SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 46

 

1. Info

To:    agni
From:   vatsaprī bhālandana
Metres:   1st set of styles: triṣṭup (4, 8, 10); pādanicṛttriṣṭup (1, 2); svarāḍārcītriṣṭup (3, 5); bhurigārcītriṣṭup (6); virāṭtrisṭup (7); nicṛttriṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.046.01   (Mandala. Sukta. Rik)

8.1.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ ।

दधि॒र्यो धायि॒ स ते॒ वयां॑सि यं॒ता वसू॑नि विध॒ते त॑नू॒पाः ॥

Samhita Devanagari Nonaccented

प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे ।

दधिर्यो धायि स ते वयांसि यंता वसूनि विधते तनूपाः ॥

Samhita Transcription Accented

prá hótā jātó mahā́nnabhovínnṛṣádvā sīdadapā́mupásthe ǀ

dádhiryó dhā́yi sá te váyāṃsi yantā́ vásūni vidhaté tanūpā́ḥ ǁ

Samhita Transcription Nonaccented

pra hotā jāto mahānnabhovinnṛṣadvā sīdadapāmupasthe ǀ

dadhiryo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ ǁ

Padapatha Devanagari Accented

प्र । होता॑ । जा॒तः । म॒हान् । न॒भः॒ऽवित् । नृ॒ऽसद्वा॑ । सी॒द॒त् । अ॒पाम् । उ॒पऽस्थे॑ ।

दधिः॑ । यः । धायि॑ । सः । ते॒ । वयां॑सि । य॒न्ता । वसू॑नि । वि॒ध॒ते । त॒नू॒ऽपाः ॥

Padapatha Devanagari Nonaccented

प्र । होता । जातः । महान् । नभःऽवित् । नृऽसद्वा । सीदत् । अपाम् । उपऽस्थे ।

दधिः । यः । धायि । सः । ते । वयांसि । यन्ता । वसूनि । विधते । तनूऽपाः ॥

Padapatha Transcription Accented

prá ǀ hótā ǀ jātáḥ ǀ mahā́n ǀ nabhaḥ-vít ǀ nṛ-sádvā ǀ sīdat ǀ apā́m ǀ upá-sthe ǀ

dádhiḥ ǀ yáḥ ǀ dhā́yi ǀ sáḥ ǀ te ǀ váyāṃsi ǀ yantā́ ǀ vásūni ǀ vidhaté ǀ tanū-pā́ḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ hotā ǀ jātaḥ ǀ mahān ǀ nabhaḥ-vit ǀ nṛ-sadvā ǀ sīdat ǀ apām ǀ upa-sthe ǀ

dadhiḥ ǀ yaḥ ǀ dhāyi ǀ saḥ ǀ te ǀ vayāṃsi ǀ yantā ǀ vasūni ǀ vidhate ǀ tanū-pāḥ ǁ

10.046.02   (Mandala. Sukta. Rik)

8.1.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं वि॒धंतो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् ।

गुहा॒ चतं॑तमु॒शिजो॒ नमो॑भिरि॒च्छंतो॒ धीरा॒ भृग॑वोऽविंदन् ॥

Samhita Devanagari Nonaccented

इमं विधंतो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन् ।

गुहा चतंतमुशिजो नमोभिरिच्छंतो धीरा भृगवोऽविंदन् ॥

Samhita Transcription Accented

imám vidhánto apā́m sadhásthe paśúm ná naṣṭám padáiránu gman ǀ

gúhā cátantamuśíjo námobhiricchánto dhī́rā bhṛ́gavo’vindan ǁ

Samhita Transcription Nonaccented

imam vidhanto apām sadhasthe paśum na naṣṭam padairanu gman ǀ

guhā catantamuśijo namobhiricchanto dhīrā bhṛgavo’vindan ǁ

Padapatha Devanagari Accented

इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । प॒शुम् । न । न॒ष्टम् । प॒दैः । अनु॑ । ग्म॒न् ।

गुहा॑ । चत॑न्तम् । उ॒शिजः॑ । नमः॑ऽभिः । इ॒च्छन्तः॑ । धीराः॑ । भृग॑वः । अ॒वि॒न्द॒न् ॥

Padapatha Devanagari Nonaccented

इमम् । विधन्तः । अपाम् । सधऽस्थे । पशुम् । न । नष्टम् । पदैः । अनु । ग्मन् ।

गुहा । चतन्तम् । उशिजः । नमःऽभिः । इच्छन्तः । धीराः । भृगवः । अविन्दन् ॥

Padapatha Transcription Accented

imám ǀ vidhántaḥ ǀ apā́m ǀ sadhá-sthe ǀ paśúm ǀ ná ǀ naṣṭám ǀ padáiḥ ǀ ánu ǀ gman ǀ

gúhā ǀ cátantam ǀ uśíjaḥ ǀ námaḥ-bhiḥ ǀ icchántaḥ ǀ dhī́rāḥ ǀ bhṛ́gavaḥ ǀ avindan ǁ

Padapatha Transcription Nonaccented

imam ǀ vidhantaḥ ǀ apām ǀ sadha-sthe ǀ paśum ǀ na ǀ naṣṭam ǀ padaiḥ ǀ anu ǀ gman ǀ

guhā ǀ catantam ǀ uśijaḥ ǀ namaḥ-bhiḥ ǀ icchantaḥ ǀ dhīrāḥ ǀ bhṛgavaḥ ǀ avindan ǁ

10.046.03   (Mandala. Sukta. Rik)

8.1.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं त्रि॒तो भूर्य॑विंददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः ।

स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥

Samhita Devanagari Nonaccented

इमं त्रितो भूर्यविंददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः ।

स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥

Samhita Transcription Accented

imám tritó bhū́ryavindadicchánvaibhūvasó mūrdhányághnyāyāḥ ǀ

sá śévṛdho jātá ā́ harmyéṣu nā́bhiryúvā bhavati rocanásya ǁ

Samhita Transcription Nonaccented

imam trito bhūryavindadicchanvaibhūvaso mūrdhanyaghnyāyāḥ ǀ

sa śevṛdho jāta ā harmyeṣu nābhiryuvā bhavati rocanasya ǁ

Padapatha Devanagari Accented

इ॒मम् । त्रि॒तः । भूरि॑ । अ॒वि॒न्द॒त् । इ॒च्छन् । वै॒भु॒ऽव॒सः । मू॒र्धनि॑ । अघ्न्या॑याः ।

सः । शेऽवृ॑धः । जा॒तः । आ । ह॒र्म्येषु॑ । नाभिः॑ । युवा॑ । भ॒व॒ति॒ । रो॒च॒नस्य॑ ॥

Padapatha Devanagari Nonaccented

इमम् । त्रितः । भूरि । अविन्दत् । इच्छन् । वैभुऽवसः । मूर्धनि । अघ्न्यायाः ।

सः । शेऽवृधः । जातः । आ । हर्म्येषु । नाभिः । युवा । भवति । रोचनस्य ॥

Padapatha Transcription Accented

imám ǀ tritáḥ ǀ bhū́ri ǀ avindat ǀ icchán ǀ vaibhu-vasáḥ ǀ mūrdháni ǀ ághnyāyāḥ ǀ

sáḥ ǀ śé-vṛdhaḥ ǀ jātáḥ ǀ ā́ ǀ harmyéṣu ǀ nā́bhiḥ ǀ yúvā ǀ bhavati ǀ rocanásya ǁ

Padapatha Transcription Nonaccented

imam ǀ tritaḥ ǀ bhūri ǀ avindat ǀ icchan ǀ vaibhu-vasaḥ ǀ mūrdhani ǀ aghnyāyāḥ ǀ

saḥ ǀ śe-vṛdhaḥ ǀ jātaḥ ǀ ā ǀ harmyeṣu ǀ nābhiḥ ǀ yuvā ǀ bhavati ǀ rocanasya ǁ

10.046.04   (Mandala. Sukta. Rik)

8.1.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मं॒द्रं होता॑रमु॒शिजो॒ नमो॑भिः॒ प्रांचं॑ य॒ज्ञं ने॒तार॑मध्व॒राणां॑ ।

वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥

Samhita Devanagari Nonaccented

मंद्रं होतारमुशिजो नमोभिः प्रांचं यज्ञं नेतारमध्वराणां ।

विशामकृण्वन्नरतिं पावकं हव्यवाहं दधतो मानुषेषु ॥

Samhita Transcription Accented

mandrám hótāramuśíjo námobhiḥ prā́ñcam yajñám netā́ramadhvarā́ṇām ǀ

viśā́makṛṇvannaratím pāvakám havyavā́ham dádhato mā́nuṣeṣu ǁ

Samhita Transcription Nonaccented

mandram hotāramuśijo namobhiḥ prāñcam yajñam netāramadhvarāṇām ǀ

viśāmakṛṇvannaratim pāvakam havyavāham dadhato mānuṣeṣu ǁ

Padapatha Devanagari Accented

म॒न्द्रम् । होता॑रम् । उ॒शिजः॑ । नमः॑ऽभिः । प्राञ्च॑म् । य॒ज्ञम् । ने॒तार॑म् । अ॒ध्व॒राणा॑म् ।

वि॒शाम् । अ॒कृ॒ण्व॒न् । अ॒र॒तिम् । पा॒व॒कम् । ह॒व्य॒ऽवाह॑म् । दध॑तः । मानु॑षेषु ॥

Padapatha Devanagari Nonaccented

मन्द्रम् । होतारम् । उशिजः । नमःऽभिः । प्राञ्चम् । यज्ञम् । नेतारम् । अध्वराणाम् ।

विशाम् । अकृण्वन् । अरतिम् । पावकम् । हव्यऽवाहम् । दधतः । मानुषेषु ॥

Padapatha Transcription Accented

mandrám ǀ hótāram ǀ uśíjaḥ ǀ námaḥ-bhiḥ ǀ prā́ñcam ǀ yajñám ǀ netā́ram ǀ adhvarā́ṇām ǀ

viśā́m ǀ akṛṇvan ǀ aratím ǀ pāvakám ǀ havya-vā́ham ǀ dádhataḥ ǀ mā́nuṣeṣu ǁ

Padapatha Transcription Nonaccented

mandram ǀ hotāram ǀ uśijaḥ ǀ namaḥ-bhiḥ ǀ prāñcam ǀ yajñam ǀ netāram ǀ adhvarāṇām ǀ

viśām ǀ akṛṇvan ǀ aratim ǀ pāvakam ǀ havya-vāham ǀ dadhataḥ ǀ mānuṣeṣu ǁ

10.046.05   (Mandala. Sukta. Rik)

8.1.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र भू॒र्जयं॑तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माणं॑ ।

नयं॑तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चं ॥

Samhita Devanagari Nonaccented

प्र भूर्जयंतं महां विपोधां मूरा अमूरं पुरां दर्माणं ।

नयंतो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चं ॥

Samhita Transcription Accented

prá bhūrjáyantam mahā́m vipodhā́m mūrā́ ámūram purā́m darmā́ṇam ǀ

náyanto gárbham vanā́m dhíyam dhurhíriśmaśrum nā́rvāṇam dhánarcam ǁ

Samhita Transcription Nonaccented

pra bhūrjayantam mahām vipodhām mūrā amūram purām darmāṇam ǀ

nayanto garbham vanām dhiyam dhurhiriśmaśrum nārvāṇam dhanarcam ǁ

Padapatha Devanagari Accented

प्र । भूः॒ । जय॑न्तम् । म॒हान् । वि॒पः॒ऽधाम् । मू॒राः । अमू॑रम् । पु॒राम् । द॒र्माण॑म् ।

नय॑न्तः । गर्भ॑म् । व॒नाम् । धिय॑म् । धुः॒ । हिरि॑ऽश्मश्रुम् । न । अर्वा॑णम् । धन॑ऽअर्चम् ॥

Padapatha Devanagari Nonaccented

प्र । भूः । जयन्तम् । महान् । विपःऽधाम् । मूराः । अमूरम् । पुराम् । दर्माणम् ।

नयन्तः । गर्भम् । वनाम् । धियम् । धुः । हिरिऽश्मश्रुम् । न । अर्वाणम् । धनऽअर्चम् ॥

Padapatha Transcription Accented

prá ǀ bhūḥ ǀ jáyantam ǀ mahā́n ǀ vipaḥ-dhā́m ǀ mūrā́ḥ ǀ ámūram ǀ purā́m ǀ darmā́ṇam ǀ

náyantaḥ ǀ gárbham ǀ vanā́m ǀ dhíyam ǀ dhuḥ ǀ híri-śmaśrum ǀ ná ǀ árvāṇam ǀ dhána-arcam ǁ

Padapatha Transcription Nonaccented

pra ǀ bhūḥ ǀ jayantam ǀ mahān ǀ vipaḥ-dhām ǀ mūrāḥ ǀ amūram ǀ purām ǀ darmāṇam ǀ

nayantaḥ ǀ garbham ǀ vanām ǀ dhiyam ǀ dhuḥ ǀ hiri-śmaśrum ǀ na ǀ arvāṇam ǀ dhana-arcam ǁ

10.046.06   (Mandala. Sukta. Rik)

8.1.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीददं॒तः ।

अतः॑ सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणायं॒त्रैरी॑यते॒ नॄन् ॥

Samhita Devanagari Nonaccented

नि पस्त्यासु त्रितः स्तभूयन्परिवीतो योनौ सीददंतः ।

अतः संगृभ्या विशां दमूना विधर्मणायंत्रैरीयते नॄन् ॥

Samhita Transcription Accented

ní pastyā́su tritáḥ stabhūyánpárivīto yónau sīdadantáḥ ǀ

átaḥ saṃgṛ́bhyā viśā́m dámūnā vídharmaṇāyantráirīyate nṝ́n ǁ

Samhita Transcription Nonaccented

ni pastyāsu tritaḥ stabhūyanparivīto yonau sīdadantaḥ ǀ

ataḥ saṃgṛbhyā viśām damūnā vidharmaṇāyantrairīyate nṝn ǁ

Padapatha Devanagari Accented

नि । प॒स्त्या॑सु । त्रि॒तः । स्त॒भु॒ऽयन् । परि॑ऽवीतः । योनौ॑ । सी॒द॒त् । अ॒न्तरिति॑ ।

अतः॑ । स॒म्ऽगृभ्य॑ । वि॒शाम् । दमू॑नाः । विऽध॑र्मणा । अ॒य॒न्त्रैः । ई॒य॒ते॒ । नॄन् ॥

Padapatha Devanagari Nonaccented

नि । पस्त्यासु । त्रितः । स्तभुऽयन् । परिऽवीतः । योनौ । सीदत् । अन्तरिति ।

अतः । सम्ऽगृभ्य । विशाम् । दमूनाः । विऽधर्मणा । अयन्त्रैः । ईयते । नॄन् ॥

Padapatha Transcription Accented

ní ǀ pastyā́su ǀ tritáḥ ǀ stabhu-yán ǀ pári-vītaḥ ǀ yónau ǀ sīdat ǀ antáríti ǀ

átaḥ ǀ sam-gṛ́bhya ǀ viśā́m ǀ dámūnāḥ ǀ ví-dharmaṇā ǀ ayantráiḥ ǀ īyate ǀ nṝ́n ǁ

Padapatha Transcription Nonaccented

ni ǀ pastyāsu ǀ tritaḥ ǀ stabhu-yan ǀ pari-vītaḥ ǀ yonau ǀ sīdat ǀ antariti ǀ

ataḥ ǀ sam-gṛbhya ǀ viśām ǀ damūnāḥ ǀ vi-dharmaṇā ǀ ayantraiḥ ǀ īyate ǀ nṝn ǁ

10.046.07   (Mandala. Sukta. Rik)

8.1.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः ।

श्वि॒ती॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥

Samhita Devanagari Nonaccented

अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः ।

श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥

Samhita Transcription Accented

asyā́járāso damā́marítrā arcáddhūmāso agnáyaḥ pāvakā́ḥ ǀ

śvitīcáyaḥ śvātrā́so bhuraṇyávo vanarṣádo vāyávo ná sómāḥ ǁ

Samhita Transcription Nonaccented

asyājarāso damāmaritrā arcaddhūmāso agnayaḥ pāvakāḥ ǀ

śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ ǁ

Padapatha Devanagari Accented

अ॒स्य । अ॒जरा॑सः । द॒माम् । अ॒रित्राः॑ । अ॒र्चत्ऽधू॑मासः । अ॒ग्नयः॑ । पा॒व॒काः ।

श्वि॒ती॒चयः॑ । श्वा॒त्रासः॑ । भु॒र॒ण्यवः॑ । व॒न॒ऽसदः॑ । वा॒यवः॑ । न । सोमाः॑ ॥

Padapatha Devanagari Nonaccented

अस्य । अजरासः । दमाम् । अरित्राः । अर्चत्ऽधूमासः । अग्नयः । पावकाः ।

श्वितीचयः । श्वात्रासः । भुरण्यवः । वनऽसदः । वायवः । न । सोमाः ॥

Padapatha Transcription Accented

asyá ǀ ajárāsaḥ ǀ damā́m ǀ arítrāḥ ǀ arcát-dhūmāsaḥ ǀ agnáyaḥ ǀ pāvakā́ḥ ǀ

śvitīcáyaḥ ǀ śvātrā́saḥ ǀ bhuraṇyávaḥ ǀ vana-sádaḥ ǀ vāyávaḥ ǀ ná ǀ sómāḥ ǁ

Padapatha Transcription Nonaccented

asya ǀ ajarāsaḥ ǀ damām ǀ aritrāḥ ǀ arcat-dhūmāsaḥ ǀ agnayaḥ ǀ pāvakāḥ ǀ

śvitīcayaḥ ǀ śvātrāsaḥ ǀ bhuraṇyavaḥ ǀ vana-sadaḥ ǀ vāyavaḥ ǀ na ǀ somāḥ ǁ

10.046.08   (Mandala. Sukta. Rik)

8.1.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः ।

तमा॒यवः॑ शु॒चयं॑तं पाव॒कं मं॒द्रं होता॑रं दधिरे॒ यजि॑ष्ठं ॥

Samhita Devanagari Nonaccented

प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः ।

तमायवः शुचयंतं पावकं मंद्रं होतारं दधिरे यजिष्ठं ॥

Samhita Transcription Accented

prá jihváyā bharate vépo agníḥ prá vayúnāni cétasā pṛthivyā́ḥ ǀ

támāyávaḥ śucáyantam pāvakám mandrám hótāram dadhire yájiṣṭham ǁ

Samhita Transcription Nonaccented

pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ ǀ

tamāyavaḥ śucayantam pāvakam mandram hotāram dadhire yajiṣṭham ǁ

Padapatha Devanagari Accented

प्र । जि॒ह्वया॑ । भ॒र॒ते॒ । वेपः॑ । अ॒ग्निः । प्र । व॒युना॑नि । चेत॑सा । पृ॒थि॒व्याः ।

तम् । आ॒यवः॑ । शु॒चय॑न्तम् । पा॒व॒कम् । म॒न्द्रम् । होता॑रम् । द॒धि॒रे॒ । यजि॑ष्ठम् ॥

Padapatha Devanagari Nonaccented

प्र । जिह्वया । भरते । वेपः । अग्निः । प्र । वयुनानि । चेतसा । पृथिव्याः ।

तम् । आयवः । शुचयन्तम् । पावकम् । मन्द्रम् । होतारम् । दधिरे । यजिष्ठम् ॥

Padapatha Transcription Accented

prá ǀ jihváyā ǀ bharate ǀ vépaḥ ǀ agníḥ ǀ prá ǀ vayúnāni ǀ cétasā ǀ pṛthivyā́ḥ ǀ

tám ǀ āyávaḥ ǀ śucáyantam ǀ pāvakám ǀ mandrám ǀ hótāram ǀ dadhire ǀ yájiṣṭham ǁ

Padapatha Transcription Nonaccented

pra ǀ jihvayā ǀ bharate ǀ vepaḥ ǀ agniḥ ǀ pra ǀ vayunāni ǀ cetasā ǀ pṛthivyāḥ ǀ

tam ǀ āyavaḥ ǀ śucayantam ǀ pāvakam ǀ mandram ǀ hotāram ǀ dadhire ǀ yajiṣṭham ǁ

10.046.09   (Mandala. Sukta. Rik)

8.1.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः ।

ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रं ॥

Samhita Devanagari Nonaccented

द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः ।

ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रं ॥

Samhita Transcription Accented

dyā́vā yámagním pṛthivī́ jániṣṭāmā́pastváṣṭā bhṛ́gavo yám sáhobhiḥ ǀ

īḷényam prathamám mātaríśvā devā́statakṣurmánave yájatram ǁ

Samhita Transcription Nonaccented

dyāvā yamagnim pṛthivī janiṣṭāmāpastvaṣṭā bhṛgavo yam sahobhiḥ ǀ

īḷenyam prathamam mātariśvā devāstatakṣurmanave yajatram ǁ

Padapatha Devanagari Accented

द्यावा॑ । यम् । अ॒ग्निम् । पृ॒थि॒वी इति॑ । जनि॑ष्टाम् । आपः॑ । त्वष्टा॑ । भृग॑वः । यम् । सहः॑ऽभिः ।

ई॒ळेन्य॑म् । प्र॒थ॒मम् । मा॒त॒रिश्वा॑ । दे॒वाः । त॒त॒क्षुः॒ । मन॑वे । यज॑त्रम् ॥

Padapatha Devanagari Nonaccented

द्यावा । यम् । अग्निम् । पृथिवी इति । जनिष्टाम् । आपः । त्वष्टा । भृगवः । यम् । सहःऽभिः ।

ईळेन्यम् । प्रथमम् । मातरिश्वा । देवाः । ततक्षुः । मनवे । यजत्रम् ॥

Padapatha Transcription Accented

dyā́vā ǀ yám ǀ agním ǀ pṛthivī́ íti ǀ jániṣṭām ǀ ā́paḥ ǀ tváṣṭā ǀ bhṛ́gavaḥ ǀ yám ǀ sáhaḥ-bhiḥ ǀ

īḷényam ǀ prathamám ǀ mātaríśvā ǀ devā́ḥ ǀ tatakṣuḥ ǀ mánave ǀ yájatram ǁ

Padapatha Transcription Nonaccented

dyāvā ǀ yam ǀ agnim ǀ pṛthivī iti ǀ janiṣṭām ǀ āpaḥ ǀ tvaṣṭā ǀ bhṛgavaḥ ǀ yam ǀ sahaḥ-bhiḥ ǀ

īḷenyam ǀ prathamam ǀ mātariśvā ǀ devāḥ ǀ tatakṣuḥ ǀ manave ǀ yajatram ǁ

10.046.10   (Mandala. Sukta. Rik)

8.1.02.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रं ।

स याम॑न्नग्ने स्तुव॒ते वयो॑ धाः॒ प्र दे॑व॒यन्य॒शसः॒ सं हि पू॒र्वीः ॥

Samhita Devanagari Nonaccented

यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासो यजत्रं ।

स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः ॥

Samhita Transcription Accented

yám tvā devā́ dadhiré havyavā́ham puruspṛ́ho mā́nuṣāso yájatram ǀ

sá yā́mannagne stuvaté váyo dhāḥ prá devayányaśásaḥ sám hí pūrvī́ḥ ǁ

Samhita Transcription Nonaccented

yam tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram ǀ

sa yāmannagne stuvate vayo dhāḥ pra devayanyaśasaḥ sam hi pūrvīḥ ǁ

Padapatha Devanagari Accented

यम् । त्वा॒ । दे॒वाः । द॒धि॒रे । ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽस्पृहः॑ । मानु॑षासः । यज॑त्रम् ।

सः । याम॑न् । अ॒ग्ने॒ । स्तु॒व॒ते । वयः॑ । धाः॒ । प्र । दे॒व॒ऽयन् । य॒शसः॑ । सम् । हि । पू॒र्वीः ॥

Padapatha Devanagari Nonaccented

यम् । त्वा । देवाः । दधिरे । हव्यऽवाहम् । पुरुऽस्पृहः । मानुषासः । यजत्रम् ।

सः । यामन् । अग्ने । स्तुवते । वयः । धाः । प्र । देवऽयन् । यशसः । सम् । हि । पूर्वीः ॥

Padapatha Transcription Accented

yám ǀ tvā ǀ devā́ḥ ǀ dadhiré ǀ havya-vā́ham ǀ puru-spṛ́haḥ ǀ mā́nuṣāsaḥ ǀ yájatram ǀ

sáḥ ǀ yā́man ǀ agne ǀ stuvaté ǀ váyaḥ ǀ dhāḥ ǀ prá ǀ deva-yán ǀ yaśásaḥ ǀ sám ǀ hí ǀ pūrvī́ḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ tvā ǀ devāḥ ǀ dadhire ǀ havya-vāham ǀ puru-spṛhaḥ ǀ mānuṣāsaḥ ǀ yajatram ǀ

saḥ ǀ yāman ǀ agne ǀ stuvate ǀ vayaḥ ǀ dhāḥ ǀ pra ǀ deva-yan ǀ yaśasaḥ ǀ sam ǀ hi ǀ pūrvīḥ ǁ