SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 34

 

1. Info

To:    1, 7, 9, 12, 13: akṣakṛṣipraśaṃsā;
2-6, 8, 10, 11, 14: akṣakitavanindā
From:   kavaṣa ailūṣa or akṣa maujavat
Metres:   1st set of styles: triṣṭup (1, 2, 8, 12, 13); nicṛttriṣṭup (3, 6, 11, 14); virāṭtrisṭup (4, 5, 9, 10); jagatī (7)

2nd set of styles: triṣṭubh (1-6, 8-14); jagatī (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.034.01   (Mandala. Sukta. Rik)

7.8.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयंति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः ।

सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥

Samhita Devanagari Nonaccented

प्रावेपा मा बृहतो मादयंति प्रवातेजा इरिणे वर्वृतानाः ।

सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥

Samhita Transcription Accented

prāvepā́ mā bṛható mādayanti pravātejā́ íriṇe várvṛtānāḥ ǀ

sómasyeva maujavatásya bhakṣó vibhī́dako jā́gṛvirmáhyamacchān ǁ

Samhita Transcription Nonaccented

prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ ǀ

somasyeva maujavatasya bhakṣo vibhīdako jāgṛvirmahyamacchān ǁ

Padapatha Devanagari Accented

प्रा॒वे॒पाः । मा॒ । बृ॒ह॒तः । मा॒द॒य॒न्ति॒ । प्र॒वा॒ते॒ऽजाः । इरि॑णे । वर्वृ॑तानाः ।

सोम॑स्यऽइव । मौ॒ज॒ऽव॒तस्य॑ । भ॒क्षः । वि॒ऽभीद॑कः । जागृ॑विः । मह्य॑म् । अ॒च्छा॒न् ॥

Padapatha Devanagari Nonaccented

प्रावेपाः । मा । बृहतः । मादयन्ति । प्रवातेऽजाः । इरिणे । वर्वृतानाः ।

सोमस्यऽइव । मौजऽवतस्य । भक्षः । विऽभीदकः । जागृविः । मह्यम् । अच्छान् ॥

Padapatha Transcription Accented

prāvepā́ḥ ǀ mā ǀ bṛhatáḥ ǀ mādayanti ǀ pravāte-jā́ḥ ǀ íriṇe ǀ várvṛtānāḥ ǀ

sómasya-iva ǀ mauja-vatásya ǀ bhakṣáḥ ǀ vi-bhī́dakaḥ ǀ jā́gṛviḥ ǀ máhyam ǀ acchān ǁ

Padapatha Transcription Nonaccented

prāvepāḥ ǀ mā ǀ bṛhataḥ ǀ mādayanti ǀ pravāte-jāḥ ǀ iriṇe ǀ varvṛtānāḥ ǀ

somasya-iva ǀ mauja-vatasya ǀ bhakṣaḥ ǀ vi-bhīdakaḥ ǀ jāgṛviḥ ǀ mahyam ǀ acchān ǁ

10.034.02   (Mandala. Sukta. Rik)

7.8.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न मा॑ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् ।

अ॒क्षस्या॒हमे॑कप॒रस्य॑ हे॒तोरनु॑व्रता॒मप॑ जा॒याम॑रोधं ॥

Samhita Devanagari Nonaccented

न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् ।

अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधं ॥

Samhita Transcription Accented

ná mā mimetha ná jihīḷa eṣā́ śivā́ sákhibhya utá máhyamāsīt ǀ

akṣásyāhámekaparásya hetóránuvratāmápa jāyā́marodham ǁ

Samhita Transcription Nonaccented

na mā mimetha na jihīḷa eṣā śivā sakhibhya uta mahyamāsīt ǀ

akṣasyāhamekaparasya hetoranuvratāmapa jāyāmarodham ǁ

Padapatha Devanagari Accented

न । मा॒ । मि॒मे॒थ॒ । न । जि॒ही॒ळे॒ । ए॒षा । शि॒वा । सखि॑ऽभ्यः । उ॒त । मह्य॑म् । आ॒सी॒त् ।

अ॒क्षस्य॑ । अ॒हम् । ए॒क॒ऽप॒रस्य॑ । हे॒तोः । अनु॑ऽव्रताम् । अप॑ । जा॒याम् । अ॒रो॒ध॒म् ॥

Padapatha Devanagari Nonaccented

न । मा । मिमेथ । न । जिहीळे । एषा । शिवा । सखिऽभ्यः । उत । मह्यम् । आसीत् ।

अक्षस्य । अहम् । एकऽपरस्य । हेतोः । अनुऽव्रताम् । अप । जायाम् । अरोधम् ॥

Padapatha Transcription Accented

ná ǀ mā ǀ mimetha ǀ ná ǀ jihīḷe ǀ eṣā́ ǀ śivā́ ǀ sákhi-bhyaḥ ǀ utá ǀ máhyam ǀ āsīt ǀ

akṣásya ǀ ahám ǀ eka-parásya ǀ hetóḥ ǀ ánu-vratām ǀ ápa ǀ jāyā́m ǀ arodham ǁ

Padapatha Transcription Nonaccented

na ǀ mā ǀ mimetha ǀ na ǀ jihīḷe ǀ eṣā ǀ śivā ǀ sakhi-bhyaḥ ǀ uta ǀ mahyam ǀ āsīt ǀ

akṣasya ǀ aham ǀ eka-parasya ǀ hetoḥ ǀ anu-vratām ǀ apa ǀ jāyām ǀ arodham ǁ

10.034.03   (Mandala. Sukta. Rik)

7.8.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो विं॑दते मर्डि॒तारं॑ ।

अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं विं॑दामि कित॒वस्य॒ भोगं॑ ॥

Samhita Devanagari Nonaccented

द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विंदते मर्डितारं ।

अश्वस्येव जरतो वस्न्यस्य नाहं विंदामि कितवस्य भोगं ॥

Samhita Transcription Accented

dvéṣṭi śvaśrū́rápa jāyā́ ruṇaddhi ná nāthitó vindate marḍitā́ram ǀ

áśvasyeva járato vásnyasya nā́hám vindāmi kitavásya bhógam ǁ

Samhita Transcription Nonaccented

dveṣṭi śvaśrūrapa jāyā ruṇaddhi na nāthito vindate marḍitāram ǀ

aśvasyeva jarato vasnyasya nāham vindāmi kitavasya bhogam ǁ

Padapatha Devanagari Accented

द्वेष्टि॑ । श्व॒श्रूः । अप॑ । जा॒या । रु॒ण॒द्धि॒ । न । ना॒थि॒तः । वि॒न्द॒ते॒ । म॒र्डि॒तार॑म् ।

अश्व॑स्यऽइव । जर॑तः । वस्न्य॑स्य । न । अ॒हम् । वि॒न्दा॒मि॒ । कि॒त॒वस्य॑ । भोग॑म् ॥

Padapatha Devanagari Nonaccented

द्वेष्टि । श्वश्रूः । अप । जाया । रुणद्धि । न । नाथितः । विन्दते । मर्डितारम् ।

अश्वस्यऽइव । जरतः । वस्न्यस्य । न । अहम् । विन्दामि । कितवस्य । भोगम् ॥

Padapatha Transcription Accented

dvéṣṭi ǀ śvaśrū́ḥ ǀ ápa ǀ jāyā́ ǀ ruṇaddhi ǀ ná ǀ nāthitáḥ ǀ vindate ǀ marḍitā́ram ǀ

áśvasya-iva ǀ járataḥ ǀ vásnyasya ǀ ná ǀ ahám ǀ vindāmi ǀ kitavásya ǀ bhógam ǁ

Padapatha Transcription Nonaccented

dveṣṭi ǀ śvaśrūḥ ǀ apa ǀ jāyā ǀ ruṇaddhi ǀ na ǀ nāthitaḥ ǀ vindate ǀ marḍitāram ǀ

aśvasya-iva ǀ jarataḥ ǀ vasnyasya ǀ na ǀ aham ǀ vindāmi ǀ kitavasya ǀ bhogam ǁ

10.034.04   (Mandala. Sukta. Rik)

7.8.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न्ये जा॒यां परि॑ मृशंत्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॒॑क्षः ।

पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा॑नीमो॒ नय॑ता ब॒द्धमे॒तं ॥

Samhita Devanagari Nonaccented

अन्ये जायां परि मृशंत्यस्य यस्यागृधद्वेदने वाज्यक्षः ।

पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतं ॥

Samhita Transcription Accented

anyé jāyā́m pári mṛśantyasya yásyā́gṛdhadvédane vājyákṣáḥ ǀ

pitā́ mātā́ bhrā́tara enamāhurná jānīmo náyatā baddhámetám ǁ

Samhita Transcription Nonaccented

anye jāyām pari mṛśantyasya yasyāgṛdhadvedane vājyakṣaḥ ǀ

pitā mātā bhrātara enamāhurna jānīmo nayatā baddhametam ǁ

Padapatha Devanagari Accented

अ॒न्ये । जा॒याम् । परि॑ । मृ॒श॒न्ति॒ । अ॒स्य॒ । यस्य॑ । अगृ॑धत् । वेद॑ने । वा॒जी । अ॒क्षः ।

पि॒ता । मा॒ता । भ्रात॑रः । ए॒न॒म् । आ॒हुः॒ । न । जा॒नी॒मः॒ । नय॑त । ब॒द्धम् । ए॒तम् ॥

Padapatha Devanagari Nonaccented

अन्ये । जायाम् । परि । मृशन्ति । अस्य । यस्य । अगृधत् । वेदने । वाजी । अक्षः ।

पिता । माता । भ्रातरः । एनम् । आहुः । न । जानीमः । नयत । बद्धम् । एतम् ॥

Padapatha Transcription Accented

anyé ǀ jāyā́m ǀ pári ǀ mṛśanti ǀ asya ǀ yásya ǀ ágṛdhat ǀ védane ǀ vājī́ ǀ akṣáḥ ǀ

pitā́ ǀ mātā́ ǀ bhrā́taraḥ ǀ enam ǀ āhuḥ ǀ ná ǀ jānīmaḥ ǀ náyata ǀ baddhám ǀ etám ǁ

Padapatha Transcription Nonaccented

anye ǀ jāyām ǀ pari ǀ mṛśanti ǀ asya ǀ yasya ǀ agṛdhat ǀ vedane ǀ vājī ǀ akṣaḥ ǀ

pitā ǀ mātā ǀ bhrātaraḥ ǀ enam ǀ āhuḥ ǀ na ǀ jānīmaḥ ǀ nayata ǀ baddham ǀ etam ǁ

10.034.05   (Mandala. Sukta. Rik)

7.8.03.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः ।

न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे॑षां निष्कृ॒तं जा॒रिणी॑व ॥

Samhita Devanagari Nonaccented

यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः ।

न्युप्ताश्च बभ्रवो वाचमक्रतँ एमीदेषां निष्कृतं जारिणीव ॥

Samhita Transcription Accented

yádādī́dhye ná daviṣāṇyebhiḥ parāyádbhyó’va hīye sákhibhyaḥ ǀ

nyúptāśca babhrávo vā́camákratam̐ émī́deṣām niṣkṛtám jāríṇīva ǁ

Samhita Transcription Nonaccented

yadādīdhye na daviṣāṇyebhiḥ parāyadbhyo’va hīye sakhibhyaḥ ǀ

nyuptāśca babhravo vācamakratam̐ emīdeṣām niṣkṛtam jāriṇīva ǁ

Padapatha Devanagari Accented

यत् । आ॒ऽदीध्ये॑ । न । द॒वि॒षा॒णि॒ । ए॒भिः॒ । प॒रा॒यत्ऽभ्यः॑ । अव॑ । ही॒ये॒ । सखि॑ऽभ्यः ।

निऽउ॑प्ताः । च॒ । ब॒भ्रवः॑ । वाच॑म् । अक्र॑त । एमि॑ । इत् । ए॒षा॒म् । निः॒ऽकृ॒तम् । जा॒रिणी॑ऽइव ॥

Padapatha Devanagari Nonaccented

यत् । आऽदीध्ये । न । दविषाणि । एभिः । परायत्ऽभ्यः । अव । हीये । सखिऽभ्यः ।

निऽउप्ताः । च । बभ्रवः । वाचम् । अक्रत । एमि । इत् । एषाम् । निःऽकृतम् । जारिणीऽइव ॥

Padapatha Transcription Accented

yát ǀ ā-dī́dhye ǀ ná ǀ daviṣāṇi ǀ ebhiḥ ǀ parāyát-bhyaḥ ǀ áva ǀ hīye ǀ sákhi-bhyaḥ ǀ

ní-uptāḥ ǀ ca ǀ babhrávaḥ ǀ vā́cam ǀ ákrata ǀ émi ǀ ít ǀ eṣām ǀ niḥ-kṛtám ǀ jāríṇī-iva ǁ

Padapatha Transcription Nonaccented

yat ǀ ā-dīdhye ǀ na ǀ daviṣāṇi ǀ ebhiḥ ǀ parāyat-bhyaḥ ǀ ava ǀ hīye ǀ sakhi-bhyaḥ ǀ

ni-uptāḥ ǀ ca ǀ babhravaḥ ǀ vācam ǀ akrata ǀ emi ǀ it ǀ eṣām ǀ niḥ-kṛtam ǀ jāriṇī-iva ǁ

10.034.06   (Mandala. Sukta. Rik)

7.8.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒भामे॑ति कित॒वः पृ॒च्छमा॑नो जे॒ष्यामीति॑ त॒न्वा॒३॒॑ शूशु॑जानः ।

अ॒क्षासो॑ अस्य॒ वि ति॑रंति॒ कामं॑ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ॥

Samhita Devanagari Nonaccented

सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः ।

अक्षासो अस्य वि तिरंति कामं प्रतिदीव्ने दधत आ कृतानि ॥

Samhita Transcription Accented

sabhā́meti kitaváḥ pṛcchámāno jeṣyā́mī́ti tanvā́ śū́śujānaḥ ǀ

akṣā́so asya ví tiranti kā́mam pratidī́vne dádhata ā́ kṛtā́ni ǁ

Samhita Transcription Nonaccented

sabhāmeti kitavaḥ pṛcchamāno jeṣyāmīti tanvā śūśujānaḥ ǀ

akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni ǁ

Padapatha Devanagari Accented

स॒भाम् । ए॒ति॒ । कि॒त॒वः । पृ॒च्छमा॑नः । जे॒ष्यामि॑ । इति॑ । त॒न्वा॑ । शूशु॑जानः ।

अ॒क्षासः॑ । अ॒स्य॒ । वि । ति॒र॒न्ति॒ । काम॑म् । प्र॒ति॒ऽदीव्ने॑ । दध॑तः । आ । कृ॒तानि॑ ॥

Padapatha Devanagari Nonaccented

सभाम् । एति । कितवः । पृच्छमानः । जेष्यामि । इति । तन्वा । शूशुजानः ।

अक्षासः । अस्य । वि । तिरन्ति । कामम् । प्रतिऽदीव्ने । दधतः । आ । कृतानि ॥

Padapatha Transcription Accented

sabhā́m ǀ eti ǀ kitaváḥ ǀ pṛcchámānaḥ ǀ jeṣyā́mi ǀ íti ǀ tanvā́ ǀ śū́śujānaḥ ǀ

akṣā́saḥ ǀ asya ǀ ví ǀ tiranti ǀ kā́mam ǀ prati-dī́vne ǀ dádhataḥ ǀ ā́ ǀ kṛtā́ni ǁ

Padapatha Transcription Nonaccented

sabhām ǀ eti ǀ kitavaḥ ǀ pṛcchamānaḥ ǀ jeṣyāmi ǀ iti ǀ tanvā ǀ śūśujānaḥ ǀ

akṣāsaḥ ǀ asya ǀ vi ǀ tiranti ǀ kāmam ǀ prati-dīvne ǀ dadhataḥ ǀ ā ǀ kṛtāni ǁ

10.034.07   (Mandala. Sukta. Rik)

7.8.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒क्षास॒ इदं॑कु॒शिनो॑ नितो॒दिनो॑ नि॒कृत्वा॑न॒स्तप॑नास्तापयि॒ष्णवः॑ ।

कु॒मा॒रदे॑ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ संपृ॑क्ताः कित॒वस्य॑ ब॒र्हणा॑ ॥

Samhita Devanagari Nonaccented

अक्षास इदंकुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।

कुमारदेष्णा जयतः पुनर्हणो मध्वा संपृक्ताः कितवस्य बर्हणा ॥

Samhita Transcription Accented

akṣā́sa ídaṅkuśíno nitodíno nikṛ́tvānastápanāstāpayiṣṇávaḥ ǀ

kumārádeṣṇā jáyataḥ punarháṇo mádhvā sámpṛktāḥ kitavásya barháṇā ǁ

Samhita Transcription Nonaccented

akṣāsa idaṅkuśino nitodino nikṛtvānastapanāstāpayiṣṇavaḥ ǀ

kumāradeṣṇā jayataḥ punarhaṇo madhvā sampṛktāḥ kitavasya barhaṇā ǁ

Padapatha Devanagari Accented

अ॒क्षासः॑ । इत् । अ॒ङ्कु॒शिनः॑ । नि॒ऽतो॒दिनः॑ । नि॒ऽकृत्वा॑नः । तप॑नाः । ता॒प॒यि॒ष्णवः॑ ।

कु॒मा॒रऽदे॑ष्णाः । जय॑तः । पु॒नः॒ऽहनः॑ । मध्वा॑ । सम्ऽपृ॑क्ताः । कि॒त॒वस्य॑ । ब॒र्हणा॑ ॥

Padapatha Devanagari Nonaccented

अक्षासः । इत् । अङ्कुशिनः । निऽतोदिनः । निऽकृत्वानः । तपनाः । तापयिष्णवः ।

कुमारऽदेष्णाः । जयतः । पुनःऽहनः । मध्वा । सम्ऽपृक्ताः । कितवस्य । बर्हणा ॥

Padapatha Transcription Accented

akṣā́saḥ ǀ ít ǀ aṅkuśínaḥ ǀ ni-todínaḥ ǀ ni-kṛ́tvānaḥ ǀ tápanāḥ ǀ tāpayiṣṇávaḥ ǀ

kumārá-deṣṇāḥ ǀ jáyataḥ ǀ punaḥ-hánaḥ ǀ mádhvā ǀ sám-pṛktāḥ ǀ kitavásya ǀ barháṇā ǁ

Padapatha Transcription Nonaccented

akṣāsaḥ ǀ it ǀ aṅkuśinaḥ ǀ ni-todinaḥ ǀ ni-kṛtvānaḥ ǀ tapanāḥ ǀ tāpayiṣṇavaḥ ǀ

kumāra-deṣṇāḥ ǀ jayataḥ ǀ punaḥ-hanaḥ ǀ madhvā ǀ sam-pṛktāḥ ǀ kitavasya ǀ barhaṇā ǁ

10.034.08   (Mandala. Sukta. Rik)

7.8.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रि॒पं॒चा॒शः क्री॑ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा ।

उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मंते॒ राजा॑ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ॥

Samhita Devanagari Nonaccented

त्रिपंचाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा ।

उग्रस्य चिन्मन्यवे ना नमंते राजा चिदेभ्यो नम इत्कृणोति ॥

Samhita Transcription Accented

tripañcāśáḥ krīḷati vrā́ta eṣām devá iva savitā́ satyádharmā ǀ

ugrásya cinmanyáve nā́ namante rā́jā cidebhyo náma ítkṛṇoti ǁ

Samhita Transcription Nonaccented

tripañcāśaḥ krīḷati vrāta eṣām deva iva savitā satyadharmā ǀ

ugrasya cinmanyave nā namante rājā cidebhyo nama itkṛṇoti ǁ

Padapatha Devanagari Accented

त्रि॒ऽप॒ञ्चा॒शः । क्री॒ळ॒ति॒ । व्रातः॑ । ए॒षा॒म् । दे॒वःऽइ॑व । स॒वि॒ता । स॒त्यऽध॑र्मा ।

उ॒ग्रस्य॑ । चि॒त् । म॒न्यवे॑ । न । न॒म॒न्ते॒ । राजा॑ । चि॒त् । ए॒भ्यः॒ । नमः॑ । इत् । कृ॒णो॒ति॒ ॥

Padapatha Devanagari Nonaccented

त्रिऽपञ्चाशः । क्रीळति । व्रातः । एषाम् । देवःऽइव । सविता । सत्यऽधर्मा ।

उग्रस्य । चित् । मन्यवे । न । नमन्ते । राजा । चित् । एभ्यः । नमः । इत् । कृणोति ॥

Padapatha Transcription Accented

tri-pañcāśáḥ ǀ krīḷati ǀ vrā́taḥ ǀ eṣām ǀ deváḥ-iva ǀ savitā́ ǀ satyá-dharmā ǀ

ugrásya ǀ cit ǀ manyáve ǀ ná ǀ namante ǀ rā́jā ǀ cit ǀ ebhyaḥ ǀ námaḥ ǀ ít ǀ kṛṇoti ǁ

Padapatha Transcription Nonaccented

tri-pañcāśaḥ ǀ krīḷati ǀ vrātaḥ ǀ eṣām ǀ devaḥ-iva ǀ savitā ǀ satya-dharmā ǀ

ugrasya ǀ cit ǀ manyave ǀ na ǀ namante ǀ rājā ǀ cit ǀ ebhyaḥ ǀ namaḥ ǀ it ǀ kṛṇoti ǁ

10.034.09   (Mandala. Sukta. Rik)

7.8.04.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नी॒चा व॑र्तंत उ॒परि॑ स्फुरंत्यह॒स्तासो॒ हस्त॑वंतं सहंते ।

दि॒व्या अंगा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः संतो॒ हृद॑यं॒ निर्द॑हंति ॥

Samhita Devanagari Nonaccented

नीचा वर्तंत उपरि स्फुरंत्यहस्तासो हस्तवंतं सहंते ।

दिव्या अंगारा इरिणे न्युप्ताः शीताः संतो हृदयं निर्दहंति ॥

Samhita Transcription Accented

nīcā́ vartanta upári sphurantyahastā́so hástavantam sahante ǀ

divyā́ áṅgārā íriṇe nyúptāḥ śītā́ḥ sánto hṛ́dayam nírdahanti ǁ

Samhita Transcription Nonaccented

nīcā vartanta upari sphurantyahastāso hastavantam sahante ǀ

divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayam nirdahanti ǁ

Padapatha Devanagari Accented

नी॒चा । व॒र्त॒न्ते॒ । उ॒परि॑ । स्फु॒र॒न्ति॒ । अ॒ह॒स्तासः॑ । हस्त॑ऽवन्तम् । स॒ह॒न्ते॒ ।

दि॒व्याः । अङ्गा॑राः । इरि॑णे । निऽउ॑प्ताः । शी॒ताः । सन्तः॑ । हृद॑यम् । निः । द॒ह॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

नीचा । वर्तन्ते । उपरि । स्फुरन्ति । अहस्तासः । हस्तऽवन्तम् । सहन्ते ।

दिव्याः । अङ्गाराः । इरिणे । निऽउप्ताः । शीताः । सन्तः । हृदयम् । निः । दहन्ति ॥

Padapatha Transcription Accented

nīcā́ ǀ vartante ǀ upári ǀ sphuranti ǀ ahastā́saḥ ǀ hásta-vantam ǀ sahante ǀ

divyā́ḥ ǀ áṅgārāḥ ǀ íriṇe ǀ ní-uptāḥ ǀ śītā́ḥ ǀ sántaḥ ǀ hṛ́dayam ǀ níḥ ǀ dahanti ǁ

Padapatha Transcription Nonaccented

nīcā ǀ vartante ǀ upari ǀ sphuranti ǀ ahastāsaḥ ǀ hasta-vantam ǀ sahante ǀ

divyāḥ ǀ aṅgārāḥ ǀ iriṇe ǀ ni-uptāḥ ǀ śītāḥ ǀ santaḥ ǀ hṛdayam ǀ niḥ ǀ dahanti ǁ

10.034.10   (Mandala. Sukta. Rik)

7.8.04.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् ।

ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा॑नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ॥

Samhita Devanagari Nonaccented

जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् ।

ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥

Samhita Transcription Accented

jāyā́ tapyate kitavásya hīnā́ mātā́ putrásya cárataḥ kvá svit ǀ

ṛṇāvā́ bíbhyaddhánamicchámāno’nyéṣāmástamúpa náktameti ǁ

Samhita Transcription Nonaccented

jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit ǀ

ṛṇāvā bibhyaddhanamicchamāno’nyeṣāmastamupa naktameti ǁ

Padapatha Devanagari Accented

जा॒या । त॒प्य॒ते॒ । कि॒त॒वस्य॑ । ही॒ना । मा॒ता । पु॒त्रस्य॑ । चर॑तः । क्व॑ । स्वि॒त् ।

ऋ॒ण॒ऽवा । बिभ्य॑त् । धन॑म् । इ॒च्छमा॑नः । अ॒न्येषा॑म् । अस्त॑म् । उप॑ । नक्त॑म् । ए॒ति॒ ॥

Padapatha Devanagari Nonaccented

जाया । तप्यते । कितवस्य । हीना । माता । पुत्रस्य । चरतः । क्व । स्वित् ।

ऋणऽवा । बिभ्यत् । धनम् । इच्छमानः । अन्येषाम् । अस्तम् । उप । नक्तम् । एति ॥

Padapatha Transcription Accented

jāyā́ ǀ tapyate ǀ kitavásya ǀ hīnā́ ǀ mātā́ ǀ putrásya ǀ cárataḥ ǀ kvá ǀ svit ǀ

ṛṇa-vā́ ǀ bíbhyat ǀ dhánam ǀ icchámānaḥ ǀ anyéṣām ǀ ástam ǀ úpa ǀ náktam ǀ eti ǁ

Padapatha Transcription Nonaccented

jāyā ǀ tapyate ǀ kitavasya ǀ hīnā ǀ mātā ǀ putrasya ǀ carataḥ ǀ kva ǀ svit ǀ

ṛṇa-vā ǀ bibhyat ǀ dhanam ǀ icchamānaḥ ǀ anyeṣām ǀ astam ǀ upa ǀ naktam ǀ eti ǁ

10.034.11   (Mandala. Sukta. Rik)

7.8.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनिं॑ ।

पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरंते॑ वृष॒लः प॑पाद ॥

Samhita Devanagari Nonaccented

स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिं ।

पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्त्सो अग्नेरंते वृषलः पपाद ॥

Samhita Transcription Accented

stríyam dṛṣṭvā́ya kitavám tatāpānyéṣām jāyā́m súkṛtam ca yónim ǀ

pūrvāhṇé áśvānyuyujé hí babhrū́ntsó agnéránte vṛṣaláḥ papāda ǁ

Samhita Transcription Nonaccented

striyam dṛṣṭvāya kitavam tatāpānyeṣām jāyām sukṛtam ca yonim ǀ

pūrvāhṇe aśvānyuyuje hi babhrūntso agnerante vṛṣalaḥ papāda ǁ

Padapatha Devanagari Accented

स्त्रिय॑म् । दृ॒ष्ट्वाय॑ । कि॒त॒वम् । त॒ता॒प॒ । अ॒न्येषा॑म् । जा॒याम् । सुऽकृ॑तम् । च॒ । योनि॑म् ।

पू॒र्वा॒ह्णे । अश्वा॑न् । यु॒यु॒जे । हि । ब॒भ्रून् । सः । अ॒ग्नेः । अन्ते॑ । वृ॒ष॒लः । प॒पा॒द॒ ॥

Padapatha Devanagari Nonaccented

स्त्रियम् । दृष्ट्वाय । कितवम् । तताप । अन्येषाम् । जायाम् । सुऽकृतम् । च । योनिम् ।

पूर्वाह्णे । अश्वान् । युयुजे । हि । बभ्रून् । सः । अग्नेः । अन्ते । वृषलः । पपाद ॥

Padapatha Transcription Accented

stríyam ǀ dṛṣṭvā́ya ǀ kitavám ǀ tatāpa ǀ anyéṣām ǀ jāyā́m ǀ sú-kṛtam ǀ ca ǀ yónim ǀ

pūrvāhṇé ǀ áśvān ǀ yuyujé ǀ hí ǀ babhrū́n ǀ sáḥ ǀ agnéḥ ǀ ánte ǀ vṛṣaláḥ ǀ papāda ǁ

Padapatha Transcription Nonaccented

striyam ǀ dṛṣṭvāya ǀ kitavam ǀ tatāpa ǀ anyeṣām ǀ jāyām ǀ su-kṛtam ǀ ca ǀ yonim ǀ

pūrvāhṇe ǀ aśvān ǀ yuyuje ǀ hi ǀ babhrūn ǀ saḥ ǀ agneḥ ǀ ante ǀ vṛṣalaḥ ǀ papāda ǁ

10.034.12   (Mandala. Sukta. Rik)

7.8.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ ।

तस्मै॑ कृणोमि॒ न धना॑ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ॥

Samhita Devanagari Nonaccented

यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव ।

तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥

Samhita Transcription Accented

yó vaḥ senānī́rmaható gaṇásya rā́jā vrā́tasya prathamó babhū́va ǀ

tásmai kṛṇomi ná dhánā ruṇadhmi dáśāhám prā́cīstádṛtám vadāmi ǁ

Samhita Transcription Nonaccented

yo vaḥ senānīrmahato gaṇasya rājā vrātasya prathamo babhūva ǀ

tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīstadṛtam vadāmi ǁ

Padapatha Devanagari Accented

यः । वः॒ । से॒ना॒ऽनीः । म॒ह॒तः । ग॒णस्य॑ । राजा॑ । व्रात॑स्य । प्र॒थ॒मः । ब॒भूव॑ ।

तस्मै॑ । कृ॒णो॒मि॒ । न । धना॑ । रु॒ण॒ध्मि॒ । दश॑ । अ॒हम् । प्राचीः॑ । तत् । ऋ॒तम् । व॒दा॒मि॒ ॥

Padapatha Devanagari Nonaccented

यः । वः । सेनाऽनीः । महतः । गणस्य । राजा । व्रातस्य । प्रथमः । बभूव ।

तस्मै । कृणोमि । न । धना । रुणध्मि । दश । अहम् । प्राचीः । तत् । ऋतम् । वदामि ॥

Padapatha Transcription Accented

yáḥ ǀ vaḥ ǀ senā-nī́ḥ ǀ mahatáḥ ǀ gaṇásya ǀ rā́jā ǀ vrā́tasya ǀ prathamáḥ ǀ babhū́va ǀ

tásmai ǀ kṛṇomi ǀ ná ǀ dhánā ǀ ruṇadhmi ǀ dáśa ǀ ahám ǀ prā́cīḥ ǀ tát ǀ ṛtám ǀ vadāmi ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vaḥ ǀ senā-nīḥ ǀ mahataḥ ǀ gaṇasya ǀ rājā ǀ vrātasya ǀ prathamaḥ ǀ babhūva ǀ

tasmai ǀ kṛṇomi ǀ na ǀ dhanā ǀ ruṇadhmi ǀ daśa ǀ aham ǀ prācīḥ ǀ tat ǀ ṛtam ǀ vadāmi ǁ

10.034.13   (Mandala. Sukta. Rik)

7.8.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒क्षैर्मा दी॑व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः ।

तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ॥

Samhita Devanagari Nonaccented

अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः ।

तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥

Samhita Transcription Accented

akṣáirmā́ dīvyaḥ kṛṣímítkṛṣasva vitté ramasva bahú mányamānaḥ ǀ

tátra gā́vaḥ kitava tátra jāyā́ tánme ví caṣṭe savitā́yámaryáḥ ǁ

Samhita Transcription Nonaccented

akṣairmā dīvyaḥ kṛṣimitkṛṣasva vitte ramasva bahu manyamānaḥ ǀ

tatra gāvaḥ kitava tatra jāyā tanme vi caṣṭe savitāyamaryaḥ ǁ

Padapatha Devanagari Accented

अ॒क्षैः । मा । दी॒व्यः॒ । कृ॒षिम् । इत् । कृ॒ष॒स्व॒ । वि॒त्ते । र॒म॒स्व॒ । ब॒हु । मन्य॑मानः ।

तत्र॑ । गावः॑ । कि॒त॒व॒ । तत्र॑ । जा॒या । तत् । मे॒ । वि । च॒ष्टे॒ । स॒वि॒ता । अ॒यम् । अ॒र्यः ॥

Padapatha Devanagari Nonaccented

अक्षैः । मा । दीव्यः । कृषिम् । इत् । कृषस्व । वित्ते । रमस्व । बहु । मन्यमानः ।

तत्र । गावः । कितव । तत्र । जाया । तत् । मे । वि । चष्टे । सविता । अयम् । अर्यः ॥

Padapatha Transcription Accented

akṣáiḥ ǀ mā́ ǀ dīvyaḥ ǀ kṛṣím ǀ ít ǀ kṛṣasva ǀ vitté ǀ ramasva ǀ bahú ǀ mányamānaḥ ǀ

tátra ǀ gā́vaḥ ǀ kitava ǀ tátra ǀ jāyā́ ǀ tát ǀ me ǀ ví ǀ caṣṭe ǀ savitā́ ǀ ayám ǀ aryáḥ ǁ

Padapatha Transcription Nonaccented

akṣaiḥ ǀ mā ǀ dīvyaḥ ǀ kṛṣim ǀ it ǀ kṛṣasva ǀ vitte ǀ ramasva ǀ bahu ǀ manyamānaḥ ǀ

tatra ǀ gāvaḥ ǀ kitava ǀ tatra ǀ jāyā ǀ tat ǀ me ǀ vi ǀ caṣṭe ǀ savitā ǀ ayam ǀ aryaḥ ǁ

10.034.14   (Mandala. Sukta. Rik)

7.8.05.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु ।

नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥

Samhita Devanagari Nonaccented

मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु ।

नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ॥

Samhita Transcription Accented

mitrám kṛṇudhvam khálu mṛḷátā no mā́ no ghoréṇa caratābhí dhṛṣṇú ǀ

ní vo nú manyúrviśatāmárātiranyó babhrūṇā́m prásitau nvástu ǁ

Samhita Transcription Nonaccented

mitram kṛṇudhvam khalu mṛḷatā no mā no ghoreṇa caratābhi dhṛṣṇu ǀ

ni vo nu manyurviśatāmarātiranyo babhrūṇām prasitau nvastu ǁ

Padapatha Devanagari Accented

मि॒त्रम् । कृ॒णु॒ध्व॒म् । खलु॑ । मृ॒ळत॑ । नः॒ । मा । नः॒ । घो॒रेण॑ । च॒र॒त॒ । अ॒भि । धृ॒ष्णु ।

नि । वः॒ । नु । म॒न्युः । वि॒श॒ता॒म् । अरा॑तिः । अ॒न्यः । ब॒भ्रू॒णाम् । प्रऽसि॑तौ । नु । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

मित्रम् । कृणुध्वम् । खलु । मृळत । नः । मा । नः । घोरेण । चरत । अभि । धृष्णु ।

नि । वः । नु । मन्युः । विशताम् । अरातिः । अन्यः । बभ्रूणाम् । प्रऽसितौ । नु । अस्तु ॥

Padapatha Transcription Accented

mitrám ǀ kṛṇudhvam ǀ khálu ǀ mṛḷáta ǀ naḥ ǀ mā́ ǀ naḥ ǀ ghoréṇa ǀ carata ǀ abhí ǀ dhṛṣṇú ǀ

ní ǀ vaḥ ǀ nú ǀ manyúḥ ǀ viśatām ǀ árātiḥ ǀ anyáḥ ǀ babhrūṇā́m ǀ prá-sitau ǀ nú ǀ astu ǁ

Padapatha Transcription Nonaccented

mitram ǀ kṛṇudhvam ǀ khalu ǀ mṛḷata ǀ naḥ ǀ mā ǀ naḥ ǀ ghoreṇa ǀ carata ǀ abhi ǀ dhṛṣṇu ǀ

ni ǀ vaḥ ǀ nu ǀ manyuḥ ǀ viśatām ǀ arātiḥ ǀ anyaḥ ǀ babhrūṇām ǀ pra-sitau ǀ nu ǀ astu ǁ