SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 39

 

1. Info

To:    aśvins
From:   ghoṣā kākṣīvatī
Metres:   1st set of styles: nicṛjjagatī (1, 6, 7, 11, 13); jagatī (2, 8, 9, 12); pādanicṛjjgatī (4, 5); virāḍjagatī (3); svarāḍārcījagatī (10); nicṛttriṣṭup (14)

2nd set of styles: jagatī (1-13); triṣṭubh (14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.039.01   (Mandala. Sukta. Rik)

7.8.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो॑ दो॒षामु॒षासो॒ हव्यो॑ ह॒विष्म॑ता ।

श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं॑ हवामहे ॥

Samhita Devanagari Nonaccented

यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता ।

शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे ॥

Samhita Transcription Accented

yó vām párijmā suvṛ́daśvinā rátho doṣā́muṣā́so hávyo havíṣmatā ǀ

śaśvattamā́sastámu vāmidám vayám pitúrná nā́ma suhávam havāmahe ǁ

Samhita Transcription Nonaccented

yo vām parijmā suvṛdaśvinā ratho doṣāmuṣāso havyo haviṣmatā ǀ

śaśvattamāsastamu vāmidam vayam piturna nāma suhavam havāmahe ǁ

Padapatha Devanagari Accented

यः । वा॒म् । परि॑ऽज्मा । सु॒ऽवृत् । अ॒श्वि॒ना॒ । रथः॑ । दो॒षाम् । उ॒षसः॑ । हव्यः॑ । ह॒विष्म॑ता ।

श॒श्व॒त्ऽत॒मासः॑ । तम् । ऊं॒ इति॑ । वा॒म् । इ॒दम् । व॒यम् । पि॒तुः । न । नाम॑ । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यः । वाम् । परिऽज्मा । सुऽवृत् । अश्विना । रथः । दोषाम् । उषसः । हव्यः । हविष्मता ।

शश्वत्ऽतमासः । तम् । ऊं इति । वाम् । इदम् । वयम् । पितुः । न । नाम । सुऽहवम् । हवामहे ॥

Padapatha Transcription Accented

yáḥ ǀ vām ǀ pári-jmā ǀ su-vṛ́t ǀ aśvinā ǀ ráthaḥ ǀ doṣā́m ǀ uṣásaḥ ǀ hávyaḥ ǀ havíṣmatā ǀ

śaśvat-tamā́saḥ ǀ tám ǀ ūṃ íti ǀ vām ǀ idám ǀ vayám ǀ pitúḥ ǀ ná ǀ nā́ma ǀ su-hávam ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vām ǀ pari-jmā ǀ su-vṛt ǀ aśvinā ǀ rathaḥ ǀ doṣām ǀ uṣasaḥ ǀ havyaḥ ǀ haviṣmatā ǀ

śaśvat-tamāsaḥ ǀ tam ǀ ūṃ iti ǀ vām ǀ idam ǀ vayam ǀ pituḥ ǀ na ǀ nāma ǀ su-havam ǀ havāmahe ǁ

10.039.02   (Mandala. Sukta. Rik)

7.8.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं॑धीरीरयतं॒ तदु॑श्मसि ।

य॒शसं॑ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतं ॥

Samhita Devanagari Nonaccented

चोदयतं सूनृताः पिन्वतं धिय उत्पुरंधीरीरयतं तदुश्मसि ।

यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतं ॥

Samhita Transcription Accented

codáyatam sūnṛ́tāḥ pínvatam dhíya útpúraṃdhīrīrayatam táduśmasi ǀ

yaśásam bhāgám kṛṇutam no aśvinā sómam ná cā́rum maghávatsu naskṛtam ǁ

Samhita Transcription Nonaccented

codayatam sūnṛtāḥ pinvatam dhiya utpuraṃdhīrīrayatam taduśmasi ǀ

yaśasam bhāgam kṛṇutam no aśvinā somam na cārum maghavatsu naskṛtam ǁ

Padapatha Devanagari Accented

चो॒दय॑तम् । सू॒नृताः॑ । पिन्व॑तम् । धियः॑ । उत् । पुर॑म्ऽधीः । ई॒र॒य॒त॒म् । तत् । उ॒श्म॒सि॒ ।

य॒शस॑म् । भा॒गम् । कृ॒णु॒त॒म् । नः॒ । अ॒श्वि॒ना॒ । सोम॑म् । न । चारु॑म् । म॒घव॑त्ऽसु । नः॒ । कृ॒त॒म् ॥

Padapatha Devanagari Nonaccented

चोदयतम् । सूनृताः । पिन्वतम् । धियः । उत् । पुरम्ऽधीः । ईरयतम् । तत् । उश्मसि ।

यशसम् । भागम् । कृणुतम् । नः । अश्विना । सोमम् । न । चारुम् । मघवत्ऽसु । नः । कृतम् ॥

Padapatha Transcription Accented

codáyatam ǀ sūnṛ́tāḥ ǀ pínvatam ǀ dhíyaḥ ǀ út ǀ púram-dhīḥ ǀ īrayatam ǀ tát ǀ uśmasi ǀ

yaśásam ǀ bhāgám ǀ kṛṇutam ǀ naḥ ǀ aśvinā ǀ sómam ǀ ná ǀ cā́rum ǀ maghávat-su ǀ naḥ ǀ kṛtam ǁ

Padapatha Transcription Nonaccented

codayatam ǀ sūnṛtāḥ ǀ pinvatam ǀ dhiyaḥ ǀ ut ǀ puram-dhīḥ ǀ īrayatam ǀ tat ǀ uśmasi ǀ

yaśasam ǀ bhāgam ǀ kṛṇutam ǀ naḥ ǀ aśvinā ǀ somam ǀ na ǀ cārum ǀ maghavat-su ǀ naḥ ǀ kṛtam ǁ

10.039.03   (Mandala. Sukta. Rik)

7.8.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो॑ऽना॒शोश्चि॑दवि॒तारा॑प॒मस्य॑ चित् ।

अं॒धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा॑हुर्भि॒षजा॑ रु॒तस्य॑ चित् ॥

Samhita Devanagari Nonaccented

अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् ।

अंधस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित् ॥

Samhita Transcription Accented

amājúraścidbhavatho yuvám bhágo’nāśóścidavitā́rāpamásya cit ǀ

andhásya cinnāsatyā kṛśásya cidyuvā́mídāhurbhiṣájā rutásya cit ǁ

Samhita Transcription Nonaccented

amājuraścidbhavatho yuvam bhago’nāśościdavitārāpamasya cit ǀ

andhasya cinnāsatyā kṛśasya cidyuvāmidāhurbhiṣajā rutasya cit ǁ

Padapatha Devanagari Accented

अ॒मा॒ऽजुरः॑ । चि॒त् । भ॒व॒थः॒ । यु॒वम् । भगः॑ । अ॒ना॒शोः । चि॒त् । अ॒वि॒तारा॑ । अ॒प॒मस्य॑ । चि॒त् ।

अ॒न्धस्य॑ । चि॒त् । ना॒स॒त्या॒ । कृ॒शस्य॑ । चि॒त् । यु॒वाम् । इत् । आ॒हुः॒ । भि॒षजा॑ । रु॒तस्य॑ । चि॒त् ॥

Padapatha Devanagari Nonaccented

अमाऽजुरः । चित् । भवथः । युवम् । भगः । अनाशोः । चित् । अवितारा । अपमस्य । चित् ।

अन्धस्य । चित् । नासत्या । कृशस्य । चित् । युवाम् । इत् । आहुः । भिषजा । रुतस्य । चित् ॥

Padapatha Transcription Accented

amā-júraḥ ǀ cit ǀ bhavathaḥ ǀ yuvám ǀ bhágaḥ ǀ anāśóḥ ǀ cit ǀ avitā́rā ǀ apamásya ǀ cit ǀ

andhásya ǀ cit ǀ nāsatyā ǀ kṛśásya ǀ cit ǀ yuvā́m ǀ ít ǀ āhuḥ ǀ bhiṣájā ǀ rutásya ǀ cit ǁ

Padapatha Transcription Nonaccented

amā-juraḥ ǀ cit ǀ bhavathaḥ ǀ yuvam ǀ bhagaḥ ǀ anāśoḥ ǀ cit ǀ avitārā ǀ apamasya ǀ cit ǀ

andhasya ǀ cit ǀ nāsatyā ǀ kṛśasya ǀ cit ǀ yuvām ǀ it ǀ āhuḥ ǀ bhiṣajā ǀ rutasya ǀ cit ǁ

10.039.04   (Mandala. Sukta. Rik)

7.8.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः ।

निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥

Samhita Devanagari Nonaccented

युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः ।

निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या ॥

Samhita Transcription Accented

yuvám cyávānam sanáyam yáthā rátham púnaryúvānam caráthāya takṣathuḥ ǀ

níṣṭaugryámūhathuradbhyáspári víśvéttā́ vām sávaneṣu pravā́cyā ǁ

Samhita Transcription Nonaccented

yuvam cyavānam sanayam yathā ratham punaryuvānam carathāya takṣathuḥ ǀ

niṣṭaugryamūhathuradbhyaspari viśvettā vām savaneṣu pravācyā ǁ

Padapatha Devanagari Accented

यु॒वम् । च्यवा॑नम् । स॒नय॑म् । यथा॑ । रथ॑म् । पुनः॑ । युवा॑नम् । च॒रथा॑य । त॒क्ष॒थुः॒ ।

निः । तौ॒ग्र्यम् । ऊ॒ह॒थुः॒ । अ॒त्ऽभ्यः । परि॑ । विश्वा॑ । इत् । ता । वा॒म् । सव॑नेषु । प्र॒ऽवाच्या॑ ॥

Padapatha Devanagari Nonaccented

युवम् । च्यवानम् । सनयम् । यथा । रथम् । पुनः । युवानम् । चरथाय । तक्षथुः ।

निः । तौग्र्यम् । ऊहथुः । अत्ऽभ्यः । परि । विश्वा । इत् । ता । वाम् । सवनेषु । प्रऽवाच्या ॥

Padapatha Transcription Accented

yuvám ǀ cyávānam ǀ sanáyam ǀ yáthā ǀ rátham ǀ púnaḥ ǀ yúvānam ǀ caráthāya ǀ takṣathuḥ ǀ

níḥ ǀ taugryám ǀ ūhathuḥ ǀ at-bhyáḥ ǀ pári ǀ víśvā ǀ ít ǀ tā́ ǀ vām ǀ sávaneṣu ǀ pra-vā́cyā ǁ

Padapatha Transcription Nonaccented

yuvam ǀ cyavānam ǀ sanayam ǀ yathā ǀ ratham ǀ punaḥ ǀ yuvānam ǀ carathāya ǀ takṣathuḥ ǀ

niḥ ǀ taugryam ǀ ūhathuḥ ǀ at-bhyaḥ ǀ pari ǀ viśvā ǀ it ǀ tā ǀ vām ǀ savaneṣu ǀ pra-vācyā ǁ

10.039.05   (Mandala. Sukta. Rik)

7.8.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ ।

ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥

Samhita Devanagari Nonaccented

पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा ।

ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत् ॥

Samhita Transcription Accented

purāṇā́ vām vīryā́ prá bravā jáné’tho hāsathurbhiṣájā mayobhúvā ǀ

tā́ vām nú návyāvávase karāmahe’yám nāsatyā śrádaríryáthā dádhat ǁ

Samhita Transcription Nonaccented

purāṇā vām vīryā pra bravā jane’tho hāsathurbhiṣajā mayobhuvā ǀ

tā vām nu navyāvavase karāmahe’yam nāsatyā śradariryathā dadhat ǁ

Padapatha Devanagari Accented

पु॒रा॒णा । वा॒म् । वी॒र्या॑ । प्र । ब्र॒व॒ । जने॑ । अथो॒ इति॑ । ह॒ । आ॒स॒थुः॒ । भि॒षजा॑ । म॒यः॒ऽभुवा॑ ।

ता । वा॒म् । नु । नव्यौ॑ । अव॑से । क॒रा॒म॒हे॒ । अ॒यम् । ना॒स॒त्या॒ । श्रत् । अ॒रिः । यथा॑ । दध॑त् ॥

Padapatha Devanagari Nonaccented

पुराणा । वाम् । वीर्या । प्र । ब्रव । जने । अथो इति । ह । आसथुः । भिषजा । मयःऽभुवा ।

ता । वाम् । नु । नव्यौ । अवसे । करामहे । अयम् । नासत्या । श्रत् । अरिः । यथा । दधत् ॥

Padapatha Transcription Accented

purāṇā́ ǀ vām ǀ vīryā́ ǀ prá ǀ brava ǀ jáne ǀ átho íti ǀ ha ǀ āsathuḥ ǀ bhiṣájā ǀ mayaḥ-bhúvā ǀ

tā́ ǀ vām ǀ nú ǀ návyau ǀ ávase ǀ karāmahe ǀ ayám ǀ nāsatyā ǀ śrát ǀ aríḥ ǀ yáthā ǀ dádhat ǁ

Padapatha Transcription Nonaccented

purāṇā ǀ vām ǀ vīryā ǀ pra ǀ brava ǀ jane ǀ atho iti ǀ ha ǀ āsathuḥ ǀ bhiṣajā ǀ mayaḥ-bhuvā ǀ

tā ǀ vām ǀ nu ǀ navyau ǀ avase ǀ karāmahe ǀ ayam ǀ nāsatyā ǀ śrat ǀ ariḥ ǀ yathā ǀ dadhat ǁ

10.039.06   (Mandala. Sukta. Rik)

7.8.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं वा॑मह्वे शृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतं ।

अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतं ॥

Samhita Devanagari Nonaccented

इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतं ।

अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतं ॥

Samhita Transcription Accented

iyám vāmahve śṛṇutám me aśvinā putrā́yeva pitárā máhyam śikṣatam ǀ

ánāpirájñā asajātyā́matiḥ purā́ tásyā abhíśasteráva spṛtam ǁ

Samhita Transcription Nonaccented

iyam vāmahve śṛṇutam me aśvinā putrāyeva pitarā mahyam śikṣatam ǀ

anāpirajñā asajātyāmatiḥ purā tasyā abhiśasterava spṛtam ǁ

Padapatha Devanagari Accented

इ॒यम् । वा॒म् । अ॒ह्वे॒ । शृ॒णु॒तम् । मे॒ । अ॒श्वि॒ना॒ । पु॒त्राय॑ऽइव । पि॒तरा॑ । मह्य॑म् । शि॒क्ष॒त॒म् ।

अना॑पिः । अज्ञाः॑ । अ॒स॒जा॒त्या । अम॑तिः । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒त॒म् ॥

Padapatha Devanagari Nonaccented

इयम् । वाम् । अह्वे । शृणुतम् । मे । अश्विना । पुत्रायऽइव । पितरा । मह्यम् । शिक्षतम् ।

अनापिः । अज्ञाः । असजात्या । अमतिः । पुरा । तस्याः । अभिऽशस्तेः । अव । स्पृतम् ॥

Padapatha Transcription Accented

iyám ǀ vām ǀ ahve ǀ śṛṇutám ǀ me ǀ aśvinā ǀ putrā́ya-iva ǀ pitárā ǀ máhyam ǀ śikṣatam ǀ

ánāpiḥ ǀ ájñāḥ ǀ asajātyā́ ǀ ámatiḥ ǀ purā́ ǀ tásyāḥ ǀ abhí-śasteḥ ǀ áva ǀ spṛtam ǁ

Padapatha Transcription Nonaccented

iyam ǀ vām ǀ ahve ǀ śṛṇutam ǀ me ǀ aśvinā ǀ putrāya-iva ǀ pitarā ǀ mahyam ǀ śikṣatam ǀ

anāpiḥ ǀ ajñāḥ ǀ asajātyā ǀ amatiḥ ǀ purā ǀ tasyāḥ ǀ abhi-śasteḥ ǀ ava ǀ spṛtam ǁ

10.039.07   (Mandala. Sukta. Rik)

7.8.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं रथे॑न विम॒दाय॑ शुं॒ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णां ।

यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं॑धये ॥

Samhita Devanagari Nonaccented

युवं रथेन विमदाय शुंध्युवं न्यूहथुः पुरुमित्रस्य योषणां ।

युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरंधये ॥

Samhita Transcription Accented

yuvám ráthena vimadā́ya śundhyúvam nyū́hathuḥ purumitrásya yóṣaṇām ǀ

yuvám hávam vadhrimatyā́ agacchatam yuvám súṣutim cakrathuḥ púraṃdhaye ǁ

Samhita Transcription Nonaccented

yuvam rathena vimadāya śundhyuvam nyūhathuḥ purumitrasya yoṣaṇām ǀ

yuvam havam vadhrimatyā agacchatam yuvam suṣutim cakrathuḥ puraṃdhaye ǁ

Padapatha Devanagari Accented

यु॒वम् । रथे॑न । वि॒ऽम॒दाय॑ । शु॒न्ध्युव॑म् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योष॑णाम् ।

यु॒वम् । हव॑म् । व॒ध्रि॒ऽम॒त्याः । अ॒ग॒च्छ॒त॒म् । यु॒वम् । सुऽसु॑तिम् । च॒क्र॒थुः॒ । पुर॑म्ऽधये ॥

Padapatha Devanagari Nonaccented

युवम् । रथेन । विऽमदाय । शुन्ध्युवम् । नि । ऊहथुः । पुरुऽमित्रस्य । योषणाम् ।

युवम् । हवम् । वध्रिऽमत्याः । अगच्छतम् । युवम् । सुऽसुतिम् । चक्रथुः । पुरम्ऽधये ॥

Padapatha Transcription Accented

yuvám ǀ ráthena ǀ vi-madā́ya ǀ śundhyúvam ǀ ní ǀ ūhathuḥ ǀ puru-mitrásya ǀ yóṣaṇām ǀ

yuvám ǀ hávam ǀ vadhri-matyā́ḥ ǀ agacchatam ǀ yuvám ǀ sú-sutim ǀ cakrathuḥ ǀ púram-dhaye ǁ

Padapatha Transcription Nonaccented

yuvam ǀ rathena ǀ vi-madāya ǀ śundhyuvam ǀ ni ǀ ūhathuḥ ǀ puru-mitrasya ǀ yoṣaṇām ǀ

yuvam ǀ havam ǀ vadhri-matyāḥ ǀ agacchatam ǀ yuvam ǀ su-sutim ǀ cakrathuḥ ǀ puram-dhaye ǁ

10.039.08   (Mandala. Sukta. Rik)

7.8.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ ।

यु॒वं वंद॑नमृश्य॒दादुदू॑पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ॥

Samhita Devanagari Nonaccented

युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः ।

युवं वंदनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः ॥

Samhita Transcription Accented

yuvám víprasya jaraṇā́mupeyúṣaḥ púnaḥ kalérakṛṇutam yúvadváyaḥ ǀ

yuvám vándanamṛśyadā́dúdūpathuryuvám sadyó viśpálāmétave kṛthaḥ ǁ

Samhita Transcription Nonaccented

yuvam viprasya jaraṇāmupeyuṣaḥ punaḥ kalerakṛṇutam yuvadvayaḥ ǀ

yuvam vandanamṛśyadādudūpathuryuvam sadyo viśpalāmetave kṛthaḥ ǁ

Padapatha Devanagari Accented

यु॒वम् । विप्र॑स्य । ज॒र॒णाम् । उ॒प॒ऽई॒युषः॑ । पुन॒रिति॑ । क॒लेः । अ॒कृ॒णु॒त॒म् । युव॑त् । वयः॑ ।

यु॒वम् । वन्द॑नम् । ऋ॒श्य॒ऽदात् । उत् । ऊ॒प॒थुः॒ । यु॒वम् । स॒द्यः । वि॒श्पला॑म् । एत॑वे । कृ॒थः॒ ॥

Padapatha Devanagari Nonaccented

युवम् । विप्रस्य । जरणाम् । उपऽईयुषः । पुनरिति । कलेः । अकृणुतम् । युवत् । वयः ।

युवम् । वन्दनम् । ऋश्यऽदात् । उत् । ऊपथुः । युवम् । सद्यः । विश्पलाम् । एतवे । कृथः ॥

Padapatha Transcription Accented

yuvám ǀ víprasya ǀ jaraṇā́m ǀ upa-īyúṣaḥ ǀ púnaríti ǀ kaléḥ ǀ akṛṇutam ǀ yúvat ǀ váyaḥ ǀ

yuvám ǀ vándanam ǀ ṛśya-dā́t ǀ út ǀ ūpathuḥ ǀ yuvám ǀ sadyáḥ ǀ viśpálām ǀ étave ǀ kṛthaḥ ǁ

Padapatha Transcription Nonaccented

yuvam ǀ viprasya ǀ jaraṇām ǀ upa-īyuṣaḥ ǀ punariti ǀ kaleḥ ǀ akṛṇutam ǀ yuvat ǀ vayaḥ ǀ

yuvam ǀ vandanam ǀ ṛśya-dāt ǀ ut ǀ ūpathuḥ ǀ yuvam ǀ sadyaḥ ǀ viśpalām ǀ etave ǀ kṛthaḥ ǁ

10.039.09   (Mandala. Sukta. Rik)

7.8.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा॑ हि॒तमुदै॑रयतं ममृ॒वांस॑मश्विना ।

यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम॑न्वंतं चक्रथुः स॒प्तव॑ध्रये ॥

Samhita Devanagari Nonaccented

युवं ह रेभं वृषणा गुहा हितमुदैरयतं ममृवांसमश्विना ।

युवमृबीसमुत तप्तमत्रय ओमन्वंतं चक्रथुः सप्तवध्रये ॥

Samhita Transcription Accented

yuvám ha rebhám vṛṣaṇā gúhā hitámúdairayatam mamṛvā́ṃsamaśvinā ǀ

yuvámṛbī́samutá taptámátraya ómanvantam cakrathuḥ saptávadhraye ǁ

Samhita Transcription Nonaccented

yuvam ha rebham vṛṣaṇā guhā hitamudairayatam mamṛvāṃsamaśvinā ǀ

yuvamṛbīsamuta taptamatraya omanvantam cakrathuḥ saptavadhraye ǁ

Padapatha Devanagari Accented

यु॒वम् । ह॒ । रे॒भम् । वृ॒ष॒णा॒ । गुहा॑ । हि॒तम् । उत् । ऐ॒र॒य॒त॒म् । म॒मृ॒ऽवांस॑म् । अ॒श्वि॒ना॒ ।

यु॒वम् । ऋ॒बीस॑म् । उ॒त । त॒प्तम् । अत्र॑ये । ओम॑न्ऽवन्तम् । च॒क्र॒थुः॒ । स॒प्तऽव॑ध्रये ॥

Padapatha Devanagari Nonaccented

युवम् । ह । रेभम् । वृषणा । गुहा । हितम् । उत् । ऐरयतम् । ममृऽवांसम् । अश्विना ।

युवम् । ऋबीसम् । उत । तप्तम् । अत्रये । ओमन्ऽवन्तम् । चक्रथुः । सप्तऽवध्रये ॥

Padapatha Transcription Accented

yuvám ǀ ha ǀ rebhám ǀ vṛṣaṇā ǀ gúhā ǀ hitám ǀ út ǀ airayatam ǀ mamṛ-vā́ṃsam ǀ aśvinā ǀ

yuvám ǀ ṛbī́sam ǀ utá ǀ taptám ǀ átraye ǀ óman-vantam ǀ cakrathuḥ ǀ saptá-vadhraye ǁ

Padapatha Transcription Nonaccented

yuvam ǀ ha ǀ rebham ǀ vṛṣaṇā ǀ guhā ǀ hitam ǀ ut ǀ airayatam ǀ mamṛ-vāṃsam ǀ aśvinā ǀ

yuvam ǀ ṛbīsam ǀ uta ǀ taptam ǀ atraye ǀ oman-vantam ǀ cakrathuḥ ǀ sapta-vadhraye ǁ

10.039.10   (Mandala. Sukta. Rik)

7.8.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिनं॑ ।

च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुवं॑ ॥

Samhita Devanagari Nonaccented

युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनं ।

चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवं ॥

Samhita Transcription Accented

yuvám śvetám pedáve’śvinā́śvam navábhirvā́jairnavatī́ ca vājínam ǀ

carkṛ́tyam dadathurdrāvayátsakham bhágam ná nṛ́bhyo hávyam mayobhúvam ǁ

Samhita Transcription Nonaccented

yuvam śvetam pedave’śvināśvam navabhirvājairnavatī ca vājinam ǀ

carkṛtyam dadathurdrāvayatsakham bhagam na nṛbhyo havyam mayobhuvam ǁ

Padapatha Devanagari Accented

यु॒वम् । श्वे॒तम् । पे॒दवे॑ । अ॒श्वि॒ना॒ । अश्व॑म् । न॒वऽभिः॑ । वाजैः॑ । न॒व॒ती । च॒ । वा॒जिन॑म् ।

च॒र्कृत्य॑म् । द॒द॒थुः॒ । द्र॒व॒यत्ऽस॑खम् । भग॑म् । न । नृऽभ्यः॑ । हव्य॑म् । म॒यः॒ऽभुव॑म् ॥

Padapatha Devanagari Nonaccented

युवम् । श्वेतम् । पेदवे । अश्विना । अश्वम् । नवऽभिः । वाजैः । नवती । च । वाजिनम् ।

चर्कृत्यम् । ददथुः । द्रवयत्ऽसखम् । भगम् । न । नृऽभ्यः । हव्यम् । मयःऽभुवम् ॥

Padapatha Transcription Accented

yuvám ǀ śvetám ǀ pedáve ǀ aśvinā ǀ áśvam ǀ navá-bhiḥ ǀ vā́jaiḥ ǀ navatī́ ǀ ca ǀ vājínam ǀ

carkṛ́tyam ǀ dadathuḥ ǀ dravayát-sakham ǀ bhágam ǀ ná ǀ nṛ́-bhyaḥ ǀ hávyam ǀ mayaḥ-bhúvam ǁ

Padapatha Transcription Nonaccented

yuvam ǀ śvetam ǀ pedave ǀ aśvinā ǀ aśvam ǀ nava-bhiḥ ǀ vājaiḥ ǀ navatī ǀ ca ǀ vājinam ǀ

carkṛtyam ǀ dadathuḥ ǀ dravayat-sakham ǀ bhagam ǀ na ǀ nṛ-bhyaḥ ǀ havyam ǀ mayaḥ-bhuvam ǁ

10.039.11   (Mandala. Sukta. Rik)

7.8.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तं रा॑जानावदिते॒ कुत॑श्च॒न नांहो॑ अश्नोति दुरि॒तं नकि॑र्भ॒यं ।

यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या॑ स॒ह ॥

Samhita Devanagari Nonaccented

न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितं नकिर्भयं ।

यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥

Samhita Transcription Accented

ná tám rājānāvadite kútaścaná nā́ṃho aśnoti duritám nákirbhayám ǀ

yámaśvinā suhavā rudravartanī purorathám kṛṇutháḥ pátnyā sahá ǁ

Samhita Transcription Nonaccented

na tam rājānāvadite kutaścana nāṃho aśnoti duritam nakirbhayam ǀ

yamaśvinā suhavā rudravartanī puroratham kṛṇuthaḥ patnyā saha ǁ

Padapatha Devanagari Accented

न । तम् । रा॒जा॒नौ॒ । अ॒दि॒ते॒ । कुतः॑ । च॒न । न । अंहः॑ । अ॒श्नो॒ति॒ । दुः॒ऽइ॒तम् । नकिः॑ । भ॒यम् ।

यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । पु॒रः॒ऽर॒थम् । कृ॒णु॒थः । पत्न्या॑ । स॒ह ॥

Padapatha Devanagari Nonaccented

न । तम् । राजानौ । अदिते । कुतः । चन । न । अंहः । अश्नोति । दुःऽइतम् । नकिः । भयम् ।

यम् । अश्विना । सुऽहवा । रुद्रवर्तनी इति रुद्रऽवर्तनी । पुरःऽरथम् । कृणुथः । पत्न्या । सह ॥

Padapatha Transcription Accented

ná ǀ tám ǀ rājānau ǀ adite ǀ kútaḥ ǀ caná ǀ ná ǀ áṃhaḥ ǀ aśnoti ǀ duḥ-itám ǀ nákiḥ ǀ bhayám ǀ

yám ǀ aśvinā ǀ su-havā ǀ rudravartanī íti rudra-vartanī ǀ puraḥ-rathám ǀ kṛṇutháḥ ǀ pátnyā ǀ sahá ǁ

Padapatha Transcription Nonaccented

na ǀ tam ǀ rājānau ǀ adite ǀ kutaḥ ǀ cana ǀ na ǀ aṃhaḥ ǀ aśnoti ǀ duḥ-itam ǀ nakiḥ ǀ bhayam ǀ

yam ǀ aśvinā ǀ su-havā ǀ rudravartanī iti rudra-vartanī ǀ puraḥ-ratham ǀ kṛṇuthaḥ ǀ patnyā ǀ saha ǁ

10.039.12   (Mandala. Sukta. Rik)

7.8.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना ।

यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥

Samhita Devanagari Nonaccented

आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना ।

यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥

Samhita Transcription Accented

ā́ téna yātam mánaso jávīyasā rátham yám vāmṛbhávaścakrúraśvinā ǀ

yásya yóge duhitā́ jā́yate divá ubhé áhanī sudíne vivásvataḥ ǁ

Samhita Transcription Nonaccented

ā tena yātam manaso javīyasā ratham yam vāmṛbhavaścakruraśvinā ǀ

yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ ǁ

Padapatha Devanagari Accented

आ । तेन॑ । या॒त॒म् । मन॑सः । जवी॑यसा । रथ॑म् । यम् । वा॒म् । ऋ॒भवः॑ । च॒क्रुः । अ॒श्वि॒ना॒ ।

यस्य॑ । योगे॑ । दु॒हि॒ता । जाय॑ते । दि॒वः । उ॒भे इति॑ । अह॑नी॒ इति॑ । सु॒दिने॒ इति॑ सु॒ऽदिने॑ । वि॒वस्व॑तः ॥

Padapatha Devanagari Nonaccented

आ । तेन । यातम् । मनसः । जवीयसा । रथम् । यम् । वाम् । ऋभवः । चक्रुः । अश्विना ।

यस्य । योगे । दुहिता । जायते । दिवः । उभे इति । अहनी इति । सुदिने इति सुऽदिने । विवस्वतः ॥

Padapatha Transcription Accented

ā́ ǀ téna ǀ yātam ǀ mánasaḥ ǀ jávīyasā ǀ rátham ǀ yám ǀ vām ǀ ṛbhávaḥ ǀ cakrúḥ ǀ aśvinā ǀ

yásya ǀ yóge ǀ duhitā́ ǀ jā́yate ǀ diváḥ ǀ ubhé íti ǀ áhanī íti ǀ sudíne íti su-díne ǀ vivásvataḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ tena ǀ yātam ǀ manasaḥ ǀ javīyasā ǀ ratham ǀ yam ǀ vām ǀ ṛbhavaḥ ǀ cakruḥ ǀ aśvinā ǀ

yasya ǀ yoge ǀ duhitā ǀ jāyate ǀ divaḥ ǀ ubhe iti ǀ ahanī iti ǀ sudine iti su-dine ǀ vivasvataḥ ǁ

10.039.13   (Mandala. Sukta. Rik)

7.8.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता व॒र्तिर्या॑तं ज॒युषा॒ वि पर्व॑त॒मपि॑न्वतं श॒यवे॑ धे॒नुम॑श्विना ।

वृक॑स्य चि॒द्वर्ति॑कामं॒तरा॒स्या॑द्यु॒वं शची॑भिर्ग्रसि॒ताम॑मुंचतं ॥

Samhita Devanagari Nonaccented

ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना ।

वृकस्य चिद्वर्तिकामंतरास्याद्युवं शचीभिर्ग्रसिताममुंचतं ॥

Samhita Transcription Accented

tā́ vartíryātam jayúṣā ví párvatamápinvatam śayáve dhenúmaśvinā ǀ

vṛ́kasya cidvártikāmantárāsyā́dyuvám śácībhirgrasitā́mamuñcatam ǁ

Samhita Transcription Nonaccented

tā vartiryātam jayuṣā vi parvatamapinvatam śayave dhenumaśvinā ǀ

vṛkasya cidvartikāmantarāsyādyuvam śacībhirgrasitāmamuñcatam ǁ

Padapatha Devanagari Accented

ता । व॒र्तिः । या॒त॒म् । ज॒युषा॑ । वि । पर्व॑तम् । अपि॑न्वतम् । श॒यवे॑ । धे॒नुम् । अ॒श्वि॒ना॒ ।

वृक॑स्य । चि॒त् । वर्ति॑काम् । अ॒न्तः । आ॒स्या॑त् । यु॒वम् । शची॑भिः । ग्र॒सि॒ताम् । अ॒मु॒ञ्च॒त॒म् ॥

Padapatha Devanagari Nonaccented

ता । वर्तिः । यातम् । जयुषा । वि । पर्वतम् । अपिन्वतम् । शयवे । धेनुम् । अश्विना ।

वृकस्य । चित् । वर्तिकाम् । अन्तः । आस्यात् । युवम् । शचीभिः । ग्रसिताम् । अमुञ्चतम् ॥

Padapatha Transcription Accented

tā́ ǀ vartíḥ ǀ yātam ǀ jayúṣā ǀ ví ǀ párvatam ǀ ápinvatam ǀ śayáve ǀ dhenúm ǀ aśvinā ǀ

vṛ́kasya ǀ cit ǀ vártikām ǀ antáḥ ǀ āsyā́t ǀ yuvám ǀ śácībhiḥ ǀ grasitā́m ǀ amuñcatam ǁ

Padapatha Transcription Nonaccented

tā ǀ vartiḥ ǀ yātam ǀ jayuṣā ǀ vi ǀ parvatam ǀ apinvatam ǀ śayave ǀ dhenum ǀ aśvinā ǀ

vṛkasya ǀ cit ǀ vartikām ǀ antaḥ ǀ āsyāt ǀ yuvam ǀ śacībhiḥ ǀ grasitām ǀ amuñcatam ǁ

10.039.14   (Mandala. Sukta. Rik)

7.8.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथं॑ ।

न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा॑नाः ॥

Samhita Devanagari Nonaccented

एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथं ।

न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥

Samhita Transcription Accented

etám vām stómamaśvināvakarmā́takṣāma bhṛ́gavo ná rátham ǀ

nyámṛkṣāma yóṣaṇām ná márye nítyam ná sūnúm tánayam dádhānāḥ ǁ

Samhita Transcription Nonaccented

etam vām stomamaśvināvakarmātakṣāma bhṛgavo na ratham ǀ

nyamṛkṣāma yoṣaṇām na marye nityam na sūnum tanayam dadhānāḥ ǁ

Padapatha Devanagari Accented

ए॒तम् । वा॒म् । स्तोम॑म् । अ॒श्वि॒नौ॒ । अ॒क॒र्म॒ । अत॑क्षाम । भृग॑वः । न । रथ॑म् ।

नि । अ॒मृ॒क्षा॒म॒ । योष॑णाम् । न । मर्ये॑ । नित्य॑म् । न । सू॒नुम् । तन॑यम् । दधा॑नाः ॥

Padapatha Devanagari Nonaccented

एतम् । वाम् । स्तोमम् । अश्विनौ । अकर्म । अतक्षाम । भृगवः । न । रथम् ।

नि । अमृक्षाम । योषणाम् । न । मर्ये । नित्यम् । न । सूनुम् । तनयम् । दधानाः ॥

Padapatha Transcription Accented

etám ǀ vām ǀ stómam ǀ aśvinau ǀ akarma ǀ átakṣāma ǀ bhṛ́gavaḥ ǀ ná ǀ rátham ǀ

ní ǀ amṛkṣāma ǀ yóṣaṇām ǀ ná ǀ márye ǀ nítyam ǀ ná ǀ sūnúm ǀ tánayam ǀ dádhānāḥ ǁ

Padapatha Transcription Nonaccented

etam ǀ vām ǀ stomam ǀ aśvinau ǀ akarma ǀ atakṣāma ǀ bhṛgavaḥ ǀ na ǀ ratham ǀ

ni ǀ amṛkṣāma ǀ yoṣaṇām ǀ na ǀ marye ǀ nityam ǀ na ǀ sūnum ǀ tanayam ǀ dadhānāḥ ǁ