SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 41

 

1. Info

To:    aśvins
From:   suhastya ghauṣeya
Metres:   1st set of styles: pādanicṛjjgatī (1); nicṛjjagatī (2); virāḍjagatī (3)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.041.01   (Mandala. Sukta. Rik)

7.8.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१॒॑ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतं ।

परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे ॥

Samhita Devanagari Nonaccented

समानमु त्यं पुरुहूतमुक्थ्यं रथं त्रिचक्रं सवना गनिग्मतं ।

परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे ॥

Samhita Transcription Accented

samānámu tyám puruhūtámukthyám rátham tricakrám sávanā gánigmatam ǀ

párijmānam vidathyám suvṛktíbhirvayám vyúṣṭā uṣáso havāmahe ǁ

Samhita Transcription Nonaccented

samānamu tyam puruhūtamukthyam ratham tricakram savanā ganigmatam ǀ

parijmānam vidathyam suvṛktibhirvayam vyuṣṭā uṣaso havāmahe ǁ

Padapatha Devanagari Accented

स॒मा॒नम् । ऊं॒ इति॑ । त्यम् । पु॒रु॒ऽहू॒तम् । उ॒क्थ्य॑म् । रथ॑म् । त्रि॒ऽच॒क्रम् । सव॑ना । गनि॑ग्मतम् ।

परि॑ऽज्मानम् । वि॒द॒थ्य॑म् । सु॒वृ॒क्तिऽभिः॑ । व॒यम् । विऽउ॑ष्टौ । उ॒षसः॑ । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

समानम् । ऊं इति । त्यम् । पुरुऽहूतम् । उक्थ्यम् । रथम् । त्रिऽचक्रम् । सवना । गनिग्मतम् ।

परिऽज्मानम् । विदथ्यम् । सुवृक्तिऽभिः । वयम् । विऽउष्टौ । उषसः । हवामहे ॥

Padapatha Transcription Accented

samānám ǀ ūṃ íti ǀ tyám ǀ puru-hūtám ǀ ukthyám ǀ rátham ǀ tri-cakrám ǀ sávanā ǀ gánigmatam ǀ

pári-jmānam ǀ vidathyám ǀ suvṛktí-bhiḥ ǀ vayám ǀ ví-uṣṭau ǀ uṣásaḥ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

samānam ǀ ūṃ iti ǀ tyam ǀ puru-hūtam ǀ ukthyam ǀ ratham ǀ tri-cakram ǀ savanā ǀ ganigmatam ǀ

pari-jmānam ǀ vidathyam ǀ suvṛkti-bhiḥ ǀ vayam ǀ vi-uṣṭau ǀ uṣasaḥ ǀ havāmahe ǁ

10.041.02   (Mandala. Sukta. Rik)

7.8.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथं॑ ।

विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मंतमश्विना ॥

Samhita Devanagari Nonaccented

प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथं ।

विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमंतमश्विना ॥

Samhita Transcription Accented

prātaryújam nāsatyā́dhi tiṣṭhathaḥ prātaryā́vāṇam madhuvā́hanam rátham ǀ

víśo yéna gácchatho yájvarīrnarā kīréścidyajñám hótṛmantamaśvinā ǁ

Samhita Transcription Nonaccented

prātaryujam nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanam ratham ǀ

viśo yena gacchatho yajvarīrnarā kīreścidyajñam hotṛmantamaśvinā ǁ

Padapatha Devanagari Accented

प्रा॒तः॒ऽयुज॑म् । ना॒स॒त्या॒ । अधि॑ । ति॒ष्ठ॒थः॒ । प्रा॒तः॒ऽयावा॑नम् । म॒धु॒ऽवाह॑नम् । रथ॑म् ।

विशः॑ । येन॑ । गच्छ॑थः । यज्व॑रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

प्रातःऽयुजम् । नासत्या । अधि । तिष्ठथः । प्रातःऽयावानम् । मधुऽवाहनम् । रथम् ।

विशः । येन । गच्छथः । यज्वरीः । नरा । कीरेः । चित् । यज्ञम् । होतृऽमन्तम् । अश्विना ॥

Padapatha Transcription Accented

prātaḥ-yújam ǀ nāsatyā ǀ ádhi ǀ tiṣṭhathaḥ ǀ prātaḥ-yā́vānam ǀ madhu-vā́hanam ǀ rátham ǀ

víśaḥ ǀ yéna ǀ gácchathaḥ ǀ yájvarīḥ ǀ narā ǀ kīréḥ ǀ cit ǀ yajñám ǀ hótṛ-mantam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

prātaḥ-yujam ǀ nāsatyā ǀ adhi ǀ tiṣṭhathaḥ ǀ prātaḥ-yāvānam ǀ madhu-vāhanam ǀ ratham ǀ

viśaḥ ǀ yena ǀ gacchathaḥ ǀ yajvarīḥ ǀ narā ǀ kīreḥ ǀ cit ǀ yajñam ǀ hotṛ-mantam ǀ aśvinā ǁ

10.041.03   (Mandala. Sukta. Rik)

7.8.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसं ।

विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥

Samhita Devanagari Nonaccented

अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसं ।

विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥

Samhita Transcription Accented

adhvaryúm vā mádhupāṇim suhástyamagnídham vā dhṛtádakṣam dámūnasam ǀ

víprasya vā yátsávanāni gácchathó’ta ā́ yātam madhupéyamaśvinā ǁ

Samhita Transcription Nonaccented

adhvaryum vā madhupāṇim suhastyamagnidham vā dhṛtadakṣam damūnasam ǀ

viprasya vā yatsavanāni gacchatho’ta ā yātam madhupeyamaśvinā ǁ

Padapatha Devanagari Accented

अ॒ध्व॒र्युम् । वा॒ । मधु॑ऽपाणिम् । सु॒ऽहस्त्य॑म् । अ॒ग्निध॑म् । वा॒ । धृ॒तऽद॑क्षम् । दमू॑नसम् ।

विप्र॑स्य । वा॒ । यत् । सव॑नानि । गच्छ॑थः । अतः॑ । आ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒ना॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्युम् । वा । मधुऽपाणिम् । सुऽहस्त्यम् । अग्निधम् । वा । धृतऽदक्षम् । दमूनसम् ।

विप्रस्य । वा । यत् । सवनानि । गच्छथः । अतः । आ । यातम् । मधुऽपेयम् । अश्विना ॥

Padapatha Transcription Accented

adhvaryúm ǀ vā ǀ mádhu-pāṇim ǀ su-hástyam ǀ agnídham ǀ vā ǀ dhṛtá-dakṣam ǀ dámūnasam ǀ

víprasya ǀ vā ǀ yát ǀ sávanāni ǀ gácchathaḥ ǀ átaḥ ǀ ā́ ǀ yātam ǀ madhu-péyam ǀ aśvinā ǁ

Padapatha Transcription Nonaccented

adhvaryum ǀ vā ǀ madhu-pāṇim ǀ su-hastyam ǀ agnidham ǀ vā ǀ dhṛta-dakṣam ǀ damūnasam ǀ

viprasya ǀ vā ǀ yat ǀ savanāni ǀ gacchathaḥ ǀ ataḥ ǀ ā ǀ yātam ǀ madhu-peyam ǀ aśvinā ǁ