SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 45

 

1. Info

To:    agni
From:   vatsaprī bhālandana
Metres:   1st set of styles: nicṛttriṣṭup (1-5, 7); virāṭtrisṭup (9-12); triṣṭup (6); pādanicṛttriṣṭup (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.045.01   (Mandala. Sukta. Rik)

7.8.28.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।

तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिंधा॑न एनं जरते स्वा॒धीः ॥

Samhita Devanagari Nonaccented

दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः ।

तृतीयमप्सु नृमणा अजस्रमिंधान एनं जरते स्वाधीः ॥

Samhita Transcription Accented

diváspári prathamám jajñe agnírasmáddvitī́yam pári jātávedāḥ ǀ

tṛtī́yamapsú nṛmáṇā ájasramíndhāna enam jarate svādhī́ḥ ǁ

Samhita Transcription Nonaccented

divaspari prathamam jajñe agnirasmaddvitīyam pari jātavedāḥ ǀ

tṛtīyamapsu nṛmaṇā ajasramindhāna enam jarate svādhīḥ ǁ

Padapatha Devanagari Accented

दि॒वः । परि॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तऽवे॑दाः ।

तृ॒तीय॑म् । अ॒प्ऽसु । नृ॒ऽमनाः॑ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒ऽआ॒धीः ॥

Padapatha Devanagari Nonaccented

दिवः । परि । प्रथमम् । जज्ञे । अग्निः । अस्मत् । द्वितीयम् । परि । जातऽवेदाः ।

तृतीयम् । अप्ऽसु । नृऽमनाः । अजस्रम् । इन्धानः । एनम् । जरते । सुऽआधीः ॥

Padapatha Transcription Accented

diváḥ ǀ pári ǀ prathamám ǀ jajñe ǀ agníḥ ǀ asmát ǀ dvitī́yam ǀ pári ǀ jātá-vedāḥ ǀ

tṛtī́yam ǀ ap-sú ǀ nṛ-mánāḥ ǀ ájasram ǀ índhānaḥ ǀ enam ǀ jarate ǀ su-ādhī́ḥ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ pari ǀ prathamam ǀ jajñe ǀ agniḥ ǀ asmat ǀ dvitīyam ǀ pari ǀ jāta-vedāḥ ǀ

tṛtīyam ǀ ap-su ǀ nṛ-manāḥ ǀ ajasram ǀ indhānaḥ ǀ enam ǀ jarate ǀ su-ādhīḥ ǁ

10.045.02   (Mandala. Sukta. Rik)

7.8.28.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा ।

वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गंथ॑ ॥

Samhita Devanagari Nonaccented

विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।

विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगंथ ॥

Samhita Transcription Accented

vidmā́ te agne tredhā́ trayā́ṇi vidmā́ te dhā́ma víbhṛtā purutrā́ ǀ

vidmā́ te nā́ma paramám gúhā yádvidmā́ támútsam yáta ājagántha ǁ

Samhita Transcription Nonaccented

vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā ǀ

vidmā te nāma paramam guhā yadvidmā tamutsam yata ājagantha ǁ

Padapatha Devanagari Accented

वि॒द्म । ते॒ । अ॒ग्ने॒ । त्रे॒धा । त्र॒याणि॑ । वि॒द्म । ते॒ । धाम॑ । विऽभृ॑ता । पु॒रु॒ऽत्रा ।

वि॒द्म । ते॒ । नाम॑ । प॒र॒मम् । गुहा॑ । यत् । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽज॒गन्थ॑ ॥

Padapatha Devanagari Nonaccented

विद्म । ते । अग्ने । त्रेधा । त्रयाणि । विद्म । ते । धाम । विऽभृता । पुरुऽत्रा ।

विद्म । ते । नाम । परमम् । गुहा । यत् । विद्म । तम् । उत्सम् । यतः । आऽजगन्थ ॥

Padapatha Transcription Accented

vidmá ǀ te ǀ agne ǀ tredhā́ ǀ trayā́ṇi ǀ vidmá ǀ te ǀ dhā́ma ǀ ví-bhṛtā ǀ puru-trā́ ǀ

vidmá ǀ te ǀ nā́ma ǀ paramám ǀ gúhā ǀ yát ǀ vidmá ǀ tám ǀ útsam ǀ yátaḥ ǀ ā-jagántha ǁ

Padapatha Transcription Nonaccented

vidma ǀ te ǀ agne ǀ tredhā ǀ trayāṇi ǀ vidma ǀ te ǀ dhāma ǀ vi-bhṛtā ǀ puru-trā ǀ

vidma ǀ te ǀ nāma ǀ paramam ǀ guhā ǀ yat ǀ vidma ǀ tam ǀ utsam ǀ yataḥ ǀ ā-jagantha ǁ

10.045.03   (Mandala. Sukta. Rik)

7.8.28.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्वं१॒॑तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् ।

तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ॥

Samhita Devanagari Nonaccented

समुद्रे त्वा नृमणा अप्स्वंतर्नृचक्षा ईधे दिवो अग्न ऊधन् ।

तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् ॥

Samhita Transcription Accented

samudré tvā nṛmáṇā apsvántárnṛcákṣā īdhe divó agna ū́dhan ǀ

tṛtī́ye tvā rájasi tasthivā́ṃsamapā́mupásthe mahiṣā́ avardhan ǁ

Samhita Transcription Nonaccented

samudre tvā nṛmaṇā apsvantarnṛcakṣā īdhe divo agna ūdhan ǀ

tṛtīye tvā rajasi tasthivāṃsamapāmupasthe mahiṣā avardhan ǁ

Padapatha Devanagari Accented

स॒मु॒द्रे । त्वा॒ । नृ॒ऽमनाः॑ । अ॒प्ऽसु । अ॒न्तः । नृ॒ऽचक्षाः॑ । ई॒धे॒ । दि॒वः । अ॒ग्ने॒ । ऊध॑न् ।

तृ॒तीये॑ । त्वा॒ । रज॑सि । त॒स्थि॒ऽवांस॑म् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒व॒र्ध॒न् ॥

Padapatha Devanagari Nonaccented

समुद्रे । त्वा । नृऽमनाः । अप्ऽसु । अन्तः । नृऽचक्षाः । ईधे । दिवः । अग्ने । ऊधन् ।

तृतीये । त्वा । रजसि । तस्थिऽवांसम् । अपाम् । उपऽस्थे । महिषाः । अवर्धन् ॥

Padapatha Transcription Accented

samudré ǀ tvā ǀ nṛ-mánāḥ ǀ ap-sú ǀ antáḥ ǀ nṛ-cákṣāḥ ǀ īdhe ǀ diváḥ ǀ agne ǀ ū́dhan ǀ

tṛtī́ye ǀ tvā ǀ rájasi ǀ tasthi-vā́ṃsam ǀ apā́m ǀ upá-sthe ǀ mahiṣā́ḥ ǀ avardhan ǁ

Padapatha Transcription Nonaccented

samudre ǀ tvā ǀ nṛ-manāḥ ǀ ap-su ǀ antaḥ ǀ nṛ-cakṣāḥ ǀ īdhe ǀ divaḥ ǀ agne ǀ ūdhan ǀ

tṛtīye ǀ tvā ǀ rajasi ǀ tasthi-vāṃsam ǀ apām ǀ upa-sthe ǀ mahiṣāḥ ǀ avardhan ǁ

10.045.04   (Mandala. Sukta. Rik)

7.8.28.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अक्रं॑दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ समं॒जन् ।

स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्यं॒तः ॥

Samhita Devanagari Nonaccented

अक्रंददग्निः स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समंजन् ।

सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यंतः ॥

Samhita Transcription Accented

ákrandadagníḥ stanáyanniva dyáuḥ kṣā́mā rérihadvīrúdhaḥ samañján ǀ

sadyó jajñānó ví hī́middhó ákhyadā́ ródasī bhānúnā bhātyantáḥ ǁ

Samhita Transcription Nonaccented

akrandadagniḥ stanayanniva dyauḥ kṣāmā rerihadvīrudhaḥ samañjan ǀ

sadyo jajñāno vi hīmiddho akhyadā rodasī bhānunā bhātyantaḥ ǁ

Padapatha Devanagari Accented

अक्र॑न्दत् । अ॒ग्निः । स्त॒नय॑न्ऽइव । द्यौः । क्षाम॑ । रेरि॑हत् । वी॒रुधः॑ । स॒म्ऽअ॒ञ्जन् ।

स॒द्यः । ज॒ज्ञा॒नः । वि । हि । ई॒म् । इ॒द्धः । अख्य॑त् । आ । रोद॑सी॒ इति॑ । भा॒नुना॑ । भा॒ति॒ । अ॒न्तरिति॑ ॥

Padapatha Devanagari Nonaccented

अक्रन्दत् । अग्निः । स्तनयन्ऽइव । द्यौः । क्षाम । रेरिहत् । वीरुधः । सम्ऽअञ्जन् ।

सद्यः । जज्ञानः । वि । हि । ईम् । इद्धः । अख्यत् । आ । रोदसी इति । भानुना । भाति । अन्तरिति ॥

Padapatha Transcription Accented

ákrandat ǀ agníḥ ǀ stanáyan-iva ǀ dyáuḥ ǀ kṣā́ma ǀ rérihat ǀ vīrúdhaḥ ǀ sam-añján ǀ

sadyáḥ ǀ jajñānáḥ ǀ ví ǀ hí ǀ īm ǀ iddháḥ ǀ ákhyat ǀ ā́ ǀ ródasī íti ǀ bhānúnā ǀ bhāti ǀ antáríti ǁ

Padapatha Transcription Nonaccented

akrandat ǀ agniḥ ǀ stanayan-iva ǀ dyauḥ ǀ kṣāma ǀ rerihat ǀ vīrudhaḥ ǀ sam-añjan ǀ

sadyaḥ ǀ jajñānaḥ ǀ vi ǀ hi ǀ īm ǀ iddhaḥ ǀ akhyat ǀ ā ǀ rodasī iti ǀ bhānunā ǀ bhāti ǀ antariti ǁ

10.045.05   (Mandala. Sukta. Rik)

7.8.28.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः ।

वसुः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ॥

Samhita Devanagari Nonaccented

श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।

वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः ॥

Samhita Transcription Accented

śrīṇā́mudāró dharúṇo rayīṇā́m manīṣā́ṇām prā́rpaṇaḥ sómagopāḥ ǀ

vásuḥ sūnúḥ sáhaso apsú rā́jā ví bhātyágra uṣásāmidhānáḥ ǁ

Samhita Transcription Nonaccented

śrīṇāmudāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ ǀ

vasuḥ sūnuḥ sahaso apsu rājā vi bhātyagra uṣasāmidhānaḥ ǁ

Padapatha Devanagari Accented

श्री॒णाम् । उ॒त्ऽआ॒रः । ध॒रुणः॑ । र॒यी॒णाम् । म॒नी॒षाणा॑म् । प्र॒ऽअर्प॑णः । सोम॑ऽगोपाः ।

वसुः॑ । सू॒नुः । सह॑सः । अ॒प्ऽसु । राजा॑ । वि । भा॒ति॒ । अग्रे॑ । उ॒षसा॑म् । इ॒धा॒नः ॥

Padapatha Devanagari Nonaccented

श्रीणाम् । उत्ऽआरः । धरुणः । रयीणाम् । मनीषाणाम् । प्रऽअर्पणः । सोमऽगोपाः ।

वसुः । सूनुः । सहसः । अप्ऽसु । राजा । वि । भाति । अग्रे । उषसाम् । इधानः ॥

Padapatha Transcription Accented

śrīṇā́m ǀ ut-āráḥ ǀ dharúṇaḥ ǀ rayīṇā́m ǀ manīṣā́ṇām ǀ pra-árpaṇaḥ ǀ sóma-gopāḥ ǀ

vásuḥ ǀ sūnúḥ ǀ sáhasaḥ ǀ ap-sú ǀ rā́jā ǀ ví ǀ bhāti ǀ ágre ǀ uṣásām ǀ idhānáḥ ǁ

Padapatha Transcription Nonaccented

śrīṇām ǀ ut-āraḥ ǀ dharuṇaḥ ǀ rayīṇām ǀ manīṣāṇām ǀ pra-arpaṇaḥ ǀ soma-gopāḥ ǀ

vasuḥ ǀ sūnuḥ ǀ sahasaḥ ǀ ap-su ǀ rājā ǀ vi ǀ bhāti ǀ agre ǀ uṣasām ǀ idhānaḥ ǁ

10.045.06   (Mandala. Sukta. Rik)

7.8.28.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ।

वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यंजना॒ यद॒ग्निमय॑जंत॒ पंच॑ ॥

Samhita Devanagari Nonaccented

विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः ।

वीळुं चिदद्रिमभिनत्परायंजना यदग्निमयजंत पंच ॥

Samhita Transcription Accented

víśvasya ketúrbhúvanasya gárbha ā́ ródasī apṛṇājjā́yamānaḥ ǀ

vīḷúm cidádrimabhinatparāyáñjánā yádagnímáyajanta páñca ǁ

Samhita Transcription Nonaccented

viśvasya keturbhuvanasya garbha ā rodasī apṛṇājjāyamānaḥ ǀ

vīḷum cidadrimabhinatparāyañjanā yadagnimayajanta pañca ǁ

Padapatha Devanagari Accented

विश्व॑स्य । के॒तुः । भुव॑नस्य । गर्भः॑ । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ।

वी॒ळुम् । चि॒त् । अद्रि॑म् । अ॒भि॒न॒त् । प॒रा॒ऽयन् । जनाः॑ । यत् । अ॒ग्निम् । अय॑जन्त । पञ्च॑ ॥

Padapatha Devanagari Nonaccented

विश्वस्य । केतुः । भुवनस्य । गर्भः । आ । रोदसी इति । अपृणात् । जायमानः ।

वीळुम् । चित् । अद्रिम् । अभिनत् । पराऽयन् । जनाः । यत् । अग्निम् । अयजन्त । पञ्च ॥

Padapatha Transcription Accented

víśvasya ǀ ketúḥ ǀ bhúvanasya ǀ gárbhaḥ ǀ ā́ ǀ ródasī íti ǀ apṛṇāt ǀ jā́yamānaḥ ǀ

vīḷúm ǀ cit ǀ ádrim ǀ abhinat ǀ parā-yán ǀ jánāḥ ǀ yát ǀ agním ǀ áyajanta ǀ páñca ǁ

Padapatha Transcription Nonaccented

viśvasya ǀ ketuḥ ǀ bhuvanasya ǀ garbhaḥ ǀ ā ǀ rodasī iti ǀ apṛṇāt ǀ jāyamānaḥ ǀ

vīḷum ǀ cit ǀ adrim ǀ abhinat ǀ parā-yan ǀ janāḥ ǀ yat ǀ agnim ǀ ayajanta ǀ pañca ǁ

10.045.07   (Mandala. Sukta. Rik)

7.8.29.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।

इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥

Samhita Devanagari Nonaccented

उशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि ।

इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥

Samhita Transcription Accented

uśíkpāvakó aratíḥ sumedhā́ márteṣvagníramṛ́to ní dhāyi ǀ

íyarti dhūmámaruṣám bháribhradúcchukréṇa śocíṣā dyā́mínakṣan ǁ

Samhita Transcription Nonaccented

uśikpāvako aratiḥ sumedhā marteṣvagniramṛto ni dhāyi ǀ

iyarti dhūmamaruṣam bharibhraducchukreṇa śociṣā dyāminakṣan ǁ

Padapatha Devanagari Accented

उ॒शिक् । पा॒व॒कः । अ॒र॒तिः । सु॒ऽमे॒धाः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ ।

इय॑र्ति । धू॒मम् । अ॒रु॒षम् । भरि॑भ्रत् । उत् । शु॒क्रेण॑ । शो॒चिषा॑ । द्याम् । इन॑क्षन् ॥

Padapatha Devanagari Nonaccented

उशिक् । पावकः । अरतिः । सुऽमेधाः । मर्तेषु । अग्निः । अमृतः । नि । धायि ।

इयर्ति । धूमम् । अरुषम् । भरिभ्रत् । उत् । शुक्रेण । शोचिषा । द्याम् । इनक्षन् ॥

Padapatha Transcription Accented

uśík ǀ pāvakáḥ ǀ aratíḥ ǀ su-medhā́ḥ ǀ márteṣu ǀ agníḥ ǀ amṛ́taḥ ǀ ní ǀ dhāyi ǀ

íyarti ǀ dhūmám ǀ aruṣám ǀ bháribhrat ǀ út ǀ śukréṇa ǀ śocíṣā ǀ dyā́m ǀ ínakṣan ǁ

Padapatha Transcription Nonaccented

uśik ǀ pāvakaḥ ǀ aratiḥ ǀ su-medhāḥ ǀ marteṣu ǀ agniḥ ǀ amṛtaḥ ǀ ni ǀ dhāyi ǀ

iyarti ǀ dhūmam ǀ aruṣam ǀ bharibhrat ǀ ut ǀ śukreṇa ǀ śociṣā ǀ dyām ǀ inakṣan ǁ

10.045.08   (Mandala. Sukta. Rik)

7.8.29.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः ।

अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेताः॑ ॥

Samhita Devanagari Nonaccented

दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः ।

अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः ॥

Samhita Transcription Accented

dṛśānó rukmá urviyā́ vyádyauddurmárṣamā́yuḥ śriyé rucānáḥ ǀ

agníramṛ́to abhavadváyobhiryádenam dyáurjanáyatsurétāḥ ǁ

Samhita Transcription Nonaccented

dṛśāno rukma urviyā vyadyauddurmarṣamāyuḥ śriye rucānaḥ ǀ

agniramṛto abhavadvayobhiryadenam dyaurjanayatsuretāḥ ǁ

Padapatha Devanagari Accented

दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒ऽमर्ष॑म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः ।

अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयः॑ऽभिः । यत् । ए॒न॒म् । द्यौः । ज॒नय॑त् । सु॒ऽरेताः॑ ॥

Padapatha Devanagari Nonaccented

दृशानः । रुक्मः । उर्विया । वि । अद्यौत् । दुःऽमर्षम् । आयुः । श्रिये । रुचानः ।

अग्निः । अमृतः । अभवत् । वयःऽभिः । यत् । एनम् । द्यौः । जनयत् । सुऽरेताः ॥

Padapatha Transcription Accented

dṛśānáḥ ǀ rukmáḥ ǀ urviyā́ ǀ ví ǀ adyaut ǀ duḥ-márṣam ǀ ā́yuḥ ǀ śriyé ǀ rucānáḥ ǀ

agníḥ ǀ amṛ́taḥ ǀ abhavat ǀ váyaḥ-bhiḥ ǀ yát ǀ enam ǀ dyáuḥ ǀ janáyat ǀ su-rétāḥ ǁ

Padapatha Transcription Nonaccented

dṛśānaḥ ǀ rukmaḥ ǀ urviyā ǀ vi ǀ adyaut ǀ duḥ-marṣam ǀ āyuḥ ǀ śriye ǀ rucānaḥ ǀ

agniḥ ǀ amṛtaḥ ǀ abhavat ǀ vayaḥ-bhiḥ ǀ yat ǀ enam ǀ dyauḥ ǀ janayat ǀ su-retāḥ ǁ

10.045.09   (Mandala. Sukta. Rik)

7.8.29.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तवं॑तमग्ने ।

प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥

Samhita Devanagari Nonaccented

यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवंतमग्ने ।

प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥

Samhita Transcription Accented

yáste adyá kṛṇávadbhadraśoce’pūpám deva ghṛtávantamagne ǀ

prá tám naya pratarám vásyo ácchābhí sumnám devábhaktam yaviṣṭha ǁ

Samhita Transcription Nonaccented

yaste adya kṛṇavadbhadraśoce’pūpam deva ghṛtavantamagne ǀ

pra tam naya prataram vasyo acchābhi sumnam devabhaktam yaviṣṭha ǁ

Padapatha Devanagari Accented

यः । ते॒ । अ॒द्य । कृ॒णव॑त् । भ॒द्र॒ऽशो॒चे॒ । अ॒पू॒पम् । दे॒व॒ । घृ॒तऽव॑न्तम् । अ॒ग्ने॒ ।

प्र । तम् । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ । अ॒भि । सु॒म्नम् । दे॒वऽभ॑क्तम् । य॒वि॒ष्ठ॒ ॥

Padapatha Devanagari Nonaccented

यः । ते । अद्य । कृणवत् । भद्रऽशोचे । अपूपम् । देव । घृतऽवन्तम् । अग्ने ।

प्र । तम् । नय । प्रऽतरम् । वस्यः । अच्छ । अभि । सुम्नम् । देवऽभक्तम् । यविष्ठ ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ adyá ǀ kṛṇávat ǀ bhadra-śoce ǀ apūpám ǀ deva ǀ ghṛtá-vantam ǀ agne ǀ

prá ǀ tám ǀ naya ǀ pra-tarám ǀ vásyaḥ ǀ áccha ǀ abhí ǀ sumnám ǀ devá-bhaktam ǀ yaviṣṭha ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ adya ǀ kṛṇavat ǀ bhadra-śoce ǀ apūpam ǀ deva ǀ ghṛta-vantam ǀ agne ǀ

pra ǀ tam ǀ naya ǀ pra-taram ǀ vasyaḥ ǀ accha ǀ abhi ǀ sumnam ǀ deva-bhaktam ǀ yaviṣṭha ǁ

10.045.10   (Mandala. Sukta. Rik)

7.8.29.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।

प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥

Samhita Devanagari Nonaccented

आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने ।

प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥

Samhita Transcription Accented

ā́ tám bhaja sauśravaséṣvagna uktháuktha ā́ bhaja śasyámāne ǀ

priyáḥ sū́rye priyó agnā́ bhavātyújjāténa bhinádadújjánitvaiḥ ǁ

Samhita Transcription Nonaccented

ā tam bhaja sauśravaseṣvagna ukthauktha ā bhaja śasyamāne ǀ

priyaḥ sūrye priyo agnā bhavātyujjātena bhinadadujjanitvaiḥ ǁ

Padapatha Devanagari Accented

आ । तम् । भ॒ज॒ । सौ॒श्र॒व॒सेषु॑ । अ॒ग्ने॒ । उ॒क्थेऽउ॑क्थे । आ । भ॒ज॒ । श॒स्यमा॑ने ।

प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । उत् । जा॒तेन॑ । भि॒नद॑त् । उत् । जनि॑ऽत्वैः ॥

Padapatha Devanagari Nonaccented

आ । तम् । भज । सौश्रवसेषु । अग्ने । उक्थेऽउक्थे । आ । भज । शस्यमाने ।

प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । उत् । जातेन । भिनदत् । उत् । जनिऽत्वैः ॥

Padapatha Transcription Accented

ā́ ǀ tám ǀ bhaja ǀ sauśravaséṣu ǀ agne ǀ ukthé-ukthe ǀ ā́ ǀ bhaja ǀ śasyámāne ǀ

priyáḥ ǀ sū́rye ǀ priyáḥ ǀ agnā́ ǀ bhavāti ǀ út ǀ jāténa ǀ bhinádat ǀ út ǀ jáni-tvaiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ tam ǀ bhaja ǀ sauśravaseṣu ǀ agne ǀ ukthe-ukthe ǀ ā ǀ bhaja ǀ śasyamāne ǀ

priyaḥ ǀ sūrye ǀ priyaḥ ǀ agnā ǀ bhavāti ǀ ut ǀ jātena ǀ bhinadat ǀ ut ǀ jani-tvaiḥ ǁ

10.045.11   (Mandala. Sukta. Rik)

7.8.29.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि ।

त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोमं॑तमु॒शिजो॒ वि व॑व्रुः ॥

Samhita Devanagari Nonaccented

त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि ।

त्वया सह द्रविणमिच्छमाना व्रजं गोमंतमुशिजो वि वव्रुः ॥

Samhita Transcription Accented

tvā́magne yájamānā ánu dyū́nvíśvā vásu dadhire vā́ryāṇi ǀ

tváyā sahá dráviṇamicchámānā vrajám gómantamuśíjo ví vavruḥ ǁ

Samhita Transcription Nonaccented

tvāmagne yajamānā anu dyūnviśvā vasu dadhire vāryāṇi ǀ

tvayā saha draviṇamicchamānā vrajam gomantamuśijo vi vavruḥ ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । यज॑मानाः । अनु॑ । द्यून् । विश्वा॑ । वसु॑ । द॒धि॒रे॒ । वार्या॑णि ।

त्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । यजमानाः । अनु । द्यून् । विश्वा । वसु । दधिरे । वार्याणि ।

त्वया । सह । द्रविणम् । इच्छमानाः । व्रजम् । गोऽमन्तम् । उशिजः । वि । वव्रुः ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ yájamānāḥ ǀ ánu ǀ dyū́n ǀ víśvā ǀ vásu ǀ dadhire ǀ vā́ryāṇi ǀ

tváyā ǀ sahá ǀ dráviṇam ǀ icchámānāḥ ǀ vrajám ǀ gó-mantam ǀ uśíjaḥ ǀ ví ǀ vavruḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ yajamānāḥ ǀ anu ǀ dyūn ǀ viśvā ǀ vasu ǀ dadhire ǀ vāryāṇi ǀ

tvayā ǀ saha ǀ draviṇam ǀ icchamānāḥ ǀ vrajam ǀ go-mantam ǀ uśijaḥ ǀ vi ǀ vavruḥ ǁ

10.045.12   (Mandala. Sukta. Rik)

7.8.29.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्ता॑व्य॒ग्निर्न॒रां सु॒शेवो॑ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः ।

अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीरं॑ ॥

Samhita Devanagari Nonaccented

अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः ।

अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरं ॥

Samhita Transcription Accented

ástāvyagnírnarā́m suśévo vaiśvānará ṛ́ṣibhiḥ sómagopāḥ ǀ

adveṣé dyā́vāpṛthivī́ huvema dévā dhattá rayímasmé suvī́ram ǁ

Samhita Transcription Nonaccented

astāvyagnirnarām suśevo vaiśvānara ṛṣibhiḥ somagopāḥ ǀ

adveṣe dyāvāpṛthivī huvema devā dhatta rayimasme suvīram ǁ

Padapatha Devanagari Accented

अस्ता॑वि । अ॒ग्निः । न॒राम् । सु॒ऽशेवः॑ । वै॒श्वा॒न॒रः । ऋषि॑ऽभिः । सोम॑ऽगोपाः ।

अ॒द्वे॒षे इति॑ । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥

Padapatha Devanagari Nonaccented

अस्तावि । अग्निः । नराम् । सुऽशेवः । वैश्वानरः । ऋषिऽभिः । सोमऽगोपाः ।

अद्वेषे इति । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुऽवीरम् ॥

Padapatha Transcription Accented

ástāvi ǀ agníḥ ǀ narā́m ǀ su-śévaḥ ǀ vaiśvānaráḥ ǀ ṛ́ṣi-bhiḥ ǀ sóma-gopāḥ ǀ

adveṣé íti ǀ dyā́vāpṛthivī́ íti ǀ huvema ǀ dévāḥ ǀ dhattá ǀ rayím ǀ asmé íti ǀ su-vī́ram ǁ

Padapatha Transcription Nonaccented

astāvi ǀ agniḥ ǀ narām ǀ su-śevaḥ ǀ vaiśvānaraḥ ǀ ṛṣi-bhiḥ ǀ soma-gopāḥ ǀ

adveṣe iti ǀ dyāvāpṛthivī iti ǀ huvema ǀ devāḥ ǀ dhatta ǀ rayim ǀ asme iti ǀ su-vīram ǁ