SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 38

 

1. Info

To:    indra
From:   indra muṣkavat
Metres:   1st set of styles: nicṛjjagatī (1, 5); virāḍjagatī (3, 4); pādanicṛjjgatī (2)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.038.01   (Mandala. Sukta. Rik)

7.8.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मिन्न॑ इंद्र पृत्सु॒तौ यश॑स्वति॒ शिमी॑वति॒ क्रंद॑सि॒ प्राव॑ सा॒तये॑ ।

यत्र॒ गोषा॑ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पतं॑ति दि॒द्यवो॑ नृ॒षाह्ये॑ ॥

Samhita Devanagari Nonaccented

अस्मिन्न इंद्र पृत्सुतौ यशस्वति शिमीवति क्रंदसि प्राव सातये ।

यत्र गोषाता धृषितेषु खादिषु विष्वक्पतंति दिद्यवो नृषाह्ये ॥

Samhita Transcription Accented

asmínna indra pṛtsutáu yáśasvati śímīvati krándasi prā́va sātáye ǀ

yátra góṣātā dhṛṣitéṣu khādíṣu víṣvakpátanti didyávo nṛṣā́hye ǁ

Samhita Transcription Nonaccented

asminna indra pṛtsutau yaśasvati śimīvati krandasi prāva sātaye ǀ

yatra goṣātā dhṛṣiteṣu khādiṣu viṣvakpatanti didyavo nṛṣāhye ǁ

Padapatha Devanagari Accented

अ॒स्मिन् । नः॒ । इ॒न्द्र॒ । पृ॒त्सु॒तौ । यश॑स्वति । शिमी॑ऽवति । क्रन्द॑सि । प्र । अ॒व॒ । सा॒तये॑ ।

यत्र॑ । गोऽसा॑ता । धृ॒षि॒तेषु॑ । खा॒दिषु॑ । विष्व॑क् । पत॑न्ति । दि॒द्यवः॑ । नृ॒ऽसह्ये॑ ॥

Padapatha Devanagari Nonaccented

अस्मिन् । नः । इन्द्र । पृत्सुतौ । यशस्वति । शिमीऽवति । क्रन्दसि । प्र । अव । सातये ।

यत्र । गोऽसाता । धृषितेषु । खादिषु । विष्वक् । पतन्ति । दिद्यवः । नृऽसह्ये ॥

Padapatha Transcription Accented

asmín ǀ naḥ ǀ indra ǀ pṛtsutáu ǀ yáśasvati ǀ śímī-vati ǀ krándasi ǀ prá ǀ ava ǀ sātáye ǀ

yátra ǀ gó-sātā ǀ dhṛṣitéṣu ǀ khādíṣu ǀ víṣvak ǀ pátanti ǀ didyávaḥ ǀ nṛ-sáhye ǁ

Padapatha Transcription Nonaccented

asmin ǀ naḥ ǀ indra ǀ pṛtsutau ǀ yaśasvati ǀ śimī-vati ǀ krandasi ǀ pra ǀ ava ǀ sātaye ǀ

yatra ǀ go-sātā ǀ dhṛṣiteṣu ǀ khādiṣu ǀ viṣvak ǀ patanti ǀ didyavaḥ ǀ nṛ-sahye ǁ

10.038.02   (Mandala. Sukta. Rik)

7.8.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नः॑ क्षु॒मंतं॒ सद॑ने॒ व्यू॑र्णुहि॒ गोअ॑र्णसं र॒यिमिं॑द्र श्र॒वाय्यं॑ ।

स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा॑ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ॥

Samhita Devanagari Nonaccented

स नः क्षुमंतं सदने व्यूर्णुहि गोअर्णसं रयिमिंद्र श्रवाय्यं ।

स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि ॥

Samhita Transcription Accented

sá naḥ kṣumántam sádane vyū́rṇuhi góarṇasam rayímindra śravā́yyam ǀ

syā́ma te jáyataḥ śakra medíno yáthā vayámuśmási tádvaso kṛdhi ǁ

Samhita Transcription Nonaccented

sa naḥ kṣumantam sadane vyūrṇuhi goarṇasam rayimindra śravāyyam ǀ

syāma te jayataḥ śakra medino yathā vayamuśmasi tadvaso kṛdhi ǁ

Padapatha Devanagari Accented

सः । नः॒ । क्षु॒ऽमन्त॑म् । सद॑ने । वि । ऊ॒र्णु॒हि॒ । गोऽअ॑र्णसम् । र॒यिम् । इ॒न्द्र॒ । श्र॒वाय्य॑म् ।

स्याम॑ । ते॒ । जय॑तः । श॒क्र॒ । मे॒दिनः॑ । यथा॑ । व॒यम् । उ॒श्मसि॑ । तत् । व॒सो॒ इति॑ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । क्षुऽमन्तम् । सदने । वि । ऊर्णुहि । गोऽअर्णसम् । रयिम् । इन्द्र । श्रवाय्यम् ।

स्याम । ते । जयतः । शक्र । मेदिनः । यथा । वयम् । उश्मसि । तत् । वसो इति । कृधि ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ kṣu-mántam ǀ sádane ǀ ví ǀ ūrṇuhi ǀ gó-arṇasam ǀ rayím ǀ indra ǀ śravā́yyam ǀ

syā́ma ǀ te ǀ jáyataḥ ǀ śakra ǀ medínaḥ ǀ yáthā ǀ vayám ǀ uśmási ǀ tát ǀ vaso íti ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ kṣu-mantam ǀ sadane ǀ vi ǀ ūrṇuhi ǀ go-arṇasam ǀ rayim ǀ indra ǀ śravāyyam ǀ

syāma ǀ te ǀ jayataḥ ǀ śakra ǀ medinaḥ ǀ yathā ǀ vayam ǀ uśmasi ǀ tat ǀ vaso iti ǀ kṛdhi ǁ

10.038.03   (Mandala. Sukta. Rik)

7.8.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इंद्र यु॒धये॒ चिके॑तति ।

अ॒स्माभि॑ष्टे सु॒षहाः॑ संतु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥

Samhita Devanagari Nonaccented

यो नो दास आर्यो वा पुरुष्टुतादेव इंद्र युधये चिकेतति ।

अस्माभिष्टे सुषहाः संतु शत्रवस्त्वया वयं तान्वनुयाम संगमे ॥

Samhita Transcription Accented

yó no dā́sa ā́ryo vā puruṣṭutā́deva indra yudháye cíketati ǀ

asmā́bhiṣṭe suṣáhāḥ santu śátravastváyā vayám tā́nvanuyāma saṃgamé ǁ

Samhita Transcription Nonaccented

yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati ǀ

asmābhiṣṭe suṣahāḥ santu śatravastvayā vayam tānvanuyāma saṃgame ǁ

Padapatha Devanagari Accented

यः । नः॒ । दासः॑ । आर्यः॑ । वा॒ । पु॒रु॒ऽस्तु॒त॒ । अदे॑वः । इ॒न्द्र॒ । यु॒धये॑ । चिके॑तति ।

अ॒स्माभिः॑ । ते॒ । सु॒ऽसहाः॑ । स॒न्तु॒ । शत्र॑वः । त्वया॑ । व॒यम् । तान् । व॒नु॒या॒म॒ । स॒म्ऽग॒मे ॥

Padapatha Devanagari Nonaccented

यः । नः । दासः । आर्यः । वा । पुरुऽस्तुत । अदेवः । इन्द्र । युधये । चिकेतति ।

अस्माभिः । ते । सुऽसहाः । सन्तु । शत्रवः । त्वया । वयम् । तान् । वनुयाम । सम्ऽगमे ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ dā́saḥ ǀ ā́ryaḥ ǀ vā ǀ puru-stuta ǀ ádevaḥ ǀ indra ǀ yudháye ǀ cíketati ǀ

asmā́bhiḥ ǀ te ǀ su-sáhāḥ ǀ santu ǀ śátravaḥ ǀ tváyā ǀ vayám ǀ tā́n ǀ vanuyāma ǀ sam-gamé ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ dāsaḥ ǀ āryaḥ ǀ vā ǀ puru-stuta ǀ adevaḥ ǀ indra ǀ yudhaye ǀ ciketati ǀ

asmābhiḥ ǀ te ǀ su-sahāḥ ǀ santu ǀ śatravaḥ ǀ tvayā ǀ vayam ǀ tān ǀ vanuyāma ǀ sam-game ǁ

10.038.04   (Mandala. Sukta. Rik)

7.8.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके॑ वरिवो॒विन्नृ॒षाह्ये॑ ।

तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वांच॒मिंद्र॒मव॑से करामहे ॥

Samhita Devanagari Nonaccented

यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये ।

तं विखादे सस्निमद्य श्रुतं नरमर्वांचमिंद्रमवसे करामहे ॥

Samhita Transcription Accented

yó dabhrébhirhávyo yáśca bhū́ribhiryó abhī́ke varivovínnṛṣā́hye ǀ

tám vikhādé sásnimadyá śrutám náramarvā́ñcamíndramávase karāmahe ǁ

Samhita Transcription Nonaccented

yo dabhrebhirhavyo yaśca bhūribhiryo abhīke varivovinnṛṣāhye ǀ

tam vikhāde sasnimadya śrutam naramarvāñcamindramavase karāmahe ǁ

Padapatha Devanagari Accented

यः । द॒भ्रेभिः॑ । हव्यः॑ । यः । च॒ । भूरि॑ऽभिः । यः । अ॒भीके॑ । व॒रि॒वः॒ऽवित् । नृ॒ऽसह्ये॑ ।

तम् । वि॒ऽखा॒दे । सस्नि॑म् । अ॒द्य । श्रु॒तम् । नर॑म् । अ॒र्वाञ्च॑म् । इन्द्र॑म् । अव॑से । क॒रा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यः । दभ्रेभिः । हव्यः । यः । च । भूरिऽभिः । यः । अभीके । वरिवःऽवित् । नृऽसह्ये ।

तम् । विऽखादे । सस्निम् । अद्य । श्रुतम् । नरम् । अर्वाञ्चम् । इन्द्रम् । अवसे । करामहे ॥

Padapatha Transcription Accented

yáḥ ǀ dabhrébhiḥ ǀ hávyaḥ ǀ yáḥ ǀ ca ǀ bhū́ri-bhiḥ ǀ yáḥ ǀ abhī́ke ǀ varivaḥ-vít ǀ nṛ-sáhye ǀ

tám ǀ vi-khādé ǀ sásnim ǀ adyá ǀ śrutám ǀ náram ǀ arvā́ñcam ǀ índram ǀ ávase ǀ karāmahe ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ dabhrebhiḥ ǀ havyaḥ ǀ yaḥ ǀ ca ǀ bhūri-bhiḥ ǀ yaḥ ǀ abhīke ǀ varivaḥ-vit ǀ nṛ-sahye ǀ

tam ǀ vi-khāde ǀ sasnim ǀ adya ǀ śrutam ǀ naram ǀ arvāñcam ǀ indram ǀ avase ǀ karāmahe ǁ

10.038.05   (Mandala. Sukta. Rik)

7.8.14.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒वृजं॒ हि त्वाम॒हमिं॑द्र शु॒श्रवा॑नानु॒दं वृ॑षभ रध्र॒चोद॑नं ।

प्र मुं॑चस्व॒ परि॒ कुत्सा॑दि॒हा ग॑हि॒ किमु॒ त्वावा॑न्मु॒ष्कयो॑र्ब॒द्ध आ॑सते ॥

Samhita Devanagari Nonaccented

स्ववृजं हि त्वामहमिंद्र शुश्रवानानुदं वृषभ रध्रचोदनं ।

प्र मुंचस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते ॥

Samhita Transcription Accented

svavṛ́jam hí tvā́mahámindra śuśrávānānudám vṛṣabha radhracódanam ǀ

prá muñcasva pári kútsādihā́ gahi kímu tvā́vānmuṣkáyorbaddhá āsate ǁ

Samhita Transcription Nonaccented

svavṛjam hi tvāmahamindra śuśravānānudam vṛṣabha radhracodanam ǀ

pra muñcasva pari kutsādihā gahi kimu tvāvānmuṣkayorbaddha āsate ǁ

Padapatha Devanagari Accented

स्व॒ऽवृज॑म् । हि । त्वाम् । अ॒हम् । इ॒न्द्र॒ । शु॒श्रव॑ । अ॒न॒नु॒ऽदम् । वृ॒ष॒भ॒ । र॒ध्र॒ऽचोद॑नम् ।

प्र । मु॒ञ्च॒स्व॒ । परि॑ । कुत्सा॑त् । इ॒ह । आ । ग॒हि॒ । किम् । ऊं॒ इति॑ । त्वाऽवा॑न् । मु॒ष्कयोः॑ । ब॒द्धः । आ॒स॒ते॒ ॥

Padapatha Devanagari Nonaccented

स्वऽवृजम् । हि । त्वाम् । अहम् । इन्द्र । शुश्रव । अननुऽदम् । वृषभ । रध्रऽचोदनम् ।

प्र । मुञ्चस्व । परि । कुत्सात् । इह । आ । गहि । किम् । ऊं इति । त्वाऽवान् । मुष्कयोः । बद्धः । आसते ॥

Padapatha Transcription Accented

sva-vṛ́jam ǀ hí ǀ tvā́m ǀ ahám ǀ indra ǀ śuśráva ǀ ananu-dám ǀ vṛṣabha ǀ radhra-códanam ǀ

prá ǀ muñcasva ǀ pári ǀ kútsāt ǀ ihá ǀ ā́ ǀ gahi ǀ kím ǀ ūṃ íti ǀ tvā́-vān ǀ muṣkáyoḥ ǀ baddháḥ ǀ āsate ǁ

Padapatha Transcription Nonaccented

sva-vṛjam ǀ hi ǀ tvām ǀ aham ǀ indra ǀ śuśrava ǀ ananu-dam ǀ vṛṣabha ǀ radhra-codanam ǀ

pra ǀ muñcasva ǀ pari ǀ kutsāt ǀ iha ǀ ā ǀ gahi ǀ kim ǀ ūṃ iti ǀ tvā-vān ǀ muṣkayoḥ ǀ baddhaḥ ǀ āsate ǁ