SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 42

 

1. Info

To:    indra
From:   kṛṣṇa āṅgirasa
Metres:   1st set of styles: triṣṭup (1, 3, 7-9, 11); nicṛttriṣṭup (2, 5); virāṭtrisṭup (6, 10); pādanicṛttriṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.042.01   (Mandala. Sukta. Rik)

7.8.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै ।

वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरितः॒ सोम॒ इंद्रं॑ ॥

Samhita Devanagari Nonaccented

अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै ।

वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इंद्रं ॥

Samhita Transcription Accented

ásteva sú pratarám lā́yamásyanbhū́ṣanniva prá bharā stómamasmai ǀ

vācā́ viprāstarata vā́camaryó ní rāmaya jaritaḥ sóma índram ǁ

Samhita Transcription Nonaccented

asteva su prataram lāyamasyanbhūṣanniva pra bharā stomamasmai ǀ

vācā viprāstarata vācamaryo ni rāmaya jaritaḥ soma indram ǁ

Padapatha Devanagari Accented

अस्ता॑ऽइव । सु । प्र॒ऽत॒रम् । लाय॑म् । अस्य॑न् । भूष॑न्ऽइव । प्र । भ॒र॒ । स्तोम॑म् । अ॒स्मै॒ ।

वा॒चा । वि॒प्राः॒ । त॒र॒त॒ । वाच॑म् । अ॒र्यः । नि । र॒म॒य॒ । ज॒रि॒त॒रिति॑ । सोमे॑ । इन्द्र॑म् ॥

Padapatha Devanagari Nonaccented

अस्ताऽइव । सु । प्रऽतरम् । लायम् । अस्यन् । भूषन्ऽइव । प्र । भर । स्तोमम् । अस्मै ।

वाचा । विप्राः । तरत । वाचम् । अर्यः । नि । रमय । जरितरिति । सोमे । इन्द्रम् ॥

Padapatha Transcription Accented

ástā-iva ǀ sú ǀ pra-tarám ǀ lā́yam ǀ ásyan ǀ bhū́ṣan-iva ǀ prá ǀ bhara ǀ stómam ǀ asmai ǀ

vācā́ ǀ viprāḥ ǀ tarata ǀ vā́cam ǀ aryáḥ ǀ ní ǀ ramaya ǀ jaritaríti ǀ sóme ǀ índram ǁ

Padapatha Transcription Nonaccented

astā-iva ǀ su ǀ pra-taram ǀ lāyam ǀ asyan ǀ bhūṣan-iva ǀ pra ǀ bhara ǀ stomam ǀ asmai ǀ

vācā ǀ viprāḥ ǀ tarata ǀ vācam ǀ aryaḥ ǀ ni ǀ ramaya ǀ jaritariti ǀ some ǀ indram ǁ

10.042.02   (Mandala. Sukta. Rik)

7.8.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिंद्रं॑ ।

कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूरं॑ ॥

Samhita Devanagari Nonaccented

दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिंद्रं ।

कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरं ॥

Samhita Transcription Accented

dóhena gā́múpa śikṣā sákhāyam prá bodhaya jaritarjārámíndram ǀ

kóśam ná pūrṇám vásunā nyṛ́ṣṭamā́ cyāvaya maghadéyāya śū́ram ǁ

Samhita Transcription Nonaccented

dohena gāmupa śikṣā sakhāyam pra bodhaya jaritarjāramindram ǀ

kośam na pūrṇam vasunā nyṛṣṭamā cyāvaya maghadeyāya śūram ǁ

Padapatha Devanagari Accented

दोहे॑न । गाम् । उप॑ । शि॒क्ष॒ । सखा॑यम् । प्र । बो॒ध॒य॒ । ज॒रि॒तः॒ । जा॒रम् । इन्द्र॑म् ।

कोश॑म् । न । पू॒र्णम् । वसु॑ना । निऽऋ॑ष्टम् । आ । च्य॒व॒य॒ । म॒घ॒ऽदेया॑य । शूर॑म् ॥

Padapatha Devanagari Nonaccented

दोहेन । गाम् । उप । शिक्ष । सखायम् । प्र । बोधय । जरितः । जारम् । इन्द्रम् ।

कोशम् । न । पूर्णम् । वसुना । निऽऋष्टम् । आ । च्यवय । मघऽदेयाय । शूरम् ॥

Padapatha Transcription Accented

dóhena ǀ gā́m ǀ úpa ǀ śikṣa ǀ sákhāyam ǀ prá ǀ bodhaya ǀ jaritaḥ ǀ jārám ǀ índram ǀ

kóśam ǀ ná ǀ pūrṇám ǀ vásunā ǀ ní-ṛṣṭam ǀ ā́ ǀ cyavaya ǀ magha-déyāya ǀ śū́ram ǁ

Padapatha Transcription Nonaccented

dohena ǀ gām ǀ upa ǀ śikṣa ǀ sakhāyam ǀ pra ǀ bodhaya ǀ jaritaḥ ǀ jāram ǀ indram ǀ

kośam ǀ na ǀ pūrṇam ǀ vasunā ǀ ni-ṛṣṭam ǀ ā ǀ cyavaya ǀ magha-deyāya ǀ śūram ǁ

10.042.03   (Mandala. Sukta. Rik)

7.8.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमं॒ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि ।

अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मिं॒द्रा भ॑रा नः ॥

Samhita Devanagari Nonaccented

किमंग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।

अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिंद्रा भरा नः ॥

Samhita Transcription Accented

kímaṅgá tvā maghavanbhojámāhuḥ śiśīhí mā śiśayám tvā śṛṇomi ǀ

ápnasvatī máma dhī́rastu śakra vasuvídam bhágamindrā́ bharā naḥ ǁ

Samhita Transcription Nonaccented

kimaṅga tvā maghavanbhojamāhuḥ śiśīhi mā śiśayam tvā śṛṇomi ǀ

apnasvatī mama dhīrastu śakra vasuvidam bhagamindrā bharā naḥ ǁ

Padapatha Devanagari Accented

किम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हुः॒ । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ।

अप्न॑स्वती । मम॑ । धीः । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

किम् । अङ्ग । त्वा । मघऽवन् । भोजम् । आहुः । शिशीहि । मा । शिशयम् । त्वा । शृणोमि ।

अप्नस्वती । मम । धीः । अस्तु । शक्र । वसुऽविदम् । भगम् । इन्द्र । आ । भर । नः ॥

Padapatha Transcription Accented

kím ǀ aṅgá ǀ tvā ǀ magha-van ǀ bhojám ǀ āhuḥ ǀ śiśīhí ǀ mā ǀ śiśayám ǀ tvā ǀ śṛṇomi ǀ

ápnasvatī ǀ máma ǀ dhī́ḥ ǀ astu ǀ śakra ǀ vasu-vídam ǀ bhágam ǀ indra ǀ ā́ ǀ bhara ǀ naḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ aṅga ǀ tvā ǀ magha-van ǀ bhojam ǀ āhuḥ ǀ śiśīhi ǀ mā ǀ śiśayam ǀ tvā ǀ śṛṇomi ǀ

apnasvatī ǀ mama ǀ dhīḥ ǀ astu ǀ śakra ǀ vasu-vidam ǀ bhagam ǀ indra ǀ ā ǀ bhara ǀ naḥ ǁ

10.042.04   (Mandala. Sukta. Rik)

7.8.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां जना॑ ममस॒त्येष्विं॑द्र संतस्था॒ना वि ह्व॑यंते समी॒के ।

अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥

Samhita Devanagari Nonaccented

त्वां जना ममसत्येष्विंद्र संतस्थाना वि ह्वयंते समीके ।

अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥

Samhita Transcription Accented

tvā́m jánā mamasatyéṣvindra saṃtasthānā́ ví hvayante samīké ǀ

átrā yújam kṛṇute yó havíṣmānnā́sunvatā sakhyám vaṣṭi śū́raḥ ǁ

Samhita Transcription Nonaccented

tvām janā mamasatyeṣvindra saṃtasthānā vi hvayante samīke ǀ

atrā yujam kṛṇute yo haviṣmānnāsunvatā sakhyam vaṣṭi śūraḥ ǁ

Padapatha Devanagari Accented

त्वाम् । जनाः॑ । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒नाः । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के ।

अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । यः । ह॒विष्मा॑न् । न । असु॑न्वता । स॒ख्यम् । व॒ष्टि॒ । शूरः॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । जनाः । ममऽसत्येषु । इन्द्र । सम्ऽतस्थानाः । वि । ह्वयन्ते । सम्ऽईके ।

अत्र । युजम् । कृणुते । यः । हविष्मान् । न । असुन्वता । सख्यम् । वष्टि । शूरः ॥

Padapatha Transcription Accented

tvā́m ǀ jánāḥ ǀ mama-satyéṣu ǀ indra ǀ sam-tasthānā́ḥ ǀ ví ǀ hvayante ǀ sam-īké ǀ

átra ǀ yújam ǀ kṛṇute ǀ yáḥ ǀ havíṣmān ǀ ná ǀ ásunvatā ǀ sakhyám ǀ vaṣṭi ǀ śū́raḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ janāḥ ǀ mama-satyeṣu ǀ indra ǀ sam-tasthānāḥ ǀ vi ǀ hvayante ǀ sam-īke ǀ

atra ǀ yujam ǀ kṛṇute ǀ yaḥ ǀ haviṣmān ǀ na ǀ asunvatā ǀ sakhyam ǀ vaṣṭi ǀ śūraḥ ǁ

10.042.05   (Mandala. Sukta. Rik)

7.8.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धनं॒ न स्यं॒द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् ।

तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हंति॑ वृ॒त्रं ॥

Samhita Devanagari Nonaccented

धनं न स्यंद्रं बहुलं यो अस्मै तीव्रान्त्सोमाँ आसुनोति प्रयस्वान् ।

तस्मै शत्रून्त्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हंति वृत्रं ॥

Samhita Transcription Accented

dhánam ná syandrám bahulám yó asmai tīvrā́ntsómām̐ āsunóti práyasvān ǀ

tásmai śátrūntsutúkānprātáráhno ní sváṣṭrānyuváti hánti vṛtrám ǁ

Samhita Transcription Nonaccented

dhanam na syandram bahulam yo asmai tīvrāntsomām̐ āsunoti prayasvān ǀ

tasmai śatrūntsutukānprātarahno ni svaṣṭrānyuvati hanti vṛtram ǁ

Padapatha Devanagari Accented

धन॑म् । न । स्य॒न्द्रम् । ब॒हु॒लम् । यः । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् । आ॒ऽसु॒नोति॑ । प्रय॑स्वान् ।

तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒तः । अह्नः॑ । नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वृ॒त्रम् ॥

Padapatha Devanagari Nonaccented

धनम् । न । स्यन्द्रम् । बहुलम् । यः । अस्मै । तीव्रान् । सोमान् । आऽसुनोति । प्रयस्वान् ।

तस्मै । शत्रून् । सुऽतुकान् । प्रातः । अह्नः । नि । सुऽअष्ट्रान् । युवति । हन्ति । वृत्रम् ॥

Padapatha Transcription Accented

dhánam ǀ ná ǀ syandrám ǀ bahulám ǀ yáḥ ǀ asmai ǀ tīvrā́n ǀ sómān ǀ ā-sunóti ǀ práyasvān ǀ

tásmai ǀ śátrūn ǀ su-túkān ǀ prātáḥ ǀ áhnaḥ ǀ ní ǀ su-áṣṭrān ǀ yuváti ǀ hánti ǀ vṛtrám ǁ

Padapatha Transcription Nonaccented

dhanam ǀ na ǀ syandram ǀ bahulam ǀ yaḥ ǀ asmai ǀ tīvrān ǀ somān ǀ ā-sunoti ǀ prayasvān ǀ

tasmai ǀ śatrūn ǀ su-tukān ǀ prātaḥ ǀ ahnaḥ ǀ ni ǀ su-aṣṭrān ǀ yuvati ǀ hanti ǀ vṛtram ǁ

10.042.06   (Mandala. Sukta. Rik)

7.8.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.03.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिंद्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे ।

आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या॑ नमंतां ॥

Samhita Devanagari Nonaccented

यस्मिन्वयं दधिमा शंसमिंद्रे यः शिश्राय मघवा काममस्मे ।

आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमंतां ॥

Samhita Transcription Accented

yásminvayám dadhimā́ śáṃsamíndre yáḥ śiśrā́ya maghávā kā́mamasmé ǀ

ārā́ccitsánbhayatāmasya śátrurnyásmai dyumnā́ jányā namantām ǁ

Samhita Transcription Nonaccented

yasminvayam dadhimā śaṃsamindre yaḥ śiśrāya maghavā kāmamasme ǀ

ārāccitsanbhayatāmasya śatrurnyasmai dyumnā janyā namantām ǁ

Padapatha Devanagari Accented

यस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । यः । शि॒श्राय॑ । म॒घऽवा॑ । काम॑म् । अ॒स्मे इति॑ ।

आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ । शत्रुः॑ । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

यस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । यः । शिश्राय । मघऽवा । कामम् । अस्मे इति ।

आरात् । चित् । सन् । भयताम् । अस्य । शत्रुः । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम् ॥

Padapatha Transcription Accented

yásmin ǀ vayám ǀ dadhimá ǀ śáṃsam ǀ índre ǀ yáḥ ǀ śiśrā́ya ǀ maghá-vā ǀ kā́mam ǀ asmé íti ǀ

ārā́t ǀ cit ǀ sán ǀ bhayatām ǀ asya ǀ śátruḥ ǀ ní ǀ asmai ǀ dyumnā́ ǀ jányā ǀ namantām ǁ

Padapatha Transcription Nonaccented

yasmin ǀ vayam ǀ dadhima ǀ śaṃsam ǀ indre ǀ yaḥ ǀ śiśrāya ǀ magha-vā ǀ kāmam ǀ asme iti ǀ

ārāt ǀ cit ǀ san ǀ bhayatām ǀ asya ǀ śatruḥ ǀ ni ǀ asmai ǀ dyumnā ǀ janyā ǀ namantām ǁ

10.042.07   (Mandala. Sukta. Rik)

7.8.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.03.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शंबः॑ पुरुहूत॒ तेन॑ ।

अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिंद्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नां ॥

Samhita Devanagari Nonaccented

आराच्छत्रुमप बाधस्व दूरमुग्रो यः शंबः पुरुहूत तेन ।

अस्मे धेहि यवमद्गोमदिंद्र कृधी धियं जरित्रे वाजरत्नां ॥

Samhita Transcription Accented

ārā́cchátrumápa bādhasva dūrámugró yáḥ śámbaḥ puruhūta téna ǀ

asmé dhehi yávamadgómadindra kṛdhī́ dhíyam jaritré vā́jaratnām ǁ

Samhita Transcription Nonaccented

ārācchatrumapa bādhasva dūramugro yaḥ śambaḥ puruhūta tena ǀ

asme dhehi yavamadgomadindra kṛdhī dhiyam jaritre vājaratnām ǁ

Padapatha Devanagari Accented

आ॒रात् । शत्रु॑म् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्रः । यः । शम्बः॑ । पु॒रु॒ऽहू॒त॒ । तेन॑ ।

अ॒स्मे इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥

Padapatha Devanagari Nonaccented

आरात् । शत्रुम् । अप । बाधस्व । दूरम् । उग्रः । यः । शम्बः । पुरुऽहूत । तेन ।

अस्मे इति । धेहि । यवऽमत् । गोऽमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजऽरत्नाम् ॥

Padapatha Transcription Accented

ārā́t ǀ śátrum ǀ ápa ǀ bādhasva ǀ dūrám ǀ ugráḥ ǀ yáḥ ǀ śámbaḥ ǀ puru-hūta ǀ téna ǀ

asmé íti ǀ dhehi ǀ yáva-mat ǀ gó-mat ǀ indra ǀ kṛdhí ǀ dhíyam ǀ jaritré ǀ vā́ja-ratnām ǁ

Padapatha Transcription Nonaccented

ārāt ǀ śatrum ǀ apa ǀ bādhasva ǀ dūram ǀ ugraḥ ǀ yaḥ ǀ śambaḥ ǀ puru-hūta ǀ tena ǀ

asme iti ǀ dhehi ǀ yava-mat ǀ go-mat ǀ indra ǀ kṛdhi ǀ dhiyam ǀ jaritre ǀ vāja-ratnām ǁ

10.042.08   (Mandala. Sukta. Rik)

7.8.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.03.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यमं॒तर्वृ॑षस॒वासो॒ अग्मं॑ती॒व्राः सोमा॑ बहु॒लांता॑स॒ इंद्रं॑ ।

नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मं ॥

Samhita Devanagari Nonaccented

प्र यमंतर्वृषसवासो अग्मंतीव्राः सोमा बहुलांतास इंद्रं ।

नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामं ॥

Samhita Transcription Accented

prá yámantárvṛṣasavā́so ágmantīvrā́ḥ sómā bahulā́ntāsa índram ǀ

nā́ha dāmā́nam maghávā ní yaṃsanní sunvaté vahati bhū́ri vāmám ǁ

Samhita Transcription Nonaccented

pra yamantarvṛṣasavāso agmantīvrāḥ somā bahulāntāsa indram ǀ

nāha dāmānam maghavā ni yaṃsanni sunvate vahati bhūri vāmam ǁ

Padapatha Devanagari Accented

प्र । यम् । अ॒न्तः । वृ॒ष॒ऽस॒वासः॑ । अग्म॑न् । ती॒व्राः । सोमाः॑ । ब॒हु॒लऽअ॑न्तासः । इन्द्र॑म् ।

न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥

Padapatha Devanagari Nonaccented

प्र । यम् । अन्तः । वृषऽसवासः । अग्मन् । तीव्राः । सोमाः । बहुलऽअन्तासः । इन्द्रम् ।

न । अह । दामानम् । मघऽवा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम् ॥

Padapatha Transcription Accented

prá ǀ yám ǀ antáḥ ǀ vṛṣa-savā́saḥ ǀ ágman ǀ tīvrā́ḥ ǀ sómāḥ ǀ bahulá-antāsaḥ ǀ índram ǀ

ná ǀ áha ǀ dāmā́nam ǀ maghá-vā ǀ ní ǀ yaṃsat ǀ ní ǀ sunvaté ǀ vahati ǀ bhū́ri ǀ vāmám ǁ

Padapatha Transcription Nonaccented

pra ǀ yam ǀ antaḥ ǀ vṛṣa-savāsaḥ ǀ agman ǀ tīvrāḥ ǀ somāḥ ǀ bahula-antāsaḥ ǀ indram ǀ

na ǀ aha ǀ dāmānam ǀ magha-vā ǀ ni ǀ yaṃsat ǀ ni ǀ sunvate ǀ vahati ǀ bhūri ǀ vāmam ǁ

10.042.09   (Mandala. Sukta. Rik)

7.8.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.03.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त प्र॒हाम॑ति॒दीव्या॑ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले ।

यो दे॒वका॑मो॒ न धना॑ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ॥

Samhita Devanagari Nonaccented

उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले ।

यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान् ॥

Samhita Transcription Accented

utá prahā́matidī́vyā jayāti kṛtám yácchvaghnī́ vicinóti kālé ǀ

yó devákāmo ná dhánā ruṇaddhi sámíttám rāyā́ sṛjati svadhā́vān ǁ

Samhita Transcription Nonaccented

uta prahāmatidīvyā jayāti kṛtam yacchvaghnī vicinoti kāle ǀ

yo devakāmo na dhanā ruṇaddhi samittam rāyā sṛjati svadhāvān ǁ

Padapatha Devanagari Accented

उ॒त । प्र॒ऽहाम् । अ॒ति॒ऽदीव्य॑ । ज॒या॒ति॒ । कृ॒तम् । यत् । श्व॒ऽघ्नी । वि॒ऽचि॒नोति॑ । का॒ले ।

यः । दे॒वऽका॑मः । न । धना॑ । रु॒ण॒द्धि॒ । सम् । इत् । तम् । रा॒या । सृ॒ज॒ति॒ । स्व॒धाऽवा॑न् ॥

Padapatha Devanagari Nonaccented

उत । प्रऽहाम् । अतिऽदीव्य । जयाति । कृतम् । यत् । श्वऽघ्नी । विऽचिनोति । काले ।

यः । देवऽकामः । न । धना । रुणद्धि । सम् । इत् । तम् । राया । सृजति । स्वधाऽवान् ॥

Padapatha Transcription Accented

utá ǀ pra-hā́m ǀ ati-dī́vya ǀ jayāti ǀ kṛtám ǀ yát ǀ śva-ghnī́ ǀ vi-cinóti ǀ kālé ǀ

yáḥ ǀ devá-kāmaḥ ǀ ná ǀ dhánā ǀ ruṇaddhi ǀ sám ǀ ít ǀ tám ǀ rāyā́ ǀ sṛjati ǀ svadhā́-vān ǁ

Padapatha Transcription Nonaccented

uta ǀ pra-hām ǀ ati-dīvya ǀ jayāti ǀ kṛtam ǀ yat ǀ śva-ghnī ǀ vi-cinoti ǀ kāle ǀ

yaḥ ǀ deva-kāmaḥ ǀ na ǀ dhanā ǀ ruṇaddhi ǀ sam ǀ it ǀ tam ǀ rāyā ǀ sṛjati ǀ svadhā-vān ǁ

10.042.10   (Mandala. Sukta. Rik)

7.8.23.05    (Ashtaka. Adhyaya. Varga. Rik)

10.03.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वां॑ ।

व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥

Samhita Devanagari Nonaccented

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वां ।

वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥

Samhita Transcription Accented

góbhiṣṭaremā́matim durévām yávena kṣúdham puruhūta víśvām ǀ

vayám rā́jabhiḥ prathamā́ dhánānyasmā́kena vṛjánenā jayema ǁ

Samhita Transcription Nonaccented

gobhiṣṭaremāmatim durevām yavena kṣudham puruhūta viśvām ǀ

vayam rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema ǁ

Padapatha Devanagari Accented

गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।

व॒यम् । राज॑ऽभिः । प्र॒थ॒मा । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।

वयम् । राजऽभिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम ॥

Padapatha Transcription Accented

góbhiḥ ǀ tarema ǀ ámatim ǀ duḥ-évām ǀ yávena ǀ kṣúdham ǀ puru-hūta ǀ víśvām ǀ

vayám ǀ rā́ja-bhiḥ ǀ prathamā́ ǀ dhánāni ǀ asmā́kena ǀ vṛjánena ǀ jayema ǁ

Padapatha Transcription Nonaccented

gobhiḥ ǀ tarema ǀ amatim ǀ duḥ-evām ǀ yavena ǀ kṣudham ǀ puru-hūta ǀ viśvām ǀ

vayam ǀ rāja-bhiḥ ǀ prathamā ǀ dhanāni ǀ asmākena ǀ vṛjanena ǀ jayema ǁ

10.042.11   (Mandala. Sukta. Rik)

7.8.23.06    (Ashtaka. Adhyaya. Varga. Rik)

10.03.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।

इंद्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥

Samhita Devanagari Nonaccented

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।

इंद्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥

Samhita Transcription Accented

bṛ́haspátirnaḥ pári pātu paścā́dutóttarasmādádharādaghāyóḥ ǀ

índraḥ purástādutá madhyató naḥ sákhā sákhibhyo várivaḥ kṛṇotu ǁ

Samhita Transcription Nonaccented

bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ ǀ

indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ǁ

Padapatha Devanagari Accented

बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।

इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥

Padapatha Devanagari Nonaccented

बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।

इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥

Padapatha Transcription Accented

bṛ́haspátiḥ ǀ naḥ ǀ pári ǀ pātu ǀ paścā́t ǀ utá ǀ út-tarasmāt ǀ ádharāt ǀ agha-yóḥ ǀ

índraḥ ǀ purástāt ǀ utá ǀ madhyatáḥ ǀ naḥ ǀ sákhā ǀ sákhi-bhyaḥ ǀ várivaḥ ǀ kṛṇotu ǁ

Padapatha Transcription Nonaccented

bṛhaspatiḥ ǀ naḥ ǀ pari ǀ pātu ǀ paścāt ǀ uta ǀ ut-tarasmāt ǀ adharāt ǀ agha-yoḥ ǀ

indraḥ ǀ purastāt ǀ uta ǀ madhyataḥ ǀ naḥ ǀ sakhā ǀ sakhi-bhyaḥ ǀ varivaḥ ǀ kṛṇotu ǁ