SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 35

 

1. Info

To:    1: divaḥ, pṛthivī, viśvedevās;
2: uṣas, divaḥ, pṛthivī, viśvedevās, sūrya, soma;
3: agni, uṣas, divaḥ, pṛthivī, viśvedevās;
4, 5: agni, uṣas, viśvedevās;
6: agni, aśvins, uṣas, viśvedevās;
7: agni, viśvedevās, savitṛ;
8: agni, viśvedevās, sūrya;
9, 12: agni, ādityās, viśvedevās;
10: agni, indra, bhaga, mitra, varuṇa, viśvedevās;
11: agni, aśvins, ādityās, pūṣan, bṛhaspati, bhaga, viśvedevās;
13: maruts, viśvedevās;
14: viśvedevās
From:   luśa dhānāka
Metres:   1st set of styles: virāḍjagatī (1, 6, 9, 11); pādanicṛjjgatī (3, 7, 10, 12); svarāḍārcījagatī (4, 8); bhurigjagatī (2); bhurigārcījagatī (5); nicṛttriṣṭup (13); virāṭtrisṭup (14)

2nd set of styles: jagatī (1-12); triṣṭubh (13, 14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.035.01   (Mandala. Sukta. Rik)

7.8.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अबु॑ध्रमु॒ त्य इंद्र॑वंतो अ॒ग्नयो॒ ज्योति॒र्भरं॑त उ॒षसो॒ व्यु॑ष्टिषु ।

म॒ही द्यावा॑पृथि॒वी चे॑तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

अबुध्रमु त्य इंद्रवंतो अग्नयो ज्योतिर्भरंत उषसो व्युष्टिषु ।

मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे ॥

Samhita Transcription Accented

ábudhramu tyá índravanto agnáyo jyótirbháranta uṣáso vyúṣṭiṣu ǀ

mahī́ dyā́vāpṛthivī́ cetatāmápo’dyā́ devā́nāmáva ā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

abudhramu tya indravanto agnayo jyotirbharanta uṣaso vyuṣṭiṣu ǀ

mahī dyāvāpṛthivī cetatāmapo’dyā devānāmava ā vṛṇīmahe ǁ

Padapatha Devanagari Accented

अबु॑ध्रम् । ऊं॒ इति॑ । त्ये । इन्द्र॑ऽवन्तः । अ॒ग्नयः॑ । ज्योतिः॑ । भर॑न्तः । उ॒षसः॑ । विऽउ॑ष्टिषु ।

म॒ही इति॑ । द्यावा॑पृथि॒वी इति॑ । चे॒त॒ता॒म् । अपः॑ । अ॒द्य । दे॒वाना॑म् । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अबुध्रम् । ऊं इति । त्ये । इन्द्रऽवन्तः । अग्नयः । ज्योतिः । भरन्तः । उषसः । विऽउष्टिषु ।

मही इति । द्यावापृथिवी इति । चेतताम् । अपः । अद्य । देवानाम् । अवः । आ । वृणीमहे ॥

Padapatha Transcription Accented

ábudhram ǀ ūṃ íti ǀ tyé ǀ índra-vantaḥ ǀ agnáyaḥ ǀ jyótiḥ ǀ bhárantaḥ ǀ uṣásaḥ ǀ ví-uṣṭiṣu ǀ

mahī́ íti ǀ dyā́vāpṛthivī́ íti ǀ cetatām ǀ ápaḥ ǀ adyá ǀ devā́nām ǀ ávaḥ ǀ ā́ ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

abudhram ǀ ūṃ iti ǀ tye ǀ indra-vantaḥ ǀ agnayaḥ ǀ jyotiḥ ǀ bharantaḥ ǀ uṣasaḥ ǀ vi-uṣṭiṣu ǀ

mahī iti ǀ dyāvāpṛthivī iti ǀ cetatām ǀ apaḥ ǀ adya ǀ devānām ǀ avaḥ ǀ ā ǀ vṛṇīmahe ǁ

10.035.02   (Mandala. Sukta. Rik)

7.8.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्त्सिंधू॒न्पर्व॑तांछर्य॒णाव॑तः ।

अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोमः॑ सुवा॒नो अ॒द्या कृ॑णोतु नः ॥

Samhita Devanagari Nonaccented

दिवस्पृथिव्योरव आ वृणीमहे मातॄन्त्सिंधून्पर्वतांछर्यणावतः ।

अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥

Samhita Transcription Accented

diváspṛthivyóráva ā́ vṛṇīmahe mātṝ́ntsíndhūnpárvatāñcharyaṇā́vataḥ ǀ

anāgāstvám sū́ryamuṣā́samīmahe bhadrám sómaḥ suvānó adyā́ kṛṇotu naḥ ǁ

Samhita Transcription Nonaccented

divaspṛthivyorava ā vṛṇīmahe mātṝntsindhūnparvatāñcharyaṇāvataḥ ǀ

anāgāstvam sūryamuṣāsamīmahe bhadram somaḥ suvāno adyā kṛṇotu naḥ ǁ

Padapatha Devanagari Accented

दि॒वःपृ॑थि॒व्योः । अवः॑ । आ । वृ॒णी॒म॒हे॒ । मा॒तॄन् । सिन्धू॑न् । पर्व॑तान् । श॒र्य॒णाऽव॑तः ।

अ॒ना॒गाः॒ऽत्वम् । सूर्य॑म् । उ॒षस॑म् । ई॒म॒हे॒ । भ॒द्रम् । सोमः॑ । सु॒वा॒नः । अ॒द्य । कृ॒णो॒तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

दिवःपृथिव्योः । अवः । आ । वृणीमहे । मातॄन् । सिन्धून् । पर्वतान् । शर्यणाऽवतः ।

अनागाःऽत्वम् । सूर्यम् । उषसम् । ईमहे । भद्रम् । सोमः । सुवानः । अद्य । कृणोतु । नः ॥

Padapatha Transcription Accented

diváḥpṛthivyóḥ ǀ ávaḥ ǀ ā́ ǀ vṛṇīmahe ǀ mātṝ́n ǀ síndhūn ǀ párvatān ǀ śaryaṇā́-vataḥ ǀ

anāgāḥ-tvám ǀ sū́ryam ǀ uṣásam ǀ īmahe ǀ bhadrám ǀ sómaḥ ǀ suvānáḥ ǀ adyá ǀ kṛṇotu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

divaḥpṛthivyoḥ ǀ avaḥ ǀ ā ǀ vṛṇīmahe ǀ mātṝn ǀ sindhūn ǀ parvatān ǀ śaryaṇā-vataḥ ǀ

anāgāḥ-tvam ǀ sūryam ǀ uṣasam ǀ īmahe ǀ bhadram ǀ somaḥ ǀ suvānaḥ ǀ adya ǀ kṛṇotu ǀ naḥ ǁ

10.035.03   (Mandala. Sukta. Rik)

7.8.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यावा॑ नो अ॒द्य पृ॑थि॒वी अना॑गसो म॒ही त्रा॑येतां सुवि॒ताय॑ मा॒तरा॑ ।

उ॒षा उ॒च्छंत्यप॑ बाधताम॒घं स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा ।

उषा उच्छंत्यप बाधतामघं स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

dyā́vā no adyá pṛthivī́ ánāgaso mahī́ trāyetām suvitā́ya mātárā ǀ

uṣā́ ucchántyápa bādhatāmaghám svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

dyāvā no adya pṛthivī anāgaso mahī trāyetām suvitāya mātarā ǀ

uṣā ucchantyapa bādhatāmagham svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

द्यावा॑ । नः॒ । अ॒द्य । पृ॒थि॒वी इति॑ । अना॑गसः । म॒ही इति॑ । त्रा॒ये॒ता॒म् । सु॒वि॒ताय॑ । मा॒तरा॑ ।

उ॒षाः । उ॒च्छन्ती॑ । अप॑ । बा॒ध॒ता॒म् । अ॒घम् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

द्यावा । नः । अद्य । पृथिवी इति । अनागसः । मही इति । त्रायेताम् । सुविताय । मातरा ।

उषाः । उच्छन्ती । अप । बाधताम् । अघम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

dyā́vā ǀ naḥ ǀ adyá ǀ pṛthivī́ íti ǀ ánāgasaḥ ǀ mahī́ íti ǀ trāyetām ǀ suvitā́ya ǀ mātárā ǀ

uṣā́ḥ ǀ ucchántī ǀ ápa ǀ bādhatām ǀ aghám ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

dyāvā ǀ naḥ ǀ adya ǀ pṛthivī iti ǀ anāgasaḥ ǀ mahī iti ǀ trāyetām ǀ suvitāya ǀ mātarā ǀ

uṣāḥ ǀ ucchantī ǀ apa ǀ bādhatām ǀ agham ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.04   (Mandala. Sukta. Rik)

7.8.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं॑ रे॒वत्स॒निभ्यो॑ रे॒वती॒ व्यु॑च्छतु ।

आ॒रे म॒न्युं दु॑र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

इयं न उस्रा प्रथमा सुदेव्यं रेवत्सनिभ्यो रेवती व्युच्छतु ।

आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

iyám na usrā́ prathamā́ sudevyám revátsaníbhyo revátī vyúcchatu ǀ

āré manyúm durvidátrasya dhīmahi svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

iyam na usrā prathamā sudevyam revatsanibhyo revatī vyucchatu ǀ

āre manyum durvidatrasya dhīmahi svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

इ॒यम् । नः॒ । उ॒स्रा । प्र॒थ॒मा । सु॒ऽदे॒व्य॑म् । रे॒वत् । स॒निऽभ्यः॑ । रे॒वती॑ । वि । उ॒च्छ॒तु॒ ।

आ॒रे । म॒न्युम् । दुः॒ऽवि॒दत्र॑स्य । धी॒म॒हि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

इयम् । नः । उस्रा । प्रथमा । सुऽदेव्यम् । रेवत् । सनिऽभ्यः । रेवती । वि । उच्छतु ।

आरे । मन्युम् । दुःऽविदत्रस्य । धीमहि । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

iyám ǀ naḥ ǀ usrā́ ǀ prathamā́ ǀ su-devyám ǀ revát ǀ saní-bhyaḥ ǀ revátī ǀ ví ǀ ucchatu ǀ

āré ǀ manyúm ǀ duḥ-vidátrasya ǀ dhīmahi ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

iyam ǀ naḥ ǀ usrā ǀ prathamā ǀ su-devyam ǀ revat ǀ sani-bhyaḥ ǀ revatī ǀ vi ǀ ucchatu ǀ

āre ǀ manyum ǀ duḥ-vidatrasya ǀ dhīmahi ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.05   (Mandala. Sukta. Rik)

7.8.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भरं॑तीरु॒षसो॒ व्यु॑ष्टिषु ।

भ॒द्रा नो॑ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरंतीरुषसो व्युष्टिषु ।

भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

prá yā́ḥ sísrate sū́ryasya raśmíbhirjyótirbhárantīruṣáso vyúṣṭiṣu ǀ

bhadrā́ no adyá śrávase vyúcchata svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

pra yāḥ sisrate sūryasya raśmibhirjyotirbharantīruṣaso vyuṣṭiṣu ǀ

bhadrā no adya śravase vyucchata svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

प्र । याः । सिस्र॑ते । सूर्य॑स्य । र॒श्मिऽभिः॑ । ज्योतिः॑ । भर॑न्तीः । उ॒षसः॑ । विऽउ॑ष्टिषु ।

भ॒द्राः । नः॒ । अ॒द्य । श्रव॑से । वि । उ॒च्छ॒त॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

प्र । याः । सिस्रते । सूर्यस्य । रश्मिऽभिः । ज्योतिः । भरन्तीः । उषसः । विऽउष्टिषु ।

भद्राः । नः । अद्य । श्रवसे । वि । उच्छत । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

prá ǀ yā́ḥ ǀ sísrate ǀ sū́ryasya ǀ raśmí-bhiḥ ǀ jyótiḥ ǀ bhárantīḥ ǀ uṣásaḥ ǀ ví-uṣṭiṣu ǀ

bhadrā́ḥ ǀ naḥ ǀ adyá ǀ śrávase ǀ ví ǀ ucchata ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

pra ǀ yāḥ ǀ sisrate ǀ sūryasya ǀ raśmi-bhiḥ ǀ jyotiḥ ǀ bharantīḥ ǀ uṣasaḥ ǀ vi-uṣṭiṣu ǀ

bhadrāḥ ǀ naḥ ǀ adya ǀ śravase ǀ vi ǀ ucchata ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.06   (Mandala. Sukta. Rik)

7.8.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न॒मी॒वा उ॒षस॒ आ च॑रंतु न॒ उद॒ग्नयो॑ जिहतां॒ ज्योति॑षा बृ॒हत् ।

आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

अनमीवा उषस आ चरंतु न उदग्नयो जिहतां ज्योतिषा बृहत् ।

आयुक्षातामश्विना तूतुजिं रथं स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

anamīvā́ uṣása ā́ carantu na údagnáyo jihatām jyótiṣā bṛhát ǀ

ā́yukṣātāmaśvínā tū́tujim rátham svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

anamīvā uṣasa ā carantu na udagnayo jihatām jyotiṣā bṛhat ǀ

āyukṣātāmaśvinā tūtujim ratham svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

अ॒न॒मी॒वाः । उ॒षसः॑ । आ । च॒र॒न्तु॒ । नः॒ । उत् । अ॒ग्नयः॑ । जि॒ह॒ता॒म् । ज्योति॑षा । बृ॒हत् ।

अयु॑क्षाताम् । अ॒श्विना॑ । तूतु॑जिम् । रथ॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अनमीवाः । उषसः । आ । चरन्तु । नः । उत् । अग्नयः । जिहताम् । ज्योतिषा । बृहत् ।

अयुक्षाताम् । अश्विना । तूतुजिम् । रथम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

anamīvā́ḥ ǀ uṣásaḥ ǀ ā́ ǀ carantu ǀ naḥ ǀ út ǀ agnáyaḥ ǀ jihatām ǀ jyótiṣā ǀ bṛhát ǀ

áyukṣātām ǀ aśvínā ǀ tū́tujim ǀ rátham ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

anamīvāḥ ǀ uṣasaḥ ǀ ā ǀ carantu ǀ naḥ ǀ ut ǀ agnayaḥ ǀ jihatām ǀ jyotiṣā ǀ bṛhat ǀ

ayukṣātām ǀ aśvinā ǀ tūtujim ǀ ratham ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.07   (Mandala. Sukta. Rik)

7.8.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रेष्ठं॑ नो अ॒द्य स॑वित॒र्वरे॑ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ ।

रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि ।

रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

śréṣṭham no adyá savitarváreṇyam bhāgámā́ suva sá hí ratnadhā́ ási ǀ

rāyó jánitrīm dhiṣáṇāmúpa bruve svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

śreṣṭham no adya savitarvareṇyam bhāgamā suva sa hi ratnadhā asi ǀ

rāyo janitrīm dhiṣaṇāmupa bruve svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

श्रेष्ठ॑म् । नः॒ । अ॒द्य । स॒वि॒तः॒ । वरे॑ण्यम् । भा॒गम् । आ । सु॒व॒ । सः । हि । र॒त्न॒ऽधाः । असि॑ ।

रा॒यः । जनि॑त्रीन् । धि॒षणा॑म् । उप॑ । ब्रु॒वे॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

श्रेष्ठम् । नः । अद्य । सवितः । वरेण्यम् । भागम् । आ । सुव । सः । हि । रत्नऽधाः । असि ।

रायः । जनित्रीन् । धिषणाम् । उप । ब्रुवे । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

śréṣṭham ǀ naḥ ǀ adyá ǀ savitaḥ ǀ váreṇyam ǀ bhāgám ǀ ā́ ǀ suva ǀ sáḥ ǀ hí ǀ ratna-dhā́ḥ ǀ ási ǀ

rāyáḥ ǀ jánitrīn ǀ dhiṣáṇām ǀ úpa ǀ bruve ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

śreṣṭham ǀ naḥ ǀ adya ǀ savitaḥ ǀ vareṇyam ǀ bhāgam ǀ ā ǀ suva ǀ saḥ ǀ hi ǀ ratna-dhāḥ ǀ asi ǀ

rāyaḥ ǀ janitrīn ǀ dhiṣaṇām ǀ upa ǀ bruve ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.08   (Mandala. Sukta. Rik)

7.8.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॒॑ अम॑न्महि ।

विश्वा॒ इदु॒स्राः स्पळुदे॑ति॒ सूर्यः॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या अमन्महि ।

विश्वा इदुस्राः स्पळुदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

pípartu mā tádṛtásya pravā́canam devā́nām yánmanuṣyā́ ámanmahi ǀ

víśvā ídusrā́ḥ spáḷúdeti sū́ryaḥ svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

pipartu mā tadṛtasya pravācanam devānām yanmanuṣyā amanmahi ǀ

viśvā idusrāḥ spaḷudeti sūryaḥ svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

पिप॑र्तु । मा॒ । तत् । ऋ॒तस्य॑ । प्र॒ऽवाच॑नम् । दे॒वाना॑म् । यत् । म॒नु॒ष्याः॑ । अम॑न्महि ।

विश्वाः॑ । इत् । उ॒स्राः । स्पट् । उत् । ए॒ति॒ । सूर्यः॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

पिपर्तु । मा । तत् । ऋतस्य । प्रऽवाचनम् । देवानाम् । यत् । मनुष्याः । अमन्महि ।

विश्वाः । इत् । उस्राः । स्पट् । उत् । एति । सूर्यः । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

pípartu ǀ mā ǀ tát ǀ ṛtásya ǀ pra-vā́canam ǀ devā́nām ǀ yát ǀ manuṣyā́ḥ ǀ ámanmahi ǀ

víśvāḥ ǀ ít ǀ usrā́ḥ ǀ spáṭ ǀ út ǀ eti ǀ sū́ryaḥ ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

pipartu ǀ mā ǀ tat ǀ ṛtasya ǀ pra-vācanam ǀ devānām ǀ yat ǀ manuṣyāḥ ǀ amanmahi ǀ

viśvāḥ ǀ it ǀ usrāḥ ǀ spaṭ ǀ ut ǀ eti ǀ sūryaḥ ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.09   (Mandala. Sukta. Rik)

7.8.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द्वे॒षो अ॒द्य ब॒र्हिषः॒ स्तरी॑मणि॒ ग्राव्णां॒ योगे॒ मन्म॑नः॒ साध॑ ईमहे ।

आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

अद्वेषो अद्य बर्हिषः स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे ।

आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

adveṣó adyá barhíṣaḥ stárīmaṇi grā́vṇām yóge mánmanaḥ sā́dha īmahe ǀ

ādityā́nām śármaṇi sthā́ bhuraṇyasi svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

adveṣo adya barhiṣaḥ starīmaṇi grāvṇām yoge manmanaḥ sādha īmahe ǀ

ādityānām śarmaṇi sthā bhuraṇyasi svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

अ॒द्वे॒षः । अ॒द्य । ब॒र्हिषः॑ । स्तरी॑मणि । ग्राव्णा॑म् । योगे॑ । मन्म॑नः । साधे॑ । ई॒म॒हे॒ ।

आ॒दि॒त्याना॑म् । शर्म॑णि । स्थाः । भु॒र॒ण्य॒सि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अद्वेषः । अद्य । बर्हिषः । स्तरीमणि । ग्राव्णाम् । योगे । मन्मनः । साधे । ईमहे ।

आदित्यानाम् । शर्मणि । स्थाः । भुरण्यसि । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

adveṣáḥ ǀ adyá ǀ barhíṣaḥ ǀ stárīmaṇi ǀ grā́vṇām ǀ yóge ǀ mánmanaḥ ǀ sā́dhe ǀ īmahe ǀ

ādityā́nām ǀ śármaṇi ǀ sthā́ḥ ǀ bhuraṇyasi ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

adveṣaḥ ǀ adya ǀ barhiṣaḥ ǀ starīmaṇi ǀ grāvṇām ǀ yoge ǀ manmanaḥ ǀ sādhe ǀ īmahe ǀ

ādityānām ǀ śarmaṇi ǀ sthāḥ ǀ bhuraṇyasi ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.10   (Mandala. Sukta. Rik)

7.8.07.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ ब॒र्हिः स॑ध॒मादे॑ बृ॒हद्दि॒वि दे॒वाँ ई॑ळे सा॒दया॑ स॒प्त होतॄ॑न् ।

इंद्रं॑ मि॒त्रं वरु॑णं सा॒तये॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

आ नो बर्हिः सधमादे बृहद्दिवि देवाँ ईळे सादया सप्त होतॄन् ।

इंद्रं मित्रं वरुणं सातये भगं स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

ā́ no barhíḥ sadhamā́de bṛháddiví devā́m̐ īḷe sādáyā saptá hótṝn ǀ

índram mitrám váruṇam sātáye bhágam svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

ā no barhiḥ sadhamāde bṛhaddivi devām̐ īḷe sādayā sapta hotṝn ǀ

indram mitram varuṇam sātaye bhagam svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

आ । नः॒ । ब॒र्हिः । स॒ध॒ऽमादे॑ । बृ॒हत् । दि॒वि । दे॒वान् । ई॒ळे॒ । सा॒दय॑ । स॒प्त । होतॄ॑न् ।

इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । बर्हिः । सधऽमादे । बृहत् । दिवि । देवान् । ईळे । सादय । सप्त । होतॄन् ।

इन्द्रम् । मित्रम् । वरुणम् । सातये । भगम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ barhíḥ ǀ sadha-mā́de ǀ bṛhát ǀ diví ǀ devā́n ǀ īḷe ǀ sādáya ǀ saptá ǀ hótṝn ǀ

índram ǀ mitrám ǀ váruṇam ǀ sātáye ǀ bhágam ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ barhiḥ ǀ sadha-māde ǀ bṛhat ǀ divi ǀ devān ǀ īḷe ǀ sādaya ǀ sapta ǀ hotṝn ǀ

indram ǀ mitram ǀ varuṇam ǀ sātaye ǀ bhagam ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.11   (Mandala. Sukta. Rik)

7.8.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये वृ॒धे नो॑ य॒ज्ञम॑वता सजोषसः ।

बृह॒स्पतिं॑ पू॒षण॑म॒श्विना॒ भगं॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवता सजोषसः ।

बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

tá ādityā ā́ gatā sarvátātaye vṛdhé no yajñámavatā sajoṣasaḥ ǀ

bṛ́haspátim pūṣáṇamaśvínā bhágam svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

ta ādityā ā gatā sarvatātaye vṛdhe no yajñamavatā sajoṣasaḥ ǀ

bṛhaspatim pūṣaṇamaśvinā bhagam svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वता॑तये । वृ॒धे । नः॒ । य॒ज्ञम् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ ।

बृह॒स्पति॑म् । पू॒षण॑म् । अ॒श्विना॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ते । आदित्याः । आ । गत । सर्वतातये । वृधे । नः । यज्ञम् । अवत । सऽजोषसः ।

बृहस्पतिम् । पूषणम् । अश्विना । भगम् । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

té ǀ ādityāḥ ǀ ā́ ǀ gata ǀ sarvátātaye ǀ vṛdhé ǀ naḥ ǀ yajñám ǀ avata ǀ sa-joṣasaḥ ǀ

bṛ́haspátim ǀ pūṣáṇam ǀ aśvínā ǀ bhágam ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

te ǀ ādityāḥ ǀ ā ǀ gata ǀ sarvatātaye ǀ vṛdhe ǀ naḥ ǀ yajñam ǀ avata ǀ sa-joṣasaḥ ǀ

bṛhaspatim ǀ pūṣaṇam ǀ aśvinā ǀ bhagam ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.12   (Mandala. Sukta. Rik)

7.8.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्नो॑ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा॑दित्याः सु॒भरं॑ नृ॒पाय्यं॑ ।

पश्वे॑ तो॒काय॒ तन॑याय जी॒वसे॑ स्व॒स्त्य१॒॑ग्निं स॑मिधा॒नमी॑महे ॥

Samhita Devanagari Nonaccented

तन्नो देवा यच्छत सुप्रवाचनं छर्दिरादित्याः सुभरं नृपाय्यं ।

पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निं समिधानमीमहे ॥

Samhita Transcription Accented

tánno devā yacchata supravācanám chardírādityāḥ subháram nṛpā́yyam ǀ

páśve tokā́ya tánayāya jīváse svastyágním samidhānámīmahe ǁ

Samhita Transcription Nonaccented

tanno devā yacchata supravācanam chardirādityāḥ subharam nṛpāyyam ǀ

paśve tokāya tanayāya jīvase svastyagnim samidhānamīmahe ǁ

Padapatha Devanagari Accented

तत् । नः॒ । दे॒वाः॒ । य॒च्छ॒त॒ । सु॒ऽप्र॒वा॒च॒नम् । छ॒र्दिः । आ॒दि॒त्याः॒ । सु॒ऽभर॑म् । नृ॒ऽपाय्य॑म् ।

पश्वे॑ । तो॒काय॑ । तन॑याय । जी॒वसे॑ । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽइ॒धा॒नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

तत् । नः । देवाः । यच्छत । सुऽप्रवाचनम् । छर्दिः । आदित्याः । सुऽभरम् । नृऽपाय्यम् ।

पश्वे । तोकाय । तनयाय । जीवसे । स्वस्ति । अग्निम् । सम्ऽइधानम् । ईमहे ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ devāḥ ǀ yacchata ǀ su-pravācanám ǀ chardíḥ ǀ ādityāḥ ǀ su-bháram ǀ nṛ-pā́yyam ǀ

páśve ǀ tokā́ya ǀ tánayāya ǀ jīváse ǀ svastí ǀ agním ǀ sam-idhānám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ devāḥ ǀ yacchata ǀ su-pravācanam ǀ chardiḥ ǀ ādityāḥ ǀ su-bharam ǀ nṛ-pāyyam ǀ

paśve ǀ tokāya ǀ tanayāya ǀ jīvase ǀ svasti ǀ agnim ǀ sam-idhānam ǀ īmahe ǁ

10.035.13   (Mandala. Sukta. Rik)

7.8.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवंत्व॒ग्नयः॒ समि॑द्धाः ।

विश्वे॑ नो दे॒वा अव॒सा ग॑मंतु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥

Samhita Devanagari Nonaccented

विश्वे अद्य मरुतो विश्व ऊती विश्वे भवंत्वग्नयः समिद्धाः ।

विश्वे नो देवा अवसा गमंतु विश्वमस्तु द्रविणं वाजो अस्मे ॥

Samhita Transcription Accented

víśve adyá marúto víśva ūtī́ víśve bhavantvagnáyaḥ sámiddhāḥ ǀ

víśve no devā́ ávasā́ gamantu víśvamastu dráviṇam vā́jo asmé ǁ

Samhita Transcription Nonaccented

viśve adya maruto viśva ūtī viśve bhavantvagnayaḥ samiddhāḥ ǀ

viśve no devā avasā gamantu viśvamastu draviṇam vājo asme ǁ

Padapatha Devanagari Accented

विश्वे॑ । अ॒द्य । म॒रुतः॑ । विश्वे॑ । ऊ॒ती । विश्वे॑ । भ॒व॒न्तु॒ । अ॒ग्नयः॑ । सम्ऽइ॑द्धाः ।

विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । विश्व॑म् । अ॒स्तु॒ । द्रवि॑णम् । वाजः॑ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

विश्वे । अद्य । मरुतः । विश्वे । ऊती । विश्वे । भवन्तु । अग्नयः । सम्ऽइद्धाः ।

विश्वे । नः । देवाः । अवसा । आ । गमन्तु । विश्वम् । अस्तु । द्रविणम् । वाजः । अस्मे इति ॥

Padapatha Transcription Accented

víśve ǀ adyá ǀ marútaḥ ǀ víśve ǀ ūtī́ ǀ víśve ǀ bhavantu ǀ agnáyaḥ ǀ sám-iddhāḥ ǀ

víśve ǀ naḥ ǀ devā́ḥ ǀ ávasā ǀ ā́ ǀ gamantu ǀ víśvam ǀ astu ǀ dráviṇam ǀ vā́jaḥ ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

viśve ǀ adya ǀ marutaḥ ǀ viśve ǀ ūtī ǀ viśve ǀ bhavantu ǀ agnayaḥ ǀ sam-iddhāḥ ǀ

viśve ǀ naḥ ǀ devāḥ ǀ avasā ǀ ā ǀ gamantu ǀ viśvam ǀ astu ǀ draviṇam ǀ vājaḥ ǀ asme iti ǁ

10.035.14   (Mandala. Sukta. Rik)

7.8.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंहः॑ ।

यो वो॑ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या॑म दे॒ववी॑तये तुरासः ॥

Samhita Devanagari Nonaccented

यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः ।

यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥

Samhita Transcription Accented

yám devāsó’vatha vā́jasātau yám trā́yadhve yám pipṛthā́tyáṃhaḥ ǀ

yó vo gopīthé ná bhayásya véda té syāma devávītaye turāsaḥ ǁ

Samhita Transcription Nonaccented

yam devāso’vatha vājasātau yam trāyadhve yam pipṛthātyaṃhaḥ ǀ

yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ ǁ

Padapatha Devanagari Accented

यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । त्राय॑ध्वे । यम् । पि॒पृ॒थ । अति॑ । अंहः॑ ।

यः । वः॒ । गो॒ऽपी॒थे । न । भ॒यस्य॑ । वेद॑ । ते । स्या॒म॒ । दे॒वऽवी॑तये । तु॒रा॒सः॒ ॥

Padapatha Devanagari Nonaccented

यम् । देवासः । अवथ । वाजऽसातौ । यम् । त्रायध्वे । यम् । पिपृथ । अति । अंहः ।

यः । वः । गोऽपीथे । न । भयस्य । वेद । ते । स्याम । देवऽवीतये । तुरासः ॥

Padapatha Transcription Accented

yám ǀ devāsaḥ ǀ ávatha ǀ vā́ja-sātau ǀ yám ǀ trā́yadhve ǀ yám ǀ pipṛthá ǀ áti ǀ áṃhaḥ ǀ

yáḥ ǀ vaḥ ǀ go-pīthé ǀ ná ǀ bhayásya ǀ véda ǀ té ǀ syāma ǀ devá-vītaye ǀ turāsaḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ devāsaḥ ǀ avatha ǀ vāja-sātau ǀ yam ǀ trāyadhve ǀ yam ǀ pipṛtha ǀ ati ǀ aṃhaḥ ǀ

yaḥ ǀ vaḥ ǀ go-pīthe ǀ na ǀ bhayasya ǀ veda ǀ te ǀ syāma ǀ deva-vītaye ǀ turāsaḥ ǁ