SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 51

 

1. Info

To:    1, 3, 5, 7, 9: agni;
2: devāḥ, mitra, varuṇa;
4, 6: devāḥ, varuṇa;
8: devāḥ
From:   1, 3, 5, 7, 9: devās;
2, 4, 6, 8: agni saucīka
Metres:   1st set of styles: virāṭtrisṭup (2, 5, 6); nicṛttriṣṭup (1, 3); triṣṭup (4, 7); bhuriktriṣṭup (8, 9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.051.01   (Mandala. Sukta. Rik)

8.1.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः ।

विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एकः॑ ॥

Samhita Devanagari Nonaccented

महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः ।

विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥

Samhita Transcription Accented

maháttádúlbam stháviram tádāsīdyénā́viṣṭitaḥ pravivéśithāpáḥ ǀ

víśvā apaśyadbahudhā́ te agne jā́tavedastanvó devá ékaḥ ǁ

Samhita Transcription Nonaccented

mahattadulbam sthaviram tadāsīdyenāviṣṭitaḥ praviveśithāpaḥ ǀ

viśvā apaśyadbahudhā te agne jātavedastanvo deva ekaḥ ǁ

Padapatha Devanagari Accented

म॒हत् । तत् । उल्ब॑म् । स्थवि॑रम् । तत् । आ॒सी॒त् । येन॑ । आऽवि॑ष्टितः । प्र॒ऽवि॒वेशि॑थ । अ॒पः ।

विश्वाः॑ । अ॒प॒श्य॒त् । ब॒हु॒धा । ते॒ । अ॒ग्ने॒ । जात॑ऽवेदः । त॒न्वः॑ । दे॒वः । एकः॑ ॥

Padapatha Devanagari Nonaccented

महत् । तत् । उल्बम् । स्थविरम् । तत् । आसीत् । येन । आऽविष्टितः । प्रऽविवेशिथ । अपः ।

विश्वाः । अपश्यत् । बहुधा । ते । अग्ने । जातऽवेदः । तन्वः । देवः । एकः ॥

Padapatha Transcription Accented

mahát ǀ tát ǀ úlbam ǀ stháviram ǀ tát ǀ āsīt ǀ yéna ǀ ā́-viṣṭitaḥ ǀ pra-vivéśitha ǀ apáḥ ǀ

víśvāḥ ǀ apaśyat ǀ bahudhā́ ǀ te ǀ agne ǀ jā́ta-vedaḥ ǀ tanváḥ ǀ deváḥ ǀ ékaḥ ǁ

Padapatha Transcription Nonaccented

mahat ǀ tat ǀ ulbam ǀ sthaviram ǀ tat ǀ āsīt ǀ yena ǀ ā-viṣṭitaḥ ǀ pra-viveśitha ǀ apaḥ ǀ

viśvāḥ ǀ apaśyat ǀ bahudhā ǀ te ǀ agne ǀ jāta-vedaḥ ǀ tanvaḥ ǀ devaḥ ǀ ekaḥ ǁ

10.051.02   (Mandala. Sukta. Rik)

8.1.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् ।

क्वाह॑ मित्रावरुणा क्षियंत्य॒ग्नेर्विश्वाः॑ स॒मिधो॑ देव॒यानीः॑ ॥

Samhita Devanagari Nonaccented

को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् ।

क्वाह मित्रावरुणा क्षियंत्यग्नेर्विश्वाः समिधो देवयानीः ॥

Samhita Transcription Accented

kó mā dadarśa katamáḥ sá devó yó me tanvó bahudhā́ paryápaśyat ǀ

kvā́ha mitrāvaruṇā kṣiyantyagnérvíśvāḥ samídho devayā́nīḥ ǁ

Samhita Transcription Nonaccented

ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat ǀ

kvāha mitrāvaruṇā kṣiyantyagnerviśvāḥ samidho devayānīḥ ǁ

Padapatha Devanagari Accented

कः । मा॒ । द॒द॒र्श॒ । क॒त॒मः । सः । दे॒वः । यः । मे॒ । त॒न्वः॑ । ब॒हु॒धा । प॒रि॒ऽअप॑श्यत् ।

क्व॑ । अह॑ । मि॒त्रा॒व॒रु॒णा॒ । क्षि॒य॒न्ति॒ । अ॒ग्नेः । विश्वाः॑ । स॒म्ऽइधः॑ । दे॒व॒ऽयानीः॑ ॥

Padapatha Devanagari Nonaccented

कः । मा । ददर्श । कतमः । सः । देवः । यः । मे । तन्वः । बहुधा । परिऽअपश्यत् ।

क्व । अह । मित्रावरुणा । क्षियन्ति । अग्नेः । विश्वाः । सम्ऽइधः । देवऽयानीः ॥

Padapatha Transcription Accented

káḥ ǀ mā ǀ dadarśa ǀ katamáḥ ǀ sáḥ ǀ deváḥ ǀ yáḥ ǀ me ǀ tanváḥ ǀ bahudhā́ ǀ pari-ápaśyat ǀ

kvá ǀ áha ǀ mitrāvaruṇā ǀ kṣiyanti ǀ agnéḥ ǀ víśvāḥ ǀ sam-ídhaḥ ǀ deva-yā́nīḥ ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ mā ǀ dadarśa ǀ katamaḥ ǀ saḥ ǀ devaḥ ǀ yaḥ ǀ me ǀ tanvaḥ ǀ bahudhā ǀ pari-apaśyat ǀ

kva ǀ aha ǀ mitrāvaruṇā ǀ kṣiyanti ǀ agneḥ ǀ viśvāḥ ǀ sam-idhaḥ ǀ deva-yānīḥ ǁ

10.051.03   (Mandala. Sukta. Rik)

8.1.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऐच्छा॑म त्वा बहु॒धा जा॑तवेदः॒ प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु ।

तं त्वा॑ य॒मो अ॑चिकेच्चित्रभानो दशांतरु॒ष्याद॑ति॒रोच॑मानं ॥

Samhita Devanagari Nonaccented

ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु ।

तं त्वा यमो अचिकेच्चित्रभानो दशांतरुष्यादतिरोचमानं ॥

Samhita Transcription Accented

áicchāma tvā bahudhā́ jātavedaḥ práviṣṭamagne apsvóṣadhīṣu ǀ

tám tvā yamó acikeccitrabhāno daśāntaruṣyā́datirócamānam ǁ

Samhita Transcription Nonaccented

aicchāma tvā bahudhā jātavedaḥ praviṣṭamagne apsvoṣadhīṣu ǀ

tam tvā yamo acikeccitrabhāno daśāntaruṣyādatirocamānam ǁ

Padapatha Devanagari Accented

ऐच्छा॑म । त्वा॒ । ब॒हु॒धा । जा॒त॒ऽवे॒दः॒ । प्रऽवि॑ष्टम् । अ॒ग्ने॒ । अ॒प्ऽसु । ओष॑धीषु ।

तम् । त्वा॒ । य॒मः । अ॒चि॒के॒त् । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । द॒श॒ऽअ॒न्त॒रु॒ष्यात् । अ॒ति॒ऽरोच॑मानम् ॥

Padapatha Devanagari Nonaccented

ऐच्छाम । त्वा । बहुधा । जातऽवेदः । प्रऽविष्टम् । अग्ने । अप्ऽसु । ओषधीषु ।

तम् । त्वा । यमः । अचिकेत् । चित्रभानो इति चित्रऽभानो । दशऽअन्तरुष्यात् । अतिऽरोचमानम् ॥

Padapatha Transcription Accented

áicchāma ǀ tvā ǀ bahudhā́ ǀ jāta-vedaḥ ǀ prá-viṣṭam ǀ agne ǀ ap-sú ǀ óṣadhīṣu ǀ

tám ǀ tvā ǀ yamáḥ ǀ aciket ǀ citrabhāno íti citra-bhāno ǀ daśa-antaruṣyā́t ǀ ati-rócamānam ǁ

Padapatha Transcription Nonaccented

aicchāma ǀ tvā ǀ bahudhā ǀ jāta-vedaḥ ǀ pra-viṣṭam ǀ agne ǀ ap-su ǀ oṣadhīṣu ǀ

tam ǀ tvā ǀ yamaḥ ǀ aciket ǀ citrabhāno iti citra-bhāno ǀ daśa-antaruṣyāt ǀ ati-rocamānam ǁ

10.051.04   (Mandala. Sukta. Rik)

8.1.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः ।

तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥

Samhita Devanagari Nonaccented

होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः ।

तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः ॥

Samhita Transcription Accented

hotrā́dahám varuṇa bíbhyadāyam nédevá mā yunájannátra devā́ḥ ǀ

tásya me tanvó bahudhā́ níviṣṭā etámártham ná ciketāhámagníḥ ǁ

Samhita Transcription Nonaccented

hotrādaham varuṇa bibhyadāyam nedeva mā yunajannatra devāḥ ǀ

tasya me tanvo bahudhā niviṣṭā etamartham na ciketāhamagniḥ ǁ

Padapatha Devanagari Accented

हो॒त्रात् । अ॒हम् । व॒रु॒ण॒ । बिभ्य॑त् । आ॒य॒म् । न । इत् । ए॒व । मा॒ । यु॒नज॑न् । अत्र॑ । दे॒वाः ।

तस्य॑ । मे॒ । त॒न्वः॑ । ब॒हु॒धा । निऽवि॑ष्टाः । ए॒तम् । अर्थ॑म् । न । चि॒के॒त॒ । अ॒हम् । अ॒ग्निः ॥

Padapatha Devanagari Nonaccented

होत्रात् । अहम् । वरुण । बिभ्यत् । आयम् । न । इत् । एव । मा । युनजन् । अत्र । देवाः ।

तस्य । मे । तन्वः । बहुधा । निऽविष्टाः । एतम् । अर्थम् । न । चिकेत । अहम् । अग्निः ॥

Padapatha Transcription Accented

hotrā́t ǀ ahám ǀ varuṇa ǀ bíbhyat ǀ āyam ǀ ná ǀ ít ǀ evá ǀ mā ǀ yunájan ǀ átra ǀ devā́ḥ ǀ

tásya ǀ me ǀ tanváḥ ǀ bahudhā́ ǀ ní-viṣṭāḥ ǀ etám ǀ ártham ǀ ná ǀ ciketa ǀ ahám ǀ agníḥ ǁ

Padapatha Transcription Nonaccented

hotrāt ǀ aham ǀ varuṇa ǀ bibhyat ǀ āyam ǀ na ǀ it ǀ eva ǀ mā ǀ yunajan ǀ atra ǀ devāḥ ǀ

tasya ǀ me ǀ tanvaḥ ǀ bahudhā ǀ ni-viṣṭāḥ ǀ etam ǀ artham ǀ na ǀ ciketa ǀ aham ǀ agniḥ ǁ

10.051.05   (Mandala. Sukta. Rik)

8.1.10.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने ।

सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥

Samhita Devanagari Nonaccented

एहि मनुर्देवयुर्यज्ञकामोऽरंकृत्या तमसि क्षेष्यग्ने ।

सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः ॥

Samhita Transcription Accented

éhi mánurdevayúryajñákāmo’raṃkṛ́tyā támasi kṣeṣyagne ǀ

sugā́npatháḥ kṛṇuhi devayā́nānváha havyā́ni sumanasyámānaḥ ǁ

Samhita Transcription Nonaccented

ehi manurdevayuryajñakāmo’raṃkṛtyā tamasi kṣeṣyagne ǀ

sugānpathaḥ kṛṇuhi devayānānvaha havyāni sumanasyamānaḥ ǁ

Padapatha Devanagari Accented

आ । इ॒हि॒ । मनुः॑ । दे॒व॒ऽयुः । य॒ज्ञऽका॑मः । अ॒र॒म्ऽकृत्य॑ । तम॑सि । क्षे॒षि॒ । अ॒ग्ने॒ ।

सु॒ऽगान् । प॒थः । कृ॒णु॒हि॒ । दे॒व॒ऽयाना॑न् । वह॑ । ह॒व्यानि॑ । सु॒ऽम॒न॒स्यमा॑नः ॥

Padapatha Devanagari Nonaccented

आ । इहि । मनुः । देवऽयुः । यज्ञऽकामः । अरम्ऽकृत्य । तमसि । क्षेषि । अग्ने ।

सुऽगान् । पथः । कृणुहि । देवऽयानान् । वह । हव्यानि । सुऽमनस्यमानः ॥

Padapatha Transcription Accented

ā́ ǀ ihi ǀ mánuḥ ǀ deva-yúḥ ǀ yajñá-kāmaḥ ǀ aram-kṛ́tya ǀ támasi ǀ kṣeṣi ǀ agne ǀ

su-gā́n ǀ patháḥ ǀ kṛṇuhi ǀ deva-yā́nān ǀ váha ǀ havyā́ni ǀ su-manasyámānaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ ihi ǀ manuḥ ǀ deva-yuḥ ǀ yajña-kāmaḥ ǀ aram-kṛtya ǀ tamasi ǀ kṣeṣi ǀ agne ǀ

su-gān ǀ pathaḥ ǀ kṛṇuhi ǀ deva-yānān ǀ vaha ǀ havyāni ǀ su-manasyamānaḥ ǁ

10.051.06   (Mandala. Sukta. Rik)

8.1.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अर्थ॑मे॒तं र॒थीवाध्वा॑न॒मन्वाव॑रीवुः ।

तस्मा॑द्भि॒या व॑रुण दू॒रमा॑यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः॑ ॥

Samhita Devanagari Nonaccented

अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः ।

तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः ॥

Samhita Transcription Accented

agnéḥ pū́rve bhrā́taro árthametám rathī́vā́dhvānamánvā́varīvuḥ ǀ

tásmādbhiyā́ varuṇa dūrámāyam gauró ná kṣepnóravije jyā́yāḥ ǁ

Samhita Transcription Nonaccented

agneḥ pūrve bhrātaro arthametam rathīvādhvānamanvāvarīvuḥ ǀ

tasmādbhiyā varuṇa dūramāyam gauro na kṣepnoravije jyāyāḥ ǁ

Padapatha Devanagari Accented

अ॒ग्नेः । पूर्वे॑ । भ्रात॑रः । अर्थ॑म् । ए॒तम् । र॒थीऽइ॑व । अध्वा॑नम् । अनु॑ । आ । अ॒व॒री॒वु॒रिति॑ ।

तस्मा॑त् । भि॒या । व॒रु॒ण॒ । दू॒रम् । आ॒य॒म् । गौ॒रः । न । क्षे॒प्नोः । अ॒वि॒जे॒ । ज्यायाः॑ ॥

Padapatha Devanagari Nonaccented

अग्नेः । पूर्वे । भ्रातरः । अर्थम् । एतम् । रथीऽइव । अध्वानम् । अनु । आ । अवरीवुरिति ।

तस्मात् । भिया । वरुण । दूरम् । आयम् । गौरः । न । क्षेप्नोः । अविजे । ज्यायाः ॥

Padapatha Transcription Accented

agnéḥ ǀ pū́rve ǀ bhrā́taraḥ ǀ ártham ǀ etám ǀ rathī́-iva ǀ ádhvānam ǀ ánu ǀ ā́ ǀ avarīvuríti ǀ

tásmāt ǀ bhiyā́ ǀ varuṇa ǀ dūrám ǀ āyam ǀ gauráḥ ǀ ná ǀ kṣepnóḥ ǀ avije ǀ jyā́yāḥ ǁ

Padapatha Transcription Nonaccented

agneḥ ǀ pūrve ǀ bhrātaraḥ ǀ artham ǀ etam ǀ rathī-iva ǀ adhvānam ǀ anu ǀ ā ǀ avarīvuriti ǀ

tasmāt ǀ bhiyā ǀ varuṇa ǀ dūram ǀ āyam ǀ gauraḥ ǀ na ǀ kṣepnoḥ ǀ avije ǀ jyāyāḥ ǁ

10.051.07   (Mandala. Sukta. Rik)

8.1.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा॑ यु॒क्तो जा॑तवेदो॒ न रिष्याः॑ ।

अथा॑ वहासि सुमन॒स्यमा॑नो भा॒गं दे॒वेभ्यो॑ ह॒विषः॑ सुजात ॥

Samhita Devanagari Nonaccented

कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः ।

अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥

Samhita Transcription Accented

kurmásta ā́yurajáram yádagne yáthā yuktó jātavedo ná ríṣyāḥ ǀ

áthā vahāsi sumanasyámāno bhāgám devébhyo havíṣaḥ sujāta ǁ

Samhita Transcription Nonaccented

kurmasta āyurajaram yadagne yathā yukto jātavedo na riṣyāḥ ǀ

athā vahāsi sumanasyamāno bhāgam devebhyo haviṣaḥ sujāta ǁ

Padapatha Devanagari Accented

कु॒र्मः । ते॒ । आयुः॑ । अ॒जर॑म् । यत् । अ॒ग्ने॒ । यथा॑ । यु॒क्तः । जा॒त॒ऽवे॒दः॒ । न । रिष्याः॑ ।

अथ॑ । व॒हा॒सि॒ । सु॒ऽम॒न॒स्यमा॑नः । भा॒गम् । दे॒वेभ्यः॑ । ह॒विषः॑ । सु॒ऽजा॒त॒ ॥

Padapatha Devanagari Nonaccented

कुर्मः । ते । आयुः । अजरम् । यत् । अग्ने । यथा । युक्तः । जातऽवेदः । न । रिष्याः ।

अथ । वहासि । सुऽमनस्यमानः । भागम् । देवेभ्यः । हविषः । सुऽजात ॥

Padapatha Transcription Accented

kurmáḥ ǀ te ǀ ā́yuḥ ǀ ajáram ǀ yát ǀ agne ǀ yáthā ǀ yuktáḥ ǀ jāta-vedaḥ ǀ ná ǀ ríṣyāḥ ǀ

átha ǀ vahāsi ǀ su-manasyámānaḥ ǀ bhāgám ǀ devébhyaḥ ǀ havíṣaḥ ǀ su-jāta ǁ

Padapatha Transcription Nonaccented

kurmaḥ ǀ te ǀ āyuḥ ǀ ajaram ǀ yat ǀ agne ǀ yathā ǀ yuktaḥ ǀ jāta-vedaḥ ǀ na ǀ riṣyāḥ ǀ

atha ǀ vahāsi ǀ su-manasyamānaḥ ǀ bhāgam ǀ devebhyaḥ ǀ haviṣaḥ ǀ su-jāta ǁ

10.051.08   (Mandala. Sukta. Rik)

8.1.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒या॒जान्मे॑ अनुया॒जांश्च॒ केव॑ला॒नूर्ज॑स्वंतं ह॒विषो॑ दत्त भा॒गं ।

घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥

Samhita Devanagari Nonaccented

प्रयाजान्मे अनुयाजांश्च केवलानूर्जस्वंतं हविषो दत्त भागं ।

घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥

Samhita Transcription Accented

prayājā́nme anuyājā́ṃśca kévalānū́rjasvantam havíṣo datta bhāgám ǀ

ghṛtám cāpā́m púruṣam cáuṣadhīnāmagnéśca dīrghámā́yurastu devāḥ ǁ

Samhita Transcription Nonaccented

prayājānme anuyājāṃśca kevalānūrjasvantam haviṣo datta bhāgam ǀ

ghṛtam cāpām puruṣam cauṣadhīnāmagneśca dīrghamāyurastu devāḥ ǁ

Padapatha Devanagari Accented

प्र॒ऽया॒जान् । मे॒ । अ॒नु॒ऽया॒जान् । च॒ । केव॑लान् । ऊर्ज॑स्वन्तम् । ह॒विषः॑ । द॒त्त॒ । भा॒गम् ।

घृ॒तम् । च॒ । अ॒पाम् । पुरु॑षम् । च॒ । ओष॑धीनाम् । अ॒ग्नेः । च॒ । दी॒र्घम् । आयुः॑ । अ॒स्तु॒ । दे॒वाः॒ ॥

Padapatha Devanagari Nonaccented

प्रऽयाजान् । मे । अनुऽयाजान् । च । केवलान् । ऊर्जस्वन्तम् । हविषः । दत्त । भागम् ।

घृतम् । च । अपाम् । पुरुषम् । च । ओषधीनाम् । अग्नेः । च । दीर्घम् । आयुः । अस्तु । देवाः ॥

Padapatha Transcription Accented

pra-yājā́n ǀ me ǀ anu-yājā́n ǀ ca ǀ kévalān ǀ ū́rjasvantam ǀ havíṣaḥ ǀ datta ǀ bhāgám ǀ

ghṛtám ǀ ca ǀ apā́m ǀ púruṣam ǀ ca ǀ óṣadhīnām ǀ agnéḥ ǀ ca ǀ dīrghám ǀ ā́yuḥ ǀ astu ǀ devāḥ ǁ

Padapatha Transcription Nonaccented

pra-yājān ǀ me ǀ anu-yājān ǀ ca ǀ kevalān ǀ ūrjasvantam ǀ haviṣaḥ ǀ datta ǀ bhāgam ǀ

ghṛtam ǀ ca ǀ apām ǀ puruṣam ǀ ca ǀ oṣadhīnām ǀ agneḥ ǀ ca ǀ dīrgham ǀ āyuḥ ǀ astu ǀ devāḥ ǁ

10.051.09   (Mandala. Sukta. Rik)

8.1.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वंतो ह॒विषः॑ संतु भा॒गाः ।

तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमंतां प्र॒दिश॒श्चत॑स्रः ॥

Samhita Devanagari Nonaccented

तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वंतो हविषः संतु भागाः ।

तवाग्ने यज्ञोऽयमस्तु सर्वस्तुभ्यं नमंतां प्रदिशश्चतस्रः ॥

Samhita Transcription Accented

táva prayājā́ anuyājā́śca kévala ū́rjasvanto havíṣaḥ santu bhāgā́ḥ ǀ

távāgne yajñó’yámastu sárvastúbhyam namantām pradíśaścátasraḥ ǁ

Samhita Transcription Nonaccented

tava prayājā anuyājāśca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ ǀ

tavāgne yajño’yamastu sarvastubhyam namantām pradiśaścatasraḥ ǁ

Padapatha Devanagari Accented

तव॑ । प्र॒ऽया॒जाः । अ॒नु॒ऽया॒जाः । च॒ । केव॑ले । ऊर्ज॑स्वन्तः । ह॒विषः॑ । स॒न्तु॒ । भा॒गाः ।

तव॑ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः॑ । तुभ्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः ॥

Padapatha Devanagari Nonaccented

तव । प्रऽयाजाः । अनुऽयाजाः । च । केवले । ऊर्जस्वन्तः । हविषः । सन्तु । भागाः ।

तव । अग्ने । यज्ञः । अयम् । अस्तु । सर्वः । तुभ्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः ॥

Padapatha Transcription Accented

táva ǀ pra-yājā́ḥ ǀ anu-yājā́ḥ ǀ ca ǀ kévale ǀ ū́rjasvantaḥ ǀ havíṣaḥ ǀ santu ǀ bhāgā́ḥ ǀ

táva ǀ agne ǀ yajñáḥ ǀ ayám ǀ astu ǀ sárvaḥ ǀ túbhyam ǀ namantām ǀ pra-díśaḥ ǀ cátasraḥ ǁ

Padapatha Transcription Nonaccented

tava ǀ pra-yājāḥ ǀ anu-yājāḥ ǀ ca ǀ kevale ǀ ūrjasvantaḥ ǀ haviṣaḥ ǀ santu ǀ bhāgāḥ ǀ

tava ǀ agne ǀ yajñaḥ ǀ ayam ǀ astu ǀ sarvaḥ ǀ tubhyam ǀ namantām ǀ pra-diśaḥ ǀ catasraḥ ǁ