription Nonaccented

tadinme chantsadvapuṣo vapuṣṭaram putro yajjānam pitroradhīyati ǀ

jāyā patim vahati vagnunā sumatpuṃsa idbhadro vahatuḥ pariṣkṛtaḥ ǁ

Padapatha Devanagari Accented

तत् । इत् । मे॒ । छ॒न्त्स॒त् । वपु॑षः । वपुः॑ऽतरम् । पु॒त्रः । यत् । जान॑म् । पि॒त्रोः । अ॒धि॒ऽइय॑ति ।

जा॒या । पति॑म् । व॒ह॒ति॒ । व॒ग्नुना॑ । सु॒ऽमत् । पुं॒सः । इत् । भ॒द्रः । व॒ह॒तुः । परि॑ऽकृतः ॥

Padapatha Devanagari Nonaccented

तत् । इत् । मे । छन्त्सत् । वपुषः । वपुःऽतरम् । पुत्रः । यत् । जानम् । पित्रोः । अधिऽइयति ।

जाया । पतिम् । वहति । वग्नुना । सुऽमत् । पुंसः । इत् । भद्रः । वहतुः । परिऽकृतः ॥

Padapatha Transcription Accented

tát ǀ ít ǀ me ǀ chantsat ǀ vápuṣaḥ ǀ vápuḥ-taram ǀ putráḥ ǀ yát ǀ jā́nam ǀ pitróḥ ǀ adhi-íyati ǀ

jāyā́ ǀ pátim ǀ vahati ǀ vagnúnā ǀ su-mát ǀ puṃsáḥ ǀ ít ǀ bhadráḥ ǀ vahatúḥ ǀ pári-kṛtaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ me ǀ chantsat ǀ vapuṣaḥ ǀ vapuḥ-taram ǀ putraḥ ǀ yat ǀ jānam ǀ pitroḥ ǀ adhi-iyati ǀ

jāyā ǀ patim ǀ vahati ǀ vagnunā ǀ su-mat ǀ puṃsaḥ ǀ it ǀ bhadraḥ ǀ vahatuḥ ǀ pari-kṛtaḥ ǁ

10.032.04   (Mandala. Sukta. Rik)

7.7.29.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास॑न्वह॒तुं न धे॒नवः॑ ।

मा॒ता यन्मंतु॑र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जनः॑ ॥

Samhita Devanagari Nonaccented

तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः ।

माता यन्मंतुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः ॥

Samhita Transcription Accented

tádítsadhásthamabhí cā́ru dīdhaya gā́vo yácchā́sanvahatúm ná dhenávaḥ ǀ

mātā́ yánmánturyūthásya pūrvyā́bhí vāṇásya saptádhāturíjjánaḥ ǁ

Samhita Transcription Nonaccented

taditsadhasthamabhi cāru dīdhaya gāvo yacchāsanvahatum na dhenavaḥ ǀ

mātā yanmanturyūthasya pūrvyābhi vāṇasya saptadhāturijjanaḥ ǁ

Padapatha Devanagari Accented

तत् । इत् । स॒धऽस्थ॑म् । अ॒भि । चारु॑ । दी॒ध॒य॒ । गावः॑ । यत् । शास॑न् । व॒ह॒तुम् । न । धे॒नवः॑ ।

मा॒ता । यत् । मन्तुः॑ । यू॒थस्य॑ । पू॒र्व्या । अ॒भि । वा॒णस्य॑ । स॒प्तऽधा॑तुः । इत् । जनः॑ ॥

Padapatha Devanagari Nonaccented

तत् । इत् । सधऽस्थम् । अभि । चारु । दीधय । गावः । यत् । शासन् । वहतुम् । न । धेनवः ।

माता । यत् । मन्तुः । यूथस्य । पूर्व्या । अभि । वाणस्य । सप्तऽधातुः । इत् । जनः ॥

Padapatha Transcription Accented

tát ǀ ít ǀ sadhá-stham ǀ abhí ǀ cā́ru ǀ dīdhaya ǀ gā́vaḥ ǀ yát ǀ śā́san ǀ vahatúm ǀ ná ǀ dhenávaḥ ǀ

mātā́ ǀ yát ǀ mántuḥ ǀ yūthásya ǀ pūrvyā́ ǀ abhí ǀ vāṇásya ǀ saptá-dhātuḥ ǀ ít ǀ jánaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ sadha-stham ǀ abhi ǀ cāru ǀ dīdhaya ǀ gāvaḥ ǀ yat ǀ śāsan ǀ vahatum ǀ na ǀ dhenavaḥ ǀ

mātā ǀ yat ǀ mantuḥ ǀ yūthasya ǀ pūrvyā ǀ abhi ǀ vāṇasya ǀ sapta-dhātuḥ ǀ it ǀ janaḥ ǁ

10.032.05   (Mandala. Sukta. Rik)

7.7.29.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वोऽच्छा॑ रिरिचे देव॒युष्प॒दमेको॑ रु॒द्रेभि॑र्याति तु॒र्वणिः॑ ।

ज॒रा वा॒ येष्व॒मृते॑षु दा॒वने॒ परि॑ व॒ ऊमे॑भ्यः सिंचता॒ मधु॑ ॥

Samhita Devanagari Nonaccented

प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः ।

जरा वा येष्वमृतेषु दावने परि व ऊमेभ्यः सिंचता मधु ॥

Samhita Transcription Accented

prá vó’cchā ririce devayúṣpadáméko rudrébhiryāti turváṇiḥ ǀ

jarā́ vā yéṣvamṛ́teṣu dāváne pári va ū́mebhyaḥ siñcatā mádhu ǁ

Samhita Transcription Nonaccented

pra vo’cchā ririce devayuṣpadameko rudrebhiryāti turvaṇiḥ ǀ

jarā vā yeṣvamṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu ǁ

Padapatha Devanagari Accented

प्र । वः॒ । अच्छ॑ । रि॒रि॒चे॒ । दे॒व॒ऽयुः । प॒दम् । एकः॑ । रु॒द्रेभिः॑ । या॒ति॒ । तु॒र्वणिः॑ ।

ज॒रा । वा॒ । येषु॑ । अ॒मृते॑षु । दा॒वने॑ । परि॑ । वः॒ । ऊमे॑भ्यः । सि॒ञ्च॒त॒ । मधु॑ ॥

Padapatha Devanagari Nonaccented

प्र । वः । अच्छ । रिरिचे । देवऽयुः । पदम् । एकः । रुद्रेभिः । याति । तुर्वणिः ।

जरा । वा । येषु । अमृतेषु । दावने । परि । वः । ऊमेभ्यः । सिञ्चत । मधु ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ áccha ǀ ririce ǀ deva-yúḥ ǀ padám ǀ ékaḥ ǀ rudrébhiḥ ǀ yāti ǀ turváṇiḥ ǀ

jarā́ ǀ vā ǀ yéṣu ǀ amṛ́teṣu ǀ dāváne ǀ pári ǀ vaḥ ǀ ū́mebhyaḥ ǀ siñcata ǀ mádhu ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ accha ǀ ririce ǀ deva-yuḥ ǀ padam ǀ ekaḥ ǀ rudrebhiḥ ǀ yāti ǀ turvaṇiḥ ǀ

jarā ǀ vā ǀ yeṣu ǀ amṛteṣu ǀ dāvane ǀ pari ǀ vaḥ ǀ ūmebhyaḥ ǀ siñcata ǀ madhu ǁ

10.032.06   (Mandala. Sukta. Rik)

7.7.30.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒धी॒यमा॑न॒मप॑गूळ्हम॒प्सु प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।

इंद्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगां॑ ॥

Samhita Devanagari Nonaccented

निधीयमानमपगूळ्हमप्सु प्र मे देवानां व्रतपा उवाच ।

इंद्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगां ॥

Samhita Transcription Accented

nidhīyámānamápagūḷhamapsú prá me devā́nām vratapā́ uvāca ǀ

índro vidvā́m̐ ánu hí tvā cacákṣa ténāhámagne ánuśiṣṭa ā́gām ǁ

Samhita Transcription Nonaccented

nidhīyamānamapagūḷhamapsu pra me devānām vratapā uvāca ǀ

indro vidvām̐ anu hi tvā cacakṣa tenāhamagne anuśiṣṭa āgām ǁ

Padapatha Devanagari Accented

नि॒ऽधी॒यमा॑नम् । अप॑ऽगूळ्हम् । अ॒प्ऽसु । प्र । मे॒ । दे॒वाना॑म् । व्र॒त॒ऽपाः । उ॒वा॒च॒ ।

इन्द्रः॑ । वि॒द्वान् । अनु॑ । हि । त्वा॒ । च॒चक्ष॑ । तेन॑ । अ॒हम् । अ॒ग्ने॒ । अनु॑ऽशिष्टः । आ । अ॒गा॒म् ॥

Padapatha Devanagari Nonaccented

निऽधीयमानम् । अपऽगूळ्हम् । अप्ऽसु । प्र । मे । देवानाम् । व्रतऽपाः । उवाच ।

इन्द्रः । विद्वान् । अनु । हि । त्वा । चचक्ष । तेन । अहम् । अग्ने । अनुऽशिष्टः । आ । अगाम् ॥

Padapatha Transcription Accented

ni-dhīyámānam ǀ ápa-gūḷham ǀ ap-sú ǀ prá ǀ me ǀ devā́nām ǀ vrata-pā́ḥ ǀ uvāca ǀ

índraḥ ǀ vidvā́n ǀ ánu ǀ hí ǀ tvā ǀ cacákṣa ǀ téna ǀ ahám ǀ agne ǀ ánu-śiṣṭaḥ ǀ ā́ ǀ agām ǁ

Padapatha Transcription Nonaccented

ni-dhīyamānam ǀ apa-gūḷham ǀ ap-su ǀ pra ǀ me ǀ devānām ǀ vrata-pāḥ ǀ uvāca ǀ

indraḥ ǀ vidvān ǀ anu ǀ hi ǀ tvā ǀ cacakṣa ǀ tena ǀ aham ǀ agne ǀ anu-śiṣṭaḥ ǀ ā ǀ agām ǁ

10.032.07   (Mandala. Sukta. Rik)

7.7.30.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अक्षे॑त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः ।

ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं विं॑दत्यंज॒सीनां॑ ॥

Samhita Devanagari Nonaccented

अक्षेत्रवित्क्षेत्रविदं ह्यप्राट् स प्रैति क्षेत्रविदानुशिष्टः ।

एतद्वै भद्रमनुशासनस्योत स्रुतिं विंदत्यंजसीनां ॥

Samhita Transcription Accented

ákṣetravitkṣetravídam hyáprāṭ sá práiti kṣetravídā́nuśiṣṭaḥ ǀ

etádvái bhadrámanuśā́sanasyotá srutím vindatyañjasī́nām ǁ

Samhita Transcription Nonaccented

akṣetravitkṣetravidam hyaprāṭ sa praiti kṣetravidānuśiṣṭaḥ ǀ

etadvai bhadramanuśāsanasyota srutim vindatyañjasīnām ǁ

Padapatha Devanagari Accented

अक्षे॑त्रऽवित् । क्षे॒त्र॒ऽविद॑म् । हि । अप्रा॑ट् । सः । प्र । ए॒ति॒ । क्षे॒त्र॒ऽविदा॑ । अनु॑ऽशिष्टः ।

ए॒तत् । वै । भ॒द्रम् । अ॒नु॒ऽशास॑नस्य । उ॒त । स्रु॒तिम् । वि॒न्द॒ति॒ । अ॒ञ्ज॒सीना॑म् ॥

Padapatha Devanagari Nonaccented

अक्षेत्रऽवित् । क्षेत्रऽविदम् । हि । अप्राट् । सः । प्र । एति । क्षेत्रऽविदा । अनुऽशिष्टः ।

एतत् । वै । भद्रम् । अनुऽशासनस्य । उत । स्रुतिम् । विन्दति । अञ्जसीनाम् ॥

Padapatha Transcription Accented

ákṣetra-vit ǀ kṣetra-vídam ǀ hí ǀ áprāṭ ǀ sáḥ ǀ prá ǀ eti ǀ kṣetra-vídā ǀ ánu-śiṣṭaḥ ǀ

etát ǀ vái ǀ bhadrám ǀ anu-śā́sanasya ǀ utá ǀ srutím ǀ vindati ǀ añjasī́nām ǁ

Padapatha Transcription Nonaccented

akṣetra-vit ǀ kṣetra-vidam ǀ hi ǀ aprāṭ ǀ saḥ ǀ pra ǀ eti ǀ kṣetra-vidā ǀ anu-śiṣṭaḥ ǀ

etat ǀ vai ǀ bhadram ǀ anu-śāsanasya ǀ uta ǀ srutim ǀ vindati ǀ añjasīnām ǁ

10.032.08   (Mandala. Sukta. Rik)

7.7.30.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी॑वृतो अधयन्मा॒तुरूधः॑ ।

एमे॑नमाप जरि॒मा युवा॑न॒महे॑ळ॒न्वसुः॑ सु॒मना॑ बभूव ॥

Samhita Devanagari Nonaccented

अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः ।

एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव ॥

Samhita Transcription Accented

adyédu prā́ṇīdámamannimā́hā́pīvṛto adhayanmātúrū́dhaḥ ǀ

émenamāpa jarimā́ yúvānamáheḷanvásuḥ sumánā babhūva ǁ

Samhita Transcription Nonaccented

adyedu prāṇīdamamannimāhāpīvṛto adhayanmāturūdhaḥ ǀ

emenamāpa jarimā yuvānamaheḷanvasuḥ sumanā babhūva ǁ

Padapatha Devanagari Accented

अ॒द्य । इत् । ऊं॒ इति॑ । प्र । आ॒नी॒त् । अम॑मन् । इ॒मा । अहा॑ । अपि॑ऽवृतः । अ॒ध॒य॒त् । मा॒तुः । ऊधः॑ ।

आ । ई॒म् । ए॒न॒म् । आ॒प॒ । ज॒रि॒मा । युवा॑नम् । अहे॑ळन् । वसुः॑ । सु॒ऽमनाः॑ । ब॒भू॒व॒ ॥

Padapatha Devanagari Nonaccented

अद्य । इत् । ऊं इति । प्र । आनीत् । अममन् । इमा । अहा । अपिऽवृतः । अधयत् । मातुः । ऊधः ।

आ । ईम् । एनम् । आप । जरिमा । युवानम् । अहेळन् । वसुः । सुऽमनाः । बभूव ॥

Padapatha Transcription Accented

adyá ǀ ít ǀ ūṃ íti ǀ prá ǀ ānīt ǀ ámaman ǀ imā́ ǀ áhā ǀ ápi-vṛtaḥ ǀ adhayat ǀ mātúḥ ǀ ū́dhaḥ ǀ

ā́ ǀ īm ǀ enam ǀ āpa ǀ jarimā́ ǀ yúvānam ǀ áheḷan ǀ vásuḥ ǀ su-mánāḥ ǀ babhūva ǁ

Padapatha Transcription Nonaccented

adya ǀ it ǀ ūṃ iti ǀ pra ǀ ānīt ǀ amaman ǀ imā ǀ ahā ǀ api-vṛtaḥ ǀ adhayat ǀ mātuḥ ǀ ūdhaḥ ǀ

ā ǀ īm ǀ enam ǀ āpa ǀ jarimā ǀ yuvānam ǀ aheḷan ǀ vasuḥ ǀ su-manāḥ ǀ babhūva ǁ

10.032.09   (Mandala. Sukta. Rik)

7.7.30.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ ।

दा॒न इद्वो॑ मघवानः॒ सो अ॑स्त्व॒यं च॒ सोमो॑ हृ॒दि यं बिभ॑र्मि ॥

Samhita Devanagari Nonaccented

एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि ।

दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं बिभर्मि ॥

Samhita Transcription Accented

etā́ni bhadrā́ kalaśa kriyāma kúruśravaṇa dádato maghā́ni ǀ

dāná ídvo maghavānaḥ só astvayám ca sómo hṛdí yám bíbharmi ǁ

Samhita Transcription Nonaccented

etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni ǀ

dāna idvo maghavānaḥ so astvayam ca somo hṛdi yam bibharmi ǁ

Padapatha Devanagari Accented

ए॒तानि॑ । भ॒द्रा । क॒ल॒श॒ । क्रि॒या॒म॒ । कुरु॑ऽश्रवण । दद॑तः । म॒घानि॑ ।

दा॒नः । इत् । वः॒ । म॒घ॒ऽवा॒नः॒ । सः । अ॒स्तु॒ । अ॒यम् । च॒ । सोमः॑ । हृ॒दि । यम् । बिभ॑र्मि ॥

Padapatha Devanagari Nonaccented

एतानि । भद्रा । कलश । क्रियाम । कुरुऽश्रवण । ददतः । मघानि ।

दानः । इत् । वः । मघऽवानः । सः । अस्तु । अयम् । च । सोमः । हृदि । यम् । बिभर्मि ॥

Padapatha Transcription Accented

etā́ni ǀ bhadrā́ ǀ kalaśa ǀ kriyāma ǀ kúru-śravaṇa ǀ dádataḥ ǀ maghā́ni ǀ

dānáḥ ǀ ít ǀ vaḥ ǀ magha-vānaḥ ǀ sáḥ ǀ astu ǀ ayám ǀ ca ǀ sómaḥ ǀ hṛdí ǀ yám ǀ bíbharmi ǁ

Padapatha Transcription Nonaccented

etāni ǀ bhadrā ǀ kalaśa ǀ kriyāma ǀ kuru-śravaṇa ǀ dadataḥ ǀ maghāni ǀ

dānaḥ ǀ it ǀ vaḥ ǀ magha-vānaḥ ǀ saḥ ǀ astu ǀ ayam ǀ ca ǀ somaḥ ǀ hṛdi ǀ yam ǀ bibharmi ǁ