SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 49

 

1. Info

To:    indra
From:   indra vaikuṇṭha
Metres:   1st set of styles: nicṛjjagatī (5, 6, 8); virāḍjagatī (3, 9); bhurigārcījagatī (1); virāṭtrisṭup (2); jagatī (4); svarāḍārcījagatī (7); pādanicṛjjgatī (10); svarāḍārcītriṣṭup (11)

2nd set of styles: jagatī (1, 3-10); triṣṭubh (2, 11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.049.01   (Mandala. Sukta. Rik)

8.1.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नं ।

अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥

Samhita Devanagari Nonaccented

अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनं ।

अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥

Samhita Transcription Accented

ahám dām gṛṇaté pū́rvyam vásvahám bráhma kṛṇavam máhyam várdhanam ǀ

ahám bhuvam yájamānasya coditā́yajvanaḥ sākṣi víśvasminbháre ǁ

Samhita Transcription Nonaccented

aham dām gṛṇate pūrvyam vasvaham brahma kṛṇavam mahyam vardhanam ǀ

aham bhuvam yajamānasya coditāyajvanaḥ sākṣi viśvasminbhare ǁ

Padapatha Devanagari Accented

अ॒हम् । दा॒म् । गृ॒ण॒ते । पूर्व्य॑म् । वसु॑ । अ॒हम् । ब्रह्म॑ । कृ॒ण॒व॒म् । मह्य॑म् । वर्ध॑नम् ।

अ॒हम् । भु॒व॒म् । यज॑मानस्य । चो॒दि॒ता । अय॑ज्वनः । सा॒क्षि॒ । विश्व॑स्मिन् । भरे॑ ॥

Padapatha Devanagari Nonaccented

अहम् । दाम् । गृणते । पूर्व्यम् । वसु । अहम् । ब्रह्म । कृणवम् । मह्यम् । वर्धनम् ।

अहम् । भुवम् । यजमानस्य । चोदिता । अयज्वनः । साक्षि । विश्वस्मिन् । भरे ॥

Padapatha Transcription Accented

ahám ǀ dām ǀ gṛṇaté ǀ pū́rvyam ǀ vásu ǀ ahám ǀ bráhma ǀ kṛṇavam ǀ máhyam ǀ várdhanam ǀ

ahám ǀ bhuvam ǀ yájamānasya ǀ coditā́ ǀ áyajvanaḥ ǀ sākṣi ǀ víśvasmin ǀ bháre ǁ

Padapatha Transcription Nonaccented

aham ǀ dām ǀ gṛṇate ǀ pūrvyam ǀ vasu ǀ aham ǀ brahma ǀ kṛṇavam ǀ mahyam ǀ vardhanam ǀ

aham ǀ bhuvam ǀ yajamānasya ǀ coditā ǀ ayajvanaḥ ǀ sākṣi ǀ viśvasmin ǀ bhare ǁ

10.049.02   (Mandala. Sukta. Rik)

8.1.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मां धु॒रिंद्रं॒ नाम॑ दे॒वता॑ दि॒वश्च॒ ग्मश्चा॒पां च॑ जं॒तवः॑ ।

अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ॥

Samhita Devanagari Nonaccented

मां धुरिंद्रं नाम देवता दिवश्च ग्मश्चापां च जंतवः ।

अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे ॥

Samhita Transcription Accented

mā́m dhuríndram nā́ma devátā diváśca gmáścāpā́m ca jantávaḥ ǀ

ahám hárī vṛ́ṣaṇā vívratā raghū́ ahám vájram śávase dhṛṣṇvā́ dade ǁ

Samhita Transcription Nonaccented

mām dhurindram nāma devatā divaśca gmaścāpām ca jantavaḥ ǀ

aham harī vṛṣaṇā vivratā raghū aham vajram śavase dhṛṣṇvā dade ǁ

Padapatha Devanagari Accented

माम् । धुः॒ । इन्द्र॑म् । नाम॑ । दे॒वता॑ । दि॒वः । च॒ । ग्मः । च॒ । अ॒पाम् । च॒ । ज॒न्तवः॑ ।

अ॒हम् । हरी॒ इति॑ । वृष॑णा । विऽव्र॑ता । र॒घू इति॑ । अ॒हम् । वज्र॑म् । शव॑से । धृ॒ष्णु । आ । द॒दे॒ ॥

Padapatha Devanagari Nonaccented

माम् । धुः । इन्द्रम् । नाम । देवता । दिवः । च । ग्मः । च । अपाम् । च । जन्तवः ।

अहम् । हरी इति । वृषणा । विऽव्रता । रघू इति । अहम् । वज्रम् । शवसे । धृष्णु । आ । ददे ॥

Padapatha Transcription Accented

mā́m ǀ dhuḥ ǀ índram ǀ nā́ma ǀ devátā ǀ diváḥ ǀ ca ǀ gmáḥ ǀ ca ǀ apā́m ǀ ca ǀ jantávaḥ ǀ

ahám ǀ hárī íti ǀ vṛ́ṣaṇā ǀ ví-vratā ǀ raghū́ íti ǀ ahám ǀ vájram ǀ śávase ǀ dhṛṣṇú ǀ ā́ ǀ dade ǁ

Padapatha Transcription Nonaccented

mām ǀ dhuḥ ǀ indram ǀ nāma ǀ devatā ǀ divaḥ ǀ ca ǀ gmaḥ ǀ ca ǀ apām ǀ ca ǀ jantavaḥ ǀ

aham ǀ harī iti ǀ vṛṣaṇā ǀ vi-vratā ǀ raghū iti ǀ aham ǀ vajram ǀ śavase ǀ dhṛṣṇu ǀ ā ǀ dade ǁ

10.049.03   (Mandala. Sukta. Rik)

8.1.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ ।

अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥

Samhita Devanagari Nonaccented

अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः ।

अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥

Samhita Transcription Accented

ahámátkam kaváye śiśnatham háthairahám kútsamāvamābhírūtíbhiḥ ǀ

ahám śúṣṇasya śnáthitā vádharyamam ná yó rará ā́ryam nā́ma dásyave ǁ

Samhita Transcription Nonaccented

ahamatkam kavaye śiśnatham hathairaham kutsamāvamābhirūtibhiḥ ǀ

aham śuṣṇasya śnathitā vadharyamam na yo rara āryam nāma dasyave ǁ

Padapatha Devanagari Accented

अ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ ।

अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । य॒म॒म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥

Padapatha Devanagari Nonaccented

अहम् । अत्कम् । कवये । शिश्नथम् । हथैः । अहम् । कुत्सम् । आवम् । आभिः । ऊतिऽभिः ।

अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे ॥

Padapatha Transcription Accented

ahám ǀ átkam ǀ kaváye ǀ śiśnatham ǀ háthaiḥ ǀ ahám ǀ kútsam ǀ āvam ǀ ābhíḥ ǀ ūtí-bhiḥ ǀ

ahám ǀ śúṣṇasya ǀ śnáthitā ǀ vádhaḥ ǀ yamam ǀ ná ǀ yáḥ ǀ raré ǀ ā́ryam ǀ nā́ma ǀ dásyave ǁ

Padapatha Transcription Nonaccented

aham ǀ atkam ǀ kavaye ǀ śiśnatham ǀ hathaiḥ ǀ aham ǀ kutsam ǀ āvam ǀ ābhiḥ ǀ ūti-bhiḥ ǀ

aham ǀ śuṣṇasya ǀ śnathitā ǀ vadhaḥ ǀ yamam ǀ na ǀ yaḥ ǀ rare ǀ āryam ǀ nāma ǀ dasyave ǁ

10.049.04   (Mandala. Sukta. Rik)

8.1.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा॑य॒ स्मदि॑भं च रंधयं ।

अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे॑ ॥

Samhita Devanagari Nonaccented

अहं पितेव वेतसूँरभिष्टये तुग्रं कुत्साय स्मदिभं च रंधयं ।

अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥

Samhita Transcription Accented

ahám pitéva vetasū́m̐rabhíṣṭaye túgram kútsāya smádibham ca randhayam ǀ

ahám bhuvam yájamānasya rājáni prá yádbháre tújaye ná priyā́dhṛ́ṣe ǁ

Samhita Transcription Nonaccented

aham piteva vetasūm̐rabhiṣṭaye tugram kutsāya smadibham ca randhayam ǀ

aham bhuvam yajamānasya rājani pra yadbhare tujaye na priyādhṛṣe ǁ

Padapatha Devanagari Accented

अ॒हम् । पि॒ताऽइ॑व । वे॒त॒सून् । अ॒भिष्ट॑ये । तुग्र॑म् । कुत्सा॑य । स्मत्ऽइ॑भम् । च॒ । र॒न्ध॒य॒म् ।

अ॒हम् । भु॒व॒म् । यज॑मानस्य । रा॒जनि॑ । प्र । यत् । भ॒रे॒ । तुज॑ये । न । प्रि॒या । आ॒ऽधृषे॑ ॥

Padapatha Devanagari Nonaccented

अहम् । पिताऽइव । वेतसून् । अभिष्टये । तुग्रम् । कुत्साय । स्मत्ऽइभम् । च । रन्धयम् ।

अहम् । भुवम् । यजमानस्य । राजनि । प्र । यत् । भरे । तुजये । न । प्रिया । आऽधृषे ॥

Padapatha Transcription Accented

ahám ǀ pitā́-iva ǀ vetasū́n ǀ abhíṣṭaye ǀ túgram ǀ kútsāya ǀ smát-ibham ǀ ca ǀ randhayam ǀ

ahám ǀ bhuvam ǀ yájamānasya ǀ rājáni ǀ prá ǀ yát ǀ bhare ǀ tújaye ǀ ná ǀ priyā́ ǀ ā-dhṛ́ṣe ǁ

Padapatha Transcription Nonaccented

aham ǀ pitā-iva ǀ vetasūn ǀ abhiṣṭaye ǀ tugram ǀ kutsāya ǀ smat-ibham ǀ ca ǀ randhayam ǀ

aham ǀ bhuvam ǀ yajamānasya ǀ rājani ǀ pra ǀ yat ǀ bhare ǀ tujaye ǀ na ǀ priyā ǀ ā-dhṛṣe ǁ

10.049.05   (Mandala. Sukta. Rik)

8.1.07.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं रं॑धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना॑ च॒नानु॒षक् ।

अ॒हं वे॒शं न॒म्रमा॒यवे॑ऽकरम॒हं सव्या॑य॒ पड्गृ॑भिमरंधयं ॥

Samhita Devanagari Nonaccented

अहं रंधयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् ।

अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरंधयं ॥

Samhita Transcription Accented

ahám randhayam mṛ́gayam śrutárvaṇe yánmā́jihīta vayúnā canā́nuṣák ǀ

ahám veśám namrámāyáve’karamahám sávyāya páḍgṛbhimarandhayam ǁ

Samhita Transcription Nonaccented

aham randhayam mṛgayam śrutarvaṇe yanmājihīta vayunā canānuṣak ǀ

aham veśam namramāyave’karamaham savyāya paḍgṛbhimarandhayam ǁ

Padapatha Devanagari Accented

अ॒हम् । र॒न्ध॒य॒म् । मृग॑यम् । श्रु॒तर्व॑णे । यत् । मा॒ । अजि॑हीत । व॒युना॑ । च॒न । आ॒नु॒षक् ।

अ॒हम् । वे॒शम् । न॒म्रम् । आ॒यवे॑ । अ॒क॒र॒म् । अ॒हम् । सव्या॑य । पट्ऽगृ॑भिम् । अ॒र॒न्ध॒य॒म् ॥

Padapatha Devanagari Nonaccented

अहम् । रन्धयम् । मृगयम् । श्रुतर्वणे । यत् । मा । अजिहीत । वयुना । चन । आनुषक् ।

अहम् । वेशम् । नम्रम् । आयवे । अकरम् । अहम् । सव्याय । पट्ऽगृभिम् । अरन्धयम् ॥

Padapatha Transcription Accented

ahám ǀ randhayam ǀ mṛ́gayam ǀ śrutárvaṇe ǀ yát ǀ mā ǀ ájihīta ǀ vayúnā ǀ caná ǀ ānuṣák ǀ

ahám ǀ veśám ǀ namrám ǀ āyáve ǀ akaram ǀ ahám ǀ sávyāya ǀ páṭ-gṛbhim ǀ arandhayam ǁ

Padapatha Transcription Nonaccented

aham ǀ randhayam ǀ mṛgayam ǀ śrutarvaṇe ǀ yat ǀ mā ǀ ajihīta ǀ vayunā ǀ cana ǀ ānuṣak ǀ

aham ǀ veśam ǀ namram ǀ āyave ǀ akaram ǀ aham ǀ savyāya ǀ paṭ-gṛbhim ǀ arandhayam ǁ

10.049.06   (Mandala. Sukta. Rik)

8.1.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं॑ वृत्र॒हारु॑जं ।

यद्व॒र्धयं॑तं प्र॒थयं॑तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रं ॥

Samhita Devanagari Nonaccented

अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजं ।

यद्वर्धयंतं प्रथयंतमानुषग्दूरे पारे रजसो रोचनाकरं ॥

Samhita Transcription Accented

ahám sá yó návavāstvam bṛhádratham sám vṛtréva dā́sam vṛtrahā́rujam ǀ

yádvardháyantam pratháyantamānuṣágdūré pāré rájaso rocanā́karam ǁ

Samhita Transcription Nonaccented

aham sa yo navavāstvam bṛhadratham sam vṛtreva dāsam vṛtrahārujam ǀ

yadvardhayantam prathayantamānuṣagdūre pāre rajaso rocanākaram ǁ

Padapatha Devanagari Accented

अ॒हम् । सः । यः । नव॑ऽवास्त्वम् । बृ॒हत्ऽर॑थम् । सम् । वृ॒त्राऽइ॑व । दास॑म् । वृ॒त्र॒ऽहा । अरु॑जम् ।

यत् । व॒र्धय॑न्तम् । प्र॒थय॑न्तम् । आ॒नु॒षक् । दू॒रे । पा॒रे । रज॑सः । रो॒च॒ना । अक॑रम् ॥

Padapatha Devanagari Nonaccented

अहम् । सः । यः । नवऽवास्त्वम् । बृहत्ऽरथम् । सम् । वृत्राऽइव । दासम् । वृत्रऽहा । अरुजम् ।

यत् । वर्धयन्तम् । प्रथयन्तम् । आनुषक् । दूरे । पारे । रजसः । रोचना । अकरम् ॥

Padapatha Transcription Accented

ahám ǀ sáḥ ǀ yáḥ ǀ náva-vāstvam ǀ bṛhát-ratham ǀ sám ǀ vṛtrā́-iva ǀ dā́sam ǀ vṛtra-hā́ ǀ árujam ǀ

yát ǀ vardháyantam ǀ pratháyantam ǀ ānuṣák ǀ dūré ǀ pāré ǀ rájasaḥ ǀ rocanā́ ǀ ákaram ǁ

Padapatha Transcription Nonaccented

aham ǀ saḥ ǀ yaḥ ǀ nava-vāstvam ǀ bṛhat-ratham ǀ sam ǀ vṛtrā-iva ǀ dāsam ǀ vṛtra-hā ǀ arujam ǀ

yat ǀ vardhayantam ǀ prathayantam ǀ ānuṣak ǀ dūre ǀ pāre ǀ rajasaḥ ǀ rocanā ǀ akaram ǁ

10.049.07   (Mandala. Sukta. Rik)

8.1.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभिः॒ प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा ।

यन्मा॑ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथैः॑ ॥

Samhita Devanagari Nonaccented

अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा ।

यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः ॥

Samhita Transcription Accented

ahám sū́ryasya pári yāmyāśúbhiḥ práitaśébhirváhamāna ójasā ǀ

yánmā sāvó mánuṣa ā́ha nirṇíja ṛ́dhakkṛṣe dā́sam kṛ́tvyam háthaiḥ ǁ

Samhita Transcription Nonaccented

aham sūryasya pari yāmyāśubhiḥ praitaśebhirvahamāna ojasā ǀ

yanmā sāvo manuṣa āha nirṇija ṛdhakkṛṣe dāsam kṛtvyam hathaiḥ ǁ

Padapatha Devanagari Accented

अ॒हम् । सूर्य॑स्य । परि॑ । या॒मि॒ । आ॒शुऽभिः॑ । प्र । ए॒त॒शेभिः॑ । वह॑मानः । ओज॑सा ।

यत् । मा॒ । सा॒वः । मनु॑षः । आह॑ । निः॒ऽनिजे॑ । ऋध॑क् । कृ॒षे॒ । दास॑म् । कृत्व्य॑म् । हथैः॑ ॥

Padapatha Devanagari Nonaccented

अहम् । सूर्यस्य । परि । यामि । आशुऽभिः । प्र । एतशेभिः । वहमानः । ओजसा ।

यत् । मा । सावः । मनुषः । आह । निःऽनिजे । ऋधक् । कृषे । दासम् । कृत्व्यम् । हथैः ॥

Padapatha Transcription Accented

ahám ǀ sū́ryasya ǀ pári ǀ yāmi ǀ āśú-bhiḥ ǀ prá ǀ etaśébhiḥ ǀ váhamānaḥ ǀ ójasā ǀ

yát ǀ mā ǀ sāváḥ ǀ mánuṣaḥ ǀ ā́ha ǀ niḥ-níje ǀ ṛ́dhak ǀ kṛṣe ǀ dā́sam ǀ kṛ́tvyam ǀ háthaiḥ ǁ

Padapatha Transcription Nonaccented

aham ǀ sūryasya ǀ pari ǀ yāmi ǀ āśu-bhiḥ ǀ pra ǀ etaśebhiḥ ǀ vahamānaḥ ǀ ojasā ǀ

yat ǀ mā ǀ sāvaḥ ǀ manuṣaḥ ǀ āha ǀ niḥ-nije ǀ ṛdhak ǀ kṛṣe ǀ dāsam ǀ kṛtvyam ǀ hathaiḥ ǁ

10.049.08   (Mandala. Sukta. Rik)

8.1.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदुं॑ ।

अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयं ॥

Samhita Devanagari Nonaccented

अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुं ।

अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयं ॥

Samhita Transcription Accented

ahám saptahā́ náhuṣo náhuṣṭaraḥ prā́śrāvayam śávasā turváśam yádum ǀ

ahám nyányám sáhasā sáhaskaram náva vrā́dhato navatím ca vakṣayam ǁ

Samhita Transcription Nonaccented

aham saptahā nahuṣo nahuṣṭaraḥ prāśrāvayam śavasā turvaśam yadum ǀ

aham nyanyam sahasā sahaskaram nava vrādhato navatim ca vakṣayam ǁ

Padapatha Devanagari Accented

अ॒हम् । स॒प्त॒ऽहा । नहु॑षः । नहुः॑ऽतरः । प्र । अ॒श्र॒व॒य॒म् । शव॑सा । तु॒र्वश॑म् । यदु॑म् ।

अ॒हम् । नि । अ॒न्यम् । सह॑सा । सहः॑ । क॒र॒म् । नव॑ । व्राध॑तः । न॒व॒तिम् । च॒ । व॒क्ष॒य॒म् ॥

Padapatha Devanagari Nonaccented

अहम् । सप्तऽहा । नहुषः । नहुःऽतरः । प्र । अश्रवयम् । शवसा । तुर्वशम् । यदुम् ।

अहम् । नि । अन्यम् । सहसा । सहः । करम् । नव । व्राधतः । नवतिम् । च । वक्षयम् ॥

Padapatha Transcription Accented

ahám ǀ sapta-hā́ ǀ náhuṣaḥ ǀ náhuḥ-taraḥ ǀ prá ǀ aśravayam ǀ śávasā ǀ turváśam ǀ yádum ǀ

ahám ǀ ní ǀ anyám ǀ sáhasā ǀ sáhaḥ ǀ karam ǀ náva ǀ vrā́dhataḥ ǀ navatím ǀ ca ǀ vakṣayam ǁ

Padapatha Transcription Nonaccented

aham ǀ sapta-hā ǀ nahuṣaḥ ǀ nahuḥ-taraḥ ǀ pra ǀ aśravayam ǀ śavasā ǀ turvaśam ǀ yadum ǀ

aham ǀ ni ǀ anyam ǀ sahasā ǀ sahaḥ ǀ karam ǀ nava ǀ vrādhataḥ ǀ navatim ǀ ca ǀ vakṣayam ǁ

10.049.09   (Mandala. Sukta. Rik)

8.1.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं स॒प्त स्र॒वतो॑ धारयं॒ वृषा॑ द्रवि॒त्न्वः॑ पृथि॒व्यां सी॒रा अधि॑ ।

अ॒हमर्णां॑सि॒ वि ति॑रामि सु॒क्रतु॑र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये॑ ॥

Samhita Devanagari Nonaccented

अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि ।

अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये ॥

Samhita Transcription Accented

ahám saptá sraváto dhārayam vṛ́ṣā dravitnváḥ pṛthivyā́m sīrā́ ádhi ǀ

ahámárṇāṃsi ví tirāmi sukráturyudhā́ vidam mánave gātúmiṣṭáye ǁ

Samhita Transcription Nonaccented

aham sapta sravato dhārayam vṛṣā dravitnvaḥ pṛthivyām sīrā adhi ǀ

ahamarṇāṃsi vi tirāmi sukraturyudhā vidam manave gātumiṣṭaye ǁ

Padapatha Devanagari Accented

अ॒हम् । स॒प्त । स्र॒वतः॑ । धा॒र॒य॒म् । वृषा॑ । द्र॒वि॒त्न्वः॑ । पृ॒थि॒व्याम् । सी॒राः । अधि॑ ।

अ॒हम् । अर्णां॑सि । वि । ति॒रा॒मि॒ । सु॒ऽक्रतुः॑ । यु॒धा । वि॒द॒म् । मन॑वे । गा॒तुम् । इ॒ष्टये॑ ॥

Padapatha Devanagari Nonaccented

अहम् । सप्त । स्रवतः । धारयम् । वृषा । द्रवित्न्वः । पृथिव्याम् । सीराः । अधि ।

अहम् । अर्णांसि । वि । तिरामि । सुऽक्रतुः । युधा । विदम् । मनवे । गातुम् । इष्टये ॥

Padapatha Transcription Accented

ahám ǀ saptá ǀ sravátaḥ ǀ dhārayam ǀ vṛ́ṣā ǀ dravitnváḥ ǀ pṛthivyā́m ǀ sīrā́ḥ ǀ ádhi ǀ

ahám ǀ árṇāṃsi ǀ ví ǀ tirāmi ǀ su-krátuḥ ǀ yudhā́ ǀ vidam ǀ mánave ǀ gātúm ǀ iṣṭáye ǁ

Padapatha Transcription Nonaccented

aham ǀ sapta ǀ sravataḥ ǀ dhārayam ǀ vṛṣā ǀ dravitnvaḥ ǀ pṛthivyām ǀ sīrāḥ ǀ adhi ǀ

aham ǀ arṇāṃsi ǀ vi ǀ tirāmi ǀ su-kratuḥ ǀ yudhā ǀ vidam ǀ manave ǀ gātum ǀ iṣṭaye ǁ

10.049.10   (Mandala. Sukta. Rik)

8.1.08.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् ।

स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिरं॑ ॥

Samhita Devanagari Nonaccented

अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् ।

स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरं ॥

Samhita Transcription Accented

ahám tádāsu dhārayam yádāsu ná deváścaná tváṣṭā́dhārayadrúśat ǀ

spārhám gávāmū́dhassu vakṣáṇāsvā́ mádhormádhu śvā́tryam sómamāśíram ǁ

Samhita Transcription Nonaccented

aham tadāsu dhārayam yadāsu na devaścana tvaṣṭādhārayadruśat ǀ

spārham gavāmūdhassu vakṣaṇāsvā madhormadhu śvātryam somamāśiram ǁ

Padapatha Devanagari Accented

अ॒हम् । तत् । आ॒सु॒ । धा॒र॒य॒म् । यत् । आ॒सु॒ । न । दे॒वः । च॒न । त्वष्टा॑ । अधा॑रयत् । रुश॑त् ।

स्पा॒र्हम् । गवा॑म् । ऊधः॑ऽसु । व॒क्षणा॑सु । आ । मधोः॑ । मधु॑ । श्वात्र्य॑म् । सोम॑म् । आ॒ऽशिर॑म् ॥

Padapatha Devanagari Nonaccented

अहम् । तत् । आसु । धारयम् । यत् । आसु । न । देवः । चन । त्वष्टा । अधारयत् । रुशत् ।

स्पार्हम् । गवाम् । ऊधःऽसु । वक्षणासु । आ । मधोः । मधु । श्वात्र्यम् । सोमम् । आऽशिरम् ॥

Padapatha Transcription Accented

ahám ǀ tát ǀ āsu ǀ dhārayam ǀ yát ǀ āsu ǀ ná ǀ deváḥ ǀ caná ǀ tváṣṭā ǀ ádhārayat ǀ rúśat ǀ

spārhám ǀ gávām ǀ ū́dhaḥ-su ǀ vakṣáṇāsu ǀ ā́ ǀ mádhoḥ ǀ mádhu ǀ śvā́tryam ǀ sómam ǀ ā-śíram ǁ

Padapatha Transcription Nonaccented

aham ǀ tat ǀ āsu ǀ dhārayam ǀ yat ǀ āsu ǀ na ǀ devaḥ ǀ cana ǀ tvaṣṭā ǀ adhārayat ǀ ruśat ǀ

spārham ǀ gavām ǀ ūdhaḥ-su ǀ vakṣaṇāsu ǀ ā ǀ madhoḥ ǀ madhu ǀ śvātryam ǀ somam ǀ ā-śiram ǁ

10.049.11   (Mandala. Sukta. Rik)

8.1.08.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा दे॒वाँ इंद्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः ।

विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणंति ॥

Samhita Devanagari Nonaccented

एवा देवाँ इंद्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः ।

विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणंति ॥

Samhita Transcription Accented

evā́ devā́m̐ índro vivye nṝ́nprá cyautnéna maghávā satyárādhāḥ ǀ

víśvéttā́ te harivaḥ śacīvo’bhí turā́saḥ svayaśo gṛṇanti ǁ

Samhita Transcription Nonaccented

evā devām̐ indro vivye nṝnpra cyautnena maghavā satyarādhāḥ ǀ

viśvettā te harivaḥ śacīvo’bhi turāsaḥ svayaśo gṛṇanti ǁ

Padapatha Devanagari Accented

ए॒व । दे॒वान् । इन्द्रः॑ । वि॒व्ये॒ । नॄन् । प्र । च्यौ॒त्नेन॑ । म॒घऽवा॑ । स॒त्यऽरा॑धाः ।

विश्वा॑ । इत् । ता । ते॒ । ह॒रि॒ऽवः॒ । श॒ची॒ऽवः॒ । अ॒भि । तु॒रासः॑ । स्व॒ऽय॒शः॒ । गृ॒ण॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

एव । देवान् । इन्द्रः । विव्ये । नॄन् । प्र । च्यौत्नेन । मघऽवा । सत्यऽराधाः ।

विश्वा । इत् । ता । ते । हरिऽवः । शचीऽवः । अभि । तुरासः । स्वऽयशः । गृणन्ति ॥

Padapatha Transcription Accented

evá ǀ devā́n ǀ índraḥ ǀ vivye ǀ nṝ́n ǀ prá ǀ cyautnéna ǀ maghá-vā ǀ satyá-rādhāḥ ǀ

víśvā ǀ ít ǀ tā́ ǀ te ǀ hari-vaḥ ǀ śacī-vaḥ ǀ abhí ǀ turā́saḥ ǀ sva-yaśaḥ ǀ gṛṇanti ǁ

Padapatha Transcription Nonaccented

eva ǀ devān ǀ indraḥ ǀ vivye ǀ nṝn ǀ pra ǀ cyautnena ǀ magha-vā ǀ satya-rādhāḥ ǀ

viśvā ǀ it ǀ tā ǀ te ǀ hari-vaḥ ǀ śacī-vaḥ ǀ abhi ǀ turāsaḥ ǀ sva-yaśaḥ ǀ gṛṇanti ǁ