SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 60

 

1. Info

To:    1-4, 6: asamāti;
5: indra;
7-11: a summons back to life for subandhu;
12: hastaḥ
From:   1-5, 7-12: bandhu gaupāyana; śrutabandhu gaupāyana; subandhu gaupāyana; viprabandhu gaupāyana or bandhu laupāyana; śrutabandhu laupāyana; subandhu laupāyana; viprabandhu laupāyana;
6: their (four gaupāyanas or laupāyanas) mother, Agastya’s sister
Metres:   1st set of styles: gāyatrī (1-3); nicṛdanuṣṭup (7, 10, 12); nicṛdgāyatrī (4, 5); nicṛtpaṅkti (8, 9); pādanicṛdanuṣṭup (6); svarāḍārcyanuṣṭup (11)

2nd set of styles: gāyatrī (1-5); anuṣṭubh (6, 7, 10-12); paṅkti (8, 9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.060.01   (Mandala. Sukta. Rik)

8.1.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतं ।

अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥

Samhita Devanagari Nonaccented

आ जनं त्वेषसंदृशं माहीनानामुपस्तुतं ।

अगन्म बिभ्रतो नमः ॥

Samhita Transcription Accented

ā́ jánam tveṣásaṃdṛśam mā́hīnānāmúpastutam ǀ

áganma bíbhrato námaḥ ǁ

Samhita Transcription Nonaccented

ā janam tveṣasaṃdṛśam māhīnānāmupastutam ǀ

aganma bibhrato namaḥ ǁ

Padapatha Devanagari Accented

आ । जन॑म् । त्वे॒षऽस॑न्दृशम् । माही॑नानाम् । उप॑ऽस्तुतम् ।

अग॑न्म । बिभ्र॑तः । नमः॑ ॥

Padapatha Devanagari Nonaccented

आ । जनम् । त्वेषऽसन्दृशम् । माहीनानाम् । उपऽस्तुतम् ।

अगन्म । बिभ्रतः । नमः ॥

Padapatha Transcription Accented

ā́ ǀ jánam ǀ tveṣá-sandṛśam ǀ mā́hīnānām ǀ úpa-stutam ǀ

áganma ǀ bíbhrataḥ ǀ námaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ janam ǀ tveṣa-sandṛśam ǀ māhīnānām ǀ upa-stutam ǀ

aganma ǀ bibhrataḥ ǀ namaḥ ǁ

10.060.02   (Mandala. Sukta. Rik)

8.1.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथं॑ ।

भ॒जेर॑थस्य॒ सत्प॑तिं ॥

Samhita Devanagari Nonaccented

असमातिं नितोशनं त्वेषं निययिनं रथं ।

भजेरथस्य सत्पतिं ॥

Samhita Transcription Accented

ásamātim nitóśanam tveṣám niyayínam rátham ǀ

bhajérathasya sátpatim ǁ

Samhita Transcription Nonaccented

asamātim nitośanam tveṣam niyayinam ratham ǀ

bhajerathasya satpatim ǁ

Padapatha Devanagari Accented

अस॑मातिम् । नि॒ऽतोश॑नम् । त्वे॒षम् । नि॒ऽय॒यिन॑म् । रथ॑म् ।

भ॒जेऽर॑थस्य । सत्ऽप॑तिम् ॥

Padapatha Devanagari Nonaccented

असमातिम् । निऽतोशनम् । त्वेषम् । निऽययिनम् । रथम् ।

भजेऽरथस्य । सत्ऽपतिम् ॥

Padapatha Transcription Accented

ásamātim ǀ ni-tóśanam ǀ tveṣám ǀ ni-yayínam ǀ rátham ǀ

bhajé-rathasya ǀ sát-patim ǁ

Padapatha Transcription Nonaccented

asamātim ǀ ni-tośanam ǀ tveṣam ǀ ni-yayinam ǀ ratham ǀ

bhaje-rathasya ǀ sat-patim ǁ

10.060.03   (Mandala. Sukta. Rik)

8.1.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् ।

उ॒ताप॑वीरवान्यु॒धा ॥

Samhita Devanagari Nonaccented

यो जनान्महिषाँ इवातितस्थौ पवीरवान् ।

उतापवीरवान्युधा ॥

Samhita Transcription Accented

yó jánānmahiṣā́m̐ ivātitastháu pávīravān ǀ

utā́pavīravānyudhā́ ǁ

Samhita Transcription Nonaccented

yo janānmahiṣām̐ ivātitasthau pavīravān ǀ

utāpavīravānyudhā ǁ

Padapatha Devanagari Accented

यः । जना॑न् । म॒हि॒षान्ऽइ॑व । अ॒ति॒ऽत॒स्थौ । पवी॑रवान् ।

उ॒त । अप॑वीरवान् । यु॒धा ॥

Padapatha Devanagari Nonaccented

यः । जनान् । महिषान्ऽइव । अतिऽतस्थौ । पवीरवान् ।

उत । अपवीरवान् । युधा ॥

Padapatha Transcription Accented

yáḥ ǀ jánān ǀ mahiṣā́n-iva ǀ ati-tastháu ǀ pávīravān ǀ

utá ǀ ápavīravān ǀ yudhā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ janān ǀ mahiṣān-iva ǀ ati-tasthau ǀ pavīravān ǀ

uta ǀ apavīravān ǀ yudhā ǁ

10.060.04   (Mandala. Sukta. Rik)

8.1.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ये॑क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते ।

दि॒वी॑व॒ पंच॑ कृ॒ष्टयः॑ ॥

Samhita Devanagari Nonaccented

यस्येक्ष्वाकुरुप व्रते रेवान्मराय्येधते ।

दिवीव पंच कृष्टयः ॥

Samhita Transcription Accented

yásyekṣvākúrúpa vraté revā́nmarāyyédhate ǀ

divī́va páñca kṛṣṭáyaḥ ǁ

Samhita Transcription Nonaccented

yasyekṣvākurupa vrate revānmarāyyedhate ǀ

divīva pañca kṛṣṭayaḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । इ॒क्ष्वा॒कुः । उप॑ । व्र॒ते । रे॒वान् । म॒रा॒यी । एध॑ते ।

दि॒विऽइ॑व । पञ्च॑ । कृ॒ष्टयः॑ ॥

Padapatha Devanagari Nonaccented

यस्य । इक्ष्वाकुः । उप । व्रते । रेवान् । मरायी । एधते ।

दिविऽइव । पञ्च । कृष्टयः ॥

Padapatha Transcription Accented

yásya ǀ ikṣvākúḥ ǀ úpa ǀ vraté ǀ revā́n ǀ marāyī́ ǀ édhate ǀ

diví-iva ǀ páñca ǀ kṛṣṭáyaḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ ikṣvākuḥ ǀ upa ǀ vrate ǀ revān ǀ marāyī ǀ edhate ǀ

divi-iva ǀ pañca ǀ kṛṣṭayaḥ ǁ

10.060.05   (Mandala. Sukta. Rik)

8.1.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय ।

दि॒वी॑व॒ सूर्यं॑ दृ॒शे ॥

Samhita Devanagari Nonaccented

इंद्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय ।

दिवीव सूर्यं दृशे ॥

Samhita Transcription Accented

índra kṣatrā́samātiṣu ráthaproṣṭheṣu dhāraya ǀ

divī́va sū́ryam dṛśé ǁ

Samhita Transcription Nonaccented

indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya ǀ

divīva sūryam dṛśe ǁ

Padapatha Devanagari Accented

इन्द्र॑ । क्ष॒त्रा । अस॑मातिषु । रथ॑ऽप्रोष्ठेषु । धा॒र॒य॒ ।

दि॒विऽइ॑व । सूर्य॑म् । दृ॒शे ॥

Padapatha Devanagari Nonaccented

इन्द्र । क्षत्रा । असमातिषु । रथऽप्रोष्ठेषु । धारय ।

दिविऽइव । सूर्यम् । दृशे ॥

Padapatha Transcription Accented

índra ǀ kṣatrā́ ǀ ásamātiṣu ǀ rátha-proṣṭheṣu ǀ dhāraya ǀ

diví-iva ǀ sū́ryam ǀ dṛśé ǁ

Padapatha Transcription Nonaccented

indra ǀ kṣatrā ǀ asamātiṣu ǀ ratha-proṣṭheṣu ǀ dhāraya ǀ

divi-iva ǀ sūryam ǀ dṛśe ǁ

10.060.06   (Mandala. Sukta. Rik)

8.1.24.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.162   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒गस्त्य॑स्य॒ नद्भ्यः॒ सप्ती॑ युनक्षि॒ रोहि॑ता ।

प॒णीन्न्य॑क्रमीर॒भि विश्वा॑न्राजन्नरा॒धसः॑ ॥

Samhita Devanagari Nonaccented

अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता ।

पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः ॥

Samhita Transcription Accented

agástyasya nádbhyaḥ sáptī yunakṣi róhitā ǀ

paṇī́nnyákramīrabhí víśvānrājannarādhásaḥ ǁ

Samhita Transcription Nonaccented

agastyasya nadbhyaḥ saptī yunakṣi rohitā ǀ

paṇīnnyakramīrabhi viśvānrājannarādhasaḥ ǁ

Padapatha Devanagari Accented

अ॒गस्त्य॑स्य । नत्ऽभ्यः॑ । सप्ती॒ इति॑ । यु॒न॒क्षि॒ । रोहि॑ता ।

प॒णीन् । नि । अ॒क्र॒मीः॒ । अ॒भि । विश्वा॑न् । रा॒ज॒न् । अ॒रा॒धसः॑ ॥

Padapatha Devanagari Nonaccented

अगस्त्यस्य । नत्ऽभ्यः । सप्ती इति । युनक्षि । रोहिता ।

पणीन् । नि । अक्रमीः । अभि । विश्वान् । राजन् । अराधसः ॥

Padapatha Transcription Accented

agástyasya ǀ nát-bhyaḥ ǀ sáptī íti ǀ yunakṣi ǀ róhitā ǀ

paṇī́n ǀ ní ǀ akramīḥ ǀ abhí ǀ víśvān ǀ rājan ǀ arādhásaḥ ǁ

Padapatha Transcription Nonaccented

agastyasya ǀ nat-bhyaḥ ǀ saptī iti ǀ yunakṣi ǀ rohitā ǀ

paṇīn ǀ ni ǀ akramīḥ ǀ abhi ǀ viśvān ǀ rājan ǀ arādhasaḥ ǁ

10.060.07   (Mandala. Sukta. Rik)

8.1.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.04.163   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् ।

इ॒दं तव॑ प्र॒सर्प॑णं॒ सुबं॑ध॒वेहि॒ निरि॑हि ॥

Samhita Devanagari Nonaccented

अयं मातायं पितायं जीवातुरागमत् ।

इदं तव प्रसर्पणं सुबंधवेहि निरिहि ॥

Samhita Transcription Accented

ayám mātā́yám pitā́yám jīvā́turā́gamat ǀ

idám táva prasárpaṇam súbandhavéhi nírihi ǁ

Samhita Transcription Nonaccented

ayam mātāyam pitāyam jīvāturāgamat ǀ

idam tava prasarpaṇam subandhavehi nirihi ǁ

Padapatha Devanagari Accented

अ॒यम् । मा॒ता । अ॒यम् । पि॒ता । अ॒यम् । जी॒वातुः॑ । आ । अ॒ग॒म॒त् ।

इ॒दम् । तव॑ । प्र॒ऽसर्प॑णम् । सुब॑न्धो॒ इति॒ सुऽब॑न्धो । आ । इ॒हि॒ । निः । इ॒हि॒ ॥

Padapatha Devanagari Nonaccented

अयम् । माता । अयम् । पिता । अयम् । जीवातुः । आ । अगमत् ।

इदम् । तव । प्रऽसर्पणम् । सुबन्धो इति सुऽबन्धो । आ । इहि । निः । इहि ॥

Padapatha Transcription Accented

ayám ǀ mātā́ ǀ ayám ǀ pitā́ ǀ ayám ǀ jīvā́tuḥ ǀ ā́ ǀ agamat ǀ

idám ǀ táva ǀ pra-sárpaṇam ǀ súbandho íti sú-bandho ǀ ā́ ǀ ihi ǀ níḥ ǀ ihi ǁ

Padapatha Transcription Nonaccented

ayam ǀ mātā ǀ ayam ǀ pitā ǀ ayam ǀ jīvātuḥ ǀ ā ǀ agamat ǀ

idam ǀ tava ǀ pra-sarpaṇam ǀ subandho iti su-bandho ǀ ā ǀ ihi ǀ niḥ ǀ ihi ǁ

10.060.08   (Mandala. Sukta. Rik)

8.1.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.04.164   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ यु॒गं व॑र॒त्रया॒ नह्यं॑ति ध॒रुणा॑य॒ कं ।

ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥

Samhita Devanagari Nonaccented

यथा युगं वरत्रया नह्यंति धरुणाय कं ।

एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥

Samhita Transcription Accented

yáthā yugám varatráyā náhyanti dharúṇāya kám ǀ

evā́ dādhāra te máno jīvā́tave ná mṛtyávé’tho ariṣṭátātaye ǁ

Samhita Transcription Nonaccented

yathā yugam varatrayā nahyanti dharuṇāya kam ǀ

evā dādhāra te mano jīvātave na mṛtyave’tho ariṣṭatātaye ǁ

Padapatha Devanagari Accented

यथा॑ । यु॒गम् । व॒र॒त्रया॑ । नह्य॑न्ति । ध॒रुणा॑य । कम् ।

ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥

Padapatha Devanagari Nonaccented

यथा । युगम् । वरत्रया । नह्यन्ति । धरुणाय । कम् ।

एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥

Padapatha Transcription Accented

yáthā ǀ yugám ǀ varatráyā ǀ náhyanti ǀ dharúṇāya ǀ kám ǀ

evá ǀ dādhāra ǀ te ǀ mánaḥ ǀ jīvā́tave ǀ ná ǀ mṛtyáve ǀ átho íti ǀ ariṣṭá-tātaye ǁ

Padapatha Transcription Nonaccented

yathā ǀ yugam ǀ varatrayā ǀ nahyanti ǀ dharuṇāya ǀ kam ǀ

eva ǀ dādhāra ǀ te ǀ manaḥ ǀ jīvātave ǀ na ǀ mṛtyave ǀ atho iti ǀ ariṣṭa-tātaye ǁ

10.060.09   (Mandala. Sukta. Rik)

8.1.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.04.165   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् ।

ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥

Samhita Devanagari Nonaccented

यथेयं पृथिवी मही दाधारेमान्वनस्पतीन् ।

एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥

Samhita Transcription Accented

yátheyám pṛthivī́ mahī́ dādhā́remā́nvánaspátīn ǀ

evā́ dādhāra te máno jīvā́tave ná mṛtyávé’tho ariṣṭátātaye ǁ

Samhita Transcription Nonaccented

yatheyam pṛthivī mahī dādhāremānvanaspatīn ǀ

evā dādhāra te mano jīvātave na mṛtyave’tho ariṣṭatātaye ǁ

Padapatha Devanagari Accented

यथा॑ । इ॒यम् । पृ॒थि॒वी । म॒ही । दा॒धार॑ । इ॒मान् । वन॒स्पती॑न् ।

ए॒व । दा॒धा॒र॒ । ते॒ । मनः॑ । जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥

Padapatha Devanagari Nonaccented

यथा । इयम् । पृथिवी । मही । दाधार । इमान् । वनस्पतीन् ।

एव । दाधार । ते । मनः । जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥

Padapatha Transcription Accented

yáthā ǀ iyám ǀ pṛthivī́ ǀ mahī́ ǀ dādhā́ra ǀ imā́n ǀ vánaspátīn ǀ

evá ǀ dādhāra ǀ te ǀ mánaḥ ǀ jīvā́tave ǀ ná ǀ mṛtyáve ǀ átho íti ǀ ariṣṭá-tātaye ǁ

Padapatha Transcription Nonaccented

yathā ǀ iyam ǀ pṛthivī ǀ mahī ǀ dādhāra ǀ imān ǀ vanaspatīn ǀ

eva ǀ dādhāra ǀ te ǀ manaḥ ǀ jīvātave ǀ na ǀ mṛtyave ǀ atho iti ǀ ariṣṭa-tātaye ǁ

10.060.10   (Mandala. Sukta. Rik)

8.1.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.04.166   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒माद॒हं वै॑वस्व॒तात्सु॒बंधो॒र्मन॒ आभ॑रं ।

जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥

Samhita Devanagari Nonaccented

यमादहं वैवस्वतात्सुबंधोर्मन आभरं ।

जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥

Samhita Transcription Accented

yamā́dahám vaivasvatā́tsubándhormána ā́bharam ǀ

jīvā́tave ná mṛtyávé’tho ariṣṭátātaye ǁ

Samhita Transcription Nonaccented

yamādaham vaivasvatātsubandhormana ābharam ǀ

jīvātave na mṛtyave’tho ariṣṭatātaye ǁ

Padapatha Devanagari Accented

य॒मात् । अ॒हम् । वै॒व॒स्व॒तात् । सु॒ऽबन्धोः॑ । मनः॑ । आ । अ॒भ॒र॒म् ।

जी॒वात॑वे । न । मृ॒त्यवे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥

Padapatha Devanagari Nonaccented

यमात् । अहम् । वैवस्वतात् । सुऽबन्धोः । मनः । आ । अभरम् ।

जीवातवे । न । मृत्यवे । अथो इति । अरिष्टऽतातये ॥

Padapatha Transcription Accented

yamā́t ǀ ahám ǀ vaivasvatā́t ǀ su-bándhoḥ ǀ mánaḥ ǀ ā́ ǀ abharam ǀ

jīvā́tave ǀ ná ǀ mṛtyáve ǀ átho íti ǀ ariṣṭá-tātaye ǁ

Padapatha Transcription Nonaccented

yamāt ǀ aham ǀ vaivasvatāt ǀ su-bandhoḥ ǀ manaḥ ǀ ā ǀ abharam ǀ

jīvātave ǀ na ǀ mṛtyave ǀ atho iti ǀ ariṣṭa-tātaye ǁ

10.060.11   (Mandala. Sukta. Rik)

8.1.25.05    (Ashtaka. Adhyaya. Varga. Rik)

10.04.167   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न्य१॒॑ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ ।

नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ॥

Samhita Devanagari Nonaccented

न्यग्वातोऽव वाति न्यक्तपति सूर्यः ।

नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥

Samhita Transcription Accented

nyágvā́tó’va vāti nyáktapati sū́ryaḥ ǀ

nīcī́namaghnyā́ duhe nyágbhavatu te rápaḥ ǁ

Samhita Transcription Nonaccented

nyagvāto’va vāti nyaktapati sūryaḥ ǀ

nīcīnamaghnyā duhe nyagbhavatu te rapaḥ ǁ

Padapatha Devanagari Accented

न्य॑क् । वातः॑ । अव॑ । वा॒ति॒ । न्य॑क् । त॒प॒ति॒ । सूर्यः॑ ।

नी॒चीन॑म् । अ॒घ्न्या । दु॒हे॒ । न्य॑क् । भ॒व॒तु॒ । ते॒ । रपः॑ ॥

Padapatha Devanagari Nonaccented

न्यक् । वातः । अव । वाति । न्यक् । तपति । सूर्यः ।

नीचीनम् । अघ्न्या । दुहे । न्यक् । भवतु । ते । रपः ॥

Padapatha Transcription Accented

nyák ǀ vā́taḥ ǀ áva ǀ vāti ǀ nyák ǀ tapati ǀ sū́ryaḥ ǀ

nīcī́nam ǀ aghnyā́ ǀ duhe ǀ nyák ǀ bhavatu ǀ te ǀ rápaḥ ǁ

Padapatha Transcription Nonaccented

nyak ǀ vātaḥ ǀ ava ǀ vāti ǀ nyak ǀ tapati ǀ sūryaḥ ǀ

nīcīnam ǀ aghnyā ǀ duhe ǀ nyak ǀ bhavatu ǀ te ǀ rapaḥ ǁ

10.060.12   (Mandala. Sukta. Rik)

8.1.25.06    (Ashtaka. Adhyaya. Varga. Rik)

10.04.168   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।

अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ॥

Samhita Devanagari Nonaccented

अयं मे हस्तो भगवानयं मे भगवत्तरः ।

अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥

Samhita Transcription Accented

ayám me hásto bhágavānayám me bhágavattaraḥ ǀ

ayám me viśvábheṣajo’yám śivā́bhimarśanaḥ ǁ

Samhita Transcription Nonaccented

ayam me hasto bhagavānayam me bhagavattaraḥ ǀ

ayam me viśvabheṣajo’yam śivābhimarśanaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । मे॒ । हस्तः॑ । भग॑ऽवान् । अ॒यम् । मे॒ । भग॑वत्ऽतरः ।

अ॒यम् । मे॒ । वि॒श्वऽभे॑षजः । अ॒यम् । शि॒वऽअ॑भिमर्शनः ॥

Padapatha Devanagari Nonaccented

अयम् । मे । हस्तः । भगऽवान् । अयम् । मे । भगवत्ऽतरः ।

अयम् । मे । विश्वऽभेषजः । अयम् । शिवऽअभिमर्शनः ॥

Padapatha Transcription Accented

ayám ǀ me ǀ hástaḥ ǀ bhága-vān ǀ ayám ǀ me ǀ bhágavat-taraḥ ǀ

ayám ǀ me ǀ viśvá-bheṣajaḥ ǀ ayám ǀ śivá-abhimarśanaḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ me ǀ hastaḥ ǀ bhaga-vān ǀ ayam ǀ me ǀ bhagavat-taraḥ ǀ

ayam ǀ me ǀ viśva-bheṣajaḥ ǀ ayam ǀ śiva-abhimarśanaḥ ǁ