SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 50

 

1. Info

To:    indra
From:   indra vaikuṇṭha
Metres:   1st set of styles: pādanicṛjjgatī (3, 6, 7); nicṛjjagatī (1); svarāḍārcījagatī (2); virāṭtrisṭup (4); triṣṭup (5)

2nd set of styles: jagatī (1, 2, 6, 7); abhisāriṇī (3, 4); triṣṭubh (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.050.01   (Mandala. Sukta. Rik)

8.1.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ म॒हे मंद॑माना॒यांध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ ।

इंद्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ॥

Samhita Devanagari Nonaccented

प्र वो महे मंदमानायांधसोऽर्चा विश्वानराय विश्वाभुवे ।

इंद्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥

Samhita Transcription Accented

prá vo mahé mándamānāyā́ndhasó’rcā viśvā́narāya viśvābhúve ǀ

índrasya yásya súmakham sáho máhi śrávo nṛmṇám ca ródasī saparyátaḥ ǁ

Samhita Transcription Nonaccented

pra vo mahe mandamānāyāndhaso’rcā viśvānarāya viśvābhuve ǀ

indrasya yasya sumakham saho mahi śravo nṛmṇam ca rodasī saparyataḥ ǁ

Padapatha Devanagari Accented

प्र । वः॒ । म॒हे । मन्द॑मानाय । अन्ध॑सः । अर्च॑ । वि॒श्वान॑राय । वि॒श्व॒ऽभुवे॑ ।

इन्द्र॑स्य । यस्य॑ । सुऽम॑खम् । सहः॑ । महि॑ । श्रवः॑ । नृ॒म्णम् । च॒ । रोद॑सी॒ इति॑ । स॒प॒र्यतः॑ ॥

Padapatha Devanagari Nonaccented

प्र । वः । महे । मन्दमानाय । अन्धसः । अर्च । विश्वानराय । विश्वऽभुवे ।

इन्द्रस्य । यस्य । सुऽमखम् । सहः । महि । श्रवः । नृम्णम् । च । रोदसी इति । सपर्यतः ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ mahé ǀ mándamānāya ǀ ándhasaḥ ǀ árca ǀ viśvā́narāya ǀ viśva-bhúve ǀ

índrasya ǀ yásya ǀ sú-makham ǀ sáhaḥ ǀ máhi ǀ śrávaḥ ǀ nṛmṇám ǀ ca ǀ ródasī íti ǀ saparyátaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ mahe ǀ mandamānāya ǀ andhasaḥ ǀ arca ǀ viśvānarāya ǀ viśva-bhuve ǀ

indrasya ǀ yasya ǀ su-makham ǀ sahaḥ ǀ mahi ǀ śravaḥ ǀ nṛmṇam ǀ ca ǀ rodasī iti ǀ saparyataḥ ǁ

10.050.02   (Mandala. Sukta. Rik)

8.1.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इंद्रो॒ माव॑ते॒ नरे॑ ।

विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मंदसे ॥

Samhita Devanagari Nonaccented

सो चिन्नु सख्या नर्य इनः स्तुतश्चर्कृत्य इंद्रो मावते नरे ।

विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्वभि शूर मंदसे ॥

Samhita Transcription Accented

só cinnú sákhyā nárya ináḥ stutáścarkṛ́tya índro mā́vate náre ǀ

víśvāsu dhūrṣú vājakṛ́tyeṣu satpate vṛtré vāpsvábhí śūra mandase ǁ

Samhita Transcription Nonaccented

so cinnu sakhyā narya inaḥ stutaścarkṛtya indro māvate nare ǀ

viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsvabhi śūra mandase ǁ

Padapatha Devanagari Accented

सः । चि॒त् । नु । सख्या॑ । नर्यः॑ । इ॒नः । स्तु॒तः । च॒र्कृत्यः॑ । इन्द्रः॑ । माऽव॑ते । नरे॑ ।

विश्वा॑सु । धूः॒ऽसु । वा॒ज॒ऽकृत्ये॑षु । स॒त्ऽप॒ते॒ । वृ॒त्रे । वा॒ । अ॒प्ऽसु । अ॒भि । शू॒र॒ । म॒न्द॒से॒ ॥

Padapatha Devanagari Nonaccented

सः । चित् । नु । सख्या । नर्यः । इनः । स्तुतः । चर्कृत्यः । इन्द्रः । माऽवते । नरे ।

विश्वासु । धूःऽसु । वाजऽकृत्येषु । सत्ऽपते । वृत्रे । वा । अप्ऽसु । अभि । शूर । मन्दसे ॥

Padapatha Transcription Accented

sáḥ ǀ cit ǀ nú ǀ sákhyā ǀ náryaḥ ǀ ináḥ ǀ stutáḥ ǀ carkṛ́tyaḥ ǀ índraḥ ǀ mā́-vate ǀ náre ǀ

víśvāsu ǀ dhūḥ-sú ǀ vāja-kṛ́tyeṣu ǀ sat-pate ǀ vṛtré ǀ vā ǀ ap-sú ǀ abhí ǀ śūra ǀ mandase ǁ

Padapatha Transcription Nonaccented

saḥ ǀ cit ǀ nu ǀ sakhyā ǀ naryaḥ ǀ inaḥ ǀ stutaḥ ǀ carkṛtyaḥ ǀ indraḥ ǀ mā-vate ǀ nare ǀ

viśvāsu ǀ dhūḥ-su ǀ vāja-kṛtyeṣu ǀ sat-pate ǀ vṛtre ǀ vā ǀ ap-su ǀ abhi ǀ śūra ǀ mandase ǁ

10.050.03   (Mandala. Sukta. Rik)

8.1.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

के ते नर॑ इंद्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् ।

के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥

Samhita Devanagari Nonaccented

के ते नर इंद्र ये त इषे ये ते सुम्नं सधन्यमियक्षान् ।

के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥

Samhita Transcription Accented

ké té nára indra yé ta iṣé yé te sumnám sadhanyámíyakṣān ǀ

ké te vā́jāyāsuryā́ya hinvire ké apsú svā́sūrvárāsu páuṃsye ǁ

Samhita Transcription Nonaccented

ke te nara indra ye ta iṣe ye te sumnam sadhanyamiyakṣān ǀ

ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṃsye ǁ

Padapatha Devanagari Accented

के । ते । नरः॑ । इ॒न्द्र॒ । ये । ते॒ । इ॒षे । ये । ते॒ । सु॒म्नम् । स॒ऽध॒न्य॑म् । इय॑क्षान् ।

के । ते॒ । वाजा॑य । अ॒सु॒र्या॑य । हि॒न्वि॒रे॒ । के । अ॒प्ऽसु । स्वासु॑ । उ॒र्वरा॑सु । पौंस्ये॑ ॥

Padapatha Devanagari Nonaccented

के । ते । नरः । इन्द्र । ये । ते । इषे । ये । ते । सुम्नम् । सऽधन्यम् । इयक्षान् ।

के । ते । वाजाय । असुर्याय । हिन्विरे । के । अप्ऽसु । स्वासु । उर्वरासु । पौंस्ये ॥

Padapatha Transcription Accented

ké ǀ té ǀ náraḥ ǀ indra ǀ yé ǀ te ǀ iṣé ǀ yé ǀ te ǀ sumnám ǀ sa-dhanyám ǀ íyakṣān ǀ

ké ǀ te ǀ vā́jāya ǀ asuryā́ya ǀ hinvire ǀ ké ǀ ap-sú ǀ svā́su ǀ urvárāsu ǀ páuṃsye ǁ

Padapatha Transcription Nonaccented

ke ǀ te ǀ naraḥ ǀ indra ǀ ye ǀ te ǀ iṣe ǀ ye ǀ te ǀ sumnam ǀ sa-dhanyam ǀ iyakṣān ǀ

ke ǀ te ǀ vājāya ǀ asuryāya ǀ hinvire ǀ ke ǀ ap-su ǀ svāsu ǀ urvarāsu ǀ pauṃsye ǁ

10.050.04   (Mandala. Sukta. Rik)

8.1.09.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भुव॒स्त्वमिं॑द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑ ।

भुवो॒ नॄंश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मंत्रो॑ विश्वचर्षणे ॥

Samhita Devanagari Nonaccented

भुवस्त्वमिंद्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः ।

भुवो नॄंश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मंत्रो विश्वचर्षणे ॥

Samhita Transcription Accented

bhúvastvámindra bráhmaṇā mahā́nbhúvo víśveṣu sávaneṣu yajñíyaḥ ǀ

bhúvo nṝ́ṃścyautnó víśvasminbháre jyéṣṭhaśca mántro viśvacarṣaṇe ǁ

Samhita Transcription Nonaccented

bhuvastvamindra brahmaṇā mahānbhuvo viśveṣu savaneṣu yajñiyaḥ ǀ

bhuvo nṝṃścyautno viśvasminbhare jyeṣṭhaśca mantro viśvacarṣaṇe ǁ

Padapatha Devanagari Accented

भुवः॑ । त्वम् । इ॒न्द्र॒ । ब्रह्म॑णा । म॒हान् । भुवः॑ । विश्वे॑षु । सव॑नेषु । य॒ज्ञियः॑ ।

भुवः॑ । नॄन् । च्यौ॒त्नः । विश्व॑स्मिन् । भरे॑ । ज्येष्ठः॑ । च॒ । मन्त्रः॑ । वि॒श्व॒ऽच॒र्ष॒णे॒ ॥

Padapatha Devanagari Nonaccented

भुवः । त्वम् । इन्द्र । ब्रह्मणा । महान् । भुवः । विश्वेषु । सवनेषु । यज्ञियः ।

भुवः । नॄन् । च्यौत्नः । विश्वस्मिन् । भरे । ज्येष्ठः । च । मन्त्रः । विश्वऽचर्षणे ॥

Padapatha Transcription Accented

bhúvaḥ ǀ tvám ǀ indra ǀ bráhmaṇā ǀ mahā́n ǀ bhúvaḥ ǀ víśveṣu ǀ sávaneṣu ǀ yajñíyaḥ ǀ

bhúvaḥ ǀ nṝ́n ǀ cyautnáḥ ǀ víśvasmin ǀ bháre ǀ jyéṣṭhaḥ ǀ ca ǀ mántraḥ ǀ viśva-carṣaṇe ǁ

Padapatha Transcription Nonaccented

bhuvaḥ ǀ tvam ǀ indra ǀ brahmaṇā ǀ mahān ǀ bhuvaḥ ǀ viśveṣu ǀ savaneṣu ǀ yajñiyaḥ ǀ

bhuvaḥ ǀ nṝn ǀ cyautnaḥ ǀ viśvasmin ǀ bhare ǀ jyeṣṭhaḥ ǀ ca ǀ mantraḥ ǀ viśva-carṣaṇe ǁ

10.050.05   (Mandala. Sukta. Rik)

8.1.09.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः ।

असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥

Samhita Devanagari Nonaccented

अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः ।

असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे ॥

Samhita Transcription Accented

ávā nú kam jyā́yānyajñávanaso mahī́m ta ómātrām kṛṣṭáyo viduḥ ǀ

áso nú kamajáro várdhāśca víśvédetā́ sávanā tūtumā́ kṛṣe ǁ

Samhita Transcription Nonaccented

avā nu kam jyāyānyajñavanaso mahīm ta omātrām kṛṣṭayo viduḥ ǀ

aso nu kamajaro vardhāśca viśvedetā savanā tūtumā kṛṣe ǁ

Padapatha Devanagari Accented

अव॑ । नु । क॒म् । ज्याया॑न् । य॒ज्ञऽव॑नसः । म॒हीम् । ते॒ । ओमा॑त्राम् । कृ॒ष्टयः॑ । वि॒दुः॒ ।

असः॑ । नु । क॒म् । अ॒जरः॑ । वर्धाः॑ । च॒ । विश्वा॑ । इत् । ए॒ता । सव॑ना । तू॒तु॒मा । कृ॒षे॒ ॥

Padapatha Devanagari Nonaccented

अव । नु । कम् । ज्यायान् । यज्ञऽवनसः । महीम् । ते । ओमात्राम् । कृष्टयः । विदुः ।

असः । नु । कम् । अजरः । वर्धाः । च । विश्वा । इत् । एता । सवना । तूतुमा । कृषे ॥

Padapatha Transcription Accented

áva ǀ nú ǀ kam ǀ jyā́yān ǀ yajñá-vanasaḥ ǀ mahī́m ǀ te ǀ ómātrām ǀ kṛṣṭáyaḥ ǀ viduḥ ǀ

ásaḥ ǀ nú ǀ kam ǀ ajáraḥ ǀ várdhāḥ ǀ ca ǀ víśvā ǀ ít ǀ etā́ ǀ sávanā ǀ tūtumā́ ǀ kṛṣe ǁ

Padapatha Transcription Nonaccented

ava ǀ nu ǀ kam ǀ jyāyān ǀ yajña-vanasaḥ ǀ mahīm ǀ te ǀ omātrām ǀ kṛṣṭayaḥ ǀ viduḥ ǀ

asaḥ ǀ nu ǀ kam ǀ ajaraḥ ǀ vardhāḥ ǀ ca ǀ viśvā ǀ it ǀ etā ǀ savanā ǀ tūtumā ǀ kṛṣe ǁ

10.050.06   (Mandala. Sukta. Rik)

8.1.09.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे ।

वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मंत्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ॥

Samhita Devanagari Nonaccented

एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे ।

वराय ते पात्रं धर्मणे तना यज्ञो मंत्रो ब्रह्मोद्यतं वचः ॥

Samhita Transcription Accented

etā́ víśvā sávanā tūtumā́ kṛṣe svayám sūno sahaso yā́ni dadhiṣé ǀ

várāya te pā́tram dhármaṇe tánā yajñó mántro bráhmódyatam vácaḥ ǁ

Samhita Transcription Nonaccented

etā viśvā savanā tūtumā kṛṣe svayam sūno sahaso yāni dadhiṣe ǀ

varāya te pātram dharmaṇe tanā yajño mantro brahmodyatam vacaḥ ǁ

Padapatha Devanagari Accented

ए॒ता । विश्वा॑ । सव॑ना । तू॒तु॒मा । कृ॒षे॒ । स्व॒यम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यानि॑ । द॒धि॒षे ।

वरा॑य । ते॒ । पात्र॑म् । धर्म॑णे । तना॑ । य॒ज्ञः । मन्त्रः॑ । ब्रह्म॑ । उत्ऽय॑तम् । वचः॑ ॥

Padapatha Devanagari Nonaccented

एता । विश्वा । सवना । तूतुमा । कृषे । स्वयम् । सूनो इति । सहसः । यानि । दधिषे ।

वराय । ते । पात्रम् । धर्मणे । तना । यज्ञः । मन्त्रः । ब्रह्म । उत्ऽयतम् । वचः ॥

Padapatha Transcription Accented

etā́ ǀ víśvā ǀ sávanā ǀ tūtumā́ ǀ kṛṣe ǀ svayám ǀ sūno íti ǀ sahasaḥ ǀ yā́ni ǀ dadhiṣé ǀ

várāya ǀ te ǀ pā́tram ǀ dhármaṇe ǀ tánā ǀ yajñáḥ ǀ mántraḥ ǀ bráhma ǀ út-yatam ǀ vácaḥ ǁ

Padapatha Transcription Nonaccented

etā ǀ viśvā ǀ savanā ǀ tūtumā ǀ kṛṣe ǀ svayam ǀ sūno iti ǀ sahasaḥ ǀ yāni ǀ dadhiṣe ǀ

varāya ǀ te ǀ pātram ǀ dharmaṇe ǀ tanā ǀ yajñaḥ ǀ mantraḥ ǀ brahma ǀ ut-yatam ǀ vacaḥ ǁ

10.050.07   (Mandala. Sukta. Rik)

8.1.09.07    (Ashtaka. Adhyaya. Varga. Rik)

10.04.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये ते॑ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू॑नां च॒ वसु॑नश्च दा॒वने॑ ।

प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे॑ सु॒तस्य॑ सो॒म्यस्यांध॑सः ॥

Samhita Devanagari Nonaccented

ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश्च दावने ।

प्र ते सुम्नस्य मनसा पथा भुवन्मदे सुतस्य सोम्यस्यांधसः ॥

Samhita Transcription Accented

yé te vipra brahmakṛ́taḥ suté sácā vásūnām ca vásunaśca dāváne ǀ

prá té sumnásya mánasā pathā́ bhuvanmáde sutásya somyásyā́ndhasaḥ ǁ

Samhita Transcription Nonaccented

ye te vipra brahmakṛtaḥ sute sacā vasūnām ca vasunaśca dāvane ǀ

pra te sumnasya manasā pathā bhuvanmade sutasya somyasyāndhasaḥ ǁ

Padapatha Devanagari Accented

ये । ते॒ । वि॒प्र॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । वसू॑नाम् । च॒ । वसु॑नः । च॒ । दा॒वने॑ ।

प्र । ते । सु॒म्नस्य॑ । मन॑सा । प॒था । भु॒व॒न् । मदे॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः ॥

Padapatha Devanagari Nonaccented

ये । ते । विप्र । ब्रह्मऽकृतः । सुते । सचा । वसूनाम् । च । वसुनः । च । दावने ।

प्र । ते । सुम्नस्य । मनसा । पथा । भुवन् । मदे । सुतस्य । सोम्यस्य । अन्धसः ॥

Padapatha Transcription Accented

yé ǀ te ǀ vipra ǀ brahma-kṛ́taḥ ǀ suté ǀ sácā ǀ vásūnām ǀ ca ǀ vásunaḥ ǀ ca ǀ dāváne ǀ

prá ǀ té ǀ sumnásya ǀ mánasā ǀ pathā́ ǀ bhuvan ǀ máde ǀ sutásya ǀ somyásya ǀ ándhasaḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ te ǀ vipra ǀ brahma-kṛtaḥ ǀ sute ǀ sacā ǀ vasūnām ǀ ca ǀ vasunaḥ ǀ ca ǀ dāvane ǀ

pra ǀ te ǀ sumnasya ǀ manasā ǀ pathā ǀ bhuvan ǀ made ǀ sutasya ǀ somyasya ǀ andhasaḥ ǁ