SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 54

 

1. Info

To:    indra
From:   bṛhaduktha vāmadevya
Metres:   1st set of styles: triṣṭup (1, 6); svarāḍārcītriṣṭup (3, 4); virāṭtrisṭup (2); pādanicṛttriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.054.01   (Mandala. Sukta. Rik)

8.1.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येतां ।

प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोजः॑ प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इंद्र ॥

Samhita Devanagari Nonaccented

तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेतां ।

प्रावो देवाँ आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इंद्र ॥

Samhita Transcription Accented

tā́m sú te kīrtím maghavanmahitvā́ yáttvā bhīté ródasī áhvayetām ǀ

prā́vo devā́m̐ ā́tiro dā́samójaḥ prajā́yai tvasyai yádáśikṣa indra ǁ

Samhita Transcription Nonaccented

tām su te kīrtim maghavanmahitvā yattvā bhīte rodasī ahvayetām ǀ

prāvo devām̐ ātiro dāsamojaḥ prajāyai tvasyai yadaśikṣa indra ǁ

Padapatha Devanagari Accented

ताम् । सु । ते॒ । की॒र्तिम् । म॒घ॒ऽव॒न् । म॒हि॒ऽत्वा । यत् । त्वा॒ । भी॒ते इति॑ । रोद॑सी॒ इति॑ । अह्व॑येताम् ।

प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास॑म् । ओजः॑ । प्र॒ऽजायै॑ । त्व॒स्यै॒ । यत् । अशि॑क्षः । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

ताम् । सु । ते । कीर्तिम् । मघऽवन् । महिऽत्वा । यत् । त्वा । भीते इति । रोदसी इति । अह्वयेताम् ।

प्र । आवः । देवान् । आ । अतिरः । दासम् । ओजः । प्रऽजायै । त्वस्यै । यत् । अशिक्षः । इन्द्र ॥

Padapatha Transcription Accented

tā́m ǀ sú ǀ te ǀ kīrtím ǀ magha-van ǀ mahi-tvā́ ǀ yát ǀ tvā ǀ bhīté íti ǀ ródasī íti ǀ áhvayetām ǀ

prá ǀ āvaḥ ǀ devā́n ǀ ā́ ǀ atiraḥ ǀ dā́sam ǀ ójaḥ ǀ pra-jā́yai ǀ tvasyai ǀ yát ǀ áśikṣaḥ ǀ indra ǁ

Padapatha Transcription Nonaccented

tām ǀ su ǀ te ǀ kīrtim ǀ magha-van ǀ mahi-tvā ǀ yat ǀ tvā ǀ bhīte iti ǀ rodasī iti ǀ ahvayetām ǀ

pra ǀ āvaḥ ǀ devān ǀ ā ǀ atiraḥ ǀ dāsam ǀ ojaḥ ǀ pra-jāyai ǀ tvasyai ǀ yat ǀ aśikṣaḥ ǀ indra ǁ

10.054.02   (Mandala. Sukta. Rik)

8.1.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदच॑रस्त॒न्वा॑ वावृधा॒नो बला॑नींद्र प्रब्रुवा॒णो जने॑षु ।

मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं॑ न॒नु पु॒रा वि॑वित्से ॥

Samhita Devanagari Nonaccented

यदचरस्तन्वा वावृधानो बलानींद्र प्रब्रुवाणो जनेषु ।

मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ॥

Samhita Transcription Accented

yádácarastanvā́ vāvṛdhānó bálānīndra prabruvāṇó jáneṣu ǀ

māyétsā́ te yā́ni yuddhā́nyāhúrnā́dyá śátrum nanú purā́ vivitse ǁ

Samhita Transcription Nonaccented

yadacarastanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu ǀ

māyetsā te yāni yuddhānyāhurnādya śatrum nanu purā vivitse ǁ

Padapatha Devanagari Accented

यत् । अच॑रः । त॒न्वा॑ । व॒वृ॒धा॒नः । बला॑नि । इ॒न्द्र॒ । प्र॒ऽब्रु॒वा॒णः । जने॑षु ।

मा॒या । इत् । सा । ते॒ । यानि॑ । यु॒द्धानि॑ । आ॒हुः । न । अ॒द्य । शत्रु॑म् । न॒नु । पु॒रा । वि॒वि॒त्से॒ ॥

Padapatha Devanagari Nonaccented

यत् । अचरः । तन्वा । ववृधानः । बलानि । इन्द्र । प्रऽब्रुवाणः । जनेषु ।

माया । इत् । सा । ते । यानि । युद्धानि । आहुः । न । अद्य । शत्रुम् । ननु । पुरा । विवित्से ॥

Padapatha Transcription Accented

yát ǀ ácaraḥ ǀ tanvā́ ǀ vavṛdhānáḥ ǀ bálāni ǀ indra ǀ pra-bruvāṇáḥ ǀ jáneṣu ǀ

māyā́ ǀ ít ǀ sā́ ǀ te ǀ yā́ni ǀ yuddhā́ni ǀ āhúḥ ǀ ná ǀ adyá ǀ śátrum ǀ nanú ǀ purā́ ǀ vivitse ǁ

Padapatha Transcription Nonaccented

yat ǀ acaraḥ ǀ tanvā ǀ vavṛdhānaḥ ǀ balāni ǀ indra ǀ pra-bruvāṇaḥ ǀ janeṣu ǀ

māyā ǀ it ǀ sā ǀ te ǀ yāni ǀ yuddhāni ǀ āhuḥ ǀ na ǀ adya ǀ śatrum ǀ nanu ǀ purā ǀ vivitse ǁ

10.054.03   (Mandala. Sukta. Rik)

8.1.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क उ॒ नु ते॑ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽंत॑मापुः ।

यन्मा॒तरं॑ च पि॒तरं॑ च सा॒कमज॑नयथास्त॒न्वः१॒॑ स्वायाः॑ ॥

Samhita Devanagari Nonaccented

क उ नु ते महिमनः समस्यास्मत्पूर्व ऋषयोऽंतमापुः ।

यन्मातरं च पितरं च साकमजनयथास्तन्वः स्वायाः ॥

Samhita Transcription Accented

ká u nú te mahimánaḥ samasyāsmátpū́rva ṛ́ṣayó’ntamāpuḥ ǀ

yánmātáram ca pitáram ca sākámájanayathāstanváḥ svā́yāḥ ǁ

Samhita Transcription Nonaccented

ka u nu te mahimanaḥ samasyāsmatpūrva ṛṣayo’ntamāpuḥ ǀ

yanmātaram ca pitaram ca sākamajanayathāstanvaḥ svāyāḥ ǁ

Padapatha Devanagari Accented

के । ऊं॒ इति॑ । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । अ॒स्मत् । पूर्वे॑ । ऋष॑यः । अन्त॑म् । आ॒पुः॒ ।

यत् । मा॒तर॑म् । च॒ । पि॒तर॑म् । च॒ । सा॒कम् । अज॑नयथाः । त॒न्वः॑ । स्वायाः॑ ॥

Padapatha Devanagari Nonaccented

के । ऊं इति । नु । ते । महिमनः । समस्य । अस्मत् । पूर्वे । ऋषयः । अन्तम् । आपुः ।

यत् । मातरम् । च । पितरम् । च । साकम् । अजनयथाः । तन्वः । स्वायाः ॥

Padapatha Transcription Accented

ké ǀ ūṃ íti ǀ nú ǀ te ǀ mahimánaḥ ǀ samasya ǀ asmát ǀ pū́rve ǀ ṛ́ṣayaḥ ǀ ántam ǀ āpuḥ ǀ

yát ǀ mātáram ǀ ca ǀ pitáram ǀ ca ǀ sākám ǀ ájanayathāḥ ǀ tanváḥ ǀ svā́yāḥ ǁ

Padapatha Transcription Nonaccented

ke ǀ ūṃ iti ǀ nu ǀ te ǀ mahimanaḥ ǀ samasya ǀ asmat ǀ pūrve ǀ ṛṣayaḥ ǀ antam ǀ āpuḥ ǀ

yat ǀ mātaram ǀ ca ǀ pitaram ǀ ca ǀ sākam ǀ ajanayathāḥ ǀ tanvaḥ ǀ svāyāḥ ǁ

10.054.04   (Mandala. Sukta. Rik)

8.1.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑भ्यानि महि॒षस्य॑ संति ।

त्वमं॒ग तानि॒ विश्वा॑नि वित्से॒ येभिः॒ कर्मा॑णि मघवंच॒कर्थ॑ ॥

Samhita Devanagari Nonaccented

चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य संति ।

त्वमंग तानि विश्वानि वित्से येभिः कर्माणि मघवंचकर्थ ॥

Samhita Transcription Accented

catvā́ri te asuryā́ṇi nā́mā́dābhyāni mahiṣásya santi ǀ

tvámaṅgá tā́ni víśvāni vitse yébhiḥ kármāṇi maghavañcakártha ǁ

Samhita Transcription Nonaccented

catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi ǀ

tvamaṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañcakartha ǁ

Padapatha Devanagari Accented

च॒त्वारि॑ । ते॒ । अ॒सु॒र्या॑णि । नाम॑ । अदा॑भ्यानि । म॒हि॒षस्य॑ । स॒न्ति॒ ।

त्वम् । अ॒ङ्ग । तानि॑ । विश्वा॑नि । वि॒त्से॒ । येभिः॑ । कर्मा॑णि । म॒घ॒ऽव॒न् । च॒कर्थ॑ ॥

Padapatha Devanagari Nonaccented

चत्वारि । ते । असुर्याणि । नाम । अदाभ्यानि । महिषस्य । सन्ति ।

त्वम् । अङ्ग । तानि । विश्वानि । वित्से । येभिः । कर्माणि । मघऽवन् । चकर्थ ॥

Padapatha Transcription Accented

catvā́ri ǀ te ǀ asuryā́ṇi ǀ nā́ma ǀ ádābhyāni ǀ mahiṣásya ǀ santi ǀ

tvám ǀ aṅgá ǀ tā́ni ǀ víśvāni ǀ vitse ǀ yébhiḥ ǀ kármāṇi ǀ magha-van ǀ cakártha ǁ

Padapatha Transcription Nonaccented

catvāri ǀ te ǀ asuryāṇi ǀ nāma ǀ adābhyāni ǀ mahiṣasya ǀ santi ǀ

tvam ǀ aṅga ǀ tāni ǀ viśvāni ǀ vitse ǀ yebhiḥ ǀ karmāṇi ǀ magha-van ǀ cakartha ǁ

10.054.05   (Mandala. Sukta. Rik)

8.1.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि ।

काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमिं॑द्रासि दा॒ता ॥

Samhita Devanagari Nonaccented

त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि ।

काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिंद्रासि दाता ॥

Samhita Transcription Accented

tvám víśvā dadhiṣe kévalāni yā́nyāvíryā́ ca gúhā vásūni ǀ

kā́mamínme maghavanmā́ ví tārīstvámājñātā́ tvámindrāsi dātā́ ǁ

Samhita Transcription Nonaccented

tvam viśvā dadhiṣe kevalāni yānyāviryā ca guhā vasūni ǀ

kāmaminme maghavanmā vi tārīstvamājñātā tvamindrāsi dātā ǁ

Padapatha Devanagari Accented

त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि ।

काम॑म् । इत् । मे॒ । म॒घ॒ऽव॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒ऽज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥

Padapatha Devanagari Nonaccented

त्वम् । विश्वा । दधिषे । केवलानि । यानि । आविः । या । च । गुहा । वसूनि ।

कामम् । इत् । मे । मघऽवन् । मा । वि । तारीः । त्वम् । आऽज्ञाता । त्वम् । इन्द्र । असि । दाता ॥

Padapatha Transcription Accented

tvám ǀ víśvā ǀ dadhiṣe ǀ kévalāni ǀ yā́ni ǀ āvíḥ ǀ yā́ ǀ ca ǀ gúhā ǀ vásūni ǀ

kā́mam ǀ ít ǀ me ǀ magha-van ǀ mā́ ǀ ví ǀ tārīḥ ǀ tvám ǀ ā-jñātā́ ǀ tvám ǀ indra ǀ asi ǀ dātā́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ viśvā ǀ dadhiṣe ǀ kevalāni ǀ yāni ǀ āviḥ ǀ yā ǀ ca ǀ guhā ǀ vasūni ǀ

kāmam ǀ it ǀ me ǀ magha-van ǀ mā ǀ vi ǀ tārīḥ ǀ tvam ǀ ā-jñātā ǀ tvam ǀ indra ǀ asi ǀ dātā ǁ

10.054.06   (Mandala. Sukta. Rik)

8.1.15.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑रं॒तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू॑नि ।

अध॑ प्रि॒यं शू॒षमिंद्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि ॥

Samhita Devanagari Nonaccented

यो अदधाज्ज्योतिषि ज्योतिरंतर्यो असृजन्मधुना सं मधूनि ।

अध प्रियं शूषमिंद्राय मन्म ब्रह्मकृतो बृहदुक्थादवाचि ॥

Samhita Transcription Accented

yó ádadhājjyótiṣi jyótirantáryó ásṛjanmádhunā sám mádhūni ǀ

ádha priyám śūṣámíndrāya mánma brahmakṛ́to bṛhádukthādavāci ǁ

Samhita Transcription Nonaccented

yo adadhājjyotiṣi jyotirantaryo asṛjanmadhunā sam madhūni ǀ

adha priyam śūṣamindrāya manma brahmakṛto bṛhadukthādavāci ǁ

Padapatha Devanagari Accented

यः । अद॑धात् । ज्योति॑षि । ज्योतिः॑ । अ॒न्तः । यः । असृ॑जत् । मधु॑ना । सम् । मधू॑नि ।

अध॑ । प्रि॒यम् । शू॒षम् । इन्द्रा॑य । मन्म॑ । ब्र॒ह्म॒ऽकृतः॑ । बृ॒हत्ऽउ॑क्थात् । अ॒वा॒चि॒ ॥

Padapatha Devanagari Nonaccented

यः । अदधात् । ज्योतिषि । ज्योतिः । अन्तः । यः । असृजत् । मधुना । सम् । मधूनि ।

अध । प्रियम् । शूषम् । इन्द्राय । मन्म । ब्रह्मऽकृतः । बृहत्ऽउक्थात् । अवाचि ॥

Padapatha Transcription Accented

yáḥ ǀ ádadhāt ǀ jyótiṣi ǀ jyótiḥ ǀ antáḥ ǀ yáḥ ǀ ásṛjat ǀ mádhunā ǀ sám ǀ mádhūni ǀ

ádha ǀ priyám ǀ śūṣám ǀ índrāya ǀ mánma ǀ brahma-kṛ́taḥ ǀ bṛhát-ukthāt ǀ avāci ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ adadhāt ǀ jyotiṣi ǀ jyotiḥ ǀ antaḥ ǀ yaḥ ǀ asṛjat ǀ madhunā ǀ sam ǀ madhūni ǀ

adha ǀ priyam ǀ śūṣam ǀ indrāya ǀ manma ǀ brahma-kṛtaḥ ǀ bṛhat-ukthāt ǀ avāci ǁ