SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 52

 

1. Info

To:    1: viśvedevās;
2: aśvins, maruts, viśvedevās;
3, 4: agni;
5, 6: agni, devāḥ
From:   agni saucīka
Metres:   1st set of styles: nicṛttriṣṭup (2-4); virāṭtrisṭup (5, 6); triṣṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.052.01   (Mandala. Sukta. Rik)

8.1.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ ।

प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥

Samhita Devanagari Nonaccented

विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य ।

प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥

Samhita Transcription Accented

víśve devāḥ śāstána mā yáthehá hótā vṛtó manávai yánniṣádya ǀ

prá me brūta bhāgadhéyam yáthā vo yéna pathā́ havyámā́ vo váhāni ǁ

Samhita Transcription Nonaccented

viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya ǀ

pra me brūta bhāgadheyam yathā vo yena pathā havyamā vo vahāni ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वाः॒ । शा॒स्तन॑ । मा॒ । यथा॑ । इ॒ह । होता॑ । वृ॒तः । म॒नवै॑ । यत् । नि॒ऽसद्य॑ ।

प्र । मे॒ । ब्रू॒त॒ । भा॒ग॒ऽधेय॑म् । यथा॑ । वः॒ । येन॑ । प॒था । ह॒व्यम् । आ । वः॒ । वहा॑नि ॥

Padapatha Devanagari Nonaccented

विश्वे । देवाः । शास्तन । मा । यथा । इह । होता । वृतः । मनवै । यत् । निऽसद्य ।

प्र । मे । ब्रूत । भागऽधेयम् । यथा । वः । येन । पथा । हव्यम् । आ । वः । वहानि ॥

Padapatha Transcription Accented

víśve ǀ devāḥ ǀ śāstána ǀ mā ǀ yáthā ǀ ihá ǀ hótā ǀ vṛtáḥ ǀ manávai ǀ yát ǀ ni-sádya ǀ

prá ǀ me ǀ brūta ǀ bhāga-dhéyam ǀ yáthā ǀ vaḥ ǀ yéna ǀ pathā́ ǀ havyám ǀ ā́ ǀ vaḥ ǀ váhāni ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāḥ ǀ śāstana ǀ mā ǀ yathā ǀ iha ǀ hotā ǀ vṛtaḥ ǀ manavai ǀ yat ǀ ni-sadya ǀ

pra ǀ me ǀ brūta ǀ bhāga-dheyam ǀ yathā ǀ vaḥ ǀ yena ǀ pathā ǀ havyam ǀ ā ǀ vaḥ ǀ vahāni ǁ

10.052.02   (Mandala. Sukta. Rik)

8.1.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनंति ।

अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वां ॥

Samhita Devanagari Nonaccented

अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनंति ।

अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वां ॥

Samhita Transcription Accented

ahám hótā nyásīdam yájīyānvíśve devā́ marúto mā junanti ǀ

áharaharaśvinā́dhvaryavam vām brahmā́ samídbhavati sā́hutirvām ǁ

Samhita Transcription Nonaccented

aham hotā nyasīdam yajīyānviśve devā maruto mā junanti ǀ

aharaharaśvinādhvaryavam vām brahmā samidbhavati sāhutirvām ǁ

Padapatha Devanagari Accented

अ॒हम् । होता॑ । नि । अ॒सी॒द॒म् । यजी॑यान् । विश्वे॑ । दे॒वाः । म॒रुतः॑ । मा॒ । जु॒न॒न्ति॒ ।

अहः॑ऽअहः । अ॒श्वि॒ना॒ । आध्व॑र्यवम् । वा॒म् । ब्र॒ह्मा । स॒म्ऽइत् । भ॒व॒ति॒ । सा । आऽहु॑तिः । वा॒म् ॥

Padapatha Devanagari Nonaccented

अहम् । होता । नि । असीदम् । यजीयान् । विश्वे । देवाः । मरुतः । मा । जुनन्ति ।

अहःऽअहः । अश्विना । आध्वर्यवम् । वाम् । ब्रह्मा । सम्ऽइत् । भवति । सा । आऽहुतिः । वाम् ॥

Padapatha Transcription Accented

ahám ǀ hótā ǀ ní ǀ asīdam ǀ yájīyān ǀ víśve ǀ devā́ḥ ǀ marútaḥ ǀ mā ǀ junanti ǀ

áhaḥ-ahaḥ ǀ aśvinā ǀ ā́dhvaryavam ǀ vām ǀ brahmā́ ǀ sam-ít ǀ bhavati ǀ sā́ ǀ ā́-hutiḥ ǀ vām ǁ

Padapatha Transcription Nonaccented

aham ǀ hotā ǀ ni ǀ asīdam ǀ yajīyān ǀ viśve ǀ devāḥ ǀ marutaḥ ǀ mā ǀ junanti ǀ

ahaḥ-ahaḥ ǀ aśvinā ǀ ādhvaryavam ǀ vām ǀ brahmā ǀ sam-it ǀ bhavati ǀ sā ǀ ā-hutiḥ ǀ vām ǁ

10.052.03   (Mandala. Sukta. Rik)

8.1.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू॑हे॒ यत्स॑मं॒जंति॑ दे॒वाः ।

अह॑रहर्जायते मा॒सिमा॒स्यथा॑ दे॒वा द॑धिरे हव्य॒वाहं॑ ॥

Samhita Devanagari Nonaccented

अयं यो होता किरु स यमस्य कमप्यूहे यत्समंजंति देवाः ।

अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहं ॥

Samhita Transcription Accented

ayám yó hótā kíru sá yamásya kámápyūhe yátsamañjánti devā́ḥ ǀ

áharaharjāyate māsímāsyáthā devā́ dadhire havyavā́ham ǁ

Samhita Transcription Nonaccented

ayam yo hotā kiru sa yamasya kamapyūhe yatsamañjanti devāḥ ǀ

aharaharjāyate māsimāsyathā devā dadhire havyavāham ǁ

Padapatha Devanagari Accented

अ॒यम् । यः । होता॑ । किः । ऊं॒ इति॑ । सः । य॒मस्य॑ । कम् । अपि॑ । ऊ॒हे॒ । यत् । स॒म्ऽअ॒ञ्जन्ति॑ । दे॒वाः ।

अहः॑ऽअहः । जा॒य॒ते॒ । मा॒सिऽमा॑सि । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥

Padapatha Devanagari Nonaccented

अयम् । यः । होता । किः । ऊं इति । सः । यमस्य । कम् । अपि । ऊहे । यत् । सम्ऽअञ्जन्ति । देवाः ।

अहःऽअहः । जायते । मासिऽमासि । अथ । देवाः । दधिरे । हव्यऽवाहम् ॥

Padapatha Transcription Accented

ayám ǀ yáḥ ǀ hótā ǀ kíḥ ǀ ūṃ íti ǀ sáḥ ǀ yamásya ǀ kám ǀ ápi ǀ ūhe ǀ yát ǀ sam-añjánti ǀ devā́ḥ ǀ

áhaḥ-ahaḥ ǀ jāyate ǀ māsí-māsi ǀ átha ǀ devā́ḥ ǀ dadhire ǀ havya-vā́ham ǁ

Padapatha Transcription Nonaccented

ayam ǀ yaḥ ǀ hotā ǀ kiḥ ǀ ūṃ iti ǀ saḥ ǀ yamasya ǀ kam ǀ api ǀ ūhe ǀ yat ǀ sam-añjanti ǀ devāḥ ǀ

ahaḥ-ahaḥ ǀ jāyate ǀ māsi-māsi ǀ atha ǀ devāḥ ǀ dadhire ǀ havya-vāham ǁ

10.052.04   (Mandala. Sukta. Rik)

8.1.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चरं॑तं ।

अ॒ग्निर्वि॒द्वान्य॒ज्ञं नः॑ कल्पयाति॒ पंच॑यामं त्रि॒वृतं॑ स॒प्ततं॑तुं ॥

Samhita Devanagari Nonaccented

मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरंतं ।

अग्निर्विद्वान्यज्ञं नः कल्पयाति पंचयामं त्रिवृतं सप्ततंतुं ॥

Samhita Transcription Accented

mā́m devā́ dadhire havyavā́hamápamluktam bahú kṛcchrā́ cárantam ǀ

agnírvidvā́nyajñám naḥ kalpayāti páñcayāmam trivṛ́tam saptátantum ǁ

Samhita Transcription Nonaccented

mām devā dadhire havyavāhamapamluktam bahu kṛcchrā carantam ǀ

agnirvidvānyajñam naḥ kalpayāti pañcayāmam trivṛtam saptatantum ǁ

Padapatha Devanagari Accented

माम् । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । अप॑ऽम्लुक्तम् । ब॒हु । कृ॒च्छ्रा । चर॑न्तम् ।

अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् । नः॒ । क॒ल्प॒या॒ति॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ॥

Padapatha Devanagari Nonaccented

माम् । देवाः । दधिरे । हव्यऽवाहम् । अपऽम्लुक्तम् । बहु । कृच्छ्रा । चरन्तम् ।

अग्निः । विद्वान् । यज्ञम् । नः । कल्पयाति । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ॥

Padapatha Transcription Accented

mā́m ǀ devā́ḥ ǀ dadhire ǀ havya-vā́ham ǀ ápa-mluktam ǀ bahú ǀ kṛcchrā́ ǀ cárantam ǀ

agníḥ ǀ vidvā́n ǀ yajñám ǀ naḥ ǀ kalpayāti ǀ páñca-yāmam ǀ tri-vṛ́tam ǀ saptá-tantum ǁ

Padapatha Transcription Nonaccented

mām ǀ devāḥ ǀ dadhire ǀ havya-vāham ǀ apa-mluktam ǀ bahu ǀ kṛcchrā ǀ carantam ǀ

agniḥ ǀ vidvān ǀ yajñam ǀ naḥ ǀ kalpayāti ǀ pañca-yāmam ǀ tri-vṛtam ǀ sapta-tantum ǁ

10.052.05   (Mandala. Sukta. Rik)

8.1.12.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वो॑ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा॑ वो देवा॒ वरि॑वः॒ करा॑णि ।

आ बा॒ह्वोर्वज्र॒मिंद्र॑स्य धेया॒मथे॒मा विश्वाः॒ पृत॑ना जयाति ॥

Samhita Devanagari Nonaccented

आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि ।

आ बाह्वोर्वज्रमिंद्रस्य धेयामथेमा विश्वाः पृतना जयाति ॥

Samhita Transcription Accented

ā́ vo yakṣyamṛtatvám suvī́ram yáthā vo devā várivaḥ kárāṇi ǀ

ā́ bāhvórvájramíndrasya dheyāmáthemā́ víśvāḥ pṛ́tanā jayāti ǁ

Samhita Transcription Nonaccented

ā vo yakṣyamṛtatvam suvīram yathā vo devā varivaḥ karāṇi ǀ

ā bāhvorvajramindrasya dheyāmathemā viśvāḥ pṛtanā jayāti ǁ

Padapatha Devanagari Accented

आ । वः॒ । य॒क्षि॒ । अ॒मृ॒त॒ऽत्वम् । सु॒ऽवीर॑म् । यथा॑ । वः॒ । दे॒वाः॒ । वरि॑वः । करा॑णि ।

आ । बा॒ह्वोः । वज्र॑म् । इन्द्र॑स्य । धे॒या॒म् । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒ति॒ ॥

Padapatha Devanagari Nonaccented

आ । वः । यक्षि । अमृतऽत्वम् । सुऽवीरम् । यथा । वः । देवाः । वरिवः । कराणि ।

आ । बाह्वोः । वज्रम् । इन्द्रस्य । धेयाम् । अथ । इमाः । विश्वाः । पृतनाः । जयाति ॥

Padapatha Transcription Accented

ā́ ǀ vaḥ ǀ yakṣi ǀ amṛta-tvám ǀ su-vī́ram ǀ yáthā ǀ vaḥ ǀ devāḥ ǀ várivaḥ ǀ kárāṇi ǀ

ā́ ǀ bāhvóḥ ǀ vájram ǀ índrasya ǀ dheyām ǀ átha ǀ imā́ḥ ǀ víśvāḥ ǀ pṛ́tanāḥ ǀ jayāti ǁ

Padapatha Transcription Nonaccented

ā ǀ vaḥ ǀ yakṣi ǀ amṛta-tvam ǀ su-vīram ǀ yathā ǀ vaḥ ǀ devāḥ ǀ varivaḥ ǀ karāṇi ǀ

ā ǀ bāhvoḥ ǀ vajram ǀ indrasya ǀ dheyām ǀ atha ǀ imāḥ ǀ viśvāḥ ǀ pṛtanāḥ ǀ jayāti ǁ

10.052.06   (Mandala. Sukta. Rik)

8.1.12.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।

औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयंत ॥

Samhita Devanagari Nonaccented

त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।

औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयंत ॥

Samhita Transcription Accented

trī́ṇi śatā́ trī́ sahásrāṇyagním triṃśácca devā́ náva cāsaparyan ǀ

áukṣanghṛtáirástṛṇanbarhírasmā ā́díddhótāram nyásādayanta ǁ

Samhita Transcription Nonaccented

trīṇi śatā trī sahasrāṇyagnim triṃśacca devā nava cāsaparyan ǀ

aukṣanghṛtairastṛṇanbarhirasmā ādiddhotāram nyasādayanta ǁ

Padapatha Devanagari Accented

त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् ।

औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥

Padapatha Devanagari Nonaccented

त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् ।

औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥

Padapatha Transcription Accented

trī́ṇi ǀ śatā́ ǀ trī́ ǀ sahásrāṇi ǀ agním ǀ triṃśát ǀ ca ǀ devā́ḥ ǀ náva ǀ ca ǀ asaparyan ǀ

áukṣan ǀ ghṛtáiḥ ǀ ástṛṇan ǀ barhíḥ ǀ asmai ǀ ā́t ǀ ít ǀ hótāram ǀ ní ǀ asādayanta ǁ

Padapatha Transcription Nonaccented

trīṇi ǀ śatā ǀ trī ǀ sahasrāṇi ǀ agnim ǀ triṃśat ǀ ca ǀ devāḥ ǀ nava ǀ ca ǀ asaparyan ǀ

aukṣan ǀ ghṛtaiḥ ǀ astṛṇan ǀ barhiḥ ǀ asmai ǀ āt ǀ it ǀ hotāram ǀ ni ǀ asādayanta ǁ