SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 48

 

1. Info

To:    indra
From:   indra vaikuṇṭha
Metres:   1st set of styles: pādanicṛjjgatī (1, 3); jagatī (2, 8); svarāḍārcījagatī (6, 9); triṣṭup (10, 11); nicṛjjagatī (4); virāḍjagatī (5); virāṭtrisṭup (7)

2nd set of styles: jagatī (1-6, 8, 9); triṣṭubh (7, 10, 11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.048.01   (Mandala. Sukta. Rik)

8.1.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः ।

मां ह॑वंते पि॒तरं॒ न जं॒तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नं ॥

Samhita Devanagari Nonaccented

अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः ।

मां हवंते पितरं न जंतवोऽहं दाशुषे वि भजामि भोजनं ॥

Samhita Transcription Accented

ahám bhuvam vásunaḥ pūrvyáspátirahám dhánāni sám jayāmi śáśvataḥ ǀ

mā́m havante pitáram ná jantávo’hám dāśúṣe ví bhajāmi bhójanam ǁ

Samhita Transcription Nonaccented

aham bhuvam vasunaḥ pūrvyaspatiraham dhanāni sam jayāmi śaśvataḥ ǀ

mām havante pitaram na jantavo’ham dāśuṣe vi bhajāmi bhojanam ǁ

Padapatha Devanagari Accented

अ॒हम् । भु॒व॒म् । वसु॑नः । पू॒र्व्यः । पतिः॑ । अ॒हम् । धना॑नि । सम् । ज॒या॒मि॒ । शश्व॑तः ।

माम् । ह॒व॒न्ते॒ । पि॒तर॑म् । न । ज॒न्तवः॑ । अ॒हम् । दा॒शुषे॑ । वि । भ॒जा॒मि॒ । भोज॑नम् ॥

Padapatha Devanagari Nonaccented

अहम् । भुवम् । वसुनः । पूर्व्यः । पतिः । अहम् । धनानि । सम् । जयामि । शश्वतः ।

माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम् ॥

Padapatha Transcription Accented

ahám ǀ bhuvam ǀ vásunaḥ ǀ pūrvyáḥ ǀ pátiḥ ǀ ahám ǀ dhánāni ǀ sám ǀ jayāmi ǀ śáśvataḥ ǀ

mā́m ǀ havante ǀ pitáram ǀ ná ǀ jantávaḥ ǀ ahám ǀ dāśúṣe ǀ ví ǀ bhajāmi ǀ bhójanam ǁ

Padapatha Transcription Nonaccented

aham ǀ bhuvam ǀ vasunaḥ ǀ pūrvyaḥ ǀ patiḥ ǀ aham ǀ dhanāni ǀ sam ǀ jayāmi ǀ śaśvataḥ ǀ

mām ǀ havante ǀ pitaram ǀ na ǀ jantavaḥ ǀ aham ǀ dāśuṣe ǀ vi ǀ bhajāmi ǀ bhojanam ǁ

10.048.02   (Mandala. Sukta. Rik)

8.1.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हमिंद्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ ।

अ॒हं दस्यु॑भ्यः॒ परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्षं॑दधी॒चे मा॑त॒रिश्व॑ने ॥

Samhita Devanagari Nonaccented

अहमिंद्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि ।

अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षंदधीचे मातरिश्वने ॥

Samhita Transcription Accented

ahámíndro ródho vákṣo átharvaṇastritā́ya gā́ ajanayamáherádhi ǀ

ahám dásyubhyaḥ pári nṛmṇámā́ dade gotrā́ śíkṣandadhīcé mātaríśvane ǁ

Samhita Transcription Nonaccented

ahamindro rodho vakṣo atharvaṇastritāya gā ajanayamaheradhi ǀ

aham dasyubhyaḥ pari nṛmṇamā dade gotrā śikṣandadhīce mātariśvane ǁ

Padapatha Devanagari Accented

अ॒हम् । इन्द्रः॑ । रोधः॑ । वक्षः॑ । अथ॑र्वणः । त्रि॒ताय॑ । गाः । अ॒ज॒न॒य॒म् । अहेः॑ । अधि॑ ।

अ॒हम् । दस्यु॑ऽभ्यः । परि॑ । नृ॒म्णम् । आ । द॒दे॒ । गो॒त्रा । शिक्ष॑न् । द॒धी॒चे । मा॒त॒रिश्व॑ने ॥

Padapatha Devanagari Nonaccented

अहम् । इन्द्रः । रोधः । वक्षः । अथर्वणः । त्रिताय । गाः । अजनयम् । अहेः । अधि ।

अहम् । दस्युऽभ्यः । परि । नृम्णम् । आ । ददे । गोत्रा । शिक्षन् । दधीचे । मातरिश्वने ॥

Padapatha Transcription Accented

ahám ǀ índraḥ ǀ ródhaḥ ǀ vákṣaḥ ǀ átharvaṇaḥ ǀ tritā́ya ǀ gā́ḥ ǀ ajanayam ǀ áheḥ ǀ ádhi ǀ

ahám ǀ dásyu-bhyaḥ ǀ pári ǀ nṛmṇám ǀ ā́ ǀ dade ǀ gotrā́ ǀ śíkṣan ǀ dadhīcé ǀ mātaríśvane ǁ

Padapatha Transcription Nonaccented

aham ǀ indraḥ ǀ rodhaḥ ǀ vakṣaḥ ǀ atharvaṇaḥ ǀ tritāya ǀ gāḥ ǀ ajanayam ǀ aheḥ ǀ adhi ǀ

aham ǀ dasyu-bhyaḥ ǀ pari ǀ nṛmṇam ǀ ā ǀ dade ǀ gotrā ǀ śikṣan ǀ dadhīce ǀ mātariśvane ǁ

10.048.03   (Mandala. Sukta. Rik)

8.1.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतुं॑ ।

ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्यं॑ति कृ॒तेन॒ कर्त्वे॑न च ॥

Samhita Devanagari Nonaccented

मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुं ।

ममानीकं सूर्यस्येव दुष्टरं मामार्यंति कृतेन कर्त्वेन च ॥

Samhita Transcription Accented

máhyam tváṣṭā vájramatakṣadāyasám máyi devā́so’vṛjannápi krátum ǀ

mámā́nīkam sū́ryasyeva duṣṭáram mā́mā́ryanti kṛténa kártvena ca ǁ

Samhita Transcription Nonaccented

mahyam tvaṣṭā vajramatakṣadāyasam mayi devāso’vṛjannapi kratum ǀ

mamānīkam sūryasyeva duṣṭaram māmāryanti kṛtena kartvena ca ǁ

Padapatha Devanagari Accented

मह्य॑म् । त्वष्टा॑ । वज्र॑म् । अ॒त॒क्ष॒त् । आ॒य॒सम् । मयि॑ । दे॒वासः॑ । अ॒वृ॒ज॒न् । अपि॑ । क्रतु॑म् ।

मम॑ । अनी॑कम् । सूर्य॑स्यऽइव । दु॒स्तर॑म् । माम् । आर्य॑न्ति । कृ॒तेन॑ । कर्त्वे॑न । च॒ ॥

Padapatha Devanagari Nonaccented

मह्यम् । त्वष्टा । वज्रम् । अतक्षत् । आयसम् । मयि । देवासः । अवृजन् । अपि । क्रतुम् ।

मम । अनीकम् । सूर्यस्यऽइव । दुस्तरम् । माम् । आर्यन्ति । कृतेन । कर्त्वेन । च ॥

Padapatha Transcription Accented

máhyam ǀ tváṣṭā ǀ vájram ǀ atakṣat ǀ āyasám ǀ máyi ǀ devā́saḥ ǀ avṛjan ǀ ápi ǀ krátum ǀ

máma ǀ ánīkam ǀ sū́ryasya-iva ǀ dustáram ǀ mā́m ǀ ā́ryanti ǀ kṛténa ǀ kártvena ǀ ca ǁ

Padapatha Transcription Nonaccented

mahyam ǀ tvaṣṭā ǀ vajram ǀ atakṣat ǀ āyasam ǀ mayi ǀ devāsaḥ ǀ avṛjan ǀ api ǀ kratum ǀ

mama ǀ anīkam ǀ sūryasya-iva ǀ dustaram ǀ mām ǀ āryanti ǀ kṛtena ǀ kartvena ǀ ca ǁ

10.048.04   (Mandala. Sukta. Rik)

8.1.05.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्ययं॑ ।

पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अमं॑दिषुः ॥

Samhita Devanagari Nonaccented

अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययं ।

पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमंदिषुः ॥

Samhita Transcription Accented

ahámetám gavyáyamáśvyam paśúm purīṣíṇam sā́yakenā hiraṇyáyam ǀ

purū́ sahásrā ní śiśāmi dāśúṣe yánmā sómāsa ukthíno ámandiṣuḥ ǁ

Samhita Transcription Nonaccented

ahametam gavyayamaśvyam paśum purīṣiṇam sāyakenā hiraṇyayam ǀ

purū sahasrā ni śiśāmi dāśuṣe yanmā somāsa ukthino amandiṣuḥ ǁ

Padapatha Devanagari Accented

अ॒हम् । ए॒तम् । ग॒व्यय॑म् । अश्व्य॑म् । प॒शुम् । पु॒री॒षिण॑म् । साय॑केन । हि॒र॒ण्यय॑म् ।

पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । दा॒शुषे॑ । यत् । मा॒ । सोमा॑सः । उ॒क्थिनः॑ । अम॑न्दिषुः ॥

Padapatha Devanagari Nonaccented

अहम् । एतम् । गव्ययम् । अश्व्यम् । पशुम् । पुरीषिणम् । सायकेन । हिरण्ययम् ।

पुरु । सहस्रा । नि । शिशामि । दाशुषे । यत् । मा । सोमासः । उक्थिनः । अमन्दिषुः ॥

Padapatha Transcription Accented

ahám ǀ etám ǀ gavyáyam ǀ áśvyam ǀ paśúm ǀ purīṣíṇam ǀ sā́yakena ǀ hiraṇyáyam ǀ

purú ǀ sahásrā ǀ ní ǀ śiśāmi ǀ dāśúṣe ǀ yát ǀ mā ǀ sómāsaḥ ǀ ukthínaḥ ǀ ámandiṣuḥ ǁ

Padapatha Transcription Nonaccented

aham ǀ etam ǀ gavyayam ǀ aśvyam ǀ paśum ǀ purīṣiṇam ǀ sāyakena ǀ hiraṇyayam ǀ

puru ǀ sahasrā ǀ ni ǀ śiśāmi ǀ dāśuṣe ǀ yat ǀ mā ǀ somāsaḥ ǀ ukthinaḥ ǀ amandiṣuḥ ǁ

10.048.05   (Mandala. Sukta. Rik)

8.1.05.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हमिंद्रो॒ न परा॑ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा॑ च॒न ।

सोम॒मिन्मा॑ सु॒न्वंतो॑ याचता॒ वसु॒ न मे॑ पूरवः स॒ख्ये रि॑षाथन ॥

Samhita Devanagari Nonaccented

अहमिंद्रो न परा जिग्य इद्धनं न मृत्यवेऽव तस्थे कदा चन ।

सोममिन्मा सुन्वंतो याचता वसु न मे पूरवः सख्ये रिषाथन ॥

Samhita Transcription Accented

ahámíndro ná párā jigya íddhánam ná mṛtyávé’va tasthe kádā caná ǀ

sómamínmā sunvánto yācatā vásu ná me pūravaḥ sakhyé riṣāthana ǁ

Samhita Transcription Nonaccented

ahamindro na parā jigya iddhanam na mṛtyave’va tasthe kadā cana ǀ

somaminmā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana ǁ

Padapatha Devanagari Accented

अ॒हम् । इन्द्रः॑ । न । परा॑ । जि॒ग्ये॒ । इत् । धन॑म् । न । मृ॒त्यवे॑ । अव॑ । त॒स्थे॒ । कदा॑ । च॒न ।

सोम॑म् । इत् । मा॒ । सु॒न्वन्तः॑ । या॒च॒त॒ । वसु॑ । न । मे॒ । पू॒र॒वः॒ । स॒ख्ये । रि॒षा॒थ॒न॒ ॥

Padapatha Devanagari Nonaccented

अहम् । इन्द्रः । न । परा । जिग्ये । इत् । धनम् । न । मृत्यवे । अव । तस्थे । कदा । चन ।

सोमम् । इत् । मा । सुन्वन्तः । याचत । वसु । न । मे । पूरवः । सख्ये । रिषाथन ॥

Padapatha Transcription Accented

ahám ǀ índraḥ ǀ ná ǀ párā ǀ jigye ǀ ít ǀ dhánam ǀ ná ǀ mṛtyáve ǀ áva ǀ tasthe ǀ kádā ǀ caná ǀ

sómam ǀ ít ǀ mā ǀ sunvántaḥ ǀ yācata ǀ vásu ǀ ná ǀ me ǀ pūravaḥ ǀ sakhyé ǀ riṣāthana ǁ

Padapatha Transcription Nonaccented

aham ǀ indraḥ ǀ na ǀ parā ǀ jigye ǀ it ǀ dhanam ǀ na ǀ mṛtyave ǀ ava ǀ tasthe ǀ kadā ǀ cana ǀ

somam ǀ it ǀ mā ǀ sunvantaḥ ǀ yācata ǀ vasu ǀ na ǀ me ǀ pūravaḥ ǀ sakhye ǀ riṣāthana ǁ

10.048.06   (Mandala. Sukta. Rik)

8.1.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हमे॒तांछाश्व॑सतो॒ द्वाद्वेंद्रं॒ ये वज्रं॑ यु॒धयेऽकृ॑ण्वत ।

आ॒ह्वय॑मानाँ॒ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ॥

Samhita Devanagari Nonaccented

अहमेतांछाश्वसतो द्वाद्वेंद्रं ये वज्रं युधयेऽकृण्वत ।

आह्वयमानाँ अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः ॥

Samhita Transcription Accented

ahámetā́ñchā́śvasato dvā́dvéndram yé vájram yudháyé’kṛṇvata ǀ

āhváyamānām̐ áva hánmanāhanam dṛḷhā́ vádannánamasyurnamasvínaḥ ǁ

Samhita Transcription Nonaccented

ahametāñchāśvasato dvādvendram ye vajram yudhaye’kṛṇvata ǀ

āhvayamānām̐ ava hanmanāhanam dṛḷhā vadannanamasyurnamasvinaḥ ǁ

Padapatha Devanagari Accented

अ॒हम् । ए॒तान् । शाश्व॑सतः । द्वाऽद्वा॑ । इन्द्र॑म् । ये । वज्र॑म् । यु॒धये॑ । अकृ॑ण्वत ।

आ॒ऽह्वय॑मानान् । अव॑ । हन्म॑ना । अ॒ह॒न॒म् । दृ॒ळ्हा । वद॑न् । अन॑मस्युः । न॒म॒स्विनः॑ ॥

Padapatha Devanagari Nonaccented

अहम् । एतान् । शाश्वसतः । द्वाऽद्वा । इन्द्रम् । ये । वज्रम् । युधये । अकृण्वत ।

आऽह्वयमानान् । अव । हन्मना । अहनम् । दृळ्हा । वदन् । अनमस्युः । नमस्विनः ॥

Padapatha Transcription Accented

ahám ǀ etā́n ǀ śā́śvasataḥ ǀ dvā́-dvā ǀ índram ǀ yé ǀ vájram ǀ yudháye ǀ ákṛṇvata ǀ

ā-hváyamānān ǀ áva ǀ hánmanā ǀ ahanam ǀ dṛḷhā́ ǀ vádan ǀ ánamasyuḥ ǀ namasvínaḥ ǁ

Padapatha Transcription Nonaccented

aham ǀ etān ǀ śāśvasataḥ ǀ dvā-dvā ǀ indram ǀ ye ǀ vajram ǀ yudhaye ǀ akṛṇvata ǀ

ā-hvayamānān ǀ ava ǀ hanmanā ǀ ahanam ǀ dṛḷhā ǀ vadan ǀ anamasyuḥ ǀ namasvinaḥ ǁ

10.048.07   (Mandala. Sukta. Rik)

8.1.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी॒३॒॑दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करंति ।

खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निंदंति॒ शत्र॑वोऽनिं॒द्राः ॥

Samhita Devanagari Nonaccented

अभीदमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करंति ।

खले न पर्षान्प्रति हन्मि भूरि किं मा निंदंति शत्रवोऽनिंद्राः ॥

Samhita Transcription Accented

abhī́dámékaméko asmi niṣṣā́ḷabhī́ dvā́ kímu tráyaḥ karanti ǀ

khále ná parṣā́npráti hanmi bhū́ri kím mā nindanti śátravo’nindrā́ḥ ǁ

Samhita Transcription Nonaccented

abhīdamekameko asmi niṣṣāḷabhī dvā kimu trayaḥ karanti ǀ

khale na parṣānprati hanmi bhūri kim mā nindanti śatravo’nindrāḥ ǁ

Padapatha Devanagari Accented

अ॒भि । इ॒दम् । एक॑म् । एकः॑ । अ॒स्मि॒ । नि॒ष्षाट् । अ॒भि । द्वा । किम् । ऊं॒ इति॑ । त्रयः॑ । क॒र॒न्ति॒ ।

खले॑ । न । प॒र्षान् । प्रति॑ । ह॒न्मि॒ । भूरि॑ । किम् । मा॒ । नि॒न्द॒न्ति॒ । शत्र॑वः । अ॒नि॒न्द्राः ॥

Padapatha Devanagari Nonaccented

अभि । इदम् । एकम् । एकः । अस्मि । निष्षाट् । अभि । द्वा । किम् । ऊं इति । त्रयः । करन्ति ।

खले । न । पर्षान् । प्रति । हन्मि । भूरि । किम् । मा । निन्दन्ति । शत्रवः । अनिन्द्राः ॥

Padapatha Transcription Accented

abhí ǀ idám ǀ ékam ǀ ékaḥ ǀ asmi ǀ niṣṣā́ṭ ǀ abhí ǀ dvā́ ǀ kím ǀ ūṃ íti ǀ tráyaḥ ǀ karanti ǀ

khále ǀ ná ǀ parṣā́n ǀ práti ǀ hanmi ǀ bhū́ri ǀ kím ǀ mā ǀ nindanti ǀ śátravaḥ ǀ anindrā́ḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ idam ǀ ekam ǀ ekaḥ ǀ asmi ǀ niṣṣāṭ ǀ abhi ǀ dvā ǀ kim ǀ ūṃ iti ǀ trayaḥ ǀ karanti ǀ

khale ǀ na ǀ parṣān ǀ prati ǀ hanmi ǀ bhūri ǀ kim ǀ mā ǀ nindanti ǀ śatravaḥ ǀ anindrāḥ ǁ

10.048.08   (Mandala. Sukta. Rik)

8.1.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं गुं॒गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयं ।

यत्प॑र्णय॒घ्न उ॒त वा॑ करंज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥

Samhita Devanagari Nonaccented

अहं गुंगुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयं ।

यत्पर्णयघ्न उत वा करंजहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥

Samhita Transcription Accented

ahám guṅgúbhyo atithigvámíṣkaramíṣam ná vṛtratúram vikṣú dhārayam ǀ

yátparṇayaghná utá vā karañjahé prā́hám mahé vṛtrahátye áśuśravi ǁ

Samhita Transcription Nonaccented

aham guṅgubhyo atithigvamiṣkaramiṣam na vṛtraturam vikṣu dhārayam ǀ

yatparṇayaghna uta vā karañjahe prāham mahe vṛtrahatye aśuśravi ǁ

Padapatha Devanagari Accented

अ॒हम् । गु॒ङ्गुऽभ्यः॑ । अ॒ति॒थि॒ऽग्वम् । इष्क॑रम् । इष॑म् । न । वृ॒त्र॒ऽतुर॑म् । वि॒क्षु । धा॒र॒य॒म् ।

यत् । प॒र्ण॒य॒ऽघ्ने । उ॒त । वा॒ । क॒र॒ञ्ज॒ऽहे । प्र । अ॒हम् । म॒हे । वृ॒त्र॒ऽहत्ये॑ । अशु॑श्रवि ॥

Padapatha Devanagari Nonaccented

अहम् । गुङ्गुऽभ्यः । अतिथिऽग्वम् । इष्करम् । इषम् । न । वृत्रऽतुरम् । विक्षु । धारयम् ।

यत् । पर्णयऽघ्ने । उत । वा । करञ्जऽहे । प्र । अहम् । महे । वृत्रऽहत्ये । अशुश्रवि ॥

Padapatha Transcription Accented

ahám ǀ guṅgú-bhyaḥ ǀ atithi-gvám ǀ íṣkaram ǀ íṣam ǀ ná ǀ vṛtra-túram ǀ vikṣú ǀ dhārayam ǀ

yát ǀ parṇaya-ghné ǀ utá ǀ vā ǀ karañja-hé ǀ prá ǀ ahám ǀ mahé ǀ vṛtra-hátye ǀ áśuśravi ǁ

Padapatha Transcription Nonaccented

aham ǀ guṅgu-bhyaḥ ǀ atithi-gvam ǀ iṣkaram ǀ iṣam ǀ na ǀ vṛtra-turam ǀ vikṣu ǀ dhārayam ǀ

yat ǀ parṇaya-ghne ǀ uta ǀ vā ǀ karañja-he ǀ pra ǀ aham ǀ mahe ǀ vṛtra-hatye ǀ aśuśravi ǁ

10.048.09   (Mandala. Sukta. Rik)

8.1.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता ।

दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करं ॥

Samhita Devanagari Nonaccented

प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता ।

दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करं ॥

Samhita Transcription Accented

prá me námī sāpyá iṣé bhujé bhūdgávāméṣe sakhyā́ kṛṇuta dvitā́ ǀ

didyúm yádasya samithéṣu maṃháyamā́dídenam śáṃsyamukthyám karam ǁ

Samhita Transcription Nonaccented

pra me namī sāpya iṣe bhuje bhūdgavāmeṣe sakhyā kṛṇuta dvitā ǀ

didyum yadasya samitheṣu maṃhayamādidenam śaṃsyamukthyam karam ǁ

Padapatha Devanagari Accented

प्र । मे॒ । नमी॑ । सा॒प्यः । इ॒षे । भु॒जे । भू॒त् । गवा॑म् । एषे॑ । स॒ख्या । कृ॒णु॒त॒ । द्वि॒ता ।

दि॒द्युम् । यत् । अ॒स्य॒ । स॒म्ऽइ॒थेषु॑ । मं॒हय॑म् । आत् । इत् । ए॒न॒म् । शंस्य॑म् । उ॒क्थ्य॑म् । क॒र॒म् ॥

Padapatha Devanagari Nonaccented

प्र । मे । नमी । साप्यः । इषे । भुजे । भूत् । गवाम् । एषे । सख्या । कृणुत । द्विता ।

दिद्युम् । यत् । अस्य । सम्ऽइथेषु । मंहयम् । आत् । इत् । एनम् । शंस्यम् । उक्थ्यम् । करम् ॥

Padapatha Transcription Accented

prá ǀ me ǀ námī ǀ sāpyáḥ ǀ iṣé ǀ bhujé ǀ bhūt ǀ gávām ǀ éṣe ǀ sakhyā́ ǀ kṛṇuta ǀ dvitā́ ǀ

didyúm ǀ yát ǀ asya ǀ sam-ithéṣu ǀ maṃháyam ǀ ā́t ǀ ít ǀ enam ǀ śáṃsyam ǀ ukthyám ǀ karam ǁ

Padapatha Transcription Nonaccented

pra ǀ me ǀ namī ǀ sāpyaḥ ǀ iṣe ǀ bhuje ǀ bhūt ǀ gavām ǀ eṣe ǀ sakhyā ǀ kṛṇuta ǀ dvitā ǀ

didyum ǀ yat ǀ asya ǀ sam-itheṣu ǀ maṃhayam ǀ āt ǀ it ǀ enam ǀ śaṃsyam ǀ ukthyam ǀ karam ǁ

10.048.10   (Mandala. Sukta. Rik)

8.1.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र नेम॑स्मिंददृशे॒ सोमो॑ अं॒तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति ।

स ति॒ग्मशृं॑गं वृष॒भं युयु॑त्संद्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अं॒तः ॥

Samhita Devanagari Nonaccented

प्र नेमस्मिंददृशे सोमो अंतर्गोपा नेममाविरस्था कृणोति ।

स तिग्मशृंगं वृषभं युयुत्संद्रुहस्तस्थौ बहुले बद्धो अंतः ॥

Samhita Transcription Accented

prá némasmindadṛśe sómo antárgopā́ némamāvírasthā́ kṛṇoti ǀ

sá tigmáśṛṅgam vṛṣabhám yúyutsandruhástasthau bahulé baddhó antáḥ ǁ

Samhita Transcription Nonaccented

pra nemasmindadṛśe somo antargopā nemamāvirasthā kṛṇoti ǀ

sa tigmaśṛṅgam vṛṣabham yuyutsandruhastasthau bahule baddho antaḥ ǁ

Padapatha Devanagari Accented

प्र । नेम॑स्मिन् । द॒दृ॒शे॒ । सोमः॑ । अ॒न्तः । गो॒पाः । नेम॑म् । आ॒विः । अ॒स्था । कृ॒णो॒ति॒ ।

सः । ति॒ग्मऽशृ॑ङ्गम् । वृ॒ष॒भम् । युयु॑त्सन् । द्रु॒हः । त॒स्थौ॒ । ब॒हु॒ले । ब॒द्धः । अ॒न्तरिति॑ ॥

Padapatha Devanagari Nonaccented

प्र । नेमस्मिन् । ददृशे । सोमः । अन्तः । गोपाः । नेमम् । आविः । अस्था । कृणोति ।

सः । तिग्मऽशृङ्गम् । वृषभम् । युयुत्सन् । द्रुहः । तस्थौ । बहुले । बद्धः । अन्तरिति ॥

Padapatha Transcription Accented

prá ǀ némasmin ǀ dadṛśe ǀ sómaḥ ǀ antáḥ ǀ gopā́ḥ ǀ némam ǀ āvíḥ ǀ asthā́ ǀ kṛṇoti ǀ

sáḥ ǀ tigmá-śṛṅgam ǀ vṛṣabhám ǀ yúyutsan ǀ druháḥ ǀ tasthau ǀ bahulé ǀ baddháḥ ǀ antáríti ǁ

Padapatha Transcription Nonaccented

pra ǀ nemasmin ǀ dadṛśe ǀ somaḥ ǀ antaḥ ǀ gopāḥ ǀ nemam ǀ āviḥ ǀ asthā ǀ kṛṇoti ǀ

saḥ ǀ tigma-śṛṅgam ǀ vṛṣabham ǀ yuyutsan ǀ druhaḥ ǀ tasthau ǀ bahule ǀ baddhaḥ ǀ antariti ǁ

10.048.11   (Mandala. Sukta. Rik)

8.1.06.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ ।

ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हं ॥

Samhita Devanagari Nonaccented

आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम ।

ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळ्हं ॥

Samhita Transcription Accented

ādityā́nām vásūnām rudríyāṇām devó devā́nām ná mināmi dhā́ma ǀ

té mā bhadrā́ya śávase tatakṣuráparājitamástṛtamáṣāḷham ǁ

Samhita Transcription Nonaccented

ādityānām vasūnām rudriyāṇām devo devānām na mināmi dhāma ǀ

te mā bhadrāya śavase tatakṣuraparājitamastṛtamaṣāḷham ǁ

Padapatha Devanagari Accented

आ॒दि॒त्याना॑म् । वसू॑नाम् । रु॒द्रिया॑णाम् । दे॒वः । दे॒वाना॑म् । न । मि॒ना॒मि॒ । धाम॑ ।

ते । मा॒ । भ॒द्राय॑ । शव॑से । त॒त॒क्षुः॒ । अप॑राऽजितम् । अस्तृ॑तम् । अषा॑ळ्हम् ॥

Padapatha Devanagari Nonaccented

आदित्यानाम् । वसूनाम् । रुद्रियाणाम् । देवः । देवानाम् । न । मिनामि । धाम ।

ते । मा । भद्राय । शवसे । ततक्षुः । अपराऽजितम् । अस्तृतम् । अषाळ्हम् ॥

Padapatha Transcription Accented

ādityā́nām ǀ vásūnām ǀ rudríyāṇām ǀ deváḥ ǀ devā́nām ǀ ná ǀ mināmi ǀ dhā́ma ǀ

té ǀ mā ǀ bhadrā́ya ǀ śávase ǀ tatakṣuḥ ǀ áparā-jitam ǀ ástṛtam ǀ áṣāḷham ǁ

Padapatha Transcription Nonaccented

ādityānām ǀ vasūnām ǀ rudriyāṇām ǀ devaḥ ǀ devānām ǀ na ǀ mināmi ǀ dhāma ǀ

te ǀ mā ǀ bhadrāya ǀ śavase ǀ tatakṣuḥ ǀ aparā-jitam ǀ astṛtam ǀ aṣāḷham ǁ