SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 47

 

1. Info

To:    indra
From:   saptagu āṅgirasa
Metres:   1st set of styles: triṣṭup (1, 4, 7); nicṛttriṣṭup (5, 6, 8); svarāḍārcītriṣṭup (2); bhuriktriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.047.01   (Mandala. Sukta. Rik)

8.1.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒गृ॒भ्मा ते॒ दक्षि॑णमिंद्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नां ।

वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

जगृभ्मा ते दक्षिणमिंद्र हस्तं वसूयवो वसुपते वसूनां ।

विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः ॥

Samhita Transcription Accented

jagṛbhmā́ te dákṣiṇamindra hástam vasūyávo vasupate vásūnām ǀ

vidmā́ hí tvā gópatim śūra gónāmasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ

Samhita Transcription Nonaccented

jagṛbhmā te dakṣiṇamindra hastam vasūyavo vasupate vasūnām ǀ

vidmā hi tvā gopatim śūra gonāmasmabhyam citram vṛṣaṇam rayim dāḥ ǁ

Padapatha Devanagari Accented

ज॒गृ॒भ्म । ते॒ । दक्षि॑णम् । इ॒न्द्र॒ । हस्त॑म् । व॒सु॒ऽयवः॑ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् ।

वि॒द्म । हि । त्वा॒ । गोऽप॑तिम् । शू॒र॒ । गोना॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

जगृभ्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसुऽयवः । वसुऽपते । वसूनाम् ।

विद्म । हि । त्वा । गोऽपतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥

Padapatha Transcription Accented

jagṛbhmá ǀ te ǀ dákṣiṇam ǀ indra ǀ hástam ǀ vasu-yávaḥ ǀ vasu-pate ǀ vásūnām ǀ

vidmá ǀ hí ǀ tvā ǀ gó-patim ǀ śūra ǀ gónām ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

jagṛbhma ǀ te ǀ dakṣiṇam ǀ indra ǀ hastam ǀ vasu-yavaḥ ǀ vasu-pate ǀ vasūnām ǀ

vidma ǀ hi ǀ tvā ǀ go-patim ǀ śūra ǀ gonām ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ

10.047.02   (Mandala. Sukta. Rik)

8.1.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतुः॑समुद्रं ध॒रुणं॑ रयी॒णां ।

च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणां ।

चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दाः ॥

Samhita Transcription Accented

svāyudhám svávasam sunīthám cátuḥsamudram dharúṇam rayīṇā́m ǀ

carkṛ́tyam śáṃsyam bhū́rivāramasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ

Samhita Transcription Nonaccented

svāyudham svavasam sunītham catuḥsamudram dharuṇam rayīṇām ǀ

carkṛtyam śaṃsyam bhūrivāramasmabhyam citram vṛṣaṇam rayim dāḥ ǁ

Padapatha Devanagari Accented

सु॒ऽआ॒यु॒धम् । सु॒ऽअव॑सम् । सु॒ऽनी॒थम् । चतुः॑ऽसमुद्रम् । ध॒रुण॑म् । र॒यी॒णाम् ।

च॒र्कृत्य॑म् । शंस्य॑म् । भूरि॑ऽवारम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

सुऽआयुधम् । सुऽअवसम् । सुऽनीथम् । चतुःऽसमुद्रम् । धरुणम् । रयीणाम् ।

चर्कृत्यम् । शंस्यम् । भूरिऽवारम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥

Padapatha Transcription Accented

su-āyudhám ǀ su-ávasam ǀ su-nīthám ǀ cátuḥ-samudram ǀ dharúṇam ǀ rayīṇā́m ǀ

carkṛ́tyam ǀ śáṃsyam ǀ bhū́ri-vāram ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

su-āyudham ǀ su-avasam ǀ su-nītham ǀ catuḥ-samudram ǀ dharuṇam ǀ rayīṇām ǀ

carkṛtyam ǀ śaṃsyam ǀ bhūri-vāram ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ

10.047.03   (Mandala. Sukta. Rik)

8.1.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ब्रह्मा॑णं दे॒ववं॑तं बृ॒हंत॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिंद्र ।

श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

सुब्रह्माणं देववंतं बृहंतमुरुं गभीरं पृथुबुध्नमिंद्र ।

श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः ॥

Samhita Transcription Accented

subráhmāṇam devávantam bṛhántamurúm gabhīrám pṛthúbudhnamindra ǀ

śrutáṛṣimugrámabhimātiṣā́hamasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ

Samhita Transcription Nonaccented

subrahmāṇam devavantam bṛhantamurum gabhīram pṛthubudhnamindra ǀ

śrutaṛṣimugramabhimātiṣāhamasmabhyam citram vṛṣaṇam rayim dāḥ ǁ

Padapatha Devanagari Accented

सु॒ऽब्रह्मा॑णम् । दे॒वऽव॑न्तम् । बृ॒हन्त॑म् । उ॒रुम् । ग॒भी॒रम् । पृ॒थुऽबु॑ध्नम् । इ॒न्द्र॒ ।

श्रु॒तऽऋ॑षिम् । उ॒ग्रम् । अ॒भि॒मा॒ति॒ऽसह॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

सुऽब्रह्माणम् । देवऽवन्तम् । बृहन्तम् । उरुम् । गभीरम् । पृथुऽबुध्नम् । इन्द्र ।

श्रुतऽऋषिम् । उग्रम् । अभिमातिऽसहम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥

Padapatha Transcription Accented

su-bráhmāṇam ǀ devá-vantam ǀ bṛhántam ǀ urúm ǀ gabhīrám ǀ pṛthú-budhnam ǀ indra ǀ

śrutá-ṛṣim ǀ ugrám ǀ abhimāti-sáham ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

su-brahmāṇam ǀ deva-vantam ǀ bṛhantam ǀ urum ǀ gabhīram ǀ pṛthu-budhnam ǀ indra ǀ

śruta-ṛṣim ǀ ugram ǀ abhimāti-saham ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ

10.047.04   (Mandala. Sukta. Rik)

8.1.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒नद्वा॑जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्षं॑ ।

द॒स्यु॒हनं॑ पू॒र्भिद॑मिंद्र स॒त्यम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षं ।

दस्युहनं पूर्भिदमिंद्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः ॥

Samhita Transcription Accented

sanádvājam vípravīram tárutram dhanaspṛ́tam śūśuvā́ṃsam sudákṣam ǀ

dasyuhánam pūrbhídamindra satyámasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ

Samhita Transcription Nonaccented

sanadvājam vipravīram tarutram dhanaspṛtam śūśuvāṃsam sudakṣam ǀ

dasyuhanam pūrbhidamindra satyamasmabhyam citram vṛṣaṇam rayim dāḥ ǁ

Padapatha Devanagari Accented

स॒नत्ऽवा॑जम् । विप्र॑ऽवीरम् । तरु॑त्रम् । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् ।

द॒स्यु॒हन॑म् । पूः॒ऽभिद॑म् । इ॒न्द्र॒ । स॒त्यम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

सनत्ऽवाजम् । विप्रऽवीरम् । तरुत्रम् । धनऽस्पृतम् । शूशुऽवांसम् । सुऽदक्षम् ।

दस्युहनम् । पूःऽभिदम् । इन्द्र । सत्यम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥

Padapatha Transcription Accented

sanát-vājam ǀ vípra-vīram ǀ tárutram ǀ dhana-spṛ́tam ǀ śūśu-vā́ṃsam ǀ su-dákṣam ǀ

dasyuhánam ǀ pūḥ-bhídam ǀ indra ǀ satyám ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

sanat-vājam ǀ vipra-vīram ǀ tarutram ǀ dhana-spṛtam ǀ śūśu-vāṃsam ǀ su-dakṣam ǀ

dasyuhanam ǀ pūḥ-bhidam ǀ indra ǀ satyam ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ

10.047.05   (Mandala. Sukta. Rik)

8.1.03.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वा॑वंतं र॒थिनं॑ वी॒रवं॑तं सह॒स्रिणं॑ श॒तिनं॒ वाज॑मिंद्र ।

भ॒द्रव्रा॑तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

अश्वावंतं रथिनं वीरवंतं सहस्रिणं शतिनं वाजमिंद्र ।

भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः ॥

Samhita Transcription Accented

áśvāvantam rathínam vīrávantam sahasríṇam śatínam vā́jamindra ǀ

bhadrávrātam vípravīram svarṣā́masmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ

Samhita Transcription Nonaccented

aśvāvantam rathinam vīravantam sahasriṇam śatinam vājamindra ǀ

bhadravrātam vipravīram svarṣāmasmabhyam citram vṛṣaṇam rayim dāḥ ǁ

Padapatha Devanagari Accented

अश्व॑ऽवन्तम् । र॒थिन॑म् । वी॒रऽव॑न्तम् । स॒ह॒स्रिण॑म् । श॒तिन॑म् । वाज॑म् । इ॒न्द्र॒ ।

भ॒द्रऽव्रा॑तम् । विप्र॑ऽवीरम् । स्वः॒ऽसाम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

अश्वऽवन्तम् । रथिनम् । वीरऽवन्तम् । सहस्रिणम् । शतिनम् । वाजम् । इन्द्र ।

भद्रऽव्रातम् । विप्रऽवीरम् । स्वःऽसाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥

Padapatha Transcription Accented

áśva-vantam ǀ rathínam ǀ vīrá-vantam ǀ sahasríṇam ǀ śatínam ǀ vā́jam ǀ indra ǀ

bhadrá-vrātam ǀ vípra-vīram ǀ svaḥ-sā́m ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

aśva-vantam ǀ rathinam ǀ vīra-vantam ǀ sahasriṇam ǀ śatinam ǀ vājam ǀ indra ǀ

bhadra-vrātam ǀ vipra-vīram ǀ svaḥ-sām ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ

10.047.06   (Mandala. Sukta. Rik)

8.1.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॒प्तगु॑मृ॒तधी॑तिं सुमे॒धां बृह॒स्पतिं॑ म॒तिरच्छा॑ जिगाति ।

य आं॑गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति ।

य आंगिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥

Samhita Transcription Accented

prá saptágumṛtádhītim sumedhā́m bṛ́haspátim matírácchā jigāti ǀ

yá āṅgirasó námasopasádyo’smábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ

Samhita Transcription Nonaccented

pra saptagumṛtadhītim sumedhām bṛhaspatim matiracchā jigāti ǀ

ya āṅgiraso namasopasadyo’smabhyam citram vṛṣaṇam rayim dāḥ ǁ

Padapatha Devanagari Accented

प्र । स॒प्तऽगु॑म् । ऋ॒तऽधी॑तिम् । सु॒ऽमे॒धाम् । बृह॒स्पति॑म् । म॒तिः । अच्छ॑ । जि॒गा॒ति॒ ।

यः । आ॒ङ्गि॒र॒सः । नम॑सा । उ॒प॒ऽसद्यः॑ । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

प्र । सप्तऽगुम् । ऋतऽधीतिम् । सुऽमेधाम् । बृहस्पतिम् । मतिः । अच्छ । जिगाति ।

यः । आङ्गिरसः । नमसा । उपऽसद्यः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥

Padapatha Transcription Accented

prá ǀ saptá-gum ǀ ṛtá-dhītim ǀ su-medhā́m ǀ bṛ́haspátim ǀ matíḥ ǀ áccha ǀ jigāti ǀ

yáḥ ǀ āṅgirasáḥ ǀ námasā ǀ upa-sádyaḥ ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ sapta-gum ǀ ṛta-dhītim ǀ su-medhām ǀ bṛhaspatim ǀ matiḥ ǀ accha ǀ jigāti ǀ

yaḥ ǀ āṅgirasaḥ ǀ namasā ǀ upa-sadyaḥ ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ

10.047.07   (Mandala. Sukta. Rik)

8.1.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वनी॑वानो॒ मम॑ दू॒तास॒ इंद्रं॒ स्तोमा॑श्चरंति सुम॒तीरि॑या॒नाः ।

हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा॑ना अ॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

वनीवानो मम दूतास इंद्रं स्तोमाश्चरंति सुमतीरियानाः ।

हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

Samhita Transcription Accented

vánīvāno máma dūtā́sa índram stómāścaranti sumatī́riyānā́ḥ ǀ

hṛdispṛ́śo mánasā vacyámānā asmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ

Samhita Transcription Nonaccented

vanīvāno mama dūtāsa indram stomāścaranti sumatīriyānāḥ ǀ

hṛdispṛśo manasā vacyamānā asmabhyam citram vṛṣaṇam rayim dāḥ ǁ

Padapatha Devanagari Accented

वनी॑वानः । मम॑ । दू॒तासः॑ । इन्द्र॑म् । सोमाः॑ । च॒र॒न्ति॒ । सु॒ऽम॒तीः । इ॒या॒नाः ।

हृ॒दि॒ऽस्पृशः॑ । मन॑सा । व॒च्यमा॑नाः । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

वनीवानः । मम । दूतासः । इन्द्रम् । सोमाः । चरन्ति । सुऽमतीः । इयानाः ।

हृदिऽस्पृशः । मनसा । वच्यमानाः । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥

Padapatha Transcription Accented

vánīvānaḥ ǀ máma ǀ dūtā́saḥ ǀ índram ǀ sómāḥ ǀ caranti ǀ su-matī́ḥ ǀ iyānā́ḥ ǀ

hṛdi-spṛ́śaḥ ǀ mánasā ǀ vacyámānāḥ ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

vanīvānaḥ ǀ mama ǀ dūtāsaḥ ǀ indram ǀ somāḥ ǀ caranti ǀ su-matīḥ ǀ iyānāḥ ǀ

hṛdi-spṛśaḥ ǀ manasā ǀ vacyamānāḥ ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ

10.047.08   (Mandala. Sukta. Rik)

8.1.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इंद्र बृ॒हंतं॒ क्षय॒मस॑मं॒ जना॑नां ।

अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

यत्त्वा यामि दद्धि तन्न इंद्र बृहंतं क्षयमसमं जनानां ।

अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दाः ॥

Samhita Transcription Accented

yáttvā yā́mi daddhí tánna indra bṛhántam kṣáyamásamam jánānām ǀ

abhí táddyā́vāpṛthivī́ gṛṇītāmasmábhyam citrám vṛ́ṣaṇam rayím dāḥ ǁ

Samhita Transcription Nonaccented

yattvā yāmi daddhi tanna indra bṛhantam kṣayamasamam janānām ǀ

abhi taddyāvāpṛthivī gṛṇītāmasmabhyam citram vṛṣaṇam rayim dāḥ ǁ

Padapatha Devanagari Accented

यत् । त्वा॒ । यामि॑ । द॒द्धि । तत् । नः॒ । इ॒न्द्र॒ । बृ॒हन्त॑म् । क्षय॑म् । अस॑मम् । जना॑नाम् ।

अ॒भि । तत् । द्यावा॑पृथि॒वी इति॑ । गृ॒णी॒ता॒म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

यत् । त्वा । यामि । दद्धि । तत् । नः । इन्द्र । बृहन्तम् । क्षयम् । असमम् । जनानाम् ।

अभि । तत् । द्यावापृथिवी इति । गृणीताम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥

Padapatha Transcription Accented

yát ǀ tvā ǀ yā́mi ǀ daddhí ǀ tát ǀ naḥ ǀ indra ǀ bṛhántam ǀ kṣáyam ǀ ásamam ǀ jánānām ǀ

abhí ǀ tát ǀ dyā́vāpṛthivī́ íti ǀ gṛṇītām ǀ asmábhyam ǀ citrám ǀ vṛ́ṣaṇam ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ tvā ǀ yāmi ǀ daddhi ǀ tat ǀ naḥ ǀ indra ǀ bṛhantam ǀ kṣayam ǀ asamam ǀ janānām ǀ

abhi ǀ tat ǀ dyāvāpṛthivī iti ǀ gṛṇītām ǀ asmabhyam ǀ citram ǀ vṛṣaṇam ǀ rayim ǀ dāḥ ǁ