SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 33

 

1. Info

To:    1, 2, 4-9: viśvedevās;
3: indra
From:   kavaṣa ailūṣa
Metres:   1st set of styles: gāyatrī (4-7, 9); triṣṭup (1); nicṛdbṛhatī (2); bhurigbṛhatī (3); gāyatrī (pādanicṛdgāyatrī) (8)

2nd set of styles: gāyatrī (4-9); triṣṭubh (1); bṛhatī (2); satobṛhatī (3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.033.01   (Mandala. Sukta. Rik)

7.8.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मंत॑रेण ।

विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षंदुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥

Samhita Devanagari Nonaccented

प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमंतरेण ।

विश्वे देवासो अध मामरक्षंदुःशासुरागादिति घोष आसीत् ॥

Samhita Transcription Accented

prá mā yuyujre prayújo jánānām váhāmi sma pūṣáṇamántareṇa ǀ

víśve devā́so ádha mā́marakṣanduḥśā́surā́gādíti ghóṣa āsīt ǁ

Samhita Transcription Nonaccented

pra mā yuyujre prayujo janānām vahāmi sma pūṣaṇamantareṇa ǀ

viśve devāso adha māmarakṣanduḥśāsurāgāditi ghoṣa āsīt ǁ

Padapatha Devanagari Accented

प्र । मा॒ । यु॒यु॒ज्रे॒ । प्र॒ऽयुजः॑ । जना॑नाम् । वहा॑मि । स्म॒ । पू॒षण॑म् । अन्त॑रेण ।

विश्वे॑ । दे॒वासः॑ । अध॑ । माम् । अ॒र॒क्ष॒न् । दुः॒ऽशासुः॑ । आ । अ॒गा॒त् । इति॑ । घोषः॑ । आ॒सी॒त् ॥

Padapatha Devanagari Nonaccented

प्र । मा । युयुज्रे । प्रऽयुजः । जनानाम् । वहामि । स्म । पूषणम् । अन्तरेण ।

विश्वे । देवासः । अध । माम् । अरक्षन् । दुःऽशासुः । आ । अगात् । इति । घोषः । आसीत् ॥

Padapatha Transcription Accented

prá ǀ mā ǀ yuyujre ǀ pra-yújaḥ ǀ jánānām ǀ váhāmi ǀ sma ǀ pūṣáṇam ǀ ántareṇa ǀ

víśve ǀ devā́saḥ ǀ ádha ǀ mā́m ǀ arakṣan ǀ duḥ-śā́suḥ ǀ ā́ ǀ agāt ǀ íti ǀ ghóṣaḥ ǀ āsīt ǁ

Padapatha Transcription Nonaccented

pra ǀ mā ǀ yuyujre ǀ pra-yujaḥ ǀ janānām ǀ vahāmi ǀ sma ǀ pūṣaṇam ǀ antareṇa ǀ

viśve ǀ devāsaḥ ǀ adha ǀ mām ǀ arakṣan ǀ duḥ-śāsuḥ ǀ ā ǀ agāt ǀ iti ǀ ghoṣaḥ ǀ āsīt ǁ

10.033.02   (Mandala. Sukta. Rik)

7.8.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं मा॑ तपंत्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः ।

नि बा॑धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे॑वीयते म॒तिः ॥

Samhita Devanagari Nonaccented

सं मा तपंत्यभितः सपत्नीरिव पर्शवः ।

नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ॥

Samhita Transcription Accented

sám mā tapantyabhítaḥ sapátnīriva párśavaḥ ǀ

ní bādhate ámatirnagnátā jásurvérná vevīyate matíḥ ǁ

Samhita Transcription Nonaccented

sam mā tapantyabhitaḥ sapatnīriva parśavaḥ ǀ

ni bādhate amatirnagnatā jasurverna vevīyate matiḥ ǁ

Padapatha Devanagari Accented

सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ । स॒पत्नीः॑ऽइव । पर्श॑वः ।

नि । बा॒ध॒ते॒ । अम॑तिः । न॒ग्नता॑ । जसुः॑ । वेः । न । वे॒वी॒य॒ते॒ । म॒तिः ॥

Padapatha Devanagari Nonaccented

सम् । मा । तपन्ति । अभितः । सपत्नीःऽइव । पर्शवः ।

नि । बाधते । अमतिः । नग्नता । जसुः । वेः । न । वेवीयते । मतिः ॥

Padapatha Transcription Accented

sám ǀ mā ǀ tapanti ǀ abhítaḥ ǀ sapátnīḥ-iva ǀ párśavaḥ ǀ

ní ǀ bādhate ǀ ámatiḥ ǀ nagnátā ǀ jásuḥ ǀ véḥ ǀ ná ǀ vevīyate ǀ matíḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ mā ǀ tapanti ǀ abhitaḥ ǀ sapatnīḥ-iva ǀ parśavaḥ ǀ

ni ǀ bādhate ǀ amatiḥ ǀ nagnatā ǀ jasuḥ ǀ veḥ ǀ na ǀ vevīyate ǀ matiḥ ǁ

10.033.03   (Mandala. Sukta. Rik)

7.8.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मूषो॒ न शि॒श्ना व्य॑दंति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो ।

स॒कृत्सु नो॑ मघवन्निंद्र मृळ॒याधा॑ पि॒तेव॑ नो भव ॥

Samhita Devanagari Nonaccented

मूषो न शिश्ना व्यदंति माध्यः स्तोतारं ते शतक्रतो ।

सकृत्सु नो मघवन्निंद्र मृळयाधा पितेव नो भव ॥

Samhita Transcription Accented

mū́ṣo ná śiśnā́ vyádanti mādhyáḥ stotā́ram te śatakrato ǀ

sakṛ́tsú no maghavannindra mṛḷayā́dhā pitéva no bhava ǁ

Samhita Transcription Nonaccented

mūṣo na śiśnā vyadanti mādhyaḥ stotāram te śatakrato ǀ

sakṛtsu no maghavannindra mṛḷayādhā piteva no bhava ǁ

Padapatha Devanagari Accented

मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

स॒कृत् । सु । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । मृ॒ळ॒य॒ । अध॑ । पि॒ताऽइ॑व । नः॒ । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

मूषः । न । शिश्ना । वि । अदन्ति । मा । आऽध्यः । स्तोतारम् । ते । शतक्रतो इति शतऽक्रतो ।

सकृत् । सु । नः । मघऽवन् । इन्द्र । मृळय । अध । पिताऽइव । नः । भव ॥

Padapatha Transcription Accented

mū́ṣaḥ ǀ ná ǀ śiśnā́ ǀ ví ǀ adanti ǀ mā ǀ ā-dhyáḥ ǀ stotā́ram ǀ te ǀ śatakrato íti śata-krato ǀ

sakṛ́t ǀ sú ǀ naḥ ǀ magha-van ǀ indra ǀ mṛḷaya ǀ ádha ǀ pitā́-iva ǀ naḥ ǀ bhava ǁ

Padapatha Transcription Nonaccented

mūṣaḥ ǀ na ǀ śiśnā ǀ vi ǀ adanti ǀ mā ǀ ā-dhyaḥ ǀ stotāram ǀ te ǀ śatakrato iti śata-krato ǀ

sakṛt ǀ su ǀ naḥ ǀ magha-van ǀ indra ǀ mṛḷaya ǀ adha ǀ pitā-iva ǀ naḥ ǀ bhava ǁ

10.033.04   (Mandala. Sukta. Rik)

7.8.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒रु॒श्रव॑णमावृणि॒ राजा॑नं॒ त्रास॑दस्यवं ।

मंहि॑ष्ठं वा॒घता॒मृषिः॑ ॥

Samhita Devanagari Nonaccented

कुरुश्रवणमावृणि राजानं त्रासदस्यवं ।

मंहिष्ठं वाघतामृषिः ॥

Samhita Transcription Accented

kuruśrávaṇamāvṛṇi rā́jānam trā́sadasyavam ǀ

máṃhiṣṭham vāghátāmṛ́ṣiḥ ǁ

Samhita Transcription Nonaccented

kuruśravaṇamāvṛṇi rājānam trāsadasyavam ǀ

maṃhiṣṭham vāghatāmṛṣiḥ ǁ

Padapatha Devanagari Accented

कु॒रु॒ऽश्रव॑णम् । अ॒वृ॒णि॒ । राजा॑नम् । त्रास॑दस्यवम् ।

मंहि॑ष्ठम् । वा॒घता॑म् । ऋषिः॑ ॥

Padapatha Devanagari Nonaccented

कुरुऽश्रवणम् । अवृणि । राजानम् । त्रासदस्यवम् ।

मंहिष्ठम् । वाघताम् । ऋषिः ॥

Padapatha Transcription Accented

kuru-śrávaṇam ǀ avṛṇi ǀ rā́jānam ǀ trā́sadasyavam ǀ

máṃhiṣṭham ǀ vāghátām ǀ ṛ́ṣiḥ ǁ

Padapatha Transcription Nonaccented

kuru-śravaṇam ǀ avṛṇi ǀ rājānam ǀ trāsadasyavam ǀ

maṃhiṣṭham ǀ vāghatām ǀ ṛṣiḥ ǁ

10.033.05   (Mandala. Sukta. Rik)

7.8.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वहं॑ति साधु॒या ।

स्तवै॑ स॒हस्र॑दक्षिणे ॥

Samhita Devanagari Nonaccented

यस्य मा हरितो रथे तिस्रो वहंति साधुया ।

स्तवै सहस्रदक्षिणे ॥

Samhita Transcription Accented

yásya mā haríto ráthe tisró váhanti sādhuyā́ ǀ

stávai sahásradakṣiṇe ǁ

Samhita Transcription Nonaccented

yasya mā harito rathe tisro vahanti sādhuyā ǀ

stavai sahasradakṣiṇe ǁ

Padapatha Devanagari Accented

यस्य॑ । मा॒ । ह॒रितः॑ । रथे॑ । ति॒स्रः । वह॑न्ति । सा॒धु॒ऽया ।

स्तवै॑ । स॒हस्र॑ऽदक्षिणे ॥

Padapatha Devanagari Nonaccented

यस्य । मा । हरितः । रथे । तिस्रः । वहन्ति । साधुऽया ।

स्तवै । सहस्रऽदक्षिणे ॥

Padapatha Transcription Accented

yásya ǀ mā ǀ harítaḥ ǀ ráthe ǀ tisráḥ ǀ váhanti ǀ sādhu-yā́ ǀ

stávai ǀ sahásra-dakṣiṇe ǁ

Padapatha Transcription Nonaccented

yasya ǀ mā ǀ haritaḥ ǀ rathe ǀ tisraḥ ǀ vahanti ǀ sādhu-yā ǀ

stavai ǀ sahasra-dakṣiṇe ǁ

10.033.06   (Mandala. Sukta. Rik)

7.8.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ प्रस्वा॑दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः ।

क्षेत्रं॒ न र॒ण्वमू॒चुषे॑ ॥

Samhita Devanagari Nonaccented

यस्य प्रस्वादसो गिर उपमश्रवसः पितुः ।

क्षेत्रं न रण्वमूचुषे ॥

Samhita Transcription Accented

yásya prásvādaso gíra upamáśravasaḥ pitúḥ ǀ

kṣétram ná raṇvámūcúṣe ǁ

Samhita Transcription Nonaccented

yasya prasvādaso gira upamaśravasaḥ pituḥ ǀ

kṣetram na raṇvamūcuṣe ǁ

Padapatha Devanagari Accented

यस्य॑ । प्रऽस्वा॑दसः । गिरः॑ । उ॒प॒मऽश्र॑वसः । पि॒तुः ।

क्षेत्र॑म् । न । र॒ण्वम् । ऊ॒चुषे॑ ॥

Padapatha Devanagari Nonaccented

यस्य । प्रऽस्वादसः । गिरः । उपमऽश्रवसः । पितुः ।

क्षेत्रम् । न । रण्वम् । ऊचुषे ॥

Padapatha Transcription Accented

yásya ǀ prá-svādasaḥ ǀ gíraḥ ǀ upamá-śravasaḥ ǀ pitúḥ ǀ

kṣétram ǀ ná ǀ raṇvám ǀ ūcúṣe ǁ

Padapatha Transcription Nonaccented

yasya ǀ pra-svādasaḥ ǀ giraḥ ǀ upama-śravasaḥ ǀ pituḥ ǀ

kṣetram ǀ na ǀ raṇvam ǀ ūcuṣe ǁ

10.033.07   (Mandala. Sukta. Rik)

7.8.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधि॑ पुत्रोपमश्रवो॒ नपा॑न्मित्रातिथेरिहि ।

पि॒तुष्टे॑ अस्मि वंदि॒ता ॥

Samhita Devanagari Nonaccented

अधि पुत्रोपमश्रवो नपान्मित्रातिथेरिहि ।

पितुष्टे अस्मि वंदिता ॥

Samhita Transcription Accented

ádhi putropamaśravo nápānmitrātitherihi ǀ

pitúṣṭe asmi vanditā́ ǁ

Samhita Transcription Nonaccented

adhi putropamaśravo napānmitrātitherihi ǀ

pituṣṭe asmi vanditā ǁ

Padapatha Devanagari Accented

अधि॑ । पु॒त्र॒ । उ॒प॒म॒ऽश्र॒वः॒ । नपा॑त् । मि॒त्र॒ऽअ॒ति॒थेः॒ । इ॒हि॒ ।

पि॒तुः । ते॒ । अ॒स्मि॒ । व॒न्दि॒ता ॥

Padapatha Devanagari Nonaccented

अधि । पुत्र । उपमऽश्रवः । नपात् । मित्रऽअतिथेः । इहि ।

पितुः । ते । अस्मि । वन्दिता ॥

Padapatha Transcription Accented

ádhi ǀ putra ǀ upama-śravaḥ ǀ nápāt ǀ mitra-atitheḥ ǀ ihi ǀ

pitúḥ ǀ te ǀ asmi ǀ vanditā́ ǁ

Padapatha Transcription Nonaccented

adhi ǀ putra ǀ upama-śravaḥ ǀ napāt ǀ mitra-atitheḥ ǀ ihi ǀ

pituḥ ǀ te ǀ asmi ǀ vanditā ǁ

10.033.08   (Mandala. Sukta. Rik)

7.8.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदीशी॑या॒मृता॑नामु॒त वा॒ मर्त्या॑नां ।

जीवे॒दिन्म॒घवा॒ मम॑ ॥

Samhita Devanagari Nonaccented

यदीशीयामृतानामुत वा मर्त्यानां ।

जीवेदिन्मघवा मम ॥

Samhita Transcription Accented

yádī́śīyāmṛ́tānāmutá vā mártyānām ǀ

jī́vedínmaghávā máma ǁ

Samhita Transcription Nonaccented

yadīśīyāmṛtānāmuta vā martyānām ǀ

jīvedinmaghavā mama ǁ

Padapatha Devanagari Accented

यत् । ईशी॑य । अ॒मृता॑नाम् । उ॒त । वा॒ । मर्त्या॑नाम् ।

जीवे॑त् । इत् । म॒घऽवा॑ । मम॑ ॥

Padapatha Devanagari Nonaccented

यत् । ईशीय । अमृतानाम् । उत । वा । मर्त्यानाम् ।

जीवेत् । इत् । मघऽवा । मम ॥

Padapatha Transcription Accented

yát ǀ ī́śīya ǀ amṛ́tānām ǀ utá ǀ vā ǀ mártyānām ǀ

jī́vet ǀ ít ǀ maghá-vā ǀ máma ǁ

Padapatha Transcription Nonaccented

yat ǀ īśīya ǀ amṛtānām ǀ uta ǀ vā ǀ martyānām ǀ

jīvet ǀ it ǀ magha-vā ǀ mama ǁ

10.033.09   (Mandala. Sukta. Rik)

7.8.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न दे॒वाना॒मति॑ व्र॒तं श॒तात्मा॑ च॒न जी॑वति ।

तथा॑ यु॒जा वि वा॑वृते ॥

Samhita Devanagari Nonaccented

न देवानामति व्रतं शतात्मा चन जीवति ।

तथा युजा वि वावृते ॥

Samhita Transcription Accented

ná devā́nāmáti vratám śatā́tmā caná jīvati ǀ

táthā yujā́ ví vāvṛte ǁ

Samhita Transcription Nonaccented

na devānāmati vratam śatātmā cana jīvati ǀ

tathā yujā vi vāvṛte ǁ

Padapatha Devanagari Accented

न । दे॒वाना॑म् । अति॑ । व्र॒तम् । श॒तऽआ॑त्मा । च॒न । जी॒व॒ति॒ ।

तथा॑ । यु॒जा । वि । व॒वृ॒ते॒ ॥

Padapatha Devanagari Nonaccented

न । देवानाम् । अति । व्रतम् । शतऽआत्मा । चन । जीवति ।

तथा । युजा । वि । ववृते ॥

Padapatha Transcription Accented

ná ǀ devā́nām ǀ áti ǀ vratám ǀ śatá-ātmā ǀ caná ǀ jīvati ǀ

táthā ǀ yujā́ ǀ ví ǀ vavṛte ǁ

Padapatha Transcription Nonaccented

na ǀ devānām ǀ ati ǀ vratam ǀ śata-ātmā ǀ cana ǀ jīvati ǀ

tathā ǀ yujā ǀ vi ǀ vavṛte ǁ