SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 40

 

1. Info

To:    aśvins
From:   ghoṣā kākṣīvatī
Metres:   1st set of styles: jagatī (2, 3, 7, 10, 13); virāḍjagatī (1, 5, 12, 14); nicṛjjagatī (4, 9, 11); pādanicṛjjgatī (6, 8)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.040.01   (Mandala. Sukta. Rik)

7.8.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथं॒ यांतं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मंतं॑ सुवि॒ताय॑ भूषति ।

प्रा॒त॒र्यावा॑णं वि॒भ्वं॑ वि॒शेवि॑शे॒ वस्तो॑र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ॥

Samhita Devanagari Nonaccented

रथं यांतं कुह को ह वां नरा प्रति द्युमंतं सुविताय भूषति ।

प्रातर्यावाणं विभ्वं विशेविशे वस्तोर्वस्तोर्वहमानं धिया शमि ॥

Samhita Transcription Accented

rátham yā́ntam kúha kó ha vām narā práti dyumántam suvitā́ya bhūṣati ǀ

prātaryā́vāṇam vibhvám viśéviśe vástorvastorváhamānam dhiyā́ śámi ǁ

Samhita Transcription Nonaccented

ratham yāntam kuha ko ha vām narā prati dyumantam suvitāya bhūṣati ǀ

prātaryāvāṇam vibhvam viśeviśe vastorvastorvahamānam dhiyā śami ǁ

Padapatha Devanagari Accented

रथ॑म् । यान्त॑म् । कुह॑ । कः । ह॒ । वा॒म् । न॒रा॒ । प्रति॑ । द्यु॒ऽमन्त॑म् । सु॒वि॒ताय॑ । भू॒ष॒ति॒ ।

प्रा॒तः॒ऽयावा॑नम् । वि॒ऽभ्व॑म् । वि॒शेऽवि॑शे । वस्तोः॑ऽवस्तोः । वह॑मानम् । धि॒या । शमि॑ ॥

Padapatha Devanagari Nonaccented

रथम् । यान्तम् । कुह । कः । ह । वाम् । नरा । प्रति । द्युऽमन्तम् । सुविताय । भूषति ।

प्रातःऽयावानम् । विऽभ्वम् । विशेऽविशे । वस्तोःऽवस्तोः । वहमानम् । धिया । शमि ॥

Padapatha Transcription Accented

rátham ǀ yā́ntam ǀ kúha ǀ káḥ ǀ ha ǀ vām ǀ narā ǀ práti ǀ dyu-mántam ǀ suvitā́ya ǀ bhūṣati ǀ

prātaḥ-yā́vānam ǀ vi-bhvám ǀ viśé-viśe ǀ vástoḥ-vastoḥ ǀ váhamānam ǀ dhiyā́ ǀ śámi ǁ

Padapatha Transcription Nonaccented

ratham ǀ yāntam ǀ kuha ǀ kaḥ ǀ ha ǀ vām ǀ narā ǀ prati ǀ dyu-mantam ǀ suvitāya ǀ bhūṣati ǀ

prātaḥ-yāvānam ǀ vi-bhvam ǀ viśe-viśe ǀ vastoḥ-vastoḥ ǀ vahamānam ǀ dhiyā ǀ śami ǁ

10.040.02   (Mandala. Sukta. Rik)

7.8.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कुह॑ स्विद्दो॒षा कुह॒ वस्तो॑र॒श्विना॒ कुहा॑भिपि॒त्वं क॑रतः॒ कुहो॑षतुः ।

को वां॑ शयु॒त्रा वि॒धवे॑व दे॒वरं॒ मर्यं॒ न योषा॑ कृणुते स॒धस्थ॒ आ ॥

Samhita Devanagari Nonaccented

कुह स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः ।

को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ ॥

Samhita Transcription Accented

kúha sviddoṣā́ kúha vástoraśvínā kúhābhipitvám karataḥ kúhoṣatuḥ ǀ

kó vām śayutrā́ vidháveva deváram máryam ná yóṣā kṛṇute sadhástha ā́ ǁ

Samhita Transcription Nonaccented

kuha sviddoṣā kuha vastoraśvinā kuhābhipitvam karataḥ kuhoṣatuḥ ǀ

ko vām śayutrā vidhaveva devaram maryam na yoṣā kṛṇute sadhastha ā ǁ

Padapatha Devanagari Accented

कुह॑ । स्वि॒त् । दो॒षा । कुह॑ । वस्तोः॑ । अ॒श्विना॑ । कुह॑ । अ॒भि॒ऽपि॒त्वम् । क॒र॒तः॒ । कुह॑ । ऊ॒ष॒तुः॒ ।

कः । वा॒म् । श॒यु॒ऽत्रा । वि॒धवा॑ऽइव । दे॒वर॑म् । मर्य॑म् । न । योषा॑ । कृ॒णु॒ते॒ । स॒धऽस्थे॑ । आ ॥

Padapatha Devanagari Nonaccented

कुह । स्वित् । दोषा । कुह । वस्तोः । अश्विना । कुह । अभिऽपित्वम् । करतः । कुह । ऊषतुः ।

कः । वाम् । शयुऽत्रा । विधवाऽइव । देवरम् । मर्यम् । न । योषा । कृणुते । सधऽस्थे । आ ॥

Padapatha Transcription Accented

kúha ǀ svit ǀ doṣā́ ǀ kúha ǀ vástoḥ ǀ aśvínā ǀ kúha ǀ abhi-pitvám ǀ karataḥ ǀ kúha ǀ ūṣatuḥ ǀ

káḥ ǀ vām ǀ śayu-trā́ ǀ vidhávā-iva ǀ deváram ǀ máryam ǀ ná ǀ yóṣā ǀ kṛṇute ǀ sadhá-sthe ǀ ā́ ǁ

Padapatha Transcription Nonaccented

kuha ǀ svit ǀ doṣā ǀ kuha ǀ vastoḥ ǀ aśvinā ǀ kuha ǀ abhi-pitvam ǀ karataḥ ǀ kuha ǀ ūṣatuḥ ǀ

kaḥ ǀ vām ǀ śayu-trā ǀ vidhavā-iva ǀ devaram ǀ maryam ǀ na ǀ yoṣā ǀ kṛṇute ǀ sadha-sthe ǀ ā ǁ

10.040.03   (Mandala. Sukta. Rik)

7.8.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो॑र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हं ।

कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ॥

Samhita Devanagari Nonaccented

प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहं ।

कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥

Samhita Transcription Accented

prātárjarethe jaraṇéva kā́payā vástorvastoryajatā́ gacchatho gṛhám ǀ

kásya dhvasrā́ bhavathaḥ kásya vā narā rājaputréva sávanā́va gacchathaḥ ǁ

Samhita Transcription Nonaccented

prātarjarethe jaraṇeva kāpayā vastorvastoryajatā gacchatho gṛham ǀ

kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ ǁ

Padapatha Devanagari Accented

प्रा॒तः । ज॒रे॒थे॒ इति॑ । ज॒र॒णाऽइ॑व । काप॑या । वस्तोः॑ऽवस्तोः । य॒ज॒ता । ग॒च्छ॒थः॒ । गृ॒हम् ।

कस्य॑ । ध्व॒स्रा । भ॒व॒थः॒ । कस्य॑ । वा॒ । न॒रा॒ । रा॒ज॒पु॒त्राऽइ॑व । सव॑ना । अव॑ । ग॒च्छ॒थः॒ ॥

Padapatha Devanagari Nonaccented

प्रातः । जरेथे इति । जरणाऽइव । कापया । वस्तोःऽवस्तोः । यजता । गच्छथः । गृहम् ।

कस्य । ध्वस्रा । भवथः । कस्य । वा । नरा । राजपुत्राऽइव । सवना । अव । गच्छथः ॥

Padapatha Transcription Accented

prātáḥ ǀ jarethe íti ǀ jaraṇā́-iva ǀ kā́payā ǀ vástoḥ-vastoḥ ǀ yajatā́ ǀ gacchathaḥ ǀ gṛhám ǀ

kásya ǀ dhvasrā́ ǀ bhavathaḥ ǀ kásya ǀ vā ǀ narā ǀ rājaputrā́-iva ǀ sávanā ǀ áva ǀ gacchathaḥ ǁ

Padapatha Transcription Nonaccented

prātaḥ ǀ jarethe iti ǀ jaraṇā-iva ǀ kāpayā ǀ vastoḥ-vastoḥ ǀ yajatā ǀ gacchathaḥ ǀ gṛham ǀ

kasya ǀ dhvasrā ǀ bhavathaḥ ǀ kasya ǀ vā ǀ narā ǀ rājaputrā-iva ǀ savanā ǀ ava ǀ gacchathaḥ ǁ

10.040.04   (Mandala. Sukta. Rik)

7.8.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो॑ दो॒षा वस्तो॑र्ह॒विषा॒ नि ह्व॑यामहे ।

यु॒वं होत्रा॑मृतु॒था जुह्व॑ते न॒रेषं॒ जना॑य वहथः शुभस्पती ॥

Samhita Devanagari Nonaccented

युवां मृगेव वारणा मृगण्यवो दोषा वस्तोर्हविषा नि ह्वयामहे ।

युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती ॥

Samhita Transcription Accented

yuvā́m mṛgéva vāraṇā́ mṛgaṇyávo doṣā́ vástorhavíṣā ní hvayāmahe ǀ

yuvám hótrāmṛtuthā́ júhvate naréṣam jánāya vahathaḥ śubhaspatī ǁ

Samhita Transcription Nonaccented

yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastorhaviṣā ni hvayāmahe ǀ

yuvam hotrāmṛtuthā juhvate nareṣam janāya vahathaḥ śubhaspatī ǁ

Padapatha Devanagari Accented

यु॒वाम् । मृ॒गाऽइ॑व । वा॒र॒णा । मृ॒ग॒ण्यवः॑ । दो॒षा । वस्तोः॑ । ह॒विषा॑ । नि । ह्व॒या॒म॒हे॒ ।

यु॒वम् । होत्रा॑म् । ऋ॒तु॒ऽथा । जुह्व॑ते । न॒रा॒ । इष॑म् । जना॑य । व॒ह॒थः॒ । शु॒भः॒ । प॒ती॒ इति॑ ॥

Padapatha Devanagari Nonaccented

युवाम् । मृगाऽइव । वारणा । मृगण्यवः । दोषा । वस्तोः । हविषा । नि । ह्वयामहे ।

युवम् । होत्राम् । ऋतुऽथा । जुह्वते । नरा । इषम् । जनाय । वहथः । शुभः । पती इति ॥

Padapatha Transcription Accented

yuvā́m ǀ mṛgā́-iva ǀ vāraṇā́ ǀ mṛgaṇyávaḥ ǀ doṣā́ ǀ vástoḥ ǀ havíṣā ǀ ní ǀ hvayāmahe ǀ

yuvám ǀ hótrām ǀ ṛtu-thā́ ǀ júhvate ǀ narā ǀ íṣam ǀ jánāya ǀ vahathaḥ ǀ śubhaḥ ǀ patī íti ǁ

Padapatha Transcription Nonaccented

yuvām ǀ mṛgā-iva ǀ vāraṇā ǀ mṛgaṇyavaḥ ǀ doṣā ǀ vastoḥ ǀ haviṣā ǀ ni ǀ hvayāmahe ǀ

yuvam ǀ hotrām ǀ ṛtu-thā ǀ juhvate ǀ narā ǀ iṣam ǀ janāya ǀ vahathaḥ ǀ śubhaḥ ǀ patī iti ǁ

10.040.05   (Mandala. Sukta. Rik)

7.8.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां॑ नरा ।

भू॒तं मे॒ अह्न॑ उ॒त भू॑तम॒क्तवेऽश्वा॑वते र॒थिने॑ शक्त॒मर्व॑ते ॥

Samhita Devanagari Nonaccented

युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा ।

भूतं मे अह्न उत भूतमक्तवेऽश्वावते रथिने शक्तमर्वते ॥

Samhita Transcription Accented

yuvā́m ha ghóṣā páryaśvinā yatī́ rā́jña ūce duhitā́ pṛcché vām narā ǀ

bhūtám me áhna utá bhūtamaktávé’śvāvate rathíne śaktamárvate ǁ

Samhita Transcription Nonaccented

yuvām ha ghoṣā paryaśvinā yatī rājña ūce duhitā pṛcche vām narā ǀ

bhūtam me ahna uta bhūtamaktave’śvāvate rathine śaktamarvate ǁ

Padapatha Devanagari Accented

यु॒वाम् । ह॒ । घोषा॑ । परि॑ । अ॒श्वि॒ना॒ । य॒ती । राज्ञः॑ । ऊ॒चे॒ । दु॒हि॒ता । पृ॒च्छे । वा॒म् । न॒रा॒ ।

भू॒तम् । मे॒ । अह्ने॑ । उ॒त । भू॒त॒म् । अ॒क्तवे॑ । अश्व॑ऽवते । र॒थिने॑ । श॒क्त॒म् । अर्व॑ते ॥

Padapatha Devanagari Nonaccented

युवाम् । ह । घोषा । परि । अश्विना । यती । राज्ञः । ऊचे । दुहिता । पृच्छे । वाम् । नरा ।

भूतम् । मे । अह्ने । उत । भूतम् । अक्तवे । अश्वऽवते । रथिने । शक्तम् । अर्वते ॥

Padapatha Transcription Accented

yuvā́m ǀ ha ǀ ghóṣā ǀ pári ǀ aśvinā ǀ yatī́ ǀ rā́jñaḥ ǀ ūce ǀ duhitā́ ǀ pṛcché ǀ vām ǀ narā ǀ

bhūtám ǀ me ǀ áhne ǀ utá ǀ bhūtam ǀ aktáve ǀ áśva-vate ǀ rathíne ǀ śaktam ǀ árvate ǁ

Padapatha Transcription Nonaccented

yuvām ǀ ha ǀ ghoṣā ǀ pari ǀ aśvinā ǀ yatī ǀ rājñaḥ ǀ ūce ǀ duhitā ǀ pṛcche ǀ vām ǀ narā ǀ

bhūtam ǀ me ǀ ahne ǀ uta ǀ bhūtam ǀ aktave ǀ aśva-vate ǀ rathine ǀ śaktam ǀ arvate ǁ

10.040.06   (Mandala. Sukta. Rik)

7.8.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो॑ जरि॒तुर्न॑शायथः ।

यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ॥

Samhita Devanagari Nonaccented

युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सो जरितुर्नशायथः ।

युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्कृतं न योषणा ॥

Samhita Transcription Accented

yuvám kavī́ ṣṭhaḥ páryaśvinā rátham víśo ná kútso jaritúrnaśāyathaḥ ǀ

yuvórha mákṣā páryaśvinā mádhvāsā́ bharata niṣkṛtám ná yóṣaṇā ǁ

Samhita Transcription Nonaccented

yuvam kavī ṣṭhaḥ paryaśvinā ratham viśo na kutso jariturnaśāyathaḥ ǀ

yuvorha makṣā paryaśvinā madhvāsā bharata niṣkṛtam na yoṣaṇā ǁ

Padapatha Devanagari Accented

यु॒वम् । क॒वी इति॑ । स्थः॒ । परि॑ । अ॒श्वि॒ना॒ । रथ॑म् । विशः॑ । न । कुत्सः॑ । ज॒रि॒तुः । न॒शा॒य॒थः॒ ।

यु॒वोः । ह॒ । मक्षा॑ । परि॑ । अ॒श्वि॒ना॒ । मधु॑ । आ॒सा । भ॒र॒त॒ । निः॒ऽकृ॒तम् । न । योष॑णा ॥

Padapatha Devanagari Nonaccented

युवम् । कवी इति । स्थः । परि । अश्विना । रथम् । विशः । न । कुत्सः । जरितुः । नशायथः ।

युवोः । ह । मक्षा । परि । अश्विना । मधु । आसा । भरत । निःऽकृतम् । न । योषणा ॥

Padapatha Transcription Accented

yuvám ǀ kavī́ íti ǀ sthaḥ ǀ pári ǀ aśvinā ǀ rátham ǀ víśaḥ ǀ ná ǀ kútsaḥ ǀ jaritúḥ ǀ naśāyathaḥ ǀ

yuvóḥ ǀ ha ǀ mákṣā ǀ pári ǀ aśvinā ǀ mádhu ǀ āsā́ ǀ bharata ǀ niḥ-kṛtám ǀ ná ǀ yóṣaṇā ǁ

Padapatha Transcription Nonaccented

yuvam ǀ kavī iti ǀ sthaḥ ǀ pari ǀ aśvinā ǀ ratham ǀ viśaḥ ǀ na ǀ kutsaḥ ǀ jarituḥ ǀ naśāyathaḥ ǀ

yuvoḥ ǀ ha ǀ makṣā ǀ pari ǀ aśvinā ǀ madhu ǀ āsā ǀ bharata ǀ niḥ-kṛtam ǀ na ǀ yoṣaṇā ǁ

10.040.07   (Mandala. Sukta. Rik)

7.8.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं॑ यु॒वं शिं॒जार॑मु॒शना॒मुपा॑रथुः ।

यु॒वो ररा॑वा॒ परि॑ स॒ख्यमा॑सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ॥

Samhita Devanagari Nonaccented

युवं ह भुज्युं युवमश्विना वशं युवं शिंजारमुशनामुपारथुः ।

युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ॥

Samhita Transcription Accented

yuvám ha bhujyúm yuvámaśvinā váśam yuvám śiñjā́ramuśánāmúpārathuḥ ǀ

yuvó rárāvā pári sakhyámāsate yuvórahámávasā sumnámā́ cake ǁ

Samhita Transcription Nonaccented

yuvam ha bhujyum yuvamaśvinā vaśam yuvam śiñjāramuśanāmupārathuḥ ǀ

yuvo rarāvā pari sakhyamāsate yuvorahamavasā sumnamā cake ǁ

Padapatha Devanagari Accented

यु॒वम् । ह॒ । भु॒ज्युम् । यु॒वम् । अ॒श्वि॒ना॒ । वश॑म् । यु॒वम् । शि॒ञ्जार॑म् । उ॒शना॑म् । उप॑ । आ॒र॒थुः॒ ।

यु॒वोः । ररा॑वा । परि॑ । स॒ख्यम् । आ॒स॒ते॒ । यु॒वोः । अ॒हम् । अव॑सा । सु॒म्नम् । आ । च॒के॒ ॥

Padapatha Devanagari Nonaccented

युवम् । ह । भुज्युम् । युवम् । अश्विना । वशम् । युवम् । शिञ्जारम् । उशनाम् । उप । आरथुः ।

युवोः । ररावा । परि । सख्यम् । आसते । युवोः । अहम् । अवसा । सुम्नम् । आ । चके ॥

Padapatha Transcription Accented

yuvám ǀ ha ǀ bhujyúm ǀ yuvám ǀ aśvinā ǀ váśam ǀ yuvám ǀ śiñjā́ram ǀ uśánām ǀ úpa ǀ ārathuḥ ǀ

yuvóḥ ǀ rárāvā ǀ pári ǀ sakhyám ǀ āsate ǀ yuvóḥ ǀ ahám ǀ ávasā ǀ sumnám ǀ ā́ ǀ cake ǁ

Padapatha Transcription Nonaccented

yuvam ǀ ha ǀ bhujyum ǀ yuvam ǀ aśvinā ǀ vaśam ǀ yuvam ǀ śiñjāram ǀ uśanām ǀ upa ǀ ārathuḥ ǀ

yuvoḥ ǀ rarāvā ǀ pari ǀ sakhyam ǀ āsate ǀ yuvoḥ ǀ aham ǀ avasā ǀ sumnam ǀ ā ǀ cake ǁ

10.040.08   (Mandala. Sukta. Rik)

7.8.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धंतं॑ वि॒धवा॑मुरुष्यथः ।

यु॒वं स॒निभ्यः॑ स्त॒नयं॑तमश्वि॒नाप॑ व्र॒जमू॑र्णुथः स॒प्तास्यं॑ ॥

Samhita Devanagari Nonaccented

युवं ह कृशं युवमश्विना शयुं युवं विधंतं विधवामुरुष्यथः ।

युवं सनिभ्यः स्तनयंतमश्विनाप व्रजमूर्णुथः सप्तास्यं ॥

Samhita Transcription Accented

yuvám ha kṛśám yuvámaśvinā śayúm yuvám vidhántam vidhávāmuruṣyathaḥ ǀ

yuvám saníbhyaḥ stanáyantamaśvinā́pa vrajámūrṇuthaḥ saptā́syam ǁ

Samhita Transcription Nonaccented

yuvam ha kṛśam yuvamaśvinā śayum yuvam vidhantam vidhavāmuruṣyathaḥ ǀ

yuvam sanibhyaḥ stanayantamaśvināpa vrajamūrṇuthaḥ saptāsyam ǁ

Padapatha Devanagari Accented

यु॒वम् । ह॒ । कृ॒शम् । यु॒वम् । अ॒श्वि॒ना॒ । श॒युम् । यु॒वम् । वि॒धन्त॑म् । वि॒धवा॑म् । उ॒रु॒ष्य॒थः॒ ।

यु॒वम् । स॒निऽभ्यः॑ । स्त॒नय॑न्तम् । अ॒श्वि॒ना॒ । अप॑ । व्र॒जम् । ऊ॒र्णु॒थः॒ । स॒प्तऽआ॑स्यम् ॥

Padapatha Devanagari Nonaccented

युवम् । ह । कृशम् । युवम् । अश्विना । शयुम् । युवम् । विधन्तम् । विधवाम् । उरुष्यथः ।

युवम् । सनिऽभ्यः । स्तनयन्तम् । अश्विना । अप । व्रजम् । ऊर्णुथः । सप्तऽआस्यम् ॥

Padapatha Transcription Accented

yuvám ǀ ha ǀ kṛśám ǀ yuvám ǀ aśvinā ǀ śayúm ǀ yuvám ǀ vidhántam ǀ vidhávām ǀ uruṣyathaḥ ǀ

yuvám ǀ saní-bhyaḥ ǀ stanáyantam ǀ aśvinā ǀ ápa ǀ vrajám ǀ ūrṇuthaḥ ǀ saptá-āsyam ǁ

Padapatha Transcription Nonaccented

yuvam ǀ ha ǀ kṛśam ǀ yuvam ǀ aśvinā ǀ śayum ǀ yuvam ǀ vidhantam ǀ vidhavām ǀ uruṣyathaḥ ǀ

yuvam ǀ sani-bhyaḥ ǀ stanayantam ǀ aśvinā ǀ apa ǀ vrajam ǀ ūrṇuthaḥ ǀ sapta-āsyam ǁ

10.040.09   (Mandala. Sukta. Rik)

7.8.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जनि॑ष्ट॒ योषा॑ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो॑ दं॒सना॒ अनु॑ ।

आस्मै॑ रीयंते निव॒नेव॒ सिंध॑वो॒ऽस्मा अह्ने॑ भवति॒ तत्प॑तित्व॒नं ॥

Samhita Devanagari Nonaccented

जनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो दंसना अनु ।

आस्मै रीयंते निवनेव सिंधवोऽस्मा अह्ने भवति तत्पतित्वनं ॥

Samhita Transcription Accented

jániṣṭa yóṣā patáyatkanīnakó ví cā́ruhanvīrúdho daṃsánā ánu ǀ

ā́smai rīyante nivanéva síndhavo’smā́ áhne bhavati tátpatitvanám ǁ

Samhita Transcription Nonaccented

janiṣṭa yoṣā patayatkanīnako vi cāruhanvīrudho daṃsanā anu ǀ

āsmai rīyante nivaneva sindhavo’smā ahne bhavati tatpatitvanam ǁ

Padapatha Devanagari Accented

जनि॑ष्ट । योषा॑ । प॒तय॑त् । क॒नी॒न॒कः । वि । च॒ । अरु॑हन् । वी॒रुधः॑ । दं॒सनाः॑ । अनु॑ ।

आ । अ॒स्मै॒ । री॒य॒न्ते॒ । नि॒व॒नाऽइ॑व । सिन्ध॑वः । अ॒स्मै । अह्ने॑ । भ॒व॒ति॒ । तत् । प॒ति॒ऽत्व॒नम् ॥

Padapatha Devanagari Nonaccented

जनिष्ट । योषा । पतयत् । कनीनकः । वि । च । अरुहन् । वीरुधः । दंसनाः । अनु ।

आ । अस्मै । रीयन्ते । निवनाऽइव । सिन्धवः । अस्मै । अह्ने । भवति । तत् । पतिऽत्वनम् ॥

Padapatha Transcription Accented

jániṣṭa ǀ yóṣā ǀ patáyat ǀ kanīnakáḥ ǀ ví ǀ ca ǀ áruhan ǀ vīrúdhaḥ ǀ daṃsánāḥ ǀ ánu ǀ

ā́ ǀ asmai ǀ rīyante ǀ nivanā́-iva ǀ síndhavaḥ ǀ asmái ǀ áhne ǀ bhavati ǀ tát ǀ pati-tvanám ǁ

Padapatha Transcription Nonaccented

janiṣṭa ǀ yoṣā ǀ patayat ǀ kanīnakaḥ ǀ vi ǀ ca ǀ aruhan ǀ vīrudhaḥ ǀ daṃsanāḥ ǀ anu ǀ

ā ǀ asmai ǀ rīyante ǀ nivanā-iva ǀ sindhavaḥ ǀ asmai ǀ ahne ǀ bhavati ǀ tat ǀ pati-tvanam ǁ

10.040.10   (Mandala. Sukta. Rik)

7.8.19.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जी॒वं रु॑दंति॒ वि म॑यंते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ ।

वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ ॥

Samhita Devanagari Nonaccented

जीवं रुदंति वि मयंते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः ।

वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥

Samhita Transcription Accented

jīvám rudanti ví mayante adhvaré dīrghā́mánu prásitim dīdhiyurnáraḥ ǀ

vāmám pitṛ́bhyo yá idám sameriré máyaḥ pátibhyo jánayaḥ pariṣváje ǁ

Samhita Transcription Nonaccented

jīvam rudanti vi mayante adhvare dīrghāmanu prasitim dīdhiyurnaraḥ ǀ

vāmam pitṛbhyo ya idam samerire mayaḥ patibhyo janayaḥ pariṣvaje ǁ

Padapatha Devanagari Accented

जी॒वम् । रु॒द॒न्ति॒ । वि । म॒य॒न्ते॒ । अ॒ध्व॒रे । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । दी॒धि॒युः॒ । नरः॑ ।

वा॒मम् । पि॒तृऽभ्यः॑ । ये । इ॒दम् । स॒म्ऽए॒रि॒रे । मयः॑ । पति॑ऽभ्यः । जन॑यः । प॒रि॒ऽस्वजे॑ ॥

Padapatha Devanagari Nonaccented

जीवम् । रुदन्ति । वि । मयन्ते । अध्वरे । दीर्घाम् । अनु । प्रऽसितिम् । दीधियुः । नरः ।

वामम् । पितृऽभ्यः । ये । इदम् । सम्ऽएरिरे । मयः । पतिऽभ्यः । जनयः । परिऽस्वजे ॥

Padapatha Transcription Accented

jīvám ǀ rudanti ǀ ví ǀ mayante ǀ adhvaré ǀ dīrghā́m ǀ ánu ǀ prá-sitim ǀ dīdhiyuḥ ǀ náraḥ ǀ

vāmám ǀ pitṛ́-bhyaḥ ǀ yé ǀ idám ǀ sam-eriré ǀ máyaḥ ǀ páti-bhyaḥ ǀ jánayaḥ ǀ pari-sváje ǁ

Padapatha Transcription Nonaccented

jīvam ǀ rudanti ǀ vi ǀ mayante ǀ adhvare ǀ dīrghām ǀ anu ǀ pra-sitim ǀ dīdhiyuḥ ǀ naraḥ ǀ

vāmam ǀ pitṛ-bhyaḥ ǀ ye ǀ idam ǀ sam-erire ǀ mayaḥ ǀ pati-bhyaḥ ǀ janayaḥ ǀ pari-svaje ǁ

10.040.11   (Mandala. Sukta. Rik)

7.8.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तस्य॑ विद्म॒ तदु॒ षु प्र वो॑चत॒ युवा॑ ह॒ यद्यु॑व॒त्याः क्षेति॒ योनि॑षु ।

प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो॑ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ॥

Samhita Devanagari Nonaccented

न तस्य विद्म तदु षु प्र वोचत युवा ह यद्युवत्याः क्षेति योनिषु ।

प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि ॥

Samhita Transcription Accented

ná tásya vidma tádu ṣú prá vocata yúvā ha yádyuvatyā́ḥ kṣéti yóniṣu ǀ

priyósriyasya vṛṣabhásya retíno gṛhám gamemāśvinā táduśmasi ǁ

Samhita Transcription Nonaccented

na tasya vidma tadu ṣu pra vocata yuvā ha yadyuvatyāḥ kṣeti yoniṣu ǀ

priyosriyasya vṛṣabhasya retino gṛham gamemāśvinā taduśmasi ǁ

Padapatha Devanagari Accented

न । तस्य॑ । वि॒द्म॒ । तत् । ऊं॒ इति॑ । सु । प्र । वो॒च॒त॒ । युवा॑ । ह॒ । यत् । यु॒व॒त्याः । क्षेति॑ । योनि॑षु ।

प्रि॒यऽउ॑स्रियस्य । वृ॒ष॒भस्य॑ । रे॒तिनः॑ । गृ॒हम् । ग॒मे॒म॒ । अ॒श्वि॒ना॒ । तत् । उ॒श्म॒सि॒ ॥

Padapatha Devanagari Nonaccented

न । तस्य । विद्म । तत् । ऊं इति । सु । प्र । वोचत । युवा । ह । यत् । युवत्याः । क्षेति । योनिषु ।

प्रियऽउस्रियस्य । वृषभस्य । रेतिनः । गृहम् । गमेम । अश्विना । तत् । उश्मसि ॥

Padapatha Transcription Accented

ná ǀ tásya ǀ vidma ǀ tát ǀ ūṃ íti ǀ sú ǀ prá ǀ vocata ǀ yúvā ǀ ha ǀ yát ǀ yuvatyā́ḥ ǀ kṣéti ǀ yóniṣu ǀ

priyá-usriyasya ǀ vṛṣabhásya ǀ retínaḥ ǀ gṛhám ǀ gamema ǀ aśvinā ǀ tát ǀ uśmasi ǁ

Padapatha Transcription Nonaccented

na ǀ tasya ǀ vidma ǀ tat ǀ ūṃ iti ǀ su ǀ pra ǀ vocata ǀ yuvā ǀ ha ǀ yat ǀ yuvatyāḥ ǀ kṣeti ǀ yoniṣu ǀ

priya-usriyasya ǀ vṛṣabhasya ǀ retinaḥ ǀ gṛham ǀ gamema ǀ aśvinā ǀ tat ǀ uśmasi ǁ

10.040.12   (Mandala. Sukta. Rik)

7.8.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा॑ अयंसत ।

अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि ॥

Samhita Devanagari Nonaccented

आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत ।

अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि ॥

Samhita Transcription Accented

ā́ vāmagantsumatírvājinīvasū nyáśvinā hṛtsú kā́mā ayaṃsata ǀ

ábhūtam gopā́ mithunā́ śubhaspatī priyā́ aryamṇó dúryām̐ aśīmahi ǁ

Samhita Transcription Nonaccented

ā vāmagantsumatirvājinīvasū nyaśvinā hṛtsu kāmā ayaṃsata ǀ

abhūtam gopā mithunā śubhaspatī priyā aryamṇo duryām̐ aśīmahi ǁ

Padapatha Devanagari Accented

आ । वा॒म् । अ॒ग॒न् । सु॒ऽम॒तिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । नि । अ॒श्वि॒ना॒ । हृ॒त्ऽसु । कामाः॑ । अ॒यं॒स॒त॒ ।

अभू॑तम् । गो॒पा । मि॒थु॒ना । शु॒भः॒ । प॒ती॒ इति॑ । प्रि॒याः । अ॒र्य॒म्णः । दुर्या॑न् । अ॒शी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । अगन् । सुऽमतिः । वाजिनीवसू इति वाजिनीऽवसू । नि । अश्विना । हृत्ऽसु । कामाः । अयंसत ।

अभूतम् । गोपा । मिथुना । शुभः । पती इति । प्रियाः । अर्यम्णः । दुर्यान् । अशीमहि ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ agan ǀ su-matíḥ ǀ vājinīvasū íti vājinī-vasū ǀ ní ǀ aśvinā ǀ hṛt-sú ǀ kā́māḥ ǀ ayaṃsata ǀ

ábhūtam ǀ gopā́ ǀ mithunā́ ǀ śubhaḥ ǀ patī íti ǀ priyā́ḥ ǀ aryamṇáḥ ǀ dúryān ǀ aśīmahi ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ agan ǀ su-matiḥ ǀ vājinīvasū iti vājinī-vasū ǀ ni ǀ aśvinā ǀ hṛt-su ǀ kāmāḥ ǀ ayaṃsata ǀ

abhūtam ǀ gopā ǀ mithunā ǀ śubhaḥ ǀ patī iti ǀ priyāḥ ǀ aryamṇaḥ ǀ duryān ǀ aśīmahi ǁ

10.040.13   (Mandala. Sukta. Rik)

7.8.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता मं॑दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी॑रं वच॒स्यवे॑ ।

कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तं ॥

Samhita Devanagari Nonaccented

ता मंदसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे ।

कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतं ॥

Samhita Transcription Accented

tā́ mandasānā́ mánuṣo duroṇá ā́ dhattám rayím sahávīram vacasyáve ǀ

kṛtám tīrthám suprapāṇám śubhaspatī sthāṇúm patheṣṭhā́mápa durmatím hatam ǁ

Samhita Transcription Nonaccented

tā mandasānā manuṣo duroṇa ā dhattam rayim sahavīram vacasyave ǀ

kṛtam tīrtham suprapāṇam śubhaspatī sthāṇum patheṣṭhāmapa durmatim hatam ǁ

Padapatha Devanagari Accented

ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । ध॒त्तम् । र॒यिम् । स॒हऽवी॑रम् । व॒च॒स्यवे॑ ।

कृ॒तम् । ती॒र्थम् । सु॒ऽप्र॒पा॒नम् । शु॒भः॒ । प॒ती॒ इति॑ । स्था॒णुम् । प॒थे॒ऽस्थाम् । अप॑ । दुः॒ऽम॒तिम् । ह॒त॒म् ॥

Padapatha Devanagari Nonaccented

ता । मन्दसाना । मनुषः । दुरोणे । आ । धत्तम् । रयिम् । सहऽवीरम् । वचस्यवे ।

कृतम् । तीर्थम् । सुऽप्रपानम् । शुभः । पती इति । स्थाणुम् । पथेऽस्थाम् । अप । दुःऽमतिम् । हतम् ॥

Padapatha Transcription Accented

tā́ ǀ mandasānā́ ǀ mánuṣaḥ ǀ duroṇé ǀ ā́ ǀ dhattám ǀ rayím ǀ sahá-vīram ǀ vacasyáve ǀ

kṛtám ǀ tīrthám ǀ su-prapānám ǀ śubhaḥ ǀ patī íti ǀ sthāṇúm ǀ pathe-sthā́m ǀ ápa ǀ duḥ-matím ǀ hatam ǁ

Padapatha Transcription Nonaccented

tā ǀ mandasānā ǀ manuṣaḥ ǀ duroṇe ǀ ā ǀ dhattam ǀ rayim ǀ saha-vīram ǀ vacasyave ǀ

kṛtam ǀ tīrtham ǀ su-prapānam ǀ śubhaḥ ǀ patī iti ǀ sthāṇum ǀ pathe-sthām ǀ apa ǀ duḥ-matim ǀ hatam ǁ

10.040.14   (Mandala. Sukta. Rik)

7.8.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना॑ वि॒क्षु द॒स्रा मा॑दयेते शु॒भस्पती॑ ।

क ईं॒ नि ये॑मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हं ॥

Samhita Devanagari Nonaccented

क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती ।

क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहं ॥

Samhita Transcription Accented

kvá svidadyá katamā́svaśvínā vikṣú dasrā́ mādayete śubháspátī ǀ

ká īm ní yeme katamásya jagmaturvíprasya vā yájamānasya vā gṛhám ǁ

Samhita Transcription Nonaccented

kva svidadya katamāsvaśvinā vikṣu dasrā mādayete śubhaspatī ǀ

ka īm ni yeme katamasya jagmaturviprasya vā yajamānasya vā gṛham ǁ

Padapatha Devanagari Accented

क्व॑ । स्वि॒त् । अ॒द्य । क॒त॒मासु॑ । अ॒श्विना॑ । वि॒क्षु । द॒स्रा । मा॒द॒ये॒ते॒ इति॑ । शु॒भः । पती॒ इति॑ ।

कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य॑ । ज॒ग्म॒तुः॒ । विप्र॑स्य । वा॒ । यज॑मानस्य । वा॒ । गृ॒हम् ॥

Padapatha Devanagari Nonaccented

क्व । स्वित् । अद्य । कतमासु । अश्विना । विक्षु । दस्रा । मादयेते इति । शुभः । पती इति ।

कः । ईम् । नि । येमे । कतमस्य । जग्मतुः । विप्रस्य । वा । यजमानस्य । वा । गृहम् ॥

Padapatha Transcription Accented

kvá ǀ svit ǀ adyá ǀ katamā́su ǀ aśvínā ǀ vikṣú ǀ dasrā́ ǀ mādayete íti ǀ śubháḥ ǀ pátī íti ǀ

káḥ ǀ īm ǀ ní ǀ yeme ǀ katamásya ǀ jagmatuḥ ǀ víprasya ǀ vā ǀ yájamānasya ǀ vā ǀ gṛhám ǁ

Padapatha Transcription Nonaccented

kva ǀ svit ǀ adya ǀ katamāsu ǀ aśvinā ǀ vikṣu ǀ dasrā ǀ mādayete iti ǀ śubhaḥ ǀ patī iti ǀ

kaḥ ǀ īm ǀ ni ǀ yeme ǀ katamasya ǀ jagmatuḥ ǀ viprasya ǀ vā ǀ yajamānasya ǀ vā ǀ gṛham ǁ