SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 43

 

1. Info

To:    indra
From:   kṛṣṇa āṅgirasa
Metres:   1st set of styles: virāḍjagatī (4, 5, 7, 8); nicṛjjagatī (1, 9); jagatī (3, 6); svarāḍārcījagatī (2); virāṭtrisṭup (10); triṣṭup (11)

2nd set of styles: jagatī (1-9); triṣṭubh (10, 11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.043.01   (Mandala. Sukta. Rik)

7.8.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ म॒ इंद्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत ।

परि॑ ष्वजंते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शुं॒ध्युं म॒घवा॑नमू॒तये॑ ॥

Samhita Devanagari Nonaccented

अच्छा म इंद्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत ।

परि ष्वजंते जनयो यथा पतिं मर्यं न शुंध्युं मघवानमूतये ॥

Samhita Transcription Accented

ácchā ma índram matáyaḥ svarvídaḥ sadhrī́cīrvíśvā uśatī́ranūṣata ǀ

pári ṣvajante jánayo yáthā pátim máryam ná śundhyúm maghávānamūtáye ǁ

Samhita Transcription Nonaccented

acchā ma indram matayaḥ svarvidaḥ sadhrīcīrviśvā uśatīranūṣata ǀ

pari ṣvajante janayo yathā patim maryam na śundhyum maghavānamūtaye ǁ

Padapatha Devanagari Accented

अच्छ॑ । मे॒ । इन्द्र॑म् । म॒तयः॑ । स्वः॒ऽविदः॑ । स॒ध्रीचीः॑ । विश्वाः॑ । उ॒श॒तीः । अ॒नू॒ष॒त॒ ।

परि॑ । स्व॒ज॒न्ते॒ । जन॑यः । यथा॑ । पति॑म् । मर्य॑म् । न । शु॒न्ध्युम् । म॒घऽवा॑नम् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

अच्छ । मे । इन्द्रम् । मतयः । स्वःऽविदः । सध्रीचीः । विश्वाः । उशतीः । अनूषत ।

परि । स्वजन्ते । जनयः । यथा । पतिम् । मर्यम् । न । शुन्ध्युम् । मघऽवानम् । ऊतये ॥

Padapatha Transcription Accented

áccha ǀ me ǀ índram ǀ matáyaḥ ǀ svaḥ-vídaḥ ǀ sadhrī́cīḥ ǀ víśvāḥ ǀ uśatī́ḥ ǀ anūṣata ǀ

pári ǀ svajante ǀ jánayaḥ ǀ yáthā ǀ pátim ǀ máryam ǀ ná ǀ śundhyúm ǀ maghá-vānam ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

accha ǀ me ǀ indram ǀ matayaḥ ǀ svaḥ-vidaḥ ǀ sadhrīcīḥ ǀ viśvāḥ ǀ uśatīḥ ǀ anūṣata ǀ

pari ǀ svajante ǀ janayaḥ ǀ yathā ǀ patim ǀ maryam ǀ na ǀ śundhyum ǀ magha-vānam ǀ ūtaye ǁ

10.043.02   (Mandala. Sukta. Rik)

7.8.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं॑ पुरुहूत शिश्रय ।

राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्त्सु सोमे॑ऽव॒पान॑मस्तु ते ॥

Samhita Devanagari Nonaccented

न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय ।

राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥

Samhita Transcription Accented

ná ghā tvadrígápa veti me mánastvé ítkā́mam puruhūta śiśraya ǀ

rā́jeva dasma ní ṣadó’dhi barhíṣyasmíntsú sóme’vapā́namastu te ǁ

Samhita Transcription Nonaccented

na ghā tvadrigapa veti me manastve itkāmam puruhūta śiśraya ǀ

rājeva dasma ni ṣado’dhi barhiṣyasmintsu some’vapānamastu te ǁ

Padapatha Devanagari Accented

न । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मनः॑ । त्वे इति॑ । इत् । काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ ।

राजा॑ऽइव । द॒स्म॒ । नि । स॒दः॒ । अधि॑ । ब॒र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

न । घ । त्वद्रिक् । अप । वेति । मे । मनः । त्वे इति । इत् । कामम् । पुरुऽहूत । शिश्रय ।

राजाऽइव । दस्म । नि । सदः । अधि । बर्हिषि । अस्मिन् । सु । सोमे । अवऽपानम् । अस्तु । ते ॥

Padapatha Transcription Accented

ná ǀ gha ǀ tvadrík ǀ ápa ǀ veti ǀ me ǀ mánaḥ ǀ tvé íti ǀ ít ǀ kā́mam ǀ puru-hūta ǀ śiśraya ǀ

rā́jā-iva ǀ dasma ǀ ní ǀ sadaḥ ǀ ádhi ǀ barhíṣi ǀ asmín ǀ sú ǀ sóme ǀ ava-pā́nam ǀ astu ǀ te ǁ

Padapatha Transcription Nonaccented

na ǀ gha ǀ tvadrik ǀ apa ǀ veti ǀ me ǀ manaḥ ǀ tve iti ǀ it ǀ kāmam ǀ puru-hūta ǀ śiśraya ǀ

rājā-iva ǀ dasma ǀ ni ǀ sadaḥ ǀ adhi ǀ barhiṣi ǀ asmin ǀ su ǀ some ǀ ava-pānam ǀ astu ǀ te ǁ

10.043.03   (Mandala. Sukta. Rik)

7.8.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒षू॒वृदिंद्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते ।

तस्येदि॒मे प्र॑व॒णे स॒प्त सिंध॑वो॒ वयो॑ वर्धंति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥

Samhita Devanagari Nonaccented

विषूवृदिंद्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते ।

तस्येदिमे प्रवणे सप्त सिंधवो वयो वर्धंति वृषभस्य शुष्मिणः ॥

Samhita Transcription Accented

viṣūvṛ́díndro ámaterutá kṣudháḥ sá ídrāyó maghávā vásva īśate ǀ

tásyédimé pravaṇé saptá síndhavo váyo vardhanti vṛṣabhásya śuṣmíṇaḥ ǁ

Samhita Transcription Nonaccented

viṣūvṛdindro amateruta kṣudhaḥ sa idrāyo maghavā vasva īśate ǀ

tasyedime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ ǁ

Padapatha Devanagari Accented

वि॒षु॒ऽवृत् । इन्द्रः॑ । अम॑तेः । उ॒त । क्षु॒धः । सः । इत् । रा॒यः । म॒घऽवा॑ । वस्वः॑ । ई॒श॒ते॒ ।

तस्य॑ । इत् । इ॒मे । प्र॒व॒णे । स॒प्त । सिन्ध॑वः । वयः॑ । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य॑ । शु॒ष्मिणः॑ ॥

Padapatha Devanagari Nonaccented

विषुऽवृत् । इन्द्रः । अमतेः । उत । क्षुधः । सः । इत् । रायः । मघऽवा । वस्वः । ईशते ।

तस्य । इत् । इमे । प्रवणे । सप्त । सिन्धवः । वयः । वर्धन्ति । वृषभस्य । शुष्मिणः ॥

Padapatha Transcription Accented

viṣu-vṛ́t ǀ índraḥ ǀ ámateḥ ǀ utá ǀ kṣudháḥ ǀ sáḥ ǀ ít ǀ rāyáḥ ǀ maghá-vā ǀ vásvaḥ ǀ īśate ǀ

tásya ǀ ít ǀ imé ǀ pravaṇé ǀ saptá ǀ síndhavaḥ ǀ váyaḥ ǀ vardhanti ǀ vṛṣabhásya ǀ śuṣmíṇaḥ ǁ

Padapatha Transcription Nonaccented

viṣu-vṛt ǀ indraḥ ǀ amateḥ ǀ uta ǀ kṣudhaḥ ǀ saḥ ǀ it ǀ rāyaḥ ǀ magha-vā ǀ vasvaḥ ǀ īśate ǀ

tasya ǀ it ǀ ime ǀ pravaṇe ǀ sapta ǀ sindhavaḥ ǀ vayaḥ ǀ vardhanti ǀ vṛṣabhasya ǀ śuṣmiṇaḥ ǁ

10.043.04   (Mandala. Sukta. Rik)

7.8.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इंद्रं॑ मं॒दिन॑श्चमू॒षदः॑ ।

प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॒॑र्मन॑वे॒ ज्योति॒रार्यं॑ ॥

Samhita Devanagari Nonaccented

वयो न वृक्षं सुपलाशमासदन्त्सोमास इंद्रं मंदिनश्चमूषदः ।

प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यं ॥

Samhita Transcription Accented

váyo ná vṛkṣám supalāśámā́sadantsómāsa índram mandínaścamūṣádaḥ ǀ

práiṣāmánīkam śávasā dávidyutadvidátsvármánave jyótirā́ryam ǁ

Samhita Transcription Nonaccented

vayo na vṛkṣam supalāśamāsadantsomāsa indram mandinaścamūṣadaḥ ǀ

praiṣāmanīkam śavasā davidyutadvidatsvarmanave jyotirāryam ǁ

Padapatha Devanagari Accented

वयः॑ । न । वृ॒क्षम् । सु॒ऽप॒ला॒शम् । आ । अ॒स॒द॒न् । सोमा॑सः । इन्द्र॑म् । म॒न्दिनः॑ । च॒मू॒ऽसदः॑ ।

प्र । ए॒षा॒म् । अनी॑कम् । शव॑सा । दवि॑द्युतत् । वि॒दत् । स्वः॑ । मन॑वे । ज्योतिः॑ । आर्य॑म् ॥

Padapatha Devanagari Nonaccented

वयः । न । वृक्षम् । सुऽपलाशम् । आ । असदन् । सोमासः । इन्द्रम् । मन्दिनः । चमूऽसदः ।

प्र । एषाम् । अनीकम् । शवसा । दविद्युतत् । विदत् । स्वः । मनवे । ज्योतिः । आर्यम् ॥

Padapatha Transcription Accented

váyaḥ ǀ ná ǀ vṛkṣám ǀ su-palāśám ǀ ā́ ǀ asadan ǀ sómāsaḥ ǀ índram ǀ mandínaḥ ǀ camū-sádaḥ ǀ

prá ǀ eṣām ǀ ánīkam ǀ śávasā ǀ dávidyutat ǀ vidát ǀ sváḥ ǀ mánave ǀ jyótiḥ ǀ ā́ryam ǁ

Padapatha Transcription Nonaccented

vayaḥ ǀ na ǀ vṛkṣam ǀ su-palāśam ǀ ā ǀ asadan ǀ somāsaḥ ǀ indram ǀ mandinaḥ ǀ camū-sadaḥ ǀ

pra ǀ eṣām ǀ anīkam ǀ śavasā ǀ davidyutat ǀ vidat ǀ svaḥ ǀ manave ǀ jyotiḥ ǀ āryam ǁ

10.043.05   (Mandala. Sukta. Rik)

7.8.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् ।

न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं॑ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥

Samhita Devanagari Nonaccented

कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत् ।

न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥

Samhita Transcription Accented

kṛtám ná śvaghnī́ ví cinoti dévane saṃvárgam yánmaghávā sū́ryam jáyat ǀ

ná tátte anyó ánu vīryám śakanná purāṇó maghavannótá nū́tanaḥ ǁ

Samhita Transcription Nonaccented

kṛtam na śvaghnī vi cinoti devane saṃvargam yanmaghavā sūryam jayat ǀ

na tatte anyo anu vīryam śakanna purāṇo maghavannota nūtanaḥ ǁ

Padapatha Devanagari Accented

कृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नो॒ति॒ । देव॑ने । स॒म्ऽवर्ग॑म् । यत् । म॒घऽवा॑ । सूर्य॑म् । जय॑त् ।

न । तत् । ते॒ । अ॒न्यः । अनु॑ । वी॒र्य॑म् । श॒क॒त् । न । पु॒रा॒णः । म॒घ॒ऽव॒न् । न । उ॒त । नूत॑नः ॥

Padapatha Devanagari Nonaccented

कृतम् । न । श्वऽघ्नी । वि । चिनोति । देवने । सम्ऽवर्गम् । यत् । मघऽवा । सूर्यम् । जयत् ।

न । तत् । ते । अन्यः । अनु । वीर्यम् । शकत् । न । पुराणः । मघऽवन् । न । उत । नूतनः ॥

Padapatha Transcription Accented

kṛtám ǀ ná ǀ śva-ghnī́ ǀ ví ǀ cinoti ǀ dévane ǀ sam-várgam ǀ yát ǀ maghá-vā ǀ sū́ryam ǀ jáyat ǀ

ná ǀ tát ǀ te ǀ anyáḥ ǀ ánu ǀ vīryám ǀ śakat ǀ ná ǀ purāṇáḥ ǀ magha-van ǀ ná ǀ utá ǀ nū́tanaḥ ǁ

Padapatha Transcription Nonaccented

kṛtam ǀ na ǀ śva-ghnī ǀ vi ǀ cinoti ǀ devane ǀ sam-vargam ǀ yat ǀ magha-vā ǀ sūryam ǀ jayat ǀ

na ǀ tat ǀ te ǀ anyaḥ ǀ anu ǀ vīryam ǀ śakat ǀ na ǀ purāṇaḥ ǀ magha-van ǀ na ǀ uta ǀ nūtanaḥ ǁ

10.043.06   (Mandala. Sukta. Rik)

7.8.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑ ।

यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पृतन्य॒तः ॥

Samhita Devanagari Nonaccented

विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा ।

यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥

Samhita Transcription Accented

víśaṃviśam maghávā páryaśāyata jánānām dhénā avacā́kaśadvṛ́ṣā ǀ

yásyā́ha śakráḥ sávaneṣu ráṇyati sá tīvráiḥ sómaiḥ sahate pṛtanyatáḥ ǁ

Samhita Transcription Nonaccented

viśaṃviśam maghavā paryaśāyata janānām dhenā avacākaśadvṛṣā ǀ

yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ ǁ

Padapatha Devanagari Accented

विश॑म्ऽविशम् । म॒घऽवा॑ । परि॑ । अ॒शा॒य॒त॒ । जना॑नाम् । धेनाः॑ । अ॒व॒ऽचाक॑शत् । वृषा॑ ।

यस्य॑ । अह॑ । श॒क्रः । सव॑नेषु । रण्य॑ति । सः । ती॒व्रैः । सोमैः॑ । स॒ह॒ते॒ । पृ॒त॒न्य॒तः ॥

Padapatha Devanagari Nonaccented

विशम्ऽविशम् । मघऽवा । परि । अशायत । जनानाम् । धेनाः । अवऽचाकशत् । वृषा ।

यस्य । अह । शक्रः । सवनेषु । रण्यति । सः । तीव्रैः । सोमैः । सहते । पृतन्यतः ॥

Padapatha Transcription Accented

víśam-viśam ǀ maghá-vā ǀ pári ǀ aśāyata ǀ jánānām ǀ dhénāḥ ǀ ava-cā́kaśat ǀ vṛ́ṣā ǀ

yásya ǀ áha ǀ śakráḥ ǀ sávaneṣu ǀ ráṇyati ǀ sáḥ ǀ tīvráiḥ ǀ sómaiḥ ǀ sahate ǀ pṛtanyatáḥ ǁ

Padapatha Transcription Nonaccented

viśam-viśam ǀ magha-vā ǀ pari ǀ aśāyata ǀ janānām ǀ dhenāḥ ǀ ava-cākaśat ǀ vṛṣā ǀ

yasya ǀ aha ǀ śakraḥ ǀ savaneṣu ǀ raṇyati ǀ saḥ ǀ tīvraiḥ ǀ somaiḥ ǀ sahate ǀ pṛtanyataḥ ǁ

10.043.07   (Mandala. Sukta. Rik)

7.8.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आपो॒ न सिंधु॑म॒भि यत्स॒मक्ष॑र॒न्त्सोमा॑स॒ इंद्रं॑ कु॒ल्या इ॑व ह्र॒दं ।

वर्धं॑ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥

Samhita Devanagari Nonaccented

आपो न सिंधुमभि यत्समक्षरन्त्सोमास इंद्रं कुल्या इव ह्रदं ।

वर्धंति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥

Samhita Transcription Accented

ā́po ná síndhumabhí yátsamákṣarantsómāsa índram kulyā́ iva hradám ǀ

várdhanti víprā máho asya sā́dane yávam ná vṛṣṭírdivyéna dā́nunā ǁ

Samhita Transcription Nonaccented

āpo na sindhumabhi yatsamakṣarantsomāsa indram kulyā iva hradam ǀ

vardhanti viprā maho asya sādane yavam na vṛṣṭirdivyena dānunā ǁ

Padapatha Devanagari Accented

आपः॑ । न । सिन्धु॑म् । अ॒भि । यत् । स॒म्ऽअक्ष॑रन् । सोमा॑सः । इन्द्र॑म् । कु॒ल्याःऽइ॑व । ह्र॒दम् ।

वर्ध॑न्ति । विप्राः॑ । महः॑ । अ॒स्य॒ । सद॑ने । यव॑म् । न । वृ॒ष्टिः । दि॒व्येन॑ । दानु॑ना ॥

Padapatha Devanagari Nonaccented

आपः । न । सिन्धुम् । अभि । यत् । सम्ऽअक्षरन् । सोमासः । इन्द्रम् । कुल्याःऽइव । ह्रदम् ।

वर्धन्ति । विप्राः । महः । अस्य । सदने । यवम् । न । वृष्टिः । दिव्येन । दानुना ॥

Padapatha Transcription Accented

ā́paḥ ǀ ná ǀ síndhum ǀ abhí ǀ yát ǀ sam-ákṣaran ǀ sómāsaḥ ǀ índram ǀ kulyā́ḥ-iva ǀ hradám ǀ

várdhanti ǀ víprāḥ ǀ máhaḥ ǀ asya ǀ sádane ǀ yávam ǀ ná ǀ vṛṣṭíḥ ǀ divyéna ǀ dā́nunā ǁ

Padapatha Transcription Nonaccented

āpaḥ ǀ na ǀ sindhum ǀ abhi ǀ yat ǀ sam-akṣaran ǀ somāsaḥ ǀ indram ǀ kulyāḥ-iva ǀ hradam ǀ

vardhanti ǀ viprāḥ ǀ mahaḥ ǀ asya ǀ sadane ǀ yavam ǀ na ǀ vṛṣṭiḥ ǀ divyena ǀ dānunā ǁ

10.043.08   (Mandala. Sukta. Rik)

7.8.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः ।

स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽविं॑द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥

Samhita Devanagari Nonaccented

वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः ।

स सुन्वते मघवा जीरदानवेऽविंदज्ज्योतिर्मनवे हविष्मते ॥

Samhita Transcription Accented

vṛ́ṣā ná kruddháḥ patayadrájassvā́ yó aryápatnīrákṛṇodimā́ apáḥ ǀ

sá sunvaté maghávā jīrádānavé’vindajjyótirmánave havíṣmate ǁ

Samhita Transcription Nonaccented

vṛṣā na kruddhaḥ patayadrajassvā yo aryapatnīrakṛṇodimā apaḥ ǀ

sa sunvate maghavā jīradānave’vindajjyotirmanave haviṣmate ǁ

Padapatha Devanagari Accented

वृषा॑ । न । क्रु॒द्धः । प॒त॒य॒त् । रजः॑ऽसु । आ । यः । अ॒र्यऽप॑त्नीः । अकृ॑णोत् । इ॒माः । अ॒पः ।

सः । सु॒न्व॒ते । म॒घऽवा॑ । जी॒रऽदा॑नवे । अवि॑न्दत् । ज्योतिः॑ । मन॑वे । ह॒विष्म॑ते ॥

Padapatha Devanagari Nonaccented

वृषा । न । क्रुद्धः । पतयत् । रजःऽसु । आ । यः । अर्यऽपत्नीः । अकृणोत् । इमाः । अपः ।

सः । सुन्वते । मघऽवा । जीरऽदानवे । अविन्दत् । ज्योतिः । मनवे । हविष्मते ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ ná ǀ kruddháḥ ǀ patayat ǀ rájaḥ-su ǀ ā́ ǀ yáḥ ǀ aryá-patnīḥ ǀ ákṛṇot ǀ imā́ḥ ǀ apáḥ ǀ

sáḥ ǀ sunvaté ǀ maghá-vā ǀ jīrá-dānave ǀ ávindat ǀ jyótiḥ ǀ mánave ǀ havíṣmate ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ na ǀ kruddhaḥ ǀ patayat ǀ rajaḥ-su ǀ ā ǀ yaḥ ǀ arya-patnīḥ ǀ akṛṇot ǀ imāḥ ǀ apaḥ ǀ

saḥ ǀ sunvate ǀ magha-vā ǀ jīra-dānave ǀ avindat ǀ jyotiḥ ǀ manave ǀ haviṣmate ǁ

10.043.09   (Mandala. Sukta. Rik)

7.8.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत् ।

वि रो॑चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व१॒॑र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥

Samhita Devanagari Nonaccented

उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् ।

वि रोचतामरुषो भानुना शुचिः स्वर्ण शुक्रं शुशुचीत सत्पतिः ॥

Samhita Transcription Accented

újjāyatām paraśúrjyótiṣā sahá bhūyā́ ṛtásya sudúghā purāṇavát ǀ

ví rocatāmaruṣó bhānúnā śúciḥ svárṇá śukrám śuśucīta sátpatiḥ ǁ

Samhita Transcription Nonaccented

ujjāyatām paraśurjyotiṣā saha bhūyā ṛtasya sudughā purāṇavat ǀ

vi rocatāmaruṣo bhānunā śuciḥ svarṇa śukram śuśucīta satpatiḥ ǁ

Padapatha Devanagari Accented

उत् । जा॒य॒ता॒म् । प॒र॒शुः । ज्योति॑षा । स॒ह । भू॒याः । ऋ॒तस्य॑ । सु॒ऽदुघा॑ । पु॒रा॒ण॒ऽवत् ।

वि । रो॒च॒ता॒म् । अ॒रु॒षः । भा॒नुना॑ । शुचिः॑ । स्वः॑ । न । शु॒क्रम् । शु॒शु॒ची॒त॒ । सत्ऽप॑तिः ॥

Padapatha Devanagari Nonaccented

उत् । जायताम् । परशुः । ज्योतिषा । सह । भूयाः । ऋतस्य । सुऽदुघा । पुराणऽवत् ।

वि । रोचताम् । अरुषः । भानुना । शुचिः । स्वः । न । शुक्रम् । शुशुचीत । सत्ऽपतिः ॥

Padapatha Transcription Accented

út ǀ jāyatām ǀ paraśúḥ ǀ jyótiṣā ǀ sahá ǀ bhūyā́ḥ ǀ ṛtásya ǀ su-dúghā ǀ purāṇa-vát ǀ

ví ǀ rocatām ǀ aruṣáḥ ǀ bhānúnā ǀ śúciḥ ǀ sváḥ ǀ ná ǀ śukrám ǀ śuśucīta ǀ sát-patiḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ jāyatām ǀ paraśuḥ ǀ jyotiṣā ǀ saha ǀ bhūyāḥ ǀ ṛtasya ǀ su-dughā ǀ purāṇa-vat ǀ

vi ǀ rocatām ǀ aruṣaḥ ǀ bhānunā ǀ śuciḥ ǀ svaḥ ǀ na ǀ śukram ǀ śuśucīta ǀ sat-patiḥ ǁ

10.043.10   (Mandala. Sukta. Rik)

7.8.25.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वां॑ ।

व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥

Samhita Devanagari Nonaccented

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वां ।

वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥

Samhita Transcription Accented

góbhiṣṭaremā́matim durévām yávena kṣúdham puruhūta víśvām ǀ

vayám rā́jabhiḥ prathamā́ dhánānyasmā́kena vṛjánenā jayema ǁ

Samhita Transcription Nonaccented

gobhiṣṭaremāmatim durevām yavena kṣudham puruhūta viśvām ǀ

vayam rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema ǁ

Padapatha Devanagari Accented

गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।

व॒यम् । राज॑ऽभिः । प्र॒थ॒मा । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।

वयम् । राजऽभिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम ॥

Padapatha Transcription Accented

góbhiḥ ǀ tarema ǀ ámatim ǀ duḥ-évām ǀ yávena ǀ kṣúdham ǀ puru-hūta ǀ víśvām ǀ

vayám ǀ rā́ja-bhiḥ ǀ prathamā́ ǀ dhánāni ǀ asmā́kena ǀ vṛjánena ǀ jayema ǁ

Padapatha Transcription Nonaccented

gobhiḥ ǀ tarema ǀ amatim ǀ duḥ-evām ǀ yavena ǀ kṣudham ǀ puru-hūta ǀ viśvām ǀ

vayam ǀ rāja-bhiḥ ǀ prathamā ǀ dhanāni ǀ asmākena ǀ vṛjanena ǀ jayema ǁ

10.043.11   (Mandala. Sukta. Rik)

7.8.25.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।

इंद्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥

Samhita Devanagari Nonaccented

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।

इंद्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥

Samhita Transcription Accented

bṛ́haspátirnaḥ pári pātu paścā́dutóttarasmādádharādaghāyóḥ ǀ

índraḥ purástādutá madhyató naḥ sákhā sákhibhyo várivaḥ kṛṇotu ǁ

Samhita Transcription Nonaccented

bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ ǀ

indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ǁ

Padapatha Devanagari Accented

बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।

इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥

Padapatha Devanagari Nonaccented

बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।

इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥

Padapatha Transcription Accented

bṛ́haspátiḥ ǀ naḥ ǀ pári ǀ pātu ǀ paścā́t ǀ utá ǀ út-tarasmāt ǀ ádharāt ǀ agha-yóḥ ǀ

índraḥ ǀ purástāt ǀ utá ǀ madhyatáḥ ǀ naḥ ǀ sákhā ǀ sákhi-bhyaḥ ǀ várivaḥ ǀ kṛṇotu ǁ

Padapatha Transcription Nonaccented

bṛhaspatiḥ ǀ naḥ ǀ pari ǀ pātu ǀ paścāt ǀ uta ǀ ut-tarasmāt ǀ adharāt ǀ agha-yoḥ ǀ

indraḥ ǀ purastāt ǀ uta ǀ madhyataḥ ǀ naḥ ǀ sakhā ǀ sakhi-bhyaḥ ǀ varivaḥ ǀ kṛṇotu ǁ