SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 44

 

1. Info

To:    indra
From:   kṛṣṇa āṅgirasa
Metres:   1st set of styles: pādanicṛjjgatī (5-7, 9); virāṭtrisṭup (2, 10); triṣṭup (3, 11); pādanicṛttriṣṭup (1); virāḍjagatī (4); nicṛjjagatī (8)

2nd set of styles: jagatī (4-9); triṣṭubh (1-3, 10, 11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.044.01   (Mandala. Sukta. Rik)

7.8.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॒त्विंद्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् ।

प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥

Samhita Devanagari Nonaccented

आ यात्विंद्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।

प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥

Samhita Transcription Accented

ā́ yātvíndraḥ svápatirmádāya yó dhármaṇā tūtujānástúviṣmān ǀ

pratvakṣāṇó áti víśvā sáhāṃsyapāréṇa mahatā́ vṛ́ṣṇyena ǁ

Samhita Transcription Nonaccented

ā yātvindraḥ svapatirmadāya yo dharmaṇā tūtujānastuviṣmān ǀ

pratvakṣāṇo ati viśvā sahāṃsyapāreṇa mahatā vṛṣṇyena ǁ

Padapatha Devanagari Accented

आ । या॒तु॒ । इन्द्रः॑ । स्वऽप॑तिः । मदा॑य । यः । धर्म॑णा । तू॒तु॒जा॒नः । तुवि॑ष्मान् ।

प्र॒ऽत्व॒क्षा॒णः । अति॑ । विश्वा॑ । सहां॑सि । अ॒पा॒रेण॑ । म॒ह॒ता । वृष्ण्ये॑न ॥

Padapatha Devanagari Nonaccented

आ । यातु । इन्द्रः । स्वऽपतिः । मदाय । यः । धर्मणा । तूतुजानः । तुविष्मान् ।

प्रऽत्वक्षाणः । अति । विश्वा । सहांसि । अपारेण । महता । वृष्ण्येन ॥

Padapatha Transcription Accented

ā́ ǀ yātu ǀ índraḥ ǀ svá-patiḥ ǀ mádāya ǀ yáḥ ǀ dhármaṇā ǀ tūtujānáḥ ǀ túviṣmān ǀ

pra-tvakṣāṇáḥ ǀ áti ǀ víśvā ǀ sáhāṃsi ǀ apāréṇa ǀ mahatā́ ǀ vṛ́ṣṇyena ǁ

Padapatha Transcription Nonaccented

ā ǀ yātu ǀ indraḥ ǀ sva-patiḥ ǀ madāya ǀ yaḥ ǀ dharmaṇā ǀ tūtujānaḥ ǀ tuviṣmān ǀ

pra-tvakṣāṇaḥ ǀ ati ǀ viśvā ǀ sahāṃsi ǀ apāreṇa ǀ mahatā ǀ vṛṣṇyena ǁ

10.044.02   (Mandala. Sukta. Rik)

7.8.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ ।

शीभं॑ राजन्त्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥

Samhita Devanagari Nonaccented

सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।

शीभं राजन्त्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥

Samhita Transcription Accented

suṣṭhā́mā ráthaḥ suyámā hárī te mimyákṣa vájro nṛpate gábhastau ǀ

śī́bham rājantsupáthā́ yāhyarvā́ṅvárdhāma te papúṣo vṛ́ṣṇyāni ǁ

Samhita Transcription Nonaccented

suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau ǀ

śībham rājantsupathā yāhyarvāṅvardhāma te papuṣo vṛṣṇyāni ǁ

Padapatha Devanagari Accented

सु॒ऽस्थामा॑ । रथः॑ । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्रः॑ । नृ॒ऽप॒ते॒ । गभ॑स्तौ ।

शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒र्वाङ् । वर्धा॑म । ते॒ । प॒पुषः॑ । वृष्ण्या॑नि ॥

Padapatha Devanagari Nonaccented

सुऽस्थामा । रथः । सुऽयमा । हरी इति । ते । मिम्यक्ष । वज्रः । नृऽपते । गभस्तौ ।

शीभम् । राजन् । सुऽपथा । आ । याहि । अर्वाङ् । वर्धाम । ते । पपुषः । वृष्ण्यानि ॥

Padapatha Transcription Accented

su-sthā́mā ǀ ráthaḥ ǀ su-yámā ǀ hárī íti ǀ te ǀ mimyákṣa ǀ vájraḥ ǀ nṛ-pate ǀ gábhastau ǀ

śī́bham ǀ rājan ǀ su-páthā ǀ ā́ ǀ yāhi ǀ arvā́ṅ ǀ várdhāma ǀ te ǀ papúṣaḥ ǀ vṛ́ṣṇyāni ǁ

Padapatha Transcription Nonaccented

su-sthāmā ǀ rathaḥ ǀ su-yamā ǀ harī iti ǀ te ǀ mimyakṣa ǀ vajraḥ ǀ nṛ-pate ǀ gabhastau ǀ

śībham ǀ rājan ǀ su-pathā ǀ ā ǀ yāhi ǀ arvāṅ ǀ vardhāma ǀ te ǀ papuṣaḥ ǀ vṛṣṇyāni ǁ

10.044.03   (Mandala. Sukta. Rik)

7.8.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एंद्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनं ।

प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहंतु ॥

Samhita Devanagari Nonaccented

एंद्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनं ।

प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहंतु ॥

Samhita Transcription Accented

éndravā́ho nṛpátim vájrabāhumugrámugrā́sastaviṣā́sa enam ǀ

prátvakṣasam vṛṣabhám satyáśuṣmamémasmatrā́ sadhamā́do vahantu ǁ

Samhita Transcription Nonaccented

endravāho nṛpatim vajrabāhumugramugrāsastaviṣāsa enam ǀ

pratvakṣasam vṛṣabham satyaśuṣmamemasmatrā sadhamādo vahantu ǁ

Padapatha Devanagari Accented

आ । इ॒न्द्र॒ऽवाहः॑ । नृ॒ऽपति॑म् । वज्र॑ऽबाहुम् । उ॒ग्रम् । उ॒ग्रासः॑ । त॒वि॒षासः॑ । ए॒न॒म् ।

प्रऽत्व॑क्षसम् । वृ॒ष॒भम् । स॒त्यऽशु॑ष्मम् । आ । ई॒म् । अ॒स्म॒ऽत्रा । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

आ । इन्द्रऽवाहः । नृऽपतिम् । वज्रऽबाहुम् । उग्रम् । उग्रासः । तविषासः । एनम् ।

प्रऽत्वक्षसम् । वृषभम् । सत्यऽशुष्मम् । आ । ईम् । अस्मऽत्रा । सधऽमादः । वहन्तु ॥

Padapatha Transcription Accented

ā́ ǀ indra-vā́haḥ ǀ nṛ-pátim ǀ vájra-bāhum ǀ ugrám ǀ ugrā́saḥ ǀ taviṣā́saḥ ǀ enam ǀ

prá-tvakṣasam ǀ vṛṣabhám ǀ satyá-śuṣmam ǀ ā́ ǀ īm ǀ asma-trā́ ǀ sadha-mā́daḥ ǀ vahantu ǁ

Padapatha Transcription Nonaccented

ā ǀ indra-vāhaḥ ǀ nṛ-patim ǀ vajra-bāhum ǀ ugram ǀ ugrāsaḥ ǀ taviṣāsaḥ ǀ enam ǀ

pra-tvakṣasam ǀ vṛṣabham ǀ satya-śuṣmam ǀ ā ǀ īm ǀ asma-trā ǀ sadha-mādaḥ ǀ vahantu ǁ

10.044.04   (Mandala. Sukta. Rik)

7.8.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्कं॒भं ध॒रुण॒ आ वृ॑षायसे ।

ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥

Samhita Devanagari Nonaccented

एवा पतिं द्रोणसाचं सचेतसमूर्जः स्कंभं धरुण आ वृषायसे ।

ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥

Samhita Transcription Accented

evā́ pátim droṇasā́cam sácetasamūrjáḥ skambhám dharúṇa ā́ vṛṣāyase ǀ

ójaḥ kṛṣva sám gṛbhāya tvé ápyáso yáthā kenipā́nāminó vṛdhé ǁ

Samhita Transcription Nonaccented

evā patim droṇasācam sacetasamūrjaḥ skambham dharuṇa ā vṛṣāyase ǀ

ojaḥ kṛṣva sam gṛbhāya tve apyaso yathā kenipānāmino vṛdhe ǁ

Padapatha Devanagari Accented

ए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । सऽचे॑तसम् । ऊ॒र्जः । स्क॒म्भम् । ध॒रुणे॑ । आ । वृ॒ष॒ऽय॒से॒ ।

ओजः॑ । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति॑ । अपि॑ । असः॑ । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒नः । वृ॒धे ॥

Padapatha Devanagari Nonaccented

एव । पतिम् । द्रोणऽसाचम् । सऽचेतसम् । ऊर्जः । स्कम्भम् । धरुणे । आ । वृषऽयसे ।

ओजः । कृष्व । सम् । गृभाय । त्वे इति । अपि । असः । यथा । केऽनिपानाम् । इनः । वृधे ॥

Padapatha Transcription Accented

evá ǀ pátim ǀ droṇa-sā́cam ǀ sá-cetasam ǀ ūrjáḥ ǀ skambhám ǀ dharúṇe ǀ ā́ ǀ vṛṣa-yase ǀ

ójaḥ ǀ kṛṣva ǀ sám ǀ gṛbhāya ǀ tvé íti ǀ ápi ǀ ásaḥ ǀ yáthā ǀ ke-nipā́nām ǀ ináḥ ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

eva ǀ patim ǀ droṇa-sācam ǀ sa-cetasam ǀ ūrjaḥ ǀ skambham ǀ dharuṇe ǀ ā ǀ vṛṣa-yase ǀ

ojaḥ ǀ kṛṣva ǀ sam ǀ gṛbhāya ǀ tve iti ǀ api ǀ asaḥ ǀ yathā ǀ ke-nipānām ǀ inaḥ ǀ vṛdhe ǁ

10.044.05   (Mandala. Sukta. Rik)

7.8.26.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ ।

त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥

Samhita Devanagari Nonaccented

गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।

त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥

Samhita Transcription Accented

gámannasmé vásūnyā́ hí śáṃsiṣam svāśíṣam bháramā́ yāhi somínaḥ ǀ

tvámīśiṣe sā́smínnā́ satsi barhíṣyanādhṛṣyā́ táva pā́trāṇi dhármaṇā ǁ

Samhita Transcription Nonaccented

gamannasme vasūnyā hi śaṃsiṣam svāśiṣam bharamā yāhi sominaḥ ǀ

tvamīśiṣe sāsminnā satsi barhiṣyanādhṛṣyā tava pātrāṇi dharmaṇā ǁ

Padapatha Devanagari Accented

गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिनः॑ ।

त्वम् । ई॒शि॒षे॒ । सः । अ॒स्मिन् । आ । स॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥

Padapatha Devanagari Nonaccented

गमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सुऽआशिषम् । भरम् । आ । याहि । सोमिनः ।

त्वम् । ईशिषे । सः । अस्मिन् । आ । सत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा ॥

Padapatha Transcription Accented

gáman ǀ asmé íti ǀ vásūni ǀ ā́ ǀ hí ǀ śáṃsiṣam ǀ su-āśíṣam ǀ bháram ǀ ā́ ǀ yāhi ǀ somínaḥ ǀ

tvám ǀ īśiṣe ǀ sáḥ ǀ asmín ǀ ā́ ǀ satsi ǀ barhíṣi ǀ anādhṛṣyā́ ǀ táva ǀ pā́trāṇi ǀ dhármaṇā ǁ

Padapatha Transcription Nonaccented

gaman ǀ asme iti ǀ vasūni ǀ ā ǀ hi ǀ śaṃsiṣam ǀ su-āśiṣam ǀ bharam ǀ ā ǀ yāhi ǀ sominaḥ ǀ

tvam ǀ īśiṣe ǀ saḥ ǀ asmin ǀ ā ǀ satsi ǀ barhiṣi ǀ anādhṛṣyā ǀ tava ǀ pātrāṇi ǀ dharmaṇā ǁ

10.044.06   (Mandala. Sukta. Rik)

7.8.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ ।

न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशंत॒ केप॑यः ॥

Samhita Devanagari Nonaccented

पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।

न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशंत केपयः ॥

Samhita Transcription Accented

pṛ́thakprā́yanprathamā́ deváhūtayó’kṛṇvata śravasyā́ni duṣṭárā ǀ

ná yé śekúryajñíyām nā́vamārúhamīrmáivá té nyáviśanta képayaḥ ǁ

Samhita Transcription Nonaccented

pṛthakprāyanprathamā devahūtayo’kṛṇvata śravasyāni duṣṭarā ǀ

na ye śekuryajñiyām nāvamāruhamīrmaiva te nyaviśanta kepayaḥ ǁ

Padapatha Devanagari Accented

पृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒माः । दे॒वऽहू॑तयः । अकृ॑ण्वत । श्र॒व॒स्या॑नि । दु॒स्तरा॑ ।

न । ये । शे॒कुः । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑यः ॥

Padapatha Devanagari Nonaccented

पृथक् । प्र । आयन् । प्रथमाः । देवऽहूतयः । अकृण्वत । श्रवस्यानि । दुस्तरा ।

न । ये । शेकुः । यज्ञियाम् । नावम् । आऽरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपयः ॥

Padapatha Transcription Accented

pṛ́thak ǀ prá ǀ āyan ǀ prathamā́ḥ ǀ devá-hūtayaḥ ǀ ákṛṇvata ǀ śravasyā́ni ǀ dustárā ǀ

ná ǀ yé ǀ śekúḥ ǀ yajñíyām ǀ nā́vam ǀ ā-rúham ǀ īrmā́ ǀ evá ǀ té ǀ ní ǀ aviśanta ǀ képayaḥ ǁ

Padapatha Transcription Nonaccented

pṛthak ǀ pra ǀ āyan ǀ prathamāḥ ǀ deva-hūtayaḥ ǀ akṛṇvata ǀ śravasyāni ǀ dustarā ǀ

na ǀ ye ǀ śekuḥ ǀ yajñiyām ǀ nāvam ǀ ā-ruham ǀ īrmā ǀ eva ǀ te ǀ ni ǀ aviśanta ǀ kepayaḥ ǁ

10.044.07   (Mandala. Sukta. Rik)

7.8.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वैवापा॒गप॑रे संतु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे ।

इ॒त्था ये प्रागुप॑रे॒ संति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥

Samhita Devanagari Nonaccented

एवैवापागपरे संतु दूढ्योऽश्वा येषां दुर्युज आयुयुज्रे ।

इत्था ये प्रागुपरे संति दावने पुरूणि यत्र वयुनानि भोजना ॥

Samhita Transcription Accented

eváivā́pāgápare santu dūḍhyó’śvā yéṣām duryúja āyuyujré ǀ

itthā́ yé prā́gúpare sánti dāváne purū́ṇi yátra vayúnāni bhójanā ǁ

Samhita Transcription Nonaccented

evaivāpāgapare santu dūḍhyo’śvā yeṣām duryuja āyuyujre ǀ

itthā ye prāgupare santi dāvane purūṇi yatra vayunāni bhojanā ǁ

Padapatha Devanagari Accented

ए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दुः॒ऽध्यः॑ । अश्वाः॑ । येषा॑म् । दुः॒ऽयुजः॑ । आ॒ऽयु॒यु॒ज्रे ।

इ॒त्था । ये । प्राक् । उप॑रे । सन्ति॑ । दा॒वने॑ । पु॒रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥

Padapatha Devanagari Nonaccented

एव । एव । अपाक् । अपरे । सन्तु । दुःऽध्यः । अश्वाः । येषाम् । दुःऽयुजः । आऽयुयुज्रे ।

इत्था । ये । प्राक् । उपरे । सन्ति । दावने । पुरूणि । यत्र । वयुनानि । भोजना ॥

Padapatha Transcription Accented

evá ǀ evá ǀ ápāk ǀ ápare ǀ santu ǀ duḥ-dhyáḥ ǀ áśvāḥ ǀ yéṣām ǀ duḥ-yújaḥ ǀ ā-yuyujré ǀ

itthā́ ǀ yé ǀ prā́k ǀ úpare ǀ sánti ǀ dāváne ǀ purū́ṇi ǀ yátra ǀ vayúnāni ǀ bhójanā ǁ

Padapatha Transcription Nonaccented

eva ǀ eva ǀ apāk ǀ apare ǀ santu ǀ duḥ-dhyaḥ ǀ aśvāḥ ǀ yeṣām ǀ duḥ-yujaḥ ǀ ā-yuyujre ǀ

itthā ǀ ye ǀ prāk ǀ upare ǀ santi ǀ dāvane ǀ purūṇi ǀ yatra ǀ vayunāni ǀ bhojanā ǁ

10.044.08   (Mandala. Sukta. Rik)

7.8.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्रं॑ददं॒तरि॑क्षाणि कोपयत् ।

स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥

Samhita Devanagari Nonaccented

गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रंददंतरिक्षाणि कोपयत् ।

समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥

Samhita Transcription Accented

girī́m̐rájrānréjamānām̐ adhārayaddyáuḥ krandadantárikṣāṇi kopayat ǀ

samīcīné dhiṣáṇe ví ṣkabhāyati vṛ́ṣṇaḥ pītvā́ máda ukthā́ni śaṃsati ǁ

Samhita Transcription Nonaccented

girīm̐rajrānrejamānām̐ adhārayaddyauḥ krandadantarikṣāṇi kopayat ǀ

samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati ǁ

Padapatha Devanagari Accented

गि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौः । क्र॒न्द॒त् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् ।

स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्णः॑ । पी॒त्वा । मदे॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥

Padapatha Devanagari Nonaccented

गिरीन् । अज्रान् । रेजमानान् । अधारयत् । द्यौः । क्रन्दत् । अन्तरिक्षाणि । कोपयत् ।

समीचीने इति सम्ऽईचीने । धिषणे इति । वि । स्कभायति । वृष्णः । पीत्वा । मदे । उक्थानि । शंसति ॥

Padapatha Transcription Accented

girī́n ǀ ájrān ǀ réjamānān ǀ adhārayat ǀ dyáuḥ ǀ krandat ǀ antárikṣāṇi ǀ kopayat ǀ

samīcīné íti sam-īcīné ǀ dhiṣáṇe íti ǀ ví ǀ skabhāyati ǀ vṛ́ṣṇaḥ ǀ pītvā́ ǀ máde ǀ ukthā́ni ǀ śaṃsati ǁ

Padapatha Transcription Nonaccented

girīn ǀ ajrān ǀ rejamānān ǀ adhārayat ǀ dyauḥ ǀ krandat ǀ antarikṣāṇi ǀ kopayat ǀ

samīcīne iti sam-īcīne ǀ dhiṣaṇe iti ǀ vi ǀ skabhāyati ǀ vṛṣṇaḥ ǀ pītvā ǀ made ǀ ukthāni ǀ śaṃsati ǁ

10.044.09   (Mandala. Sukta. Rik)

7.8.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अंकु॒शं येना॑रु॒जासि॑ मघवंछफा॒रुजः॑ ।

अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥

Samhita Devanagari Nonaccented

इमं बिभर्मि सुकृतं ते अंकुशं येनारुजासि मघवंछफारुजः ।

अस्मिन्त्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः ॥

Samhita Transcription Accented

imám bibharmi súkṛtam te aṅkuśám yénārujā́si maghavañchaphārújaḥ ǀ

asmíntsú te sávane astvokyám sutá iṣṭáu maghavanbodhyā́bhagaḥ ǁ

Samhita Transcription Nonaccented

imam bibharmi sukṛtam te aṅkuśam yenārujāsi maghavañchaphārujaḥ ǀ

asmintsu te savane astvokyam suta iṣṭau maghavanbodhyābhagaḥ ǁ

Padapatha Devanagari Accented

इ॒मम् । बि॒भ॒र्मि॒ । सुऽकृ॑तम् । ते॒ । अ॒ङ्कु॒शम् । येन॑ । आ॒ऽरु॒जासि॑ । म॒घ॒ऽव॒न् । श॒फ॒ऽआ॒रुजः॑ ।

अ॒स्मिन् । सु । ते॒ । सव॑ने । अ॒स्तु॒ । ओ॒क्य॑म् । सु॒ते । इ॒ष्टौ । म॒घ॒ऽव॒न् । बो॒धि॒ । आऽभ॑गः ॥

Padapatha Devanagari Nonaccented

इमम् । बिभर्मि । सुऽकृतम् । ते । अङ्कुशम् । येन । आऽरुजासि । मघऽवन् । शफऽआरुजः ।

अस्मिन् । सु । ते । सवने । अस्तु । ओक्यम् । सुते । इष्टौ । मघऽवन् । बोधि । आऽभगः ॥

Padapatha Transcription Accented

imám ǀ bibharmi ǀ sú-kṛtam ǀ te ǀ aṅkuśám ǀ yéna ǀ ā-rujā́si ǀ magha-van ǀ śapha-ārújaḥ ǀ

asmín ǀ sú ǀ te ǀ sávane ǀ astu ǀ okyám ǀ suté ǀ iṣṭáu ǀ magha-van ǀ bodhi ǀ ā́-bhagaḥ ǁ

Padapatha Transcription Nonaccented

imam ǀ bibharmi ǀ su-kṛtam ǀ te ǀ aṅkuśam ǀ yena ǀ ā-rujāsi ǀ magha-van ǀ śapha-ārujaḥ ǀ

asmin ǀ su ǀ te ǀ savane ǀ astu ǀ okyam ǀ sute ǀ iṣṭau ǀ magha-van ǀ bodhi ǀ ā-bhagaḥ ǁ

10.044.10   (Mandala. Sukta. Rik)

7.8.27.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वां॑ ।

व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥

Samhita Devanagari Nonaccented

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वां ।

वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥

Samhita Transcription Accented

góbhiṣṭaremā́matim durévām yávena kṣúdham puruhūta víśvām ǀ

vayám rā́jabhiḥ prathamā́ dhánānyasmā́kena vṛjánenā jayema ǁ

Samhita Transcription Nonaccented

gobhiṣṭaremāmatim durevām yavena kṣudham puruhūta viśvām ǀ

vayam rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema ǁ

Padapatha Devanagari Accented

गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् ।

व॒यम् । राज॑ऽभिः । प्र॒थ॒माः । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

गोभिः । तरेम । अमतिम् । दुःऽएवाम् । यवेन । क्षुधम् । पुरुऽहूत । विश्वाम् ।

वयम् । राजऽभिः । प्रथमाः । धनानि । अस्माकेन । वृजनेन । जयेम ॥

Padapatha Transcription Accented

góbhiḥ ǀ tarema ǀ ámatim ǀ duḥ-évām ǀ yávena ǀ kṣúdham ǀ puru-hūta ǀ víśvām ǀ

vayám ǀ rā́ja-bhiḥ ǀ prathamā́ḥ ǀ dhánāni ǀ asmā́kena ǀ vṛjánena ǀ jayema ǁ

Padapatha Transcription Nonaccented

gobhiḥ ǀ tarema ǀ amatim ǀ duḥ-evām ǀ yavena ǀ kṣudham ǀ puru-hūta ǀ viśvām ǀ

vayam ǀ rāja-bhiḥ ǀ prathamāḥ ǀ dhanāni ǀ asmākena ǀ vṛjanena ǀ jayema ǁ

10.044.11   (Mandala. Sukta. Rik)

7.8.27.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।

इंद्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥

Samhita Devanagari Nonaccented

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।

इंद्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥

Samhita Transcription Accented

bṛ́haspátirnaḥ pári pātu paścā́dutóttarasmādádharādaghāyóḥ ǀ

índraḥ purástādutá madhyató naḥ sákhā sákhibhyo várivaḥ kṛṇotu ǁ

Samhita Transcription Nonaccented

bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ ǀ

indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ǁ

Padapatha Devanagari Accented

बृह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ।

इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ । सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥

Padapatha Devanagari Nonaccented

बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ।

इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सखिऽभ्यः । वरिवः । कृणोतु ॥

Padapatha Transcription Accented

bṛ́haspátiḥ ǀ naḥ ǀ pári ǀ pātu ǀ paścā́t ǀ utá ǀ út-tarasmāt ǀ ádharāt ǀ agha-yóḥ ǀ

índraḥ ǀ purástāt ǀ utá ǀ madhyatáḥ ǀ naḥ ǀ sákhā ǀ sákhi-bhyaḥ ǀ várivaḥ ǀ kṛṇotu ǁ

Padapatha Transcription Nonaccented

bṛhaspatiḥ ǀ naḥ ǀ pari ǀ pātu ǀ paścāt ǀ uta ǀ ut-tarasmāt ǀ adharāt ǀ agha-yoḥ ǀ

indraḥ ǀ purastāt ǀ uta ǀ madhyataḥ ǀ naḥ ǀ sakhā ǀ sakhi-bhyaḥ ǀ varivaḥ ǀ kṛṇotu ǁ