SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 36

 

1. Info

To:    1: aryaman, ādityās, indra, uṣas, divaḥ, night, pṛthivī, mitra, varuṇa, viśvedevās;
2: divaḥ, pṛthivī, viśvedevās;
3: aditi, viśvedevās;
4: aditi, maruts, viśvedevās;
5: iḷā, indra, bṛhaspati, viśvedevās;
6: aśvins, viśvedevās;
7: maruts, viśvedevās;
8-11: viśvedevās;
12: agni, mitra, varuṇa, viśvedevās, savitṛ;
13: mitra, varuṇa, viśvedevās, savitṛ;
14: viśvedevās, savitṛ
From:   luśa dhānāka
Metres:   1st set of styles: nicṛjjagatī (1, 2, 4, 6-8, 11); jagatī (5, 9, 10); virāḍjagatī (3); pādanicṛjjgatī (12); triṣṭup (13); svarāṭtriṣṭup (14)

2nd set of styles: jagatī (1-12); triṣṭubh (13, 14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.036.01   (Mandala. Sukta. Rik)

7.8.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

इंद्रं॑ हुवे म॒रुतः॒ पर्व॑ताँ अ॒प आ॑दि॒त्यांद्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥

Samhita Devanagari Nonaccented

उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा ।

इंद्रं हुवे मरुतः पर्वताँ अप आदित्यांद्यावापृथिवी अपः स्वः ॥

Samhita Transcription Accented

uṣā́sānáktā bṛhatī́ supéśasā dyā́vākṣā́mā váruṇo mitró aryamā́ ǀ

índram huve marútaḥ párvatām̐ apá ādityā́ndyā́vāpṛthivī́ apáḥ sváḥ ǁ

Samhita Transcription Nonaccented

uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā ǀ

indram huve marutaḥ parvatām̐ apa ādityāndyāvāpṛthivī apaḥ svaḥ ǁ

Padapatha Devanagari Accented

उ॒षसा॒नक्ता॑ । बृ॒ह॒ती इति॑ । सु॒ऽपेश॑सा । द्यावा॒क्षामा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

इन्द्र॑म् । हु॒वे॒ । म॒रुतः॑ । पर्व॑तान् । अ॒पः । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्व१॒॑रिति॑ स्वः॑ ॥

Padapatha Devanagari Nonaccented

उषसानक्ता । बृहती इति । सुऽपेशसा । द्यावाक्षामा । वरुणः । मित्रः । अर्यमा ।

इन्द्रम् । हुवे । मरुतः । पर्वतान् । अपः । आदित्यान् । द्यावापृथिवी इति । अपः । स्वरिति स्वः ॥

Padapatha Transcription Accented

uṣásānáktā ǀ bṛhatī́ íti ǀ su-péśasā ǀ dyā́vākṣā́mā ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

índram ǀ huve ǀ marútaḥ ǀ párvatān ǀ apáḥ ǀ ādityā́n ǀ dyā́vāpṛthivī́ íti ǀ apáḥ ǀ sváríti sváḥ ǁ

Padapatha Transcription Nonaccented

uṣasānaktā ǀ bṛhatī iti ǀ su-peśasā ǀ dyāvākṣāmā ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

indram ǀ huve ǀ marutaḥ ǀ parvatān ǀ apaḥ ǀ ādityān ǀ dyāvāpṛthivī iti ǀ apaḥ ǀ svariti svaḥ ǁ

10.036.02   (Mandala. Sukta. Rik)

7.8.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यौश्च॑ नः पृथि॒वी च॒ प्रचे॑तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः ।

मा दु॑र्वि॒दत्रा॒ निर्ऋ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः ।

मा दुर्विदत्रा निर्ऋतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

dyáuśca naḥ pṛthivī́ ca prácetasa ṛtā́varī rakṣatāmáṃhaso riṣáḥ ǀ

mā́ durvidátrā nírṛtirna īśata táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

dyauśca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatāmaṃhaso riṣaḥ ǀ

mā durvidatrā nirṛtirna īśata taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

द्यौः । च॒ । नः॒ । पृ॒थि॒वी । च॒ । प्रऽचे॑तसा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । र॒क्ष॒ता॒म् । अंह॑सः । रि॒षः ।

मा । दुः॒ऽवि॒दत्रा॑ । निःऽऋ॑तिः । नः॒ । ई॒श॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

द्यौः । च । नः । पृथिवी । च । प्रऽचेतसा । ऋतवरी इत्यृतऽवरी । रक्षताम् । अंहसः । रिषः ।

मा । दुःऽविदत्रा । निःऽऋतिः । नः । ईशत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

dyáuḥ ǀ ca ǀ naḥ ǀ pṛthivī́ ǀ ca ǀ prá-cetasā ǀ ṛtávarī ítyṛtá-varī ǀ rakṣatām ǀ áṃhasaḥ ǀ riṣáḥ ǀ

mā́ ǀ duḥ-vidátrā ǀ níḥ-ṛtiḥ ǀ naḥ ǀ īśata ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

dyauḥ ǀ ca ǀ naḥ ǀ pṛthivī ǀ ca ǀ pra-cetasā ǀ ṛtavarī ityṛta-varī ǀ rakṣatām ǀ aṃhasaḥ ǀ riṣaḥ ǀ

mā ǀ duḥ-vidatrā ǀ niḥ-ṛtiḥ ǀ naḥ ǀ īśata ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.03   (Mandala. Sukta. Rik)

7.8.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वतः॑ ।

स्व॑र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः ।

स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

víśvasmānno áditiḥ pātváṃhaso mātā́ mitrásya váruṇasya revátaḥ ǀ

svárvajjyótiravṛkám naśīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

viśvasmānno aditiḥ pātvaṃhaso mātā mitrasya varuṇasya revataḥ ǀ

svarvajjyotiravṛkam naśīmahi taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

विश्व॑स्मात् । नः॒ । अदि॑तिः । पा॒तु॒ । अंह॑सः । मा॒ता । मि॒त्रस्य॑ । वरु॑णस्य । रे॒वतः॑ ।

स्वः॑ऽवत् । ज्योतिः॑ । अ॒वृ॒कम् । न॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

विश्वस्मात् । नः । अदितिः । पातु । अंहसः । माता । मित्रस्य । वरुणस्य । रेवतः ।

स्वःऽवत् । ज्योतिः । अवृकम् । नशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

víśvasmāt ǀ naḥ ǀ áditiḥ ǀ pātu ǀ áṃhasaḥ ǀ mātā́ ǀ mitrásya ǀ váruṇasya ǀ revátaḥ ǀ

sváḥ-vat ǀ jyótiḥ ǀ avṛkám ǀ naśīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

viśvasmāt ǀ naḥ ǀ aditiḥ ǀ pātu ǀ aṃhasaḥ ǀ mātā ǀ mitrasya ǀ varuṇasya ǀ revataḥ ǀ

svaḥ-vat ǀ jyotiḥ ǀ avṛkam ǀ naśīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.04   (Mandala. Sukta. Rik)

7.8.09.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग्रावा॒ वद॒न्नप॒ रक्षां॑सि सेधतु दु॒ष्ष्वप्न्यं॒ निर्ऋ॑तिं॒ विश्व॑म॒त्रिणं॑ ।

आ॒दि॒त्यं शर्म॑ म॒रुता॑मशीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

ग्रावा वदन्नप रक्षांसि सेधतु दुष्ष्वप्न्यं निर्ऋतिं विश्वमत्रिणं ।

आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

grā́vā vádannápa rákṣāṃsi sedhatu duṣṣvápnyam nírṛtim víśvamatríṇam ǀ

ādityám śárma marútāmaśīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

grāvā vadannapa rakṣāṃsi sedhatu duṣṣvapnyam nirṛtim viśvamatriṇam ǀ

ādityam śarma marutāmaśīmahi taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

ग्रावा॑ । वद॑न् । अप॑ । रक्षां॑सि । से॒ध॒तु॒ । दुः॒ऽस्वप्न्य॑म् । निःऽऋ॑तिम् । विश्व॑म् । अ॒त्रिण॑म् ।

आ॒दि॒त्यम् । शर्म॑ । म॒रुता॑म् । अ॒शी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ग्रावा । वदन् । अप । रक्षांसि । सेधतु । दुःऽस्वप्न्यम् । निःऽऋतिम् । विश्वम् । अत्रिणम् ।

आदित्यम् । शर्म । मरुताम् । अशीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

grā́vā ǀ vádan ǀ ápa ǀ rákṣāṃsi ǀ sedhatu ǀ duḥ-svápnyam ǀ níḥ-ṛtim ǀ víśvam ǀ atríṇam ǀ

ādityám ǀ śárma ǀ marútām ǀ aśīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

grāvā ǀ vadan ǀ apa ǀ rakṣāṃsi ǀ sedhatu ǀ duḥ-svapnyam ǀ niḥ-ṛtim ǀ viśvam ǀ atriṇam ǀ

ādityam ǀ śarma ǀ marutām ǀ aśīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.05   (Mandala. Sukta. Rik)

7.8.09.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एंद्रो॑ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पतिः॒ साम॑भिर्ऋ॒क्वो अ॑र्चतु ।

सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

एंद्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिर्ऋक्वो अर्चतु ।

सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

éndro barhíḥ sī́datu pínvatāmíḷā bṛ́haspátiḥ sā́mabhirṛkvó arcatu ǀ

supraketám jīváse mánma dhīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

endro barhiḥ sīdatu pinvatāmiḷā bṛhaspatiḥ sāmabhirṛkvo arcatu ǀ

supraketam jīvase manma dhīmahi taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

आ । इन्द्रः॑ । ब॒र्हिः । सीद॑तु । पिन्व॑ताम् । इळा॑ । बृह॒स्पतिः॑ । साम॑ऽभिः । ऋ॒क्वः । अ॒र्च॒तु॒ ।

सु॒ऽप्र॒के॒तम् । जी॒वसे॑ । मन्म॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

आ । इन्द्रः । बर्हिः । सीदतु । पिन्वताम् । इळा । बृहस्पतिः । सामऽभिः । ऋक्वः । अर्चतु ।

सुऽप्रकेतम् । जीवसे । मन्म । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

ā́ ǀ índraḥ ǀ barhíḥ ǀ sī́datu ǀ pínvatām ǀ íḷā ǀ bṛ́haspátiḥ ǀ sā́ma-bhiḥ ǀ ṛkváḥ ǀ arcatu ǀ

su-praketám ǀ jīváse ǀ mánma ǀ dhīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

ā ǀ indraḥ ǀ barhiḥ ǀ sīdatu ǀ pinvatām ǀ iḷā ǀ bṛhaspatiḥ ǀ sāma-bhiḥ ǀ ṛkvaḥ ǀ arcatu ǀ

su-praketam ǀ jīvase ǀ manma ǀ dhīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.06   (Mandala. Sukta. Rik)

7.8.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वि॒स्पृशं॑ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये॑ ।

प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये ।

प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

divispṛ́śam yajñámasmā́kamaśvinā jīrā́dhvaram kṛṇutam sumnámiṣṭáye ǀ

prācī́naraśmimā́hutam ghṛténa táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

divispṛśam yajñamasmākamaśvinā jīrādhvaram kṛṇutam sumnamiṣṭaye ǀ

prācīnaraśmimāhutam ghṛtena taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । अ॒स्माक॑म् । अ॒श्वि॒ना॒ । जी॒रऽअ॑ध्वरम् । कृ॒णु॒त॒म् । सु॒म्नम् । इ॒ष्टये॑ ।

प्रा॒चीन॑ऽरश्मिम् । आऽहु॑तम् । घृ॒तेन॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

दिविऽस्पृशम् । यज्ञम् । अस्माकम् । अश्विना । जीरऽअध्वरम् । कृणुतम् । सुम्नम् । इष्टये ।

प्राचीनऽरश्मिम् । आऽहुतम् । घृतेन । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

divi-spṛ́śam ǀ yajñám ǀ asmā́kam ǀ aśvinā ǀ jīrá-adhvaram ǀ kṛṇutam ǀ sumnám ǀ iṣṭáye ǀ

prācī́na-raśmim ǀ ā́-hutam ǀ ghṛténa ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

divi-spṛśam ǀ yajñam ǀ asmākam ǀ aśvinā ǀ jīra-adhvaram ǀ kṛṇutam ǀ sumnam ǀ iṣṭaye ǀ

prācīna-raśmim ǀ ā-hutam ǀ ghṛtena ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.07   (Mandala. Sukta. Rik)

7.8.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा॑व॒कमृ॒ष्वं स॒ख्याय॑ शं॒भुवं॑ ।

रा॒यस्पोषं॑ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शंभुवं ।

रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

úpa hvaye suhávam mā́rutam gaṇám pāvakámṛṣvám sakhyā́ya śambhúvam ǀ

rāyáspóṣam sauśravasā́ya dhīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

upa hvaye suhavam mārutam gaṇam pāvakamṛṣvam sakhyāya śambhuvam ǀ

rāyaspoṣam sauśravasāya dhīmahi taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

उप॑ । ह्व॒ये॒ । सु॒ऽहव॑म् । मारु॑तम् । ग॒णम् । पा॒व॒कम् । ऋ॒ष्वम् । स॒ख्याय॑ । श॒म्ऽभुव॑म् ।

रा॒यः । पोष॑म् । सौ॒श्र॒व॒साय॑ । धी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उप । ह्वये । सुऽहवम् । मारुतम् । गणम् । पावकम् । ऋष्वम् । सख्याय । शम्ऽभुवम् ।

रायः । पोषम् । सौश्रवसाय । धीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

úpa ǀ hvaye ǀ su-hávam ǀ mā́rutam ǀ gaṇám ǀ pāvakám ǀ ṛṣvám ǀ sakhyā́ya ǀ śam-bhúvam ǀ

rāyáḥ ǀ póṣam ǀ sauśravasā́ya ǀ dhīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

upa ǀ hvaye ǀ su-havam ǀ mārutam ǀ gaṇam ǀ pāvakam ǀ ṛṣvam ǀ sakhyāya ǀ śam-bhuvam ǀ

rāyaḥ ǀ poṣam ǀ sauśravasāya ǀ dhīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.08   (Mandala. Sukta. Rik)

7.8.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पां पेरुं॑ जी॒वध॑न्यं भरामहे देवा॒व्यं॑ सु॒हव॑मध्वर॒श्रियं॑ ।

सु॒र॒श्मिं सोम॑मिंद्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियं ।

सुरश्मिं सोममिंद्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

apā́m pérum jīvádhanyam bharāmahe devāvyám suhávamadhvaraśríyam ǀ

suraśmím sómamindriyám yamīmahi táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

apām perum jīvadhanyam bharāmahe devāvyam suhavamadhvaraśriyam ǀ

suraśmim somamindriyam yamīmahi taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

अ॒पाम् । पेरु॑म् । जी॒वऽध॑न्यम् । भ॒रा॒म॒हे॒ । दे॒व॒ऽअ॒व्य॑म् । सु॒ऽहव॑म् । अ॒ध्व॒र॒ऽश्रिय॑म् ।

सु॒ऽर॒श्मिम् । सोम॑म् । इ॒न्द्रि॒यम् । य॒मी॒म॒हि॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अपाम् । पेरुम् । जीवऽधन्यम् । भरामहे । देवऽअव्यम् । सुऽहवम् । अध्वरऽश्रियम् ।

सुऽरश्मिम् । सोमम् । इन्द्रियम् । यमीमहि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

apā́m ǀ pérum ǀ jīvá-dhanyam ǀ bharāmahe ǀ deva-avyám ǀ su-hávam ǀ adhvara-śríyam ǀ

su-raśmím ǀ sómam ǀ indriyám ǀ yamīmahi ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

apām ǀ perum ǀ jīva-dhanyam ǀ bharāmahe ǀ deva-avyam ǀ su-havam ǀ adhvara-śriyam ǀ

su-raśmim ǀ somam ǀ indriyam ǀ yamīmahi ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.09   (Mandala. Sukta. Rik)

7.8.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒नेम॒ तत्सु॑स॒निता॑ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना॑गसः ।

ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो॑ भरेरत॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः ।

ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

sanéma tátsusanítā sanítvabhirvayám jīvā́ jīváputrā ánāgasaḥ ǀ

brahmadvíṣo víṣvagéno bharerata táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

sanema tatsusanitā sanitvabhirvayam jīvā jīvaputrā anāgasaḥ ǀ

brahmadviṣo viṣvageno bharerata taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

स॒नेम॑ । तत् । सु॒ऽस॒निता॑ । स॒नित्व॑ऽभिः । व॒यम् । जी॒वाः । जी॒वऽपु॑त्राः । अना॑गसः ।

ब्र॒ह्म॒ऽद्विषः॑ । विष्व॑क् । एनः॑ । भ॒रे॒र॒त॒ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

सनेम । तत् । सुऽसनिता । सनित्वऽभिः । वयम् । जीवाः । जीवऽपुत्राः । अनागसः ।

ब्रह्मऽद्विषः । विष्वक् । एनः । भरेरत । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

sanéma ǀ tát ǀ su-sanítā ǀ sanítva-bhiḥ ǀ vayám ǀ jīvā́ḥ ǀ jīvá-putrāḥ ǀ ánāgasaḥ ǀ

brahma-dvíṣaḥ ǀ víṣvak ǀ énaḥ ǀ bharerata ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

sanema ǀ tat ǀ su-sanitā ǀ sanitva-bhiḥ ǀ vayam ǀ jīvāḥ ǀ jīva-putrāḥ ǀ anāgasaḥ ǀ

brahma-dviṣaḥ ǀ viṣvak ǀ enaḥ ǀ bharerata ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.10   (Mandala. Sukta. Rik)

7.8.10.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये स्था मनो॑र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो॑ देवा॒ ईम॑हे॒ तद्द॑दातन ।

जैत्रं॒ क्रतुं॑ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन ।

जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

yé sthā́ mánoryajñíyāsté śṛṇotana yádvo devā ī́mahe táddadātana ǀ

jáitram krátum rayimádvīrávadyáśastáddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

ye sthā manoryajñiyāste śṛṇotana yadvo devā īmahe taddadātana ǀ

jaitram kratum rayimadvīravadyaśastaddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

ये । स्थाः । मनोः॑ । य॒ज्ञियाः॑ । ते । शृ॒णो॒त॒न॒ । यत् । वः॒ । दे॒वाः॒ । ईम॑हे । तत् । द॒दा॒त॒न॒ ।

जैत्र॑म् । क्रतु॑म् । र॒यि॒मत् । वी॒रऽव॑त् । यशः॑ । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ये । स्थाः । मनोः । यज्ञियाः । ते । शृणोतन । यत् । वः । देवाः । ईमहे । तत् । ददातन ।

जैत्रम् । क्रतुम् । रयिमत् । वीरऽवत् । यशः । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

yé ǀ sthā́ḥ ǀ mánoḥ ǀ yajñíyāḥ ǀ té ǀ śṛṇotana ǀ yát ǀ vaḥ ǀ devāḥ ǀ ī́mahe ǀ tát ǀ dadātana ǀ

jáitram ǀ krátum ǀ rayimát ǀ vīrá-vat ǀ yáśaḥ ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

ye ǀ sthāḥ ǀ manoḥ ǀ yajñiyāḥ ǀ te ǀ śṛṇotana ǀ yat ǀ vaḥ ǀ devāḥ ǀ īmahe ǀ tat ǀ dadātana ǀ

jaitram ǀ kratum ǀ rayimat ǀ vīra-vat ǀ yaśaḥ ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.11   (Mandala. Sukta. Rik)

7.8.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो॑ दे॒वानां॑ बृह॒ताम॑न॒र्वणां॑ ।

यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑महै॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणां ।

यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

mahádadyá mahatā́mā́ vṛṇīmahé’vo devā́nām bṛhatā́manarváṇām ǀ

yáthā vásu vīrájātam náśāmahai táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

mahadadya mahatāmā vṛṇīmahe’vo devānām bṛhatāmanarvaṇām ǀ

yathā vasu vīrajātam naśāmahai taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

म॒हत् । अ॒द्य । म॒ह॒ताम् । आ । वृ॒णी॒म॒हे॒ । अवः॑ । दे॒वाना॑म् । बृ॒ह॒ताम् । अ॒न॒र्वणा॑म् ।

यथा॑ । वसु॑ । वी॒रऽजा॑तम् । नशा॑महै । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

महत् । अद्य । महताम् । आ । वृणीमहे । अवः । देवानाम् । बृहताम् । अनर्वणाम् ।

यथा । वसु । वीरऽजातम् । नशामहै । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

mahát ǀ adyá ǀ mahatā́m ǀ ā́ ǀ vṛṇīmahe ǀ ávaḥ ǀ devā́nām ǀ bṛhatā́m ǀ anarváṇām ǀ

yáthā ǀ vásu ǀ vīrá-jātam ǀ náśāmahai ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

mahat ǀ adya ǀ mahatām ǀ ā ǀ vṛṇīmahe ǀ avaḥ ǀ devānām ǀ bṛhatām ǀ anarvaṇām ǀ

yathā ǀ vasu ǀ vīra-jātam ǀ naśāmahai ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.12   (Mandala. Sukta. Rik)

7.8.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ ।

श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये ।

श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥

Samhita Transcription Accented

mahó agnéḥ samidhānásya śármaṇyánāgā mitré váruṇe svastáye ǀ

śréṣṭhe syāma savitúḥ sávīmani táddevā́nāmávo adyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

maho agneḥ samidhānasya śarmaṇyanāgā mitre varuṇe svastaye ǀ

śreṣṭhe syāma savituḥ savīmani taddevānāmavo adyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

म॒हः । अ॒ग्नेः । स॒म्ऽइ॒धा॒नस्य॑ । शर्म॑णि । अना॑गाः । मि॒त्रे । वरु॑णे । स्व॒स्तये॑ ।

श्रेष्ठे॑ । स्या॒म॒ । स॒वि॒तुः । सवी॑मनि । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

महः । अग्नेः । सम्ऽइधानस्य । शर्मणि । अनागाः । मित्रे । वरुणे । स्वस्तये ।

श्रेष्ठे । स्याम । सवितुः । सवीमनि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥

Padapatha Transcription Accented

maháḥ ǀ agnéḥ ǀ sam-idhānásya ǀ śármaṇi ǀ ánāgāḥ ǀ mitré ǀ váruṇe ǀ svastáye ǀ

śréṣṭhe ǀ syāma ǀ savitúḥ ǀ sávīmani ǀ tát ǀ devā́nām ǀ ávaḥ ǀ adyá ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

mahaḥ ǀ agneḥ ǀ sam-idhānasya ǀ śarmaṇi ǀ anāgāḥ ǀ mitre ǀ varuṇe ǀ svastaye ǀ

śreṣṭhe ǀ syāma ǀ savituḥ ǀ savīmani ǀ tat ǀ devānām ǀ avaḥ ǀ adya ǀ vṛṇīmahe ǁ

10.036.13   (Mandala. Sukta. Rik)

7.8.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः ।

ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥

Samhita Devanagari Nonaccented

ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ।

ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥

Samhita Transcription Accented

yé savitúḥ satyásavasya víśve mitrásya vraté váruṇasya devā́ḥ ǀ

té sáubhagam vīrávadgómadápno dádhātana dráviṇam citrámasmé ǁ

Samhita Transcription Nonaccented

ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ ǀ

te saubhagam vīravadgomadapno dadhātana draviṇam citramasme ǁ

Padapatha Devanagari Accented

ये । स॒वि॒तुः । स॒त्यऽस॑वस्य । विश्वे॑ । मि॒त्रस्य॑ । व्र॒ते । वरु॑णस्य । दे॒वाः ।

ते । सौभ॑गम् । वी॒रऽव॑त् । गोऽम॑त् । अप्नः॑ । दधा॑तन । द्रवि॑णम् । चि॒त्रम् । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

ये । सवितुः । सत्यऽसवस्य । विश्वे । मित्रस्य । व्रते । वरुणस्य । देवाः ।

ते । सौभगम् । वीरऽवत् । गोऽमत् । अप्नः । दधातन । द्रविणम् । चित्रम् । अस्मे इति ॥

Padapatha Transcription Accented

yé ǀ savitúḥ ǀ satyá-savasya ǀ víśve ǀ mitrásya ǀ vraté ǀ váruṇasya ǀ devā́ḥ ǀ

té ǀ sáubhagam ǀ vīrá-vat ǀ gó-mat ǀ ápnaḥ ǀ dádhātana ǀ dráviṇam ǀ citrám ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

ye ǀ savituḥ ǀ satya-savasya ǀ viśve ǀ mitrasya ǀ vrate ǀ varuṇasya ǀ devāḥ ǀ

te ǀ saubhagam ǀ vīra-vat ǀ go-mat ǀ apnaḥ ǀ dadhātana ǀ draviṇam ǀ citram ǀ asme iti ǁ

10.036.14   (Mandala. Sukta. Rik)

7.8.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् ।

स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायुः॑ ॥

Samhita Devanagari Nonaccented

सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।

सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ॥

Samhita Transcription Accented

savitā́ paścā́tātsavitā́ purástātsavitóttarā́ttātsavitā́dharā́ttāt ǀ

savitā́ naḥ suvatu sarvátātim savitā́ no rāsatām dīrghámā́yuḥ ǁ

Samhita Transcription Nonaccented

savitā paścātātsavitā purastātsavitottarāttātsavitādharāttāt ǀ

savitā naḥ suvatu sarvatātim savitā no rāsatām dīrghamāyuḥ ǁ

Padapatha Devanagari Accented

स॒वि॒ता । प॒श्चाता॑त् । स॒वि॒ता । पु॒रस्ता॑त् । स॒वि॒ता । उ॒त्त॒रात्ता॑त् । स॒वि॒ता । अ॒ध॒रात्ता॑त् ।

स॒वि॒ता । नः॒ । सु॒व॒तु॒ । स॒र्वऽता॑तिम् । स॒वि॒ता । नः॒ । रा॒स॒ता॒म् । दी॒र्घम् । आयुः॑ ॥

Padapatha Devanagari Nonaccented

सविता । पश्चातात् । सविता । पुरस्तात् । सविता । उत्तरात्तात् । सविता । अधरात्तात् ।

सविता । नः । सुवतु । सर्वऽतातिम् । सविता । नः । रासताम् । दीर्घम् । आयुः ॥

Padapatha Transcription Accented

savitā́ ǀ paścā́tāt ǀ savitā́ ǀ purástāt ǀ savitā́ ǀ uttarā́ttāt ǀ savitā́ ǀ adharā́ttāt ǀ

savitā́ ǀ naḥ ǀ suvatu ǀ sarvá-tātim ǀ savitā́ ǀ naḥ ǀ rāsatām ǀ dīrghám ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

savitā ǀ paścātāt ǀ savitā ǀ purastāt ǀ savitā ǀ uttarāttāt ǀ savitā ǀ adharāttāt ǀ

savitā ǀ naḥ ǀ suvatu ǀ sarva-tātim ǀ savitā ǀ naḥ ǀ rāsatām ǀ dīrgham ǀ āyuḥ ǁ