SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 53

 

1. Info

To:    agni
From:   1-3, 6-11: devās;
4, 5: agni saucīka
Metres:   1st set of styles: triṣṭup (1, 3, 8); nicṛjjagatī (6, 7, 9); virāṭtrisṭup (2, 4); svarāḍārcītriṣṭup (5); virāḍjagatī (10); pādanicṛjjgatī (11)

2nd set of styles: triṣṭubh (1-5, 8); jagatī (6, 7, 9-11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.053.01   (Mandala. Sukta. Rik)

8.1.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् ।

स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑या॒न्नि हि षत्स॒दंत॑रः॒ पूर्वो॑ अ॒स्मत् ॥

Samhita Devanagari Nonaccented

यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् ।

स नो यक्षद्देवताता यजीयान्नि हि षत्सदंतरः पूर्वो अस्मत् ॥

Samhita Transcription Accented

yámáicchāma mánasā só’yámā́gādyajñásya vidvā́npáruṣaścikitvā́n ǀ

sá no yakṣaddevátātā yájīyānní hí ṣátsadántaraḥ pū́rvo asmát ǁ

Samhita Transcription Nonaccented

yamaicchāma manasā so’yamāgādyajñasya vidvānparuṣaścikitvān ǀ

sa no yakṣaddevatātā yajīyānni hi ṣatsadantaraḥ pūrvo asmat ǁ

Padapatha Devanagari Accented

यम् । ऐच्छा॑म । मन॑सा । सः । अ॒यम् । आ । अ॒गा॒त् । य॒ज्ञस्य॑ । वि॒द्वान् । परु॑षः । चि॒कि॒त्वान् ।

सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । नि । हि । स॒त्स॒त् । अन्त॑रः । पूर्वः॑ । अ॒स्मत् ॥

Padapatha Devanagari Nonaccented

यम् । ऐच्छाम । मनसा । सः । अयम् । आ । अगात् । यज्ञस्य । विद्वान् । परुषः । चिकित्वान् ।

सः । नः । यक्षत् । देवऽताता । यजीयान् । नि । हि । सत्सत् । अन्तरः । पूर्वः । अस्मत् ॥

Padapatha Transcription Accented

yám ǀ áicchāma ǀ mánasā ǀ sáḥ ǀ ayám ǀ ā́ ǀ agāt ǀ yajñásya ǀ vidvā́n ǀ páruṣaḥ ǀ cikitvā́n ǀ

sáḥ ǀ naḥ ǀ yakṣat ǀ devá-tātā ǀ yájīyān ǀ ní ǀ hí ǀ satsat ǀ ántaraḥ ǀ pū́rvaḥ ǀ asmát ǁ

Padapatha Transcription Nonaccented

yam ǀ aicchāma ǀ manasā ǀ saḥ ǀ ayam ǀ ā ǀ agāt ǀ yajñasya ǀ vidvān ǀ paruṣaḥ ǀ cikitvān ǀ

saḥ ǀ naḥ ǀ yakṣat ǀ deva-tātā ǀ yajīyān ǀ ni ǀ hi ǀ satsat ǀ antaraḥ ǀ pūrvaḥ ǀ asmat ǁ

10.053.02   (Mandala. Sukta. Rik)

8.1.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरा॑धि॒ होता॑ नि॒षदा॒ यजी॑यान॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यत् ।

यजा॑महै य॒ज्ञिया॒न्हंत॑ दे॒वाँ ईळा॑महा॒ ईड्याँ॒ आज्ये॑न ॥

Samhita Devanagari Nonaccented

अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत् ।

यजामहै यज्ञियान्हंत देवाँ ईळामहा ईड्याँ आज्येन ॥

Samhita Transcription Accented

árādhi hótā niṣádā yájīyānabhí práyāṃsi súdhitāni hí khyát ǀ

yájāmahai yajñíyānhánta devā́m̐ ī́ḷāmahā ī́ḍyām̐ ā́jyena ǁ

Samhita Transcription Nonaccented

arādhi hotā niṣadā yajīyānabhi prayāṃsi sudhitāni hi khyat ǀ

yajāmahai yajñiyānhanta devām̐ īḷāmahā īḍyām̐ ājyena ǁ

Padapatha Devanagari Accented

अरा॑धि । होता॑ । नि॒ऽसदा॑ । यजी॑यान् । अ॒भि । प्रयां॑सि । सुऽधि॑तानि । हि । ख्यत् ।

यजा॑महै । य॒ज्ञिया॑न् । हन्त॑ । दे॒वान् । ईळा॑महै । ईड्या॑न् । आज्ये॑न ॥

Padapatha Devanagari Nonaccented

अराधि । होता । निऽसदा । यजीयान् । अभि । प्रयांसि । सुऽधितानि । हि । ख्यत् ।

यजामहै । यज्ञियान् । हन्त । देवान् । ईळामहै । ईड्यान् । आज्येन ॥

Padapatha Transcription Accented

árādhi ǀ hótā ǀ ni-sádā ǀ yájīyān ǀ abhí ǀ práyāṃsi ǀ sú-dhitāni ǀ hí ǀ khyát ǀ

yájāmahai ǀ yajñíyān ǀ hánta ǀ devā́n ǀ ī́ḷāmahai ǀ ī́ḍyān ǀ ā́jyena ǁ

Padapatha Transcription Nonaccented

arādhi ǀ hotā ǀ ni-sadā ǀ yajīyān ǀ abhi ǀ prayāṃsi ǀ su-dhitāni ǀ hi ǀ khyat ǀ

yajāmahai ǀ yajñiyān ǀ hanta ǀ devān ǀ īḷāmahai ǀ īḍyān ǀ ājyena ǁ

10.053.03   (Mandala. Sukta. Rik)

8.1.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्यां॑ ।

स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥

Samhita Devanagari Nonaccented

साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्यां ।

स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥

Samhita Transcription Accented

sādhvī́makardevávītim no adyá yajñásya jihvā́mavidāma gúhyām ǀ

sá ā́yurā́gātsurabhírvásāno bhadrā́makardeváhūtim no adyá ǁ

Samhita Transcription Nonaccented

sādhvīmakardevavītim no adya yajñasya jihvāmavidāma guhyām ǀ

sa āyurāgātsurabhirvasāno bhadrāmakardevahūtim no adya ǁ

Padapatha Devanagari Accented

सा॒ध्वीम् । अ॒कः॒ । दे॒वऽवी॑तिम् । नः॒ । अ॒द्य । य॒ज्ञस्य॑ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या॑म् ।

सः । आयुः॑ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वऽहू॑तिम् । नः॒ । अ॒द्य ॥

Padapatha Devanagari Nonaccented

साध्वीम् । अकः । देवऽवीतिम् । नः । अद्य । यज्ञस्य । जिह्वाम् । अविदाम । गुह्याम् ।

सः । आयुः । आ । अगात् । सुरभिः । वसानः । भद्राम् । अकः । देवऽहूतिम् । नः । अद्य ॥

Padapatha Transcription Accented

sādhvī́m ǀ akaḥ ǀ devá-vītim ǀ naḥ ǀ adyá ǀ yajñásya ǀ jihvā́m ǀ avidāma ǀ gúhyām ǀ

sáḥ ǀ ā́yuḥ ǀ ā́ ǀ agāt ǀ surabhíḥ ǀ vásānaḥ ǀ bhadrā́m ǀ akaḥ ǀ devá-hūtim ǀ naḥ ǀ adyá ǁ

Padapatha Transcription Nonaccented

sādhvīm ǀ akaḥ ǀ deva-vītim ǀ naḥ ǀ adya ǀ yajñasya ǀ jihvām ǀ avidāma ǀ guhyām ǀ

saḥ ǀ āyuḥ ǀ ā ǀ agāt ǀ surabhiḥ ǀ vasānaḥ ǀ bhadrām ǀ akaḥ ǀ deva-hūtim ǀ naḥ ǀ adya ǁ

10.053.04   (Mandala. Sukta. Rik)

8.1.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म ।

ऊर्जा॑द उ॒त य॑ज्ञियासः॒ पंच॑ जना॒ मम॑ हो॒त्रं जु॑षध्वं ॥

Samhita Devanagari Nonaccented

तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम ।

ऊर्जाद उत यज्ञियासः पंच जना मम होत्रं जुषध्वं ॥

Samhita Transcription Accented

tádadyá vācáḥ prathamám masīya yénā́surām̐ abhí devā́ ásāma ǀ

ū́rjāda utá yajñiyāsaḥ páñca janā máma hotrám juṣadhvam ǁ

Samhita Transcription Nonaccented

tadadya vācaḥ prathamam masīya yenāsurām̐ abhi devā asāma ǀ

ūrjāda uta yajñiyāsaḥ pañca janā mama hotram juṣadhvam ǁ

Padapatha Devanagari Accented

तत् । अ॒द्य । वा॒चः । प्र॒थ॒मम् । म॒सी॒य॒ । येन॑ । असु॑रान् । अ॒भि । दे॒वाः । असा॑म ।

ऊर्ज॑ऽअदः । उ॒त । य॒ज्ञि॒या॒सः॒ । पञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

तत् । अद्य । वाचः । प्रथमम् । मसीय । येन । असुरान् । अभि । देवाः । असाम ।

ऊर्जऽअदः । उत । यज्ञियासः । पञ्च । जनाः । मम । होत्रम् । जुषध्वम् ॥

Padapatha Transcription Accented

tát ǀ adyá ǀ vācáḥ ǀ prathamám ǀ masīya ǀ yéna ǀ ásurān ǀ abhí ǀ devā́ḥ ǀ ásāma ǀ

ū́rja-adaḥ ǀ utá ǀ yajñiyāsaḥ ǀ páñca ǀ janāḥ ǀ máma ǀ hotrám ǀ juṣadhvam ǁ

Padapatha Transcription Nonaccented

tat ǀ adya ǀ vācaḥ ǀ prathamam ǀ masīya ǀ yena ǀ asurān ǀ abhi ǀ devāḥ ǀ asāma ǀ

ūrja-adaḥ ǀ uta ǀ yajñiyāsaḥ ǀ pañca ǀ janāḥ ǀ mama ǀ hotram ǀ juṣadhvam ǁ

10.053.05   (Mandala. Sukta. Rik)

8.1.13.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पंच॒ जना॒ मम॑ हो॒त्रं जु॑षंतां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ।

पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽंतरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥

Samhita Devanagari Nonaccented

पंच जना मम होत्रं जुषंतां गोजाता उत ये यज्ञियासः ।

पृथिवी नः पार्थिवात्पात्वंहसोऽंतरिक्षं दिव्यात्पात्वस्मान् ॥

Samhita Transcription Accented

páñca jánā máma hotrám juṣantām gójātā utá yé yajñíyāsaḥ ǀ

pṛthivī́ naḥ pā́rthivātpātváṃhaso’ntárikṣam divyā́tpātvasmā́n ǁ

Samhita Transcription Nonaccented

pañca janā mama hotram juṣantām gojātā uta ye yajñiyāsaḥ ǀ

pṛthivī naḥ pārthivātpātvaṃhaso’ntarikṣam divyātpātvasmān ǁ

Padapatha Devanagari Accented

पञ्च॑ । जनाः॑ । मम॑ । हो॒त्रम् । जु॒ष॒न्ता॒म् । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः ।

पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥

Padapatha Devanagari Nonaccented

पञ्च । जनाः । मम । होत्रम् । जुषन्ताम् । गोऽजाताः । उत । ये । यज्ञियासः ।

पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥

Padapatha Transcription Accented

páñca ǀ jánāḥ ǀ máma ǀ hotrám ǀ juṣantām ǀ gó-jātāḥ ǀ utá ǀ yé ǀ yajñíyāsaḥ ǀ

pṛthivī́ ǀ naḥ ǀ pā́rthivāt ǀ pātu ǀ áṃhasaḥ ǀ antárikṣam ǀ divyā́t ǀ pātu ǀ asmā́n ǁ

Padapatha Transcription Nonaccented

pañca ǀ janāḥ ǀ mama ǀ hotram ǀ juṣantām ǀ go-jātāḥ ǀ uta ǀ ye ǀ yajñiyāsaḥ ǀ

pṛthivī ǀ naḥ ǀ pārthivāt ǀ pātu ǀ aṃhasaḥ ǀ antarikṣam ǀ divyāt ǀ pātu ǀ asmān ǁ

10.053.06   (Mandala. Sukta. Rik)

8.1.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तंतुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् ।

अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जनं॑ ॥

Samhita Devanagari Nonaccented

तंतुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।

अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनं ॥

Samhita Transcription Accented

tántum tanvánrájaso bhānúmánvihi jyótiṣmataḥ pathó rakṣa dhiyā́ kṛtā́n ǀ

anulbaṇám vayata jóguvāmápo mánurbhava janáyā dáivyam jánam ǁ

Samhita Transcription Nonaccented

tantum tanvanrajaso bhānumanvihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān ǀ

anulbaṇam vayata joguvāmapo manurbhava janayā daivyam janam ǁ

Padapatha Devanagari Accented

तन्तु॑म् । त॒न्वन् । रज॑सः । भा॒नुम् । अनु॑ । इ॒हि॒ । ज्योति॑ष्मतः । प॒थः । र॒क्ष॒ । धि॒या । कृ॒तान् ।

अ॒नु॒ल्ब॒णम् । व॒य॒त॒ । जोगु॑वाम् । अपः॑ । मनुः॑ । भ॒व॒ । ज॒नय॑ । दैव्य॑म् । जन॑म् ॥

Padapatha Devanagari Nonaccented

तन्तुम् । तन्वन् । रजसः । भानुम् । अनु । इहि । ज्योतिष्मतः । पथः । रक्ष । धिया । कृतान् ।

अनुल्बणम् । वयत । जोगुवाम् । अपः । मनुः । भव । जनय । दैव्यम् । जनम् ॥

Padapatha Transcription Accented

tántum ǀ tanván ǀ rájasaḥ ǀ bhānúm ǀ ánu ǀ ihi ǀ jyótiṣmataḥ ǀ patháḥ ǀ rakṣa ǀ dhiyā́ ǀ kṛtā́n ǀ

anulbaṇám ǀ vayata ǀ jóguvām ǀ ápaḥ ǀ mánuḥ ǀ bhava ǀ janáya ǀ dáivyam ǀ jánam ǁ

Padapatha Transcription Nonaccented

tantum ǀ tanvan ǀ rajasaḥ ǀ bhānum ǀ anu ǀ ihi ǀ jyotiṣmataḥ ǀ pathaḥ ǀ rakṣa ǀ dhiyā ǀ kṛtān ǀ

anulbaṇam ǀ vayata ǀ joguvām ǀ apaḥ ǀ manuḥ ǀ bhava ǀ janaya ǀ daivyam ǀ janam ǁ

10.053.07   (Mandala. Sukta. Rik)

8.1.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒क्षा॒नहो॑ नह्यतनो॒त सो॑म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं॑शत ।

अ॒ष्टावं॑धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यं ॥

Samhita Devanagari Nonaccented

अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत ।

अष्टावंधुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियं ॥

Samhita Transcription Accented

akṣānáho nahyatanotá somyā íṣkṛṇudhvam raśanā́ ótá piṃśata ǀ

aṣṭā́vandhuram vahatābhíto rátham yéna devā́so ánayannabhí priyám ǁ

Samhita Transcription Nonaccented

akṣānaho nahyatanota somyā iṣkṛṇudhvam raśanā ota piṃśata ǀ

aṣṭāvandhuram vahatābhito ratham yena devāso anayannabhi priyam ǁ

Padapatha Devanagari Accented

अ॒क्ष॒ऽनहः॑ । न॒ह्य॒त॒न॒ । उ॒त । सो॒म्याः॒ । इष्कृ॑णुध्वम् । र॒श॒नाः । आ । उ॒त । पिं॒श॒त॒ ।

अ॒ष्टाऽव॑न्धुरम् । व॒ह॒त॒ । अ॒भितः॑ । रथ॑म् । येन॑ । दे॒वासः॑ । अन॑यन् । अ॒भि । प्रि॒यम् ॥

Padapatha Devanagari Nonaccented

अक्षऽनहः । नह्यतन । उत । सोम्याः । इष्कृणुध्वम् । रशनाः । आ । उत । पिंशत ।

अष्टाऽवन्धुरम् । वहत । अभितः । रथम् । येन । देवासः । अनयन् । अभि । प्रियम् ॥

Padapatha Transcription Accented

akṣa-náhaḥ ǀ nahyatana ǀ utá ǀ somyāḥ ǀ íṣkṛṇudhvam ǀ raśanā́ḥ ǀ ā́ ǀ utá ǀ piṃśata ǀ

aṣṭā́-vandhuram ǀ vahata ǀ abhítaḥ ǀ rátham ǀ yéna ǀ devā́saḥ ǀ ánayan ǀ abhí ǀ priyám ǁ

Padapatha Transcription Nonaccented

akṣa-nahaḥ ǀ nahyatana ǀ uta ǀ somyāḥ ǀ iṣkṛṇudhvam ǀ raśanāḥ ǀ ā ǀ uta ǀ piṃśata ǀ

aṣṭā-vandhuram ǀ vahata ǀ abhitaḥ ǀ ratham ǀ yena ǀ devāsaḥ ǀ anayan ǀ abhi ǀ priyam ǁ

10.053.08   (Mandala. Sukta. Rik)

8.1.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्म॑न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः ।

अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥

Samhita Devanagari Nonaccented

अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः ।

अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान् ॥

Samhita Transcription Accented

áśmanvatī rīyate sám rabhadhvamúttiṣṭhata prá taratā sakhāyaḥ ǀ

átrā jahāma yé ásannáśevāḥ śivā́nvayámúttaremābhí vā́jān ǁ

Samhita Transcription Nonaccented

aśmanvatī rīyate sam rabhadhvamuttiṣṭhata pra taratā sakhāyaḥ ǀ

atrā jahāma ye asannaśevāḥ śivānvayamuttaremābhi vājān ǁ

Padapatha Devanagari Accented

अश्म॑न्ऽवती । री॒य॒ते॒ । सम् । र॒भ॒ध्व॒म् । उत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒यः॒ ।

अत्र॑ । ज॒हा॒म॒ । ये । अस॑न् । अशे॑वाः । शि॒वान् । व॒यम् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥

Padapatha Devanagari Nonaccented

अश्मन्ऽवती । रीयते । सम् । रभध्वम् । उत् । तिष्ठत । प्र । तरत । सखायः ।

अत्र । जहाम । ये । असन् । अशेवाः । शिवान् । वयम् । उत् । तरेम । अभि । वाजान् ॥

Padapatha Transcription Accented

áśman-vatī ǀ rīyate ǀ sám ǀ rabhadhvam ǀ út ǀ tiṣṭhata ǀ prá ǀ tarata ǀ sakhāyaḥ ǀ

átra ǀ jahāma ǀ yé ǀ ásan ǀ áśevāḥ ǀ śivā́n ǀ vayám ǀ út ǀ tarema ǀ abhí ǀ vā́jān ǁ

Padapatha Transcription Nonaccented

aśman-vatī ǀ rīyate ǀ sam ǀ rabhadhvam ǀ ut ǀ tiṣṭhata ǀ pra ǀ tarata ǀ sakhāyaḥ ǀ

atra ǀ jahāma ǀ ye ǀ asan ǀ aśevāḥ ǀ śivān ǀ vayam ǀ ut ǀ tarema ǀ abhi ǀ vājān ǁ

10.053.09   (Mandala. Sukta. Rik)

8.1.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वष्टा॑ मा॒या वे॑द॒पसा॑म॒पस्त॑मो॒ बिभ्र॒त्पात्रा॑ देव॒पाना॑नि॒ शंत॑मा ।

शिशी॑ते नू॒नं प॑र॒शुं स्वा॑य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

त्वष्टा माया वेदपसामपस्तमो बिभ्रत्पात्रा देवपानानि शंतमा ।

शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

tváṣṭā māyā́ vedapásāmapástamo bíbhratpā́trā devapā́nāni śáṃtamā ǀ

śíśīte nūnám paraśúm svāyasám yéna vṛścā́détaśo bráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

tvaṣṭā māyā vedapasāmapastamo bibhratpātrā devapānāni śaṃtamā ǀ

śiśīte nūnam paraśum svāyasam yena vṛścādetaśo brahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

त्वष्टा॑ । मा॒या । वे॒त् । अ॒पसा॑म् । अ॒पःऽत॑मः । बिभ्र॑त् । पात्रा॑ । दे॒व॒ऽपाना॑नि । शम्ऽत॑मा ।

शिशी॑ते । नू॒नम् । प॒र॒शुम् । सु॒ऽआ॒य॒सम् । येन॑ । वृ॒श्चात् । एत॑शः । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

त्वष्टा । माया । वेत् । अपसाम् । अपःऽतमः । बिभ्रत् । पात्रा । देवऽपानानि । शम्ऽतमा ।

शिशीते । नूनम् । परशुम् । सुऽआयसम् । येन । वृश्चात् । एतशः । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

tváṣṭā ǀ māyā́ ǀ vet ǀ apásām ǀ apáḥ-tamaḥ ǀ bíbhrat ǀ pā́trā ǀ deva-pā́nāni ǀ śám-tamā ǀ

śíśīte ǀ nūnám ǀ paraśúm ǀ su-āyasám ǀ yéna ǀ vṛścā́t ǀ étaśaḥ ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

tvaṣṭā ǀ māyā ǀ vet ǀ apasām ǀ apaḥ-tamaḥ ǀ bibhrat ǀ pātrā ǀ deva-pānāni ǀ śam-tamā ǀ

śiśīte ǀ nūnam ǀ paraśum ǀ su-āyasam ǀ yena ǀ vṛścāt ǀ etaśaḥ ǀ brahmaṇaḥ ǀ patiḥ ǁ

10.053.10   (Mandala. Sukta. Rik)

8.1.14.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒तो नू॒नं क॑वयः॒ सं शि॑शीत॒ वाशी॑भि॒र्याभि॑र॒मृता॑य॒ तक्ष॑थ ।

वि॒द्वांसः॑ प॒दा गुह्या॑नि कर्तन॒ येन॑ दे॒वासो॑ अमृत॒त्वमा॑न॒शुः ॥

Samhita Devanagari Nonaccented

सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ ।

विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः ॥

Samhita Transcription Accented

sató nūnám kavayaḥ sám śiśīta vā́śībhiryā́bhiramṛ́tāya tákṣatha ǀ

vidvā́ṃsaḥ padā́ gúhyāni kartana yéna devā́so amṛtatvámānaśúḥ ǁ

Samhita Transcription Nonaccented

sato nūnam kavayaḥ sam śiśīta vāśībhiryābhiramṛtāya takṣatha ǀ

vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvamānaśuḥ ǁ

Padapatha Devanagari Accented

स॒तः । नू॒नम् । क॒व॒यः॒ । सम् । शि॒शी॒त॒ । वाशी॑भिः । याभिः॑ । अ॒मृता॑य । तक्ष॑थ ।

वि॒द्वांसः॑ । प॒दा । गुह्या॑नि । क॒र्त॒न॒ । येन॑ । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः ॥

Padapatha Devanagari Nonaccented

सतः । नूनम् । कवयः । सम् । शिशीत । वाशीभिः । याभिः । अमृताय । तक्षथ ।

विद्वांसः । पदा । गुह्यानि । कर्तन । येन । देवासः । अमृतऽत्वम् । आनशुः ॥

Padapatha Transcription Accented

satáḥ ǀ nūnám ǀ kavayaḥ ǀ sám ǀ śiśīta ǀ vā́śībhiḥ ǀ yā́bhiḥ ǀ amṛ́tāya ǀ tákṣatha ǀ

vidvā́ṃsaḥ ǀ padā́ ǀ gúhyāni ǀ kartana ǀ yéna ǀ devā́saḥ ǀ amṛta-tvám ǀ ānaśúḥ ǁ

Padapatha Transcription Nonaccented

sataḥ ǀ nūnam ǀ kavayaḥ ǀ sam ǀ śiśīta ǀ vāśībhiḥ ǀ yābhiḥ ǀ amṛtāya ǀ takṣatha ǀ

vidvāṃsaḥ ǀ padā ǀ guhyāni ǀ kartana ǀ yena ǀ devāsaḥ ǀ amṛta-tvam ǀ ānaśuḥ ǁ

10.053.11   (Mandala. Sukta. Rik)

8.1.14.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये॑न॒ मन॑सो॒त जि॒ह्वया॑ ।

स वि॒श्वाहा॑ सु॒मना॑ यो॒ग्या अ॒भि सि॑षा॒सनि॑र्वनते का॒र इज्जितिं॑ ॥

Samhita Devanagari Nonaccented

गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया ।

स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिं ॥

Samhita Transcription Accented

gárbhe yóṣāmádadhurvatsámāsányapīcyéna mánasotá jihváyā ǀ

sá viśvā́hā sumánā yogyā́ abhí siṣāsánirvanate kārá íjjítim ǁ

Samhita Transcription Nonaccented

garbhe yoṣāmadadhurvatsamāsanyapīcyena manasota jihvayā ǀ

sa viśvāhā sumanā yogyā abhi siṣāsanirvanate kāra ijjitim ǁ

Padapatha Devanagari Accented

गर्भे॑ । योषा॑म् । अद॑धुः । व॒त्सम् । आ॒सनि॑ । अ॒पी॒च्ये॑न । मन॑सा । उ॒त । जि॒ह्वया॑ ।

सः । वि॒श्वाहा॑ । सु॒ऽमनाः॑ । यो॒ग्याः । अ॒भि । सि॒सा॒सनिः॑ । व॒न॒ते॒ । का॒रः । इत् । जिति॑म् ॥

Padapatha Devanagari Nonaccented

गर्भे । योषाम् । अदधुः । वत्सम् । आसनि । अपीच्येन । मनसा । उत । जिह्वया ।

सः । विश्वाहा । सुऽमनाः । योग्याः । अभि । सिसासनिः । वनते । कारः । इत् । जितिम् ॥

Padapatha Transcription Accented

gárbhe ǀ yóṣām ǀ ádadhuḥ ǀ vatsám ǀ āsáni ǀ apīcyéna ǀ mánasā ǀ utá ǀ jihváyā ǀ

sáḥ ǀ viśvā́hā ǀ su-mánāḥ ǀ yogyā́ḥ ǀ abhí ǀ sisāsániḥ ǀ vanate ǀ kāráḥ ǀ ít ǀ jítim ǁ

Padapatha Transcription Nonaccented

garbhe ǀ yoṣām ǀ adadhuḥ ǀ vatsam ǀ āsani ǀ apīcyena ǀ manasā ǀ uta ǀ jihvayā ǀ

saḥ ǀ viśvāhā ǀ su-manāḥ ǀ yogyāḥ ǀ abhi ǀ sisāsaniḥ ǀ vanate ǀ kāraḥ ǀ it ǀ jitim ǁ