SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 37

 

1. Info

To:    sūrya
From:   abhitapas saurya
Metres:   1st set of styles: nicṛjjagatī (1-5); virāḍjagatī (6-9); jagatī (11, 12); nicṛttriṣṭup (10)

2nd set of styles: jagatī (1-9, 11, 12); triṣṭubh (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.037.01   (Mandala. Sukta. Rik)

7.8.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत ।

दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥

Samhita Devanagari Nonaccented

नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत ।

दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ॥

Samhita Transcription Accented

námo mitrásya váruṇasya cákṣase mahó devā́ya tádṛtám saparyata ǀ

dūredṛ́śe devájātāya ketáve divásputrā́ya sū́ryāya śaṃsata ǁ

Samhita Transcription Nonaccented

namo mitrasya varuṇasya cakṣase maho devāya tadṛtam saparyata ǀ

dūredṛśe devajātāya ketave divasputrāya sūryāya śaṃsata ǁ

Padapatha Devanagari Accented

नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । म॒हः । दे॒वाय॑ । तत् । ऋ॒तम् । स॒प॒र्य॒त॒ ।

दू॒रे॒ऽदृशे॑ । दे॒वऽजा॑ताय । के॒तवे॑ । दि॒वः । पु॒त्राय॑ । सूर्या॑य । शं॒स॒त॒ ॥

Padapatha Devanagari Nonaccented

नमः । मित्रस्य । वरुणस्य । चक्षसे । महः । देवाय । तत् । ऋतम् । सपर्यत ।

दूरेऽदृशे । देवऽजाताय । केतवे । दिवः । पुत्राय । सूर्याय । शंसत ॥

Padapatha Transcription Accented

námaḥ ǀ mitrásya ǀ váruṇasya ǀ cákṣase ǀ maháḥ ǀ devā́ya ǀ tát ǀ ṛtám ǀ saparyata ǀ

dūre-dṛ́śe ǀ devá-jātāya ǀ ketáve ǀ diváḥ ǀ putrā́ya ǀ sū́ryāya ǀ śaṃsata ǁ

Padapatha Transcription Nonaccented

namaḥ ǀ mitrasya ǀ varuṇasya ǀ cakṣase ǀ mahaḥ ǀ devāya ǀ tat ǀ ṛtam ǀ saparyata ǀ

dūre-dṛśe ǀ deva-jātāya ǀ ketave ǀ divaḥ ǀ putrāya ǀ sūryāya ǀ śaṃsata ǁ

10.037.02   (Mandala. Sukta. Rik)

7.8.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा मा॑ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च ।

विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्यः॑ ॥

Samhita Devanagari Nonaccented

सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च ।

विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः ॥

Samhita Transcription Accented

sā́ mā satyóktiḥ pári pātu viśváto dyā́vā ca yátra tatánannáhāni ca ǀ

víśvamanyánní viśate yádéjati viśvā́hā́po viśvā́hódeti sū́ryaḥ ǁ

Samhita Transcription Nonaccented

sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanannahāni ca ǀ

viśvamanyanni viśate yadejati viśvāhāpo viśvāhodeti sūryaḥ ǁ

Padapatha Devanagari Accented

सा । मा॒ । स॒त्यऽउ॑क्तिः । परि॑ । पा॒तु॒ । वि॒श्वतः॑ । द्यावा॑ । च॒ । यत्र॑ । त॒तन॑न् । अहा॑नि । च॒ ।

विश्व॑म् । अ॒न्यत् । नि । वि॒श॒ते॒ । यत् । एज॑ति । वि॒श्वाहा॑ । आपः॑ । वि॒श्वाहा॑ । उत् । ए॒ति॒ । सूर्यः॑ ॥

Padapatha Devanagari Nonaccented

सा । मा । सत्यऽउक्तिः । परि । पातु । विश्वतः । द्यावा । च । यत्र । ततनन् । अहानि । च ।

विश्वम् । अन्यत् । नि । विशते । यत् । एजति । विश्वाहा । आपः । विश्वाहा । उत् । एति । सूर्यः ॥

Padapatha Transcription Accented

sā́ ǀ mā ǀ satyá-uktiḥ ǀ pári ǀ pātu ǀ viśvátaḥ ǀ dyā́vā ǀ ca ǀ yátra ǀ tatánan ǀ áhāni ǀ ca ǀ

víśvam ǀ anyát ǀ ní ǀ viśate ǀ yát ǀ éjati ǀ viśvā́hā ǀ ā́paḥ ǀ viśvā́hā ǀ út ǀ eti ǀ sū́ryaḥ ǁ

Padapatha Transcription Nonaccented

sā ǀ mā ǀ satya-uktiḥ ǀ pari ǀ pātu ǀ viśvataḥ ǀ dyāvā ǀ ca ǀ yatra ǀ tatanan ǀ ahāni ǀ ca ǀ

viśvam ǀ anyat ǀ ni ǀ viśate ǀ yat ǀ ejati ǀ viśvāhā ǀ āpaḥ ǀ viśvāhā ǀ ut ǀ eti ǀ sūryaḥ ǁ

10.037.03   (Mandala. Sukta. Rik)

7.8.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ ।

प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥

Samhita Devanagari Nonaccented

न ते अदेवः प्रदिवो नि वासते यदेतशेभिः पतरै रथर्यसि ।

प्राचीनमन्यदनु वर्तते रज उदन्येन ज्योतिषा यासि सूर्य ॥

Samhita Transcription Accented

ná te ádevaḥ pradívo ní vāsate yádetaśébhiḥ patarái ratharyási ǀ

prācī́namanyádánu vartate rája údanyéna jyótiṣā yāsi sūrya ǁ

Samhita Transcription Nonaccented

na te adevaḥ pradivo ni vāsate yadetaśebhiḥ patarai ratharyasi ǀ

prācīnamanyadanu vartate raja udanyena jyotiṣā yāsi sūrya ǁ

Padapatha Devanagari Accented

न । ते॒ । अदे॑वः । प्र॒ऽदिवः॑ । नि । वा॒स॒ते॒ । यत् । ए॒त॒शेभिः॑ । प॒त॒रैः । र॒थ॒र्यसि॑ ।

प्रा॒चीन॑म् । अ॒न्यत् । अनु॑ । व॒र्त॒ते॒ । रजः॑ । उत् । अ॒न्येन॑ । ज्योति॑षा । या॒सि॒ । सू॒र्य॒ ॥

Padapatha Devanagari Nonaccented

न । ते । अदेवः । प्रऽदिवः । नि । वासते । यत् । एतशेभिः । पतरैः । रथर्यसि ।

प्राचीनम् । अन्यत् । अनु । वर्तते । रजः । उत् । अन्येन । ज्योतिषा । यासि । सूर्य ॥

Padapatha Transcription Accented

ná ǀ te ǀ ádevaḥ ǀ pra-dívaḥ ǀ ní ǀ vāsate ǀ yát ǀ etaśébhiḥ ǀ pataráiḥ ǀ ratharyási ǀ

prācī́nam ǀ anyát ǀ ánu ǀ vartate ǀ rájaḥ ǀ út ǀ anyéna ǀ jyótiṣā ǀ yāsi ǀ sūrya ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ adevaḥ ǀ pra-divaḥ ǀ ni ǀ vāsate ǀ yat ǀ etaśebhiḥ ǀ pataraiḥ ǀ ratharyasi ǀ

prācīnam ǀ anyat ǀ anu ǀ vartate ǀ rajaḥ ǀ ut ǀ anyena ǀ jyotiṣā ǀ yāsi ǀ sūrya ǁ

10.037.04   (Mandala. Sukta. Rik)

7.8.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना॑ ।

तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्यं॑ सुव ॥

Samhita Devanagari Nonaccented

येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षि भानुना ।

तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्ष्वप्न्यं सुव ॥

Samhita Transcription Accented

yéna sūrya jyótiṣā bā́dhase támo jágacca víśvamudiyárṣi bhānúnā ǀ

ténāsmádvíśvāmánirāmánāhutimápā́mīvāmápa duṣṣvápnyam suva ǁ

Samhita Transcription Nonaccented

yena sūrya jyotiṣā bādhase tamo jagacca viśvamudiyarṣi bhānunā ǀ

tenāsmadviśvāmanirāmanāhutimapāmīvāmapa duṣṣvapnyam suva ǁ

Padapatha Devanagari Accented

येन॑ । सू॒र्य॒ । ज्योति॑षा । बाध॑से । तमः॑ । जग॑त् । च॒ । विश्व॑म् । उ॒त्ऽइ॒यर्षि॑ । भा॒नुना॑ ।

तेन॑ । अ॒स्मत् । विश्वा॑म् । अनि॑राम् । अना॑हुतिम् । अप॑ । अमी॑वाम् । अप॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥

Padapatha Devanagari Nonaccented

येन । सूर्य । ज्योतिषा । बाधसे । तमः । जगत् । च । विश्वम् । उत्ऽइयर्षि । भानुना ।

तेन । अस्मत् । विश्वाम् । अनिराम् । अनाहुतिम् । अप । अमीवाम् । अप । दुःऽस्वप्न्यम् । सुव ॥

Padapatha Transcription Accented

yéna ǀ sūrya ǀ jyótiṣā ǀ bā́dhase ǀ támaḥ ǀ jágat ǀ ca ǀ víśvam ǀ ut-iyárṣi ǀ bhānúnā ǀ

téna ǀ asmát ǀ víśvām ǀ ánirām ǀ ánāhutim ǀ ápa ǀ ámīvām ǀ ápa ǀ duḥ-svápnyam ǀ suva ǁ

Padapatha Transcription Nonaccented

yena ǀ sūrya ǀ jyotiṣā ǀ bādhase ǀ tamaḥ ǀ jagat ǀ ca ǀ viśvam ǀ ut-iyarṣi ǀ bhānunā ǀ

tena ǀ asmat ǀ viśvām ǀ anirām ǀ anāhutim ǀ apa ǀ amīvām ǀ apa ǀ duḥ-svapnyam ǀ suva ǁ

10.037.05   (Mandala. Sukta. Rik)

7.8.12.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ ।

यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतुं॑ ॥

Samhita Devanagari Nonaccented

विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु ।

यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुं ॥

Samhita Transcription Accented

víśvasya hí préṣito rákṣasi vratámáheḷayannuccárasi svadhā́ ánu ǀ

yádadyá tvā sūryopabrávāmahai tám no devā́ ánu maṃsīrata krátum ǁ

Samhita Transcription Nonaccented

viśvasya hi preṣito rakṣasi vratamaheḷayannuccarasi svadhā anu ǀ

yadadya tvā sūryopabravāmahai tam no devā anu maṃsīrata kratum ǁ

Padapatha Devanagari Accented

विश्व॑स्य । हि । प्रऽइ॑षितः । रक्ष॑सि । व्र॒तम् । अहे॑ळयन् । उ॒त्ऽचर॑सि । स्व॒धाः । अनु॑ ।

यत् । अ॒द्य । त्वा॒ । सू॒र्य॒ । उ॒प॒ऽब्रवा॑महै । तत् । नः॒ । दे॒वाः । अनु॑ । मं॒सी॒र॒त॒ । क्रतु॑म् ॥

Padapatha Devanagari Nonaccented

विश्वस्य । हि । प्रऽइषितः । रक्षसि । व्रतम् । अहेळयन् । उत्ऽचरसि । स्वधाः । अनु ।

यत् । अद्य । त्वा । सूर्य । उपऽब्रवामहै । तत् । नः । देवाः । अनु । मंसीरत । क्रतुम् ॥

Padapatha Transcription Accented

víśvasya ǀ hí ǀ prá-iṣitaḥ ǀ rákṣasi ǀ vratám ǀ áheḷayan ǀ ut-cárasi ǀ svadhā́ḥ ǀ ánu ǀ

yát ǀ adyá ǀ tvā ǀ sūrya ǀ upa-brávāmahai ǀ tát ǀ naḥ ǀ devā́ḥ ǀ ánu ǀ maṃsīrata ǀ krátum ǁ

Padapatha Transcription Nonaccented

viśvasya ǀ hi ǀ pra-iṣitaḥ ǀ rakṣasi ǀ vratam ǀ aheḷayan ǀ ut-carasi ǀ svadhāḥ ǀ anu ǀ

yat ǀ adya ǀ tvā ǀ sūrya ǀ upa-bravāmahai ǀ tat ǀ naḥ ǀ devāḥ ǀ anu ǀ maṃsīrata ǀ kratum ǁ

10.037.06   (Mandala. Sukta. Rik)

7.8.12.06    (Ashtaka. Adhyaya. Varga. Rik)

10.03.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इंद्रः॑ शृण्वंतु म॒रुतो॒ हवं॒ वचः॑ ।

मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीवं॑तो जर॒णाम॑शीमहि ॥

Samhita Devanagari Nonaccented

तं नो द्यावापृथिवी तन्न आप इंद्रः शृण्वंतु मरुतो हवं वचः ।

मा शूने भूम सूर्यस्य संदृशि भद्रं जीवंतो जरणामशीमहि ॥

Samhita Transcription Accented

tám no dyā́vāpṛthivī́ tánna ā́pa índraḥ śṛṇvantu marúto hávam vácaḥ ǀ

mā́ śū́ne bhūma sū́ryasya saṃdṛ́śi bhadrám jī́vanto jaraṇā́maśīmahi ǁ

Samhita Transcription Nonaccented

tam no dyāvāpṛthivī tanna āpa indraḥ śṛṇvantu maruto havam vacaḥ ǀ

mā śūne bhūma sūryasya saṃdṛśi bhadram jīvanto jaraṇāmaśīmahi ǁ

Padapatha Devanagari Accented

तम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । तत् । नः॒ । आपः॑ । इन्द्रः॑ । शृ॒ण्व॒न्तु॒ । म॒रुतः॑ । हव॑म् । वचः॑ ।

मा । शूने॑ । भू॒म॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । भ॒द्रम् । जीव॑न्तः । ज॒र॒णाम् । अ॒शी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

तम् । नः । द्यावापृथिवी इति । तत् । नः । आपः । इन्द्रः । शृण्वन्तु । मरुतः । हवम् । वचः ।

मा । शूने । भूम । सूर्यस्य । सम्ऽदृशि । भद्रम् । जीवन्तः । जरणाम् । अशीमहि ॥

Padapatha Transcription Accented

tám ǀ naḥ ǀ dyā́vāpṛthivī́ íti ǀ tát ǀ naḥ ǀ ā́paḥ ǀ índraḥ ǀ śṛṇvantu ǀ marútaḥ ǀ hávam ǀ vácaḥ ǀ

mā́ ǀ śū́ne ǀ bhūma ǀ sū́ryasya ǀ sam-dṛ́śi ǀ bhadrám ǀ jī́vantaḥ ǀ jaraṇā́m ǀ aśīmahi ǁ

Padapatha Transcription Nonaccented

tam ǀ naḥ ǀ dyāvāpṛthivī iti ǀ tat ǀ naḥ ǀ āpaḥ ǀ indraḥ ǀ śṛṇvantu ǀ marutaḥ ǀ havam ǀ vacaḥ ǀ

mā ǀ śūne ǀ bhūma ǀ sūryasya ǀ sam-dṛśi ǀ bhadram ǀ jīvantaḥ ǀ jaraṇām ǀ aśīmahi ǁ

10.037.07   (Mandala. Sukta. Rik)

7.8.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जावं॑तो अनमी॒वा अना॑गसः ।

उ॒द्यंतं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥

Samhita Devanagari Nonaccented

विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावंतो अनमीवा अनागसः ।

उद्यंतं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य ॥

Samhita Transcription Accented

viśvā́hā tvā sumánasaḥ sucákṣasaḥ prajā́vanto anamīvā́ ánāgasaḥ ǀ

udyántam tvā mitramaho divédive jyógjīvā́ḥ práti paśyema sūrya ǁ

Samhita Transcription Nonaccented

viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ ǀ

udyantam tvā mitramaho divedive jyogjīvāḥ prati paśyema sūrya ǁ

Padapatha Devanagari Accented

वि॒श्वाहा॑ । त्वा॒ । सु॒ऽमन॑सः । सु॒ऽचक्ष॑सः । प्र॒जाऽव॑न्तः । अ॒न॒मी॒वाः । अना॑गसः ।

उ॒त्ऽयन्त॑म् । त्वा॒ । मि॒त्र॒ऽम॒हः॒ । दि॒वेऽदि॑वे । ज्योक् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥

Padapatha Devanagari Nonaccented

विश्वाहा । त्वा । सुऽमनसः । सुऽचक्षसः । प्रजाऽवन्तः । अनमीवाः । अनागसः ।

उत्ऽयन्तम् । त्वा । मित्रऽमहः । दिवेऽदिवे । ज्योक् । जीवाः । प्रति । पश्येम । सूर्य ॥

Padapatha Transcription Accented

viśvā́hā ǀ tvā ǀ su-mánasaḥ ǀ su-cákṣasaḥ ǀ prajā́-vantaḥ ǀ anamīvā́ḥ ǀ ánāgasaḥ ǀ

ut-yántam ǀ tvā ǀ mitra-mahaḥ ǀ divé-dive ǀ jyók ǀ jīvā́ḥ ǀ práti ǀ paśyema ǀ sūrya ǁ

Padapatha Transcription Nonaccented

viśvāhā ǀ tvā ǀ su-manasaḥ ǀ su-cakṣasaḥ ǀ prajā-vantaḥ ǀ anamīvāḥ ǀ anāgasaḥ ǀ

ut-yantam ǀ tvā ǀ mitra-mahaḥ ǀ dive-dive ǀ jyok ǀ jīvāḥ ǀ prati ǀ paśyema ǀ sūrya ǁ

10.037.08   (Mandala. Sukta. Rik)

7.8.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्वं॑तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ ।

आ॒रोहं॑तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥

Samhita Devanagari Nonaccented

महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वंतं चक्षुषेचक्षुषे मयः ।

आरोहंतं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य ॥

Samhita Transcription Accented

máhi jyótirbíbhratam tvā vicakṣaṇa bhā́svantam cákṣuṣecakṣuṣe máyaḥ ǀ

āróhantam bṛhatáḥ pā́jasaspári vayám jīvā́ḥ práti paśyema sūrya ǁ

Samhita Transcription Nonaccented

mahi jyotirbibhratam tvā vicakṣaṇa bhāsvantam cakṣuṣecakṣuṣe mayaḥ ǀ

ārohantam bṛhataḥ pājasaspari vayam jīvāḥ prati paśyema sūrya ǁ

Padapatha Devanagari Accented

महि॑ । ज्योतिः॑ । बिभ्र॑तम् । त्वा॒ । वि॒ऽच॒क्ष॒ण॒ । भास्व॑न्तम् । चक्षु॑षेऽचक्षुषे । मयः॑ ।

आ॒ऽरोह॑न्तम् । बृ॒ह॒तः । पाज॑सः । परि॑ । व॒यम् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥

Padapatha Devanagari Nonaccented

महि । ज्योतिः । बिभ्रतम् । त्वा । विऽचक्षण । भास्वन्तम् । चक्षुषेऽचक्षुषे । मयः ।

आऽरोहन्तम् । बृहतः । पाजसः । परि । वयम् । जीवाः । प्रति । पश्येम । सूर्य ॥

Padapatha Transcription Accented

máhi ǀ jyótiḥ ǀ bíbhratam ǀ tvā ǀ vi-cakṣaṇa ǀ bhā́svantam ǀ cákṣuṣe-cakṣuṣe ǀ máyaḥ ǀ

ā-róhantam ǀ bṛhatáḥ ǀ pā́jasaḥ ǀ pári ǀ vayám ǀ jīvā́ḥ ǀ práti ǀ paśyema ǀ sūrya ǁ

Padapatha Transcription Nonaccented

mahi ǀ jyotiḥ ǀ bibhratam ǀ tvā ǀ vi-cakṣaṇa ǀ bhāsvantam ǀ cakṣuṣe-cakṣuṣe ǀ mayaḥ ǀ

ā-rohantam ǀ bṛhataḥ ǀ pājasaḥ ǀ pari ǀ vayam ǀ jīvāḥ ǀ prati ǀ paśyema ǀ sūrya ǁ

10.037.09   (Mandala. Sukta. Rik)

7.8.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शंते॑ अ॒क्तुभिः॑ ।

अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥

Samhita Devanagari Nonaccented

यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशंते अक्तुभिः ।

अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि ॥

Samhita Transcription Accented

yásya te víśvā bhúvanāni ketúnā prá cérate ní ca viśánte aktúbhiḥ ǀ

anāgāstvéna harikeśa sūryā́hnāhnā no vásyasāvasyasódihi ǁ

Samhita Transcription Nonaccented

yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ ǀ

anāgāstvena harikeśa sūryāhnāhnā no vasyasāvasyasodihi ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । विश्वा॑ । भुव॑नानि । के॒तुना॑ । प्र । च॒ । ईर॑ते । नि । च॒ । वि॒शन्ते॑ । अ॒क्तुऽभिः॑ ।

अ॒ना॒गाः॒ऽत्वेन॑ । ह॒रि॒ऽके॒श॒ । सू॒र्य॒ । अह्ना॑ऽअह्ना । नः॒ । वस्य॑साऽवस्यसा । उत् । इ॒हि॒ ॥

Padapatha Devanagari Nonaccented

यस्य । ते । विश्वा । भुवनानि । केतुना । प्र । च । ईरते । नि । च । विशन्ते । अक्तुऽभिः ।

अनागाःऽत्वेन । हरिऽकेश । सूर्य । अह्नाऽअह्ना । नः । वस्यसाऽवस्यसा । उत् । इहि ॥

Padapatha Transcription Accented

yásya ǀ te ǀ víśvā ǀ bhúvanāni ǀ ketúnā ǀ prá ǀ ca ǀ ī́rate ǀ ní ǀ ca ǀ viśánte ǀ aktú-bhiḥ ǀ

anāgāḥ-tvéna ǀ hari-keśa ǀ sūrya ǀ áhnā-ahnā ǀ naḥ ǀ vásyasā-vasyasā ǀ út ǀ ihi ǁ

Padapatha Transcription Nonaccented

yasya ǀ te ǀ viśvā ǀ bhuvanāni ǀ ketunā ǀ pra ǀ ca ǀ īrate ǀ ni ǀ ca ǀ viśante ǀ aktu-bhiḥ ǀ

anāgāḥ-tvena ǀ hari-keśa ǀ sūrya ǀ ahnā-ahnā ǀ naḥ ǀ vasyasā-vasyasā ǀ ut ǀ ihi ǁ

10.037.10   (Mandala. Sukta. Rik)

7.8.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ ।

यथा॒ शमध्वं॒छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रं ॥

Samhita Devanagari Nonaccented

शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन ।

यथा शमध्वंछमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रं ॥

Samhita Transcription Accented

śám no bhava cákṣasā śám no áhnā śám bhānúnā śám himā́ śám ghṛṇéna ǀ

yáthā śámádhvañchámásadduroṇé tátsūrya dráviṇam dhehi citrám ǁ

Samhita Transcription Nonaccented

śam no bhava cakṣasā śam no ahnā śam bhānunā śam himā śam ghṛṇena ǀ

yathā śamadhvañchamasadduroṇe tatsūrya draviṇam dhehi citram ǁ

Padapatha Devanagari Accented

शम् । नः॒ । भ॒व॒ । चक्ष॑सा । सम् । नः॒ । अह्ना॑ । शम् । भा॒नुना॑ । शम् । हि॒मा । शम् । घृ॒णेन॑ ।

यथा॑ । शम् । अध्व॑न् । शम् । अस॑त् । दु॒रो॒णे । तत् । सू॒र्य॒ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥

Padapatha Devanagari Nonaccented

शम् । नः । भव । चक्षसा । सम् । नः । अह्ना । शम् । भानुना । शम् । हिमा । शम् । घृणेन ।

यथा । शम् । अध्वन् । शम् । असत् । दुरोणे । तत् । सूर्य । द्रविणम् । धेहि । चित्रम् ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ bhava ǀ cákṣasā ǀ sám ǀ naḥ ǀ áhnā ǀ śám ǀ bhānúnā ǀ śám ǀ himā́ ǀ śám ǀ ghṛṇéna ǀ

yáthā ǀ śám ǀ ádhvan ǀ śám ǀ ásat ǀ duroṇé ǀ tát ǀ sūrya ǀ dráviṇam ǀ dhehi ǀ citrám ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ bhava ǀ cakṣasā ǀ sam ǀ naḥ ǀ ahnā ǀ śam ǀ bhānunā ǀ śam ǀ himā ǀ śam ǀ ghṛṇena ǀ

yathā ǀ śam ǀ adhvan ǀ śam ǀ asat ǀ duroṇe ǀ tat ǀ sūrya ǀ draviṇam ǀ dhehi ǀ citram ǁ

10.037.11   (Mandala. Sukta. Rik)

7.8.13.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे ।

अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ॥

Samhita Devanagari Nonaccented

अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे ।

अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन ॥

Samhita Transcription Accented

asmā́kam devā ubháyāya jánmane śárma yacchata dvipáde cátuṣpade ǀ

adátpíbadūrjáyamānamā́śitam tádasmé śám yórarapó dadhātana ǁ

Samhita Transcription Nonaccented

asmākam devā ubhayāya janmane śarma yacchata dvipade catuṣpade ǀ

adatpibadūrjayamānamāśitam tadasme śam yorarapo dadhātana ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । दे॒वाः॒ । उ॒भया॑य । जन्म॑ने । शर्म॑ । य॒च्छ॒त॒ । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ।

अ॒दत् । पिब॑त् । ऊ॒र्जय॑मानम् । आशि॑तम् । तत् । अ॒स्मे इति॑ । शम् । योः । अ॒र॒पः । द॒धा॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । देवाः । उभयाय । जन्मने । शर्म । यच्छत । द्विऽपदे । चतुःऽपदे ।

अदत् । पिबत् । ऊर्जयमानम् । आशितम् । तत् । अस्मे इति । शम् । योः । अरपः । दधातन ॥

Padapatha Transcription Accented

asmā́kam ǀ devāḥ ǀ ubháyāya ǀ jánmane ǀ śárma ǀ yacchata ǀ dvi-páde ǀ cátuḥ-pade ǀ

adát ǀ píbat ǀ ūrjáyamānam ǀ ā́śitam ǀ tát ǀ asmé íti ǀ śám ǀ yóḥ ǀ arapáḥ ǀ dadhātana ǁ

Padapatha Transcription Nonaccented

asmākam ǀ devāḥ ǀ ubhayāya ǀ janmane ǀ śarma ǀ yacchata ǀ dvi-pade ǀ catuḥ-pade ǀ

adat ǀ pibat ǀ ūrjayamānam ǀ āśitam ǀ tat ǀ asme iti ǀ śam ǀ yoḥ ǀ arapaḥ ǀ dadhātana ǁ

10.037.12   (Mandala. Sukta. Rik)

7.8.13.06    (Ashtaka. Adhyaya. Varga. Rik)

10.03.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नं ।

अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मिं॒तदेनो॑ वसवो॒ नि धे॑तन ॥

Samhita Devanagari Nonaccented

यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनं ।

अरावा यो नो अभि दुच्छुनायते तस्मिंतदेनो वसवो नि धेतन ॥

Samhita Transcription Accented

yádvo devāścakṛmá jihváyā gurú mánaso vā práyutī devahéḷanam ǀ

árāvā yó no abhí ducchunāyáte tásmintádéno vasavo ní dhetana ǁ

Samhita Transcription Nonaccented

yadvo devāścakṛma jihvayā guru manaso vā prayutī devaheḷanam ǀ

arāvā yo no abhi ducchunāyate tasmintadeno vasavo ni dhetana ǁ

Padapatha Devanagari Accented

यत् । वः॒ । दे॒वाः॒ । च॒कृ॒म । जि॒ह्वया॑ । गु॒रु । मन॑सः । वा॒ । प्रऽयु॑ती । दे॒व॒ऽहेळ॑नम् ।

अरा॑वा । यः । नः॒ । अ॒भि । दु॒च्छु॒न॒ऽयते॑ । तस्मि॑न् । तत् । एनः॑ । व॒स॒वः॒ । नि । धे॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

यत् । वः । देवाः । चकृम । जिह्वया । गुरु । मनसः । वा । प्रऽयुती । देवऽहेळनम् ।

अरावा । यः । नः । अभि । दुच्छुनऽयते । तस्मिन् । तत् । एनः । वसवः । नि । धेतन ॥

Padapatha Transcription Accented

yát ǀ vaḥ ǀ devāḥ ǀ cakṛmá ǀ jihváyā ǀ gurú ǀ mánasaḥ ǀ vā ǀ prá-yutī ǀ deva-héḷanam ǀ

árāvā ǀ yáḥ ǀ naḥ ǀ abhí ǀ ducchuna-yáte ǀ tásmin ǀ tát ǀ énaḥ ǀ vasavaḥ ǀ ní ǀ dhetana ǁ

Padapatha Transcription Nonaccented

yat ǀ vaḥ ǀ devāḥ ǀ cakṛma ǀ jihvayā ǀ guru ǀ manasaḥ ǀ vā ǀ pra-yutī ǀ deva-heḷanam ǀ

arāvā ǀ yaḥ ǀ naḥ ǀ abhi ǀ ducchuna-yate ǀ tasmin ǀ tat ǀ enaḥ ǀ vasavaḥ ǀ ni ǀ dhetana ǁ