SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 61

 

1. Info

To:    viśvedevās
From:   nābhānediṣṭha mānava
Metres:   1st set of styles: nicṛttriṣṭup (1, 8-10, 15, 16, 18, 19, 21); pādanicṛttriṣṭup (4, 14, 17, 22, 23, 25); virāṭtrisṭup (2, 7, 11, 12, 20); triṣṭup (5, 6, 13); svarāḍārcītriṣṭup (3, 26); bhurigārcītriṣṭup (24, 27)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.061.01   (Mandala. Sukta. Rik)

8.1.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दमि॒त्था रौद्रं॑ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या॑मं॒तरा॒जौ ।

क्रा॒णा यद॑स्य पि॒तरा॑ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ॥

Samhita Devanagari Nonaccented

इदमित्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्यामंतराजौ ।

क्राणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन् ॥

Samhita Transcription Accented

idámitthā́ ráudram gūrtávacā bráhma krátvā śácyāmantárājáu ǀ

krāṇā́ yádasya pitárā maṃhaneṣṭhā́ḥ párṣatpakthé áhannā́ saptá hótṝn ǁ

Samhita Transcription Nonaccented

idamitthā raudram gūrtavacā brahma kratvā śacyāmantarājau ǀ

krāṇā yadasya pitarā maṃhaneṣṭhāḥ parṣatpakthe ahannā sapta hotṝn ǁ

Padapatha Devanagari Accented

इ॒दम् । इ॒त्था । रौद्र॑म् । गू॒र्तऽव॑चाः । ब्रह्म॑ । क्रत्वा॑ । शच्या॑म् । अ॒न्तः । आ॒जौ ।

क्रा॒णा । यत् । अ॒स्य॒ । पि॒तरा॑ । मं॒ह॒ने॒ऽस्थाः । पर्ष॑त् । प॒क्थे । अह॑न् । आ । स॒प्त । होतॄ॑न् ॥

Padapatha Devanagari Nonaccented

इदम् । इत्था । रौद्रम् । गूर्तऽवचाः । ब्रह्म । क्रत्वा । शच्याम् । अन्तः । आजौ ।

क्राणा । यत् । अस्य । पितरा । मंहनेऽस्थाः । पर्षत् । पक्थे । अहन् । आ । सप्त । होतॄन् ॥

Padapatha Transcription Accented

idám ǀ itthā́ ǀ ráudram ǀ gūrtá-vacāḥ ǀ bráhma ǀ krátvā ǀ śácyām ǀ antáḥ ǀ ājáu ǀ

krāṇā́ ǀ yát ǀ asya ǀ pitárā ǀ maṃhane-sthā́ḥ ǀ párṣat ǀ pakthé ǀ áhan ǀ ā́ ǀ saptá ǀ hótṝn ǁ

Padapatha Transcription Nonaccented

idam ǀ itthā ǀ raudram ǀ gūrta-vacāḥ ǀ brahma ǀ kratvā ǀ śacyām ǀ antaḥ ǀ ājau ǀ

krāṇā ǀ yat ǀ asya ǀ pitarā ǀ maṃhane-sthāḥ ǀ parṣat ǀ pakthe ǀ ahan ǀ ā ǀ sapta ǀ hotṝn ǁ

10.061.02   (Mandala. Sukta. Rik)

8.1.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इद्दा॒नाय॒ दभ्या॑य व॒न्वंच्यवा॑नः॒ सूदै॑रमिमीत॒ वेदिं॑ ।

तूर्व॑याणो गू॒र्तव॑चस्तमः॒ क्षोदो॒ न रेत॑ इ॒तऊ॑ति सिंचत् ॥

Samhita Devanagari Nonaccented

स इद्दानाय दभ्याय वन्वंच्यवानः सूदैरमिमीत वेदिं ।

तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिंचत् ॥

Samhita Transcription Accented

sá íddānā́ya dábhyāya vanváñcyávānaḥ sū́dairamimīta védim ǀ

tū́rvayāṇo gūrtávacastamaḥ kṣódo ná réta itáūti siñcat ǁ

Samhita Transcription Nonaccented

sa iddānāya dabhyāya vanvañcyavānaḥ sūdairamimīta vedim ǀ

tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat ǁ

Padapatha Devanagari Accented

सः । इत् । दा॒नाय॑ । दभ्या॑य । व॒न्वन् । च्यवा॑नः । सूदैः॑ । अ॒मि॒मी॒त॒ । वेदि॑म् ।

तूर्व॑याणः । गू॒र्तव॑चःऽतमः । क्षोदः॑ । न । रेतः॑ । इ॒तःऽऊ॑ति । सि॒ञ्च॒त् ॥

Padapatha Devanagari Nonaccented

सः । इत् । दानाय । दभ्याय । वन्वन् । च्यवानः । सूदैः । अमिमीत । वेदिम् ।

तूर्वयाणः । गूर्तवचःऽतमः । क्षोदः । न । रेतः । इतःऽऊति । सिञ्चत् ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ dānā́ya ǀ dábhyāya ǀ vanván ǀ cyávānaḥ ǀ sū́daiḥ ǀ amimīta ǀ védim ǀ

tū́rvayāṇaḥ ǀ gūrtávacaḥ-tamaḥ ǀ kṣódaḥ ǀ ná ǀ rétaḥ ǀ itáḥ-ūti ǀ siñcat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ dānāya ǀ dabhyāya ǀ vanvan ǀ cyavānaḥ ǀ sūdaiḥ ǀ amimīta ǀ vedim ǀ

tūrvayāṇaḥ ǀ gūrtavacaḥ-tamaḥ ǀ kṣodaḥ ǀ na ǀ retaḥ ǀ itaḥ-ūti ǀ siñcat ǁ

10.061.03   (Mandala. Sukta. Rik)

8.1.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रवं॑ता ।

आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥

Samhita Devanagari Nonaccented

मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवंता ।

आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥

Samhita Transcription Accented

máno ná yéṣu hávaneṣu tigmám vípaḥ śácyā vanuthó drávantā ǀ

ā́ yáḥ śáryābhistuvinṛmṇó asyā́śrīṇītādíśam gábhastau ǁ

Samhita Transcription Nonaccented

mano na yeṣu havaneṣu tigmam vipaḥ śacyā vanutho dravantā ǀ

ā yaḥ śaryābhistuvinṛmṇo asyāśrīṇītādiśam gabhastau ǁ

Padapatha Devanagari Accented

मनः॑ । न । येषु॑ । हव॑नेषु । ति॒ग्मम् । विपः॑ । शच्या॑ । व॒नु॒थः । द्रव॑न्ता ।

आ । यः । शर्या॑भिः । तु॒वि॒ऽनृ॒म्णः । अ॒स्य॒ । अश्री॑णीत । आ॒ऽदिश॑म् । गभ॑स्तौ ॥

Padapatha Devanagari Nonaccented

मनः । न । येषु । हवनेषु । तिग्मम् । विपः । शच्या । वनुथः । द्रवन्ता ।

आ । यः । शर्याभिः । तुविऽनृम्णः । अस्य । अश्रीणीत । आऽदिशम् । गभस्तौ ॥

Padapatha Transcription Accented

mánaḥ ǀ ná ǀ yéṣu ǀ hávaneṣu ǀ tigmám ǀ vípaḥ ǀ śácyā ǀ vanutháḥ ǀ drávantā ǀ

ā́ ǀ yáḥ ǀ śáryābhiḥ ǀ tuvi-nṛmṇáḥ ǀ asya ǀ áśrīṇīta ǀ ā-díśam ǀ gábhastau ǁ

Padapatha Transcription Nonaccented

manaḥ ǀ na ǀ yeṣu ǀ havaneṣu ǀ tigmam ǀ vipaḥ ǀ śacyā ǀ vanuthaḥ ǀ dravantā ǀ

ā ǀ yaḥ ǀ śaryābhiḥ ǀ tuvi-nṛmṇaḥ ǀ asya ǀ aśrīṇīta ǀ ā-diśam ǀ gabhastau ǁ

10.061.04   (Mandala. Sukta. Rik)

8.1.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा॑ताश्विना हुवे वां ।

वी॒तं मे॑ य॒ज्ञमा ग॑तं मे॒ अन्नं॑ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ॥

Samhita Devanagari Nonaccented

कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वां ।

वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू ॥

Samhita Transcription Accented

kṛṣṇā́ yádgóṣvaruṇī́ṣu sī́daddivó nápātāśvinā huve vām ǀ

vītám me yajñámā́ gatam me ánnam vavanvā́ṃsā néṣamásmṛtadhrū ǁ

Samhita Transcription Nonaccented

kṛṣṇā yadgoṣvaruṇīṣu sīdaddivo napātāśvinā huve vām ǀ

vītam me yajñamā gatam me annam vavanvāṃsā neṣamasmṛtadhrū ǁ

Padapatha Devanagari Accented

कृ॒ष्णा । यत् । गोषु॑ । अ॒रु॒णीषु॑ । सीद॑त् । दि॒वः । नपा॑ता । अ॒श्वि॒ना॒ । हु॒वे॒ । वा॒म् ।

वी॒तम् । मे॒ । य॒ज्ञम् । आ । ग॒त॒म् । मे॒ । अन्न॑म् । व॒व॒न्वांसा॑ । न । इष॑म् । अस्मृ॑तध्रू॒ इत्यस्मृ॑तऽध्रू ॥

Padapatha Devanagari Nonaccented

कृष्णा । यत् । गोषु । अरुणीषु । सीदत् । दिवः । नपाता । अश्विना । हुवे । वाम् ।

वीतम् । मे । यज्ञम् । आ । गतम् । मे । अन्नम् । ववन्वांसा । न । इषम् । अस्मृतध्रू इत्यस्मृतऽध्रू ॥

Padapatha Transcription Accented

kṛṣṇā́ ǀ yát ǀ góṣu ǀ aruṇī́ṣu ǀ sī́dat ǀ diváḥ ǀ nápātā ǀ aśvinā ǀ huve ǀ vām ǀ

vītám ǀ me ǀ yajñám ǀ ā́ ǀ gatam ǀ me ǀ ánnam ǀ vavanvā́ṃsā ǀ ná ǀ íṣam ǀ ásmṛtadhrū ítyasmṛta-dhrū ǁ

Padapatha Transcription Nonaccented

kṛṣṇā ǀ yat ǀ goṣu ǀ aruṇīṣu ǀ sīdat ǀ divaḥ ǀ napātā ǀ aśvinā ǀ huve ǀ vām ǀ

vītam ǀ me ǀ yajñam ǀ ā ǀ gatam ǀ me ǀ annam ǀ vavanvāṃsā ǀ na ǀ iṣam ǀ asmṛtadhrū ityasmṛta-dhrū ǁ

10.061.05   (Mandala. Sukta. Rik)

8.1.26.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रथि॑ष्ट॒ यस्य॑ वी॒रक॑र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ॑हत् ।

पुन॒स्तदा वृ॑हति॒ यत्क॒नाया॑ दुहि॒तुरा अनु॑भृतमन॒र्वा ॥

Samhita Devanagari Nonaccented

प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत् ।

पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा ॥

Samhita Transcription Accented

práthiṣṭa yásya vīrákarmamiṣṇádánuṣṭhitam nú náryo ápauhat ǀ

púnastádā́ vṛhati yátkanā́yā duhitúrā́ ánubhṛtamanarvā́ ǁ

Samhita Transcription Nonaccented

prathiṣṭa yasya vīrakarmamiṣṇadanuṣṭhitam nu naryo apauhat ǀ

punastadā vṛhati yatkanāyā duhiturā anubhṛtamanarvā ǁ

Padapatha Devanagari Accented

प्रथि॑ष्ट । यस्य॑ । वी॒रऽक॑र्मम् । इ॒ष्णत् । अनु॑ऽस्थितम् । नु । नर्यः॑ । अप॑ । औ॒ह॒त् ।

पुन॒रिति॑ । तत् । आ । वृ॒ह॒ति॒ । यत् । क॒नायाः॑ । दु॒हि॒तुः । आः । अनु॑ऽभृतम् । अ॒न॒र्वा ॥

Padapatha Devanagari Nonaccented

प्रथिष्ट । यस्य । वीरऽकर्मम् । इष्णत् । अनुऽस्थितम् । नु । नर्यः । अप । औहत् ।

पुनरिति । तत् । आ । वृहति । यत् । कनायाः । दुहितुः । आः । अनुऽभृतम् । अनर्वा ॥

Padapatha Transcription Accented

práthiṣṭa ǀ yásya ǀ vīrá-karmam ǀ iṣṇát ǀ ánu-sthitam ǀ nú ǀ náryaḥ ǀ ápa ǀ auhat ǀ

púnaríti ǀ tát ǀ ā́ ǀ vṛhati ǀ yát ǀ kanā́yāḥ ǀ duhitúḥ ǀ ā́ḥ ǀ ánu-bhṛtam ǀ anarvā́ ǁ

Padapatha Transcription Nonaccented

prathiṣṭa ǀ yasya ǀ vīra-karmam ǀ iṣṇat ǀ anu-sthitam ǀ nu ǀ naryaḥ ǀ apa ǀ auhat ǀ

punariti ǀ tat ǀ ā ǀ vṛhati ǀ yat ǀ kanāyāḥ ǀ duhituḥ ǀ āḥ ǀ anu-bhṛtam ǀ anarvā ǁ

10.061.06   (Mandala. Sukta. Rik)

8.1.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्यां ।

म॒ना॒नग्रेतो॑ जहतुर्वि॒यंता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥

Samhita Devanagari Nonaccented

मध्या यत्कर्त्वमभवदभीके कामं कृण्वाने पितरि युवत्यां ।

मनानग्रेतो जहतुर्वियंता सानौ निषिक्तं सुकृतस्य योनौ ॥

Samhita Transcription Accented

madhyā́ yátkártvamábhavadabhī́ke kā́mam kṛṇvāné pitári yuvatyā́m ǀ

manānágréto jahaturviyántā sā́nau níṣiktam sukṛtásya yónau ǁ

Samhita Transcription Nonaccented

madhyā yatkartvamabhavadabhīke kāmam kṛṇvāne pitari yuvatyām ǀ

manānagreto jahaturviyantā sānau niṣiktam sukṛtasya yonau ǁ

Padapatha Devanagari Accented

म॒ध्या । यत् । कर्त्व॑म् । अभ॑वत् । अ॒भीके॑ । काम॑म् । कृ॒ण्वा॒ने । पि॒तरि॑ । यु॒व॒त्याम् ।

म॒ना॒नक् । रेतः॑ । ज॒ह॒तुः॒ । वि॒ऽयन्ता॑ । सानौ॑ । निऽसि॑क्तम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ॥

Padapatha Devanagari Nonaccented

मध्या । यत् । कर्त्वम् । अभवत् । अभीके । कामम् । कृण्वाने । पितरि । युवत्याम् ।

मनानक् । रेतः । जहतुः । विऽयन्ता । सानौ । निऽसिक्तम् । सुऽकृतस्य । योनौ ॥

Padapatha Transcription Accented

madhyā́ ǀ yát ǀ kártvam ǀ ábhavat ǀ abhī́ke ǀ kā́mam ǀ kṛṇvāné ǀ pitári ǀ yuvatyā́m ǀ

manānák ǀ rétaḥ ǀ jahatuḥ ǀ vi-yántā ǀ sā́nau ǀ ní-siktam ǀ su-kṛtásya ǀ yónau ǁ

Padapatha Transcription Nonaccented

madhyā ǀ yat ǀ kartvam ǀ abhavat ǀ abhīke ǀ kāmam ǀ kṛṇvāne ǀ pitari ǀ yuvatyām ǀ

manānak ǀ retaḥ ǀ jahatuḥ ǀ vi-yantā ǀ sānau ǀ ni-siktam ǀ su-kṛtasya ǀ yonau ǁ

10.061.07   (Mandala. Sukta. Rik)

8.1.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षिं॑चत् ।

स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥

Samhita Devanagari Nonaccented

पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिंचत् ।

स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन् ॥

Samhita Transcription Accented

pitā́ yátsvā́m duhitáramadhiṣkánkṣmayā́ rétaḥ saṃjagmānó ní ṣiñcat ǀ

svādhyó’janayanbráhma devā́ vā́stoṣpátim vratapā́m níratakṣan ǁ

Samhita Transcription Nonaccented

pitā yatsvām duhitaramadhiṣkankṣmayā retaḥ saṃjagmāno ni ṣiñcat ǀ

svādhyo’janayanbrahma devā vāstoṣpatim vratapām niratakṣan ǁ

Padapatha Devanagari Accented

पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् । अ॒धि॒ऽस्कन् । क्ष्म॒या । रेतः॑ । स॒म्ऽज॒ग्मा॒नः । नि । सि॒ञ्च॒त् ।

सु॒ऽआ॒ध्यः॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वाः । वास्तोः॑ । पति॑म् । व्र॒त॒ऽपाम् । निः । अ॒त॒क्ष॒न् ॥

Padapatha Devanagari Nonaccented

पिता । यत् । स्वाम् । दुहितरम् । अधिऽस्कन् । क्ष्मया । रेतः । सम्ऽजग्मानः । नि । सिञ्चत् ।

सुऽआध्यः । अजनयन् । ब्रह्म । देवाः । वास्तोः । पतिम् । व्रतऽपाम् । निः । अतक्षन् ॥

Padapatha Transcription Accented

pitā́ ǀ yát ǀ svā́m ǀ duhitáram ǀ adhi-skán ǀ kṣmayā́ ǀ rétaḥ ǀ sam-jagmānáḥ ǀ ní ǀ siñcat ǀ

su-ādhyáḥ ǀ ajanayan ǀ bráhma ǀ devā́ḥ ǀ vā́stoḥ ǀ pátim ǀ vrata-pā́m ǀ níḥ ǀ atakṣan ǁ

Padapatha Transcription Nonaccented

pitā ǀ yat ǀ svām ǀ duhitaram ǀ adhi-skan ǀ kṣmayā ǀ retaḥ ǀ sam-jagmānaḥ ǀ ni ǀ siñcat ǀ

su-ādhyaḥ ǀ ajanayan ǀ brahma ǀ devāḥ ǀ vāstoḥ ǀ patim ǀ vrata-pām ǀ niḥ ǀ atakṣan ǁ

10.061.08   (Mandala. Sukta. Rik)

8.1.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे॑ताः ।

सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे॑ पृश॒न्यो॑ जगृभ्रे ॥

Samhita Devanagari Nonaccented

स ईं वृषा न फेनमस्यदाजौ स्मदा परैदप दभ्रचेताः ।

सरत्पदा न दक्षिणा परावृङ्न ता नु मे पृशन्यो जगृभ्रे ॥

Samhita Transcription Accented

sá īm vṛ́ṣā ná phénamasyadājáu smádā́ páraidápa dabhrácetāḥ ǀ

sáratpadā́ ná dákṣiṇā parāvṛ́ṅná tā́ nú me pṛśanyó jagṛbhre ǁ

Samhita Transcription Nonaccented

sa īm vṛṣā na phenamasyadājau smadā paraidapa dabhracetāḥ ǀ

saratpadā na dakṣiṇā parāvṛṅna tā nu me pṛśanyo jagṛbhre ǁ

Padapatha Devanagari Accented

सः । ई॒म् । वृषा॑ । न । फेन॑म् । अ॒स्य॒त् । आ॒जौ । स्मत् । आ । परा॑ । ऐ॒त् । अप॑ । द॒भ्रऽचे॑ताः ।

सर॑त् । प॒दा । न । दक्षि॑णा । प॒रा॒ऽवृक् । न । ताः । नु । मे॒ । पृ॒श॒न्यः॑ । ज॒गृ॒भ्रे॒ ॥

Padapatha Devanagari Nonaccented

सः । ईम् । वृषा । न । फेनम् । अस्यत् । आजौ । स्मत् । आ । परा । ऐत् । अप । दभ्रऽचेताः ।

सरत् । पदा । न । दक्षिणा । पराऽवृक् । न । ताः । नु । मे । पृशन्यः । जगृभ्रे ॥

Padapatha Transcription Accented

sáḥ ǀ īm ǀ vṛ́ṣā ǀ ná ǀ phénam ǀ asyat ǀ ājáu ǀ smát ǀ ā́ ǀ párā ǀ ait ǀ ápa ǀ dabhrá-cetāḥ ǀ

sárat ǀ padā́ ǀ ná ǀ dákṣiṇā ǀ parā-vṛ́k ǀ ná ǀ tā́ḥ ǀ nú ǀ me ǀ pṛśanyáḥ ǀ jagṛbhre ǁ

Padapatha Transcription Nonaccented

saḥ ǀ īm ǀ vṛṣā ǀ na ǀ phenam ǀ asyat ǀ ājau ǀ smat ǀ ā ǀ parā ǀ ait ǀ apa ǀ dabhra-cetāḥ ǀ

sarat ǀ padā ǀ na ǀ dakṣiṇā ǀ parā-vṛk ǀ na ǀ tāḥ ǀ nu ǀ me ǀ pṛśanyaḥ ǀ jagṛbhre ǁ

10.061.09   (Mandala. Sukta. Rik)

8.1.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒क्षू न वह्निः॑ प्र॒जाया॑ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ ।

सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ॥

Samhita Devanagari Nonaccented

मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उप सीददूधः ।

सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥

Samhita Transcription Accented

makṣū́ ná váhniḥ prajā́yā upabdíragním ná nagná úpa sīdadū́dhaḥ ǀ

sánitedhmám sánitotá vā́jam sá dhartā́ jajñe sáhasā yavīyút ǁ

Samhita Transcription Nonaccented

makṣū na vahniḥ prajāyā upabdiragnim na nagna upa sīdadūdhaḥ ǀ

sanitedhmam sanitota vājam sa dhartā jajñe sahasā yavīyut ǁ

Padapatha Devanagari Accented

म॒क्षु । न । वह्निः॑ । प्र॒ऽजायाः॑ । उ॒प॒ब्दिः । अ॒ग्निम् । न । न॒ग्नः । उप॑ । सी॒द॒त् । ऊधः॑ ।

सनि॑ता । इ॒ध्मम् । सनि॑ता । उ॒त । वाज॑म् । सः । ध॒र्ता । ज॒ज्ञे॒ । सह॑सा । य॒वि॒ऽयुत् ॥

Padapatha Devanagari Nonaccented

मक्षु । न । वह्निः । प्रऽजायाः । उपब्दिः । अग्निम् । न । नग्नः । उप । सीदत् । ऊधः ।

सनिता । इध्मम् । सनिता । उत । वाजम् । सः । धर्ता । जज्ञे । सहसा । यविऽयुत् ॥

Padapatha Transcription Accented

makṣú ǀ ná ǀ váhniḥ ǀ pra-jā́yāḥ ǀ upabdíḥ ǀ agním ǀ ná ǀ nagnáḥ ǀ úpa ǀ sīdat ǀ ū́dhaḥ ǀ

sánitā ǀ idhmám ǀ sánitā ǀ utá ǀ vā́jam ǀ sáḥ ǀ dhartā́ ǀ jajñe ǀ sáhasā ǀ yavi-yút ǁ

Padapatha Transcription Nonaccented

makṣu ǀ na ǀ vahniḥ ǀ pra-jāyāḥ ǀ upabdiḥ ǀ agnim ǀ na ǀ nagnaḥ ǀ upa ǀ sīdat ǀ ūdhaḥ ǀ

sanitā ǀ idhmam ǀ sanitā ǀ uta ǀ vājam ǀ saḥ ǀ dhartā ǀ jajñe ǀ sahasā ǀ yavi-yut ǁ

10.061.10   (Mandala. Sukta. Rik)

8.1.27.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒क्षू क॒नायाः॑ स॒ख्यं नव॑ग्वा ऋ॒तं वदं॑त ऋ॒तयु॑क्तिमग्मन् ।

द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ॥

Samhita Devanagari Nonaccented

मक्षू कनायाः सख्यं नवग्वा ऋतं वदंत ऋतयुक्तिमग्मन् ।

द्विबर्हसो य उप गोपमागुरदक्षिणासो अच्युता दुदुक्षन् ॥

Samhita Transcription Accented

makṣū́ kanā́yāḥ sakhyám návagvā ṛtám vádanta ṛtáyuktimagman ǀ

dvibárhaso yá úpa gopámā́guradakṣiṇā́so ácyutā dudukṣan ǁ

Samhita Transcription Nonaccented

makṣū kanāyāḥ sakhyam navagvā ṛtam vadanta ṛtayuktimagman ǀ

dvibarhaso ya upa gopamāguradakṣiṇāso acyutā dudukṣan ǁ

Padapatha Devanagari Accented

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नव॑ऽग्वाः । ऋ॒तम् । वद॑न्तः । ऋ॒तऽयु॑क्तिम् । अ॒ग्म॒न् ।

द्वि॒ऽबर्ह॑सः । ये । उप॑ । गो॒पम् । आ । अगुः॑ । अ॒द॒क्षि॒णासः॑ । अच्यु॑ता । दु॒धु॒क्ष॒न् ॥

Padapatha Devanagari Nonaccented

मक्षु । कनायाः । सख्यम् । नवऽग्वाः । ऋतम् । वदन्तः । ऋतऽयुक्तिम् । अग्मन् ।

द्विऽबर्हसः । ये । उप । गोपम् । आ । अगुः । अदक्षिणासः । अच्युता । दुधुक्षन् ॥

Padapatha Transcription Accented

makṣú ǀ kanā́yāḥ ǀ sakhyám ǀ náva-gvāḥ ǀ ṛtám ǀ vádantaḥ ǀ ṛtá-yuktim ǀ agman ǀ

dvi-bárhasaḥ ǀ yé ǀ úpa ǀ gopám ǀ ā́ ǀ águḥ ǀ adakṣiṇā́saḥ ǀ ácyutā ǀ dudhukṣan ǁ

Padapatha Transcription Nonaccented

makṣu ǀ kanāyāḥ ǀ sakhyam ǀ nava-gvāḥ ǀ ṛtam ǀ vadantaḥ ǀ ṛta-yuktim ǀ agman ǀ

dvi-barhasaḥ ǀ ye ǀ upa ǀ gopam ǀ ā ǀ aguḥ ǀ adakṣiṇāsaḥ ǀ acyutā ǀ dudhukṣan ǁ

10.061.11   (Mandala. Sukta. Rik)

8.1.28.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒क्षू क॒नायाः॑ स॒ख्यं नवी॑यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् ।

शुचि॒ यत्ते॒ रेक्ण॒ आय॑जंत सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥

Samhita Devanagari Nonaccented

मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन् ।

शुचि यत्ते रेक्ण आयजंत सबर्दुघायाः पय उस्रियायाः ॥

Samhita Transcription Accented

makṣū́ kanā́yāḥ sakhyám návīyo rā́dho ná réta ṛtámítturaṇyan ǀ

śúci yátte rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ǁ

Samhita Transcription Nonaccented

makṣū kanāyāḥ sakhyam navīyo rādho na reta ṛtamitturaṇyan ǀ

śuci yatte rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ǁ

Padapatha Devanagari Accented

म॒क्षु । क॒नायाः॑ । स॒ख्यम् । नवी॑यः । राधः॑ । न । रेतः॑ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् ।

शुचि॑ । यत् । ते॒ । रेक्णः॑ । आ॒ऽअय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥

Padapatha Devanagari Nonaccented

मक्षु । कनायाः । सख्यम् । नवीयः । राधः । न । रेतः । ऋतम् । इत् । तुरण्यन् ।

शुचि । यत् । ते । रेक्णः । आऽअयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥

Padapatha Transcription Accented

makṣú ǀ kanā́yāḥ ǀ sakhyám ǀ návīyaḥ ǀ rā́dhaḥ ǀ ná ǀ rétaḥ ǀ ṛtám ǀ ít ǀ turaṇyan ǀ

śúci ǀ yát ǀ te ǀ rékṇaḥ ǀ ā-áyajanta ǀ sabaḥ-dúghāyāḥ ǀ páyaḥ ǀ usríyāyāḥ ǁ

Padapatha Transcription Nonaccented

makṣu ǀ kanāyāḥ ǀ sakhyam ǀ navīyaḥ ǀ rādhaḥ ǀ na ǀ retaḥ ǀ ṛtam ǀ it ǀ turaṇyan ǀ

śuci ǀ yat ǀ te ǀ rekṇaḥ ǀ ā-ayajanta ǀ sabaḥ-dughāyāḥ ǀ payaḥ ǀ usriyāyāḥ ǁ

10.061.12   (Mandala. Sukta. Rik)

8.1.28.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒श्वा यत्प॒श्चा वियु॑ता बु॒धंतेति॑ ब्रवीति व॒क्तरी॒ ररा॑णः ।

वसो॑र्वसु॒त्वा का॒रवो॑ऽने॒हा विश्वं॑ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ॥

Samhita Devanagari Nonaccented

पश्वा यत्पश्चा वियुता बुधंतेति ब्रवीति वक्तरी रराणः ।

वसोर्वसुत्वा कारवोऽनेहा विश्वं विवेष्टि द्रविणमुप क्षु ॥

Samhita Transcription Accented

paśvā́ yátpaścā́ víyutā budhántéti bravīti vaktárī rárāṇaḥ ǀ

vásorvasutvā́ kārávo’nehā́ víśvam viveṣṭi dráviṇamúpa kṣú ǁ

Samhita Transcription Nonaccented

paśvā yatpaścā viyutā budhanteti bravīti vaktarī rarāṇaḥ ǀ

vasorvasutvā kāravo’nehā viśvam viveṣṭi draviṇamupa kṣu ǁ

Padapatha Devanagari Accented

प॒श्वा । यत् । प॒श्चा । विऽयु॑ता । बु॒धन्त॑ । इति॑ । ब्र॒वी॒ति॒ । व॒क्तरि॑ । ररा॑णः ।

वसोः॑ । व॒सु॒ऽत्वा । का॒रवः॑ । अ॒ने॒हा । विश्व॑म् । वि॒वे॒ष्टि॒ । द्रवि॑णम् । उप॑ । क्षु ॥

Padapatha Devanagari Nonaccented

पश्वा । यत् । पश्चा । विऽयुता । बुधन्त । इति । ब्रवीति । वक्तरि । रराणः ।

वसोः । वसुऽत्वा । कारवः । अनेहा । विश्वम् । विवेष्टि । द्रविणम् । उप । क्षु ॥

Padapatha Transcription Accented

paśvā́ ǀ yát ǀ paścā́ ǀ ví-yutā ǀ budhánta ǀ íti ǀ bravīti ǀ vaktári ǀ rárāṇaḥ ǀ

vásoḥ ǀ vasu-tvā́ ǀ kārávaḥ ǀ anehā́ ǀ víśvam ǀ viveṣṭi ǀ dráviṇam ǀ úpa ǀ kṣú ǁ

Padapatha Transcription Nonaccented

paśvā ǀ yat ǀ paścā ǀ vi-yutā ǀ budhanta ǀ iti ǀ bravīti ǀ vaktari ǀ rarāṇaḥ ǀ

vasoḥ ǀ vasu-tvā ǀ kāravaḥ ǀ anehā ǀ viśvam ǀ viveṣṭi ǀ draviṇam ǀ upa ǀ kṣu ǁ

10.061.13   (Mandala. Sukta. Rik)

8.1.28.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सदं॑तो नार्ष॒दं बि॑भित्सन् ।

वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥

Samhita Devanagari Nonaccented

तदिन्न्वस्य परिषद्वानो अग्मन्पुरू सदंतो नार्षदं बिभित्सन् ।

वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत् ॥

Samhita Transcription Accented

tádínnvásya pariṣádvāno agmanpurū́ sádanto nārṣadám bibhitsan ǀ

ví śúṣṇasya sáṃgrathitamanarvā́ vidátpuruprajātásya gúhā yát ǁ

Samhita Transcription Nonaccented

tadinnvasya pariṣadvāno agmanpurū sadanto nārṣadam bibhitsan ǀ

vi śuṣṇasya saṃgrathitamanarvā vidatpuruprajātasya guhā yat ǁ

Padapatha Devanagari Accented

तत् । इत् । नु । अ॒स्य॒ । प॒रि॒ऽसद्वा॑नः । अ॒ग्म॒न् । पु॒रु । सद॑न्तः । ना॒र्स॒दम् । बि॒भि॒त्सन् ।

वि । शुष्ण॑स्य । सम्ऽग्र॑थितम् । अ॒न॒र्वा । वि॒दत् । पु॒रु॒ऽप्र॒जा॒तस्य॑ । गुहा॑ । यत् ॥

Padapatha Devanagari Nonaccented

तत् । इत् । नु । अस्य । परिऽसद्वानः । अग्मन् । पुरु । सदन्तः । नार्सदम् । बिभित्सन् ।

वि । शुष्णस्य । सम्ऽग्रथितम् । अनर्वा । विदत् । पुरुऽप्रजातस्य । गुहा । यत् ॥

Padapatha Transcription Accented

tát ǀ ít ǀ nú ǀ asya ǀ pari-sádvānaḥ ǀ agman ǀ purú ǀ sádantaḥ ǀ nārsadám ǀ bibhitsán ǀ

ví ǀ śúṣṇasya ǀ sám-grathitam ǀ anarvā́ ǀ vidát ǀ puru-prajātásya ǀ gúhā ǀ yát ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ nu ǀ asya ǀ pari-sadvānaḥ ǀ agman ǀ puru ǀ sadantaḥ ǀ nārsadam ǀ bibhitsan ǀ

vi ǀ śuṣṇasya ǀ sam-grathitam ǀ anarvā ǀ vidat ǀ puru-prajātasya ǀ guhā ǀ yat ǁ

10.061.14   (Mandala. Sukta. Rik)

8.1.28.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः ।

अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतर्ऋ॒तस्य॒ होता॒ध्रुक् ॥

Samhita Devanagari Nonaccented

भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः ।

अग्निर्ह नामोत जातवेदाः श्रुधी नो होतर्ऋतस्य होताध्रुक् ॥

Samhita Transcription Accented

bhárgo ha nā́motá yásya devā́ḥ svárṇá yé triṣadhasthé niṣedúḥ ǀ

agnírha nā́motá jātávedāḥ śrudhī́ no hotarṛtásya hótādhrúk ǁ

Samhita Transcription Nonaccented

bhargo ha nāmota yasya devāḥ svarṇa ye triṣadhasthe niṣeduḥ ǀ

agnirha nāmota jātavedāḥ śrudhī no hotarṛtasya hotādhruk ǁ

Padapatha Devanagari Accented

भर्गः॑ । ह॒ । नाम॑ । उ॒त । यस्य॑ । दे॒वाः । स्वः॑ । न । ये । त्रि॒ऽस॒ध॒स्थे । नि॒ऽसे॒दुः ।

अ॒ग्निः । ह॒ । नाम॑ । उ॒त । जा॒तऽवे॑दाः । श्रु॒धि । नः॒ । हो॒तः॒ । ऋ॒तस्य॑ । होता॑ । अ॒ध्रुक् ॥

Padapatha Devanagari Nonaccented

भर्गः । ह । नाम । उत । यस्य । देवाः । स्वः । न । ये । त्रिऽसधस्थे । निऽसेदुः ।

अग्निः । ह । नाम । उत । जातऽवेदाः । श्रुधि । नः । होतः । ऋतस्य । होता । अध्रुक् ॥

Padapatha Transcription Accented

bhárgaḥ ǀ ha ǀ nā́ma ǀ utá ǀ yásya ǀ devā́ḥ ǀ sváḥ ǀ ná ǀ yé ǀ tri-sadhasthé ǀ ni-sedúḥ ǀ

agníḥ ǀ ha ǀ nā́ma ǀ utá ǀ jātá-vedāḥ ǀ śrudhí ǀ naḥ ǀ hotaḥ ǀ ṛtásya ǀ hótā ǀ adhrúk ǁ

Padapatha Transcription Nonaccented

bhargaḥ ǀ ha ǀ nāma ǀ uta ǀ yasya ǀ devāḥ ǀ svaḥ ǀ na ǀ ye ǀ tri-sadhasthe ǀ ni-seduḥ ǀ

agniḥ ǀ ha ǀ nāma ǀ uta ǀ jāta-vedāḥ ǀ śrudhi ǀ naḥ ǀ hotaḥ ǀ ṛtasya ǀ hotā ǀ adhruk ǁ

10.061.15   (Mandala. Sukta. Rik)

8.1.28.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्या मे॒ रौद्रा॑वर्चि॒मंता॒ नास॑त्याविंद्र गू॒र्तये॒ यज॑ध्यै ।

म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा॑णा मं॒दू हि॒तप्र॑यसा वि॒क्षु यज्यू॑ ॥

Samhita Devanagari Nonaccented

उत त्या मे रौद्रावर्चिमंता नासत्याविंद्र गूर्तये यजध्यै ।

मनुष्वद्वृक्तबर्हिषे रराणा मंदू हितप्रयसा विक्षु यज्यू ॥

Samhita Transcription Accented

utá tyā́ me ráudrāvarcimántā nā́satyāvindra gūrtáye yájadhyai ǀ

manuṣvádvṛktábarhiṣe rárāṇā mandū́ hitáprayasā vikṣú yájyū ǁ

Samhita Transcription Nonaccented

uta tyā me raudrāvarcimantā nāsatyāvindra gūrtaye yajadhyai ǀ

manuṣvadvṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū ǁ

Padapatha Devanagari Accented

उ॒त । त्या । मे॒ । रौद्रौ॑ । अ॒र्चि॒ऽमन्ता॑ । नास॑त्यौ । इ॒न्द्र॒ । गू॒र्तये॑ । यज॑ध्यै ।

म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषे । ररा॑णा । म॒न्दू इति॑ । हि॒तऽप्र॑यसा । वि॒क्षु । यज्यू॒ इति॑ ॥

Padapatha Devanagari Nonaccented

उत । त्या । मे । रौद्रौ । अर्चिऽमन्ता । नासत्यौ । इन्द्र । गूर्तये । यजध्यै ।

मनुष्वत् । वृक्तऽबर्हिषे । रराणा । मन्दू इति । हितऽप्रयसा । विक्षु । यज्यू इति ॥

Padapatha Transcription Accented

utá ǀ tyā́ ǀ me ǀ ráudrau ǀ arci-mántā ǀ nā́satyau ǀ indra ǀ gūrtáye ǀ yájadhyai ǀ

manuṣvát ǀ vṛktá-barhiṣe ǀ rárāṇā ǀ mandū́ íti ǀ hitá-prayasā ǀ vikṣú ǀ yájyū íti ǁ

Padapatha Transcription Nonaccented

uta ǀ tyā ǀ me ǀ raudrau ǀ arci-mantā ǀ nāsatyau ǀ indra ǀ gūrtaye ǀ yajadhyai ǀ

manuṣvat ǀ vṛkta-barhiṣe ǀ rarāṇā ǀ mandū iti ǀ hita-prayasā ǀ vikṣu ǀ yajyū iti ǁ

10.061.16   (Mandala. Sukta. Rik)

8.1.29.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं स्तु॒तो राजा॑ वंदि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे॑तुः ।

स क॒क्षीवं॑तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ॥

Samhita Devanagari Nonaccented

अयं स्तुतो राजा वंदि वेधा अपश्च विप्रस्तरति स्वसेतुः ।

स कक्षीवंतं रेजयत्सो अग्निं नेमिं न चक्रमर्वतो रघुद्रु ॥

Samhita Transcription Accented

ayám stutó rā́jā vandi vedhā́ apáśca víprastarati svásetuḥ ǀ

sá kakṣī́vantam rejayatsó agním nemím ná cakrámárvato raghudrú ǁ

Samhita Transcription Nonaccented

ayam stuto rājā vandi vedhā apaśca viprastarati svasetuḥ ǀ

sa kakṣīvantam rejayatso agnim nemim na cakramarvato raghudru ǁ

Padapatha Devanagari Accented

अ॒यम् । स्तु॒तः । राजा॑ । व॒न्दि॒ । वे॒धाः । अ॒पः । च॒ । विप्रः॑ । त॒र॒ति॒ । स्वऽसे॑तुः ।

सः । क॒क्षीव॑न्तम् । रे॒ज॒य॒त् । सः । अ॒ग्निम् । ने॒मिम् । न । च॒क्रम् । अर्व॑तः । र॒घु॒ऽद्रु ॥

Padapatha Devanagari Nonaccented

अयम् । स्तुतः । राजा । वन्दि । वेधाः । अपः । च । विप्रः । तरति । स्वऽसेतुः ।

सः । कक्षीवन्तम् । रेजयत् । सः । अग्निम् । नेमिम् । न । चक्रम् । अर्वतः । रघुऽद्रु ॥

Padapatha Transcription Accented

ayám ǀ stutáḥ ǀ rā́jā ǀ vandi ǀ vedhā́ḥ ǀ apáḥ ǀ ca ǀ vípraḥ ǀ tarati ǀ svá-setuḥ ǀ

sáḥ ǀ kakṣī́vantam ǀ rejayat ǀ sáḥ ǀ agním ǀ nemím ǀ ná ǀ cakrám ǀ árvataḥ ǀ raghu-drú ǁ

Padapatha Transcription Nonaccented

ayam ǀ stutaḥ ǀ rājā ǀ vandi ǀ vedhāḥ ǀ apaḥ ǀ ca ǀ vipraḥ ǀ tarati ǀ sva-setuḥ ǀ

saḥ ǀ kakṣīvantam ǀ rejayat ǀ saḥ ǀ agnim ǀ nemim ǀ na ǀ cakram ǀ arvataḥ ǀ raghu-dru ǁ

10.061.17   (Mandala. Sukta. Rik)

8.1.29.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स द्वि॒बंधु॑र्वैतर॒णो यष्टा॑ सब॒र्धुं धे॒नुम॒स्वं॑ दु॒हध्यै॑ ।

सं यन्मि॒त्रावरु॑णा वृं॒ज उ॒क्थैर्ज्येष्ठे॑भिरर्य॒मणं॒ वरू॑थैः ॥

Samhita Devanagari Nonaccented

स द्विबंधुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै ।

सं यन्मित्रावरुणा वृंज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ॥

Samhita Transcription Accented

sá dvibándhurvaitaraṇó yáṣṭā sabardhúm dhenúmasvám duhádhyai ǀ

sám yánmitrā́váruṇā vṛñjá uktháirjyéṣṭhebhiraryamáṇam várūthaiḥ ǁ

Samhita Transcription Nonaccented

sa dvibandhurvaitaraṇo yaṣṭā sabardhum dhenumasvam duhadhyai ǀ

sam yanmitrāvaruṇā vṛñja ukthairjyeṣṭhebhiraryamaṇam varūthaiḥ ǁ

Padapatha Devanagari Accented

सः । द्वि॒ऽबन्धुः॑ । वै॒त॒र॒णः । यष्टा॑ । स॒बः॒ऽधुम् । धे॒नुम् । अ॒स्व॑म् । दु॒हध्यै॑ ।

सम् । यत् । मि॒त्रावरु॑णा । वृ॒ञ्जे । उ॒क्थैः । ज्येष्ठे॑भिः । अ॒र्य॒मण॑म् । वरू॑थैः ॥

Padapatha Devanagari Nonaccented

सः । द्विऽबन्धुः । वैतरणः । यष्टा । सबःऽधुम् । धेनुम् । अस्वम् । दुहध्यै ।

सम् । यत् । मित्रावरुणा । वृञ्जे । उक्थैः । ज्येष्ठेभिः । अर्यमणम् । वरूथैः ॥

Padapatha Transcription Accented

sáḥ ǀ dvi-bándhuḥ ǀ vaitaraṇáḥ ǀ yáṣṭā ǀ sabaḥ-dhúm ǀ dhenúm ǀ asvám ǀ duhádhyai ǀ

sám ǀ yát ǀ mitrā́váruṇā ǀ vṛñjé ǀ uktháiḥ ǀ jyéṣṭhebhiḥ ǀ aryamáṇam ǀ várūthaiḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ dvi-bandhuḥ ǀ vaitaraṇaḥ ǀ yaṣṭā ǀ sabaḥ-dhum ǀ dhenum ǀ asvam ǀ duhadhyai ǀ

sam ǀ yat ǀ mitrāvaruṇā ǀ vṛñje ǀ ukthaiḥ ǀ jyeṣṭhebhiḥ ǀ aryamaṇam ǀ varūthaiḥ ǁ

10.061.18   (Mandala. Sukta. Rik)

8.1.29.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्बं॑धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् ।

सा नो॒ नाभिः॑ पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥

Samhita Devanagari Nonaccented

तद्बंधुः सूरिर्दिवि ते धियंधा नाभानेदिष्ठो रपति प्र वेनन् ।

सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ॥

Samhita Transcription Accented

tádbandhuḥ sūrírdiví te dhiyaṃdhā́ nā́bhānédiṣṭho rapati prá vénan ǀ

sā́ no nā́bhiḥ paramā́syá vā ghāhám tátpaścā́ katitháścidāsa ǁ

Samhita Transcription Nonaccented

tadbandhuḥ sūrirdivi te dhiyaṃdhā nābhānediṣṭho rapati pra venan ǀ

sā no nābhiḥ paramāsya vā ghāham tatpaścā katithaścidāsa ǁ

Padapatha Devanagari Accented

तत्ऽब॑न्धुः । सू॒रिः । दि॒वि । ते॒ । धि॒य॒म्ऽधाः । नाभा॒नेदि॑ष्ठः । र॒प॒ति॒ । प्र । वेन॑न् ।

सा । नः॒ । नाभिः॑ । प॒र॒मा । अ॒स्य । वा॒ । घ॒ । अ॒हम् । तत् । प॒श्चा । क॒ति॒थः । चि॒त् । आ॒स॒ ॥

Padapatha Devanagari Nonaccented

तत्ऽबन्धुः । सूरिः । दिवि । ते । धियम्ऽधाः । नाभानेदिष्ठः । रपति । प्र । वेनन् ।

सा । नः । नाभिः । परमा । अस्य । वा । घ । अहम् । तत् । पश्चा । कतिथः । चित् । आस ॥

Padapatha Transcription Accented

tát-bandhuḥ ǀ sūríḥ ǀ diví ǀ te ǀ dhiyam-dhā́ḥ ǀ nā́bhānédiṣṭhaḥ ǀ rapati ǀ prá ǀ vénan ǀ

sā́ ǀ naḥ ǀ nā́bhiḥ ǀ paramā́ ǀ asyá ǀ vā ǀ gha ǀ ahám ǀ tát ǀ paścā́ ǀ katitháḥ ǀ cit ǀ āsa ǁ

Padapatha Transcription Nonaccented

tat-bandhuḥ ǀ sūriḥ ǀ divi ǀ te ǀ dhiyam-dhāḥ ǀ nābhānediṣṭhaḥ ǀ rapati ǀ pra ǀ venan ǀ

sā ǀ naḥ ǀ nābhiḥ ǀ paramā ǀ asya ǀ vā ǀ gha ǀ aham ǀ tat ǀ paścā ǀ katithaḥ ǀ cit ǀ āsa ǁ

10.061.19   (Mandala. Sukta. Rik)

8.1.29.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्वः॑ ।

द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥

Samhita Devanagari Nonaccented

इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः ।

द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना ॥

Samhita Transcription Accented

iyám me nā́bhirihá me sadhásthamimé me devā́ ayámasmi sárvaḥ ǀ

dvijā́ áha prathamajā́ ṛtásyedám dhenúraduhajjā́yamānā ǁ

Samhita Transcription Nonaccented

iyam me nābhiriha me sadhasthamime me devā ayamasmi sarvaḥ ǀ

dvijā aha prathamajā ṛtasyedam dhenuraduhajjāyamānā ǁ

Padapatha Devanagari Accented

इ॒यम् । मे॒ । नाभिः॑ । इ॒ह । मे॒ । स॒धऽस्थ॑म् । इ॒मे । मे॒ । दे॒वाः । अ॒यम् । अ॒स्मि॒ । सर्वः॑ ।

द्वि॒ऽजाः । अह॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । इ॒दम् । धे॒नुः । अ॒दु॒ह॒त् । जाय॑माना ॥

Padapatha Devanagari Nonaccented

इयम् । मे । नाभिः । इह । मे । सधऽस्थम् । इमे । मे । देवाः । अयम् । अस्मि । सर्वः ।

द्विऽजाः । अह । प्रथमऽजाः । ऋतस्य । इदम् । धेनुः । अदुहत् । जायमाना ॥

Padapatha Transcription Accented

iyám ǀ me ǀ nā́bhiḥ ǀ ihá ǀ me ǀ sadhá-stham ǀ imé ǀ me ǀ devā́ḥ ǀ ayám ǀ asmi ǀ sárvaḥ ǀ

dvi-jā́ḥ ǀ áha ǀ prathama-jā́ḥ ǀ ṛtásya ǀ idám ǀ dhenúḥ ǀ aduhat ǀ jā́yamānā ǁ

Padapatha Transcription Nonaccented

iyam ǀ me ǀ nābhiḥ ǀ iha ǀ me ǀ sadha-stham ǀ ime ǀ me ǀ devāḥ ǀ ayam ǀ asmi ǀ sarvaḥ ǀ

dvi-jāḥ ǀ aha ǀ prathama-jāḥ ǀ ṛtasya ǀ idam ǀ dhenuḥ ǀ aduhat ǀ jāyamānā ǁ

10.061.20   (Mandala. Sukta. Rik)

8.1.29.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑सु मं॒द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् ।

ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे॑वृ॒धं सू॑त मा॒ता ॥

Samhita Devanagari Nonaccented

अधासु मंद्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट् ।

ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता ॥

Samhita Transcription Accented

ádhāsu mandró aratírvibhā́vā́va syati dvivartanírvaneṣā́ṭ ǀ

ūrdhvā́ yácchréṇirná śíśurdánmakṣū́ sthirám śevṛdhám sūta mātā́ ǁ

Samhita Transcription Nonaccented

adhāsu mandro aratirvibhāvāva syati dvivartanirvaneṣāṭ ǀ

ūrdhvā yacchreṇirna śiśurdanmakṣū sthiram śevṛdham sūta mātā ǁ

Padapatha Devanagari Accented

अध॑ । आ॒सु॒ । म॒न्द्रः । अ॒र॒तिः । वि॒भाऽवा॑ । अव॑ । स्य॒ति॒ । द्वि॒ऽव॒र्त॒निः । व॒ने॒षाट् ।

ऊ॒र्ध्वा । यत् । श्रेणिः॑ । न । शिशुः॑ । दन् । म॒क्षु । स्थि॒रम् । शे॒ऽवृ॒धम् । सू॒त॒ । मा॒ता ॥

Padapatha Devanagari Nonaccented

अध । आसु । मन्द्रः । अरतिः । विभाऽवा । अव । स्यति । द्विऽवर्तनिः । वनेषाट् ।

ऊर्ध्वा । यत् । श्रेणिः । न । शिशुः । दन् । मक्षु । स्थिरम् । शेऽवृधम् । सूत । माता ॥

Padapatha Transcription Accented

ádha ǀ āsu ǀ mandráḥ ǀ aratíḥ ǀ vibhā́-vā ǀ áva ǀ syati ǀ dvi-vartaníḥ ǀ vaneṣā́ṭ ǀ

ūrdhvā́ ǀ yát ǀ śréṇiḥ ǀ ná ǀ śíśuḥ ǀ dán ǀ makṣú ǀ sthirám ǀ śe-vṛdhám ǀ sūta ǀ mātā́ ǁ

Padapatha Transcription Nonaccented

adha ǀ āsu ǀ mandraḥ ǀ aratiḥ ǀ vibhā-vā ǀ ava ǀ syati ǀ dvi-vartaniḥ ǀ vaneṣāṭ ǀ

ūrdhvā ǀ yat ǀ śreṇiḥ ǀ na ǀ śiśuḥ ǀ dan ǀ makṣu ǀ sthiram ǀ śe-vṛdham ǀ sūta ǀ mātā ǁ

10.061.21   (Mandala. Sukta. Rik)

8.1.30.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वां॒तस्य॒ कस्य॑ चि॒त्परे॑युः ।

श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥

Samhita Devanagari Nonaccented

अधा गाव उपमातिं कनाया अनु श्वांतस्य कस्य चित्परेयुः ।

श्रुधि त्वं सुद्रविणो नस्त्वं याळाश्वघ्नस्य वावृधे सूनृताभिः ॥

Samhita Transcription Accented

ádhā gā́va úpamātim kanā́yā ánu śvāntásya kásya citpáreyuḥ ǀ

śrudhí tvám sudraviṇo nastvám yāḷāśvaghnásya vāvṛdhe sūnṛ́tābhiḥ ǁ

Samhita Transcription Nonaccented

adhā gāva upamātim kanāyā anu śvāntasya kasya citpareyuḥ ǀ

śrudhi tvam sudraviṇo nastvam yāḷāśvaghnasya vāvṛdhe sūnṛtābhiḥ ǁ

Padapatha Devanagari Accented

अध॑ । गावः॑ । उप॑ऽमातिम् । क॒नायाः॑ । अनु॑ । श्वा॒न्तस्य॑ । कस्य॑ । चि॒त् । परा॑ । ई॒युः॒ ।

श्रु॒धि । त्वम् । सु॒ऽद्र॒वि॒णः॒ । नः॒ । त्वम् । या॒ट् । आ॒श्व॒ऽघ्नस्य॑ । व॒वृ॒धे॒ । सू॒नृता॑भिः ॥

Padapatha Devanagari Nonaccented

अध । गावः । उपऽमातिम् । कनायाः । अनु । श्वान्तस्य । कस्य । चित् । परा । ईयुः ।

श्रुधि । त्वम् । सुऽद्रविणः । नः । त्वम् । याट् । आश्वऽघ्नस्य । ववृधे । सूनृताभिः ॥

Padapatha Transcription Accented

ádha ǀ gā́vaḥ ǀ úpa-mātim ǀ kanā́yāḥ ǀ ánu ǀ śvāntásya ǀ kásya ǀ cit ǀ párā ǀ īyuḥ ǀ

śrudhí ǀ tvám ǀ su-draviṇaḥ ǀ naḥ ǀ tvám ǀ yāṭ ǀ āśva-ghnásya ǀ vavṛdhe ǀ sūnṛ́tābhiḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ gāvaḥ ǀ upa-mātim ǀ kanāyāḥ ǀ anu ǀ śvāntasya ǀ kasya ǀ cit ǀ parā ǀ īyuḥ ǀ

śrudhi ǀ tvam ǀ su-draviṇaḥ ǀ naḥ ǀ tvam ǀ yāṭ ǀ āśva-ghnasya ǀ vavṛdhe ǀ sūnṛtābhiḥ ǁ

10.061.22   (Mandala. Sukta. Rik)

8.1.30.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ त्वमिं॑द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः ।

रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥

Samhita Devanagari Nonaccented

अध त्वमिंद्र विद्ध्यस्मान्महो राये नृपते वज्रबाहुः ।

रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ ॥

Samhita Transcription Accented

ádha tvámindra viddhyásmā́nmahó rāyé nṛpate vájrabāhuḥ ǀ

rákṣā ca no maghónaḥ pāhí sūrī́nanehásaste harivo abhíṣṭau ǁ

Samhita Transcription Nonaccented

adha tvamindra viddhyasmānmaho rāye nṛpate vajrabāhuḥ ǀ

rakṣā ca no maghonaḥ pāhi sūrīnanehasaste harivo abhiṣṭau ǁ

Padapatha Devanagari Accented

अध॑ । त्वम् । इ॒न्द्र॒ । वि॒द्धि । अ॒स्मान् । म॒हः । रा॒ये । नृ॒ऽप॒ते॒ । वज्र॑ऽबाहुः ।

रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । अ॒ने॒हसः॑ । ते॒ । ह॒रि॒ऽवः॒ । अ॒भिष्टौ॑ ॥

Padapatha Devanagari Nonaccented

अध । त्वम् । इन्द्र । विद्धि । अस्मान् । महः । राये । नृऽपते । वज्रऽबाहुः ।

रक्ष । च । नः । मघोनः । पाहि । सूरीन् । अनेहसः । ते । हरिऽवः । अभिष्टौ ॥

Padapatha Transcription Accented

ádha ǀ tvám ǀ indra ǀ viddhí ǀ asmā́n ǀ maháḥ ǀ rāyé ǀ nṛ-pate ǀ vájra-bāhuḥ ǀ

rákṣa ǀ ca ǀ naḥ ǀ maghónaḥ ǀ pāhí ǀ sūrī́n ǀ anehásaḥ ǀ te ǀ hari-vaḥ ǀ abhíṣṭau ǁ

Padapatha Transcription Nonaccented

adha ǀ tvam ǀ indra ǀ viddhi ǀ asmān ǀ mahaḥ ǀ rāye ǀ nṛ-pate ǀ vajra-bāhuḥ ǀ

rakṣa ǀ ca ǀ naḥ ǀ maghonaḥ ǀ pāhi ǀ sūrīn ǀ anehasaḥ ǀ te ǀ hari-vaḥ ǀ abhiṣṭau ǁ

10.061.23   (Mandala. Sukta. Rik)

8.1.30.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः ।

विप्रः॒ प्रेष्ठः॒ स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥

Samhita Devanagari Nonaccented

अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः ।

विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान् ॥

Samhita Transcription Accented

ádha yádrājānā gáviṣṭau sáratsaraṇyúḥ kāráve jaraṇyúḥ ǀ

vípraḥ préṣṭhaḥ sá hyéṣām babhū́va párā ca vákṣadutá parṣadenān ǁ

Samhita Transcription Nonaccented

adha yadrājānā gaviṣṭau saratsaraṇyuḥ kārave jaraṇyuḥ ǀ

vipraḥ preṣṭhaḥ sa hyeṣām babhūva parā ca vakṣaduta parṣadenān ǁ

Padapatha Devanagari Accented

अध॑ । यत् । रा॒जा॒ना॒ । गोऽइ॑ष्टौ । सर॑त् । स॒र॒ण्युः । का॒रवे॑ । ज॒र॒ण्युः ।

विप्रः॑ । प्रेष्ठः॑ । सः । हि । ए॒षा॒म् । ब॒भूव॑ । परा॑ । च॒ । वक्ष॑त् । उ॒त । प॒र्ष॒त् । ए॒ना॒न् ॥

Padapatha Devanagari Nonaccented

अध । यत् । राजाना । गोऽइष्टौ । सरत् । सरण्युः । कारवे । जरण्युः ।

विप्रः । प्रेष्ठः । सः । हि । एषाम् । बभूव । परा । च । वक्षत् । उत । पर्षत् । एनान् ॥

Padapatha Transcription Accented

ádha ǀ yát ǀ rājānā ǀ gó-iṣṭau ǀ sárat ǀ saraṇyúḥ ǀ kāráve ǀ jaraṇyúḥ ǀ

vípraḥ ǀ préṣṭhaḥ ǀ sáḥ ǀ hí ǀ eṣām ǀ babhū́va ǀ párā ǀ ca ǀ vákṣat ǀ utá ǀ parṣat ǀ enān ǁ

Padapatha Transcription Nonaccented

adha ǀ yat ǀ rājānā ǀ go-iṣṭau ǀ sarat ǀ saraṇyuḥ ǀ kārave ǀ jaraṇyuḥ ǀ

vipraḥ ǀ preṣṭhaḥ ǀ saḥ ǀ hi ǀ eṣām ǀ babhūva ǀ parā ǀ ca ǀ vakṣat ǀ uta ǀ parṣat ǀ enān ǁ

10.061.24   (Mandala. Sukta. Rik)

8.1.30.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभं॑त ईमहे॒ तदू॒ नु ।

स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ॥

Samhita Devanagari Nonaccented

अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभंत ईमहे तदू नु ।

सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ ॥

Samhita Transcription Accented

ádhā nvásya jényasya puṣṭáu vṛ́thā rébhanta īmahe tádū nú ǀ

saraṇyúrasya sūnúráśvo vípraścāsi śrávasaśca sātáu ǁ

Samhita Transcription Nonaccented

adhā nvasya jenyasya puṣṭau vṛthā rebhanta īmahe tadū nu ǀ

saraṇyurasya sūnuraśvo vipraścāsi śravasaśca sātau ǁ

Padapatha Devanagari Accented

अध॑ । नु । अ॒स्य॒ । जेन्य॑स्य । पु॒ष्टौ । वृथा॑ । रेभ॑न्तः । ई॒म॒हे॒ । तत् । ऊं॒ इति॑ । नु ।

स॒र॒ण्युः । अ॒स्य॒ । सू॒नुः । अश्वः॑ । विप्रः॑ । च॒ । अ॒सि॒ । श्रव॑सः । च॒ । सा॒तौ ॥

Padapatha Devanagari Nonaccented

अध । नु । अस्य । जेन्यस्य । पुष्टौ । वृथा । रेभन्तः । ईमहे । तत् । ऊं इति । नु ।

सरण्युः । अस्य । सूनुः । अश्वः । विप्रः । च । असि । श्रवसः । च । सातौ ॥

Padapatha Transcription Accented

ádha ǀ nú ǀ asya ǀ jényasya ǀ puṣṭáu ǀ vṛ́thā ǀ rébhantaḥ ǀ īmahe ǀ tát ǀ ūṃ íti ǀ nú ǀ

saraṇyúḥ ǀ asya ǀ sūnúḥ ǀ áśvaḥ ǀ vípraḥ ǀ ca ǀ asi ǀ śrávasaḥ ǀ ca ǀ sātáu ǁ

Padapatha Transcription Nonaccented

adha ǀ nu ǀ asya ǀ jenyasya ǀ puṣṭau ǀ vṛthā ǀ rebhantaḥ ǀ īmahe ǀ tat ǀ ūṃ iti ǀ nu ǀ

saraṇyuḥ ǀ asya ǀ sūnuḥ ǀ aśvaḥ ǀ vipraḥ ǀ ca ǀ asi ǀ śravasaḥ ǀ ca ǀ sātau ǁ

10.061.25   (Mandala. Sukta. Rik)

8.1.30.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा॑य॒ स्तोमं॑ जुजु॒षे नम॑स्वान् ।

वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता॑यै ॥

Samhita Devanagari Nonaccented

युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् ।

विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गातुर्दाशत्सूनृतायै ॥

Samhita Transcription Accented

yuvóryádi sakhyā́yāsmé śárdhāya stómam jujuṣé námasvān ǀ

viśvátra yásminnā́ gíraḥ samīcī́ḥ pūrvī́va gātúrdā́śatsūnṛ́tāyai ǁ

Samhita Transcription Nonaccented

yuvoryadi sakhyāyāsme śardhāya stomam jujuṣe namasvān ǀ

viśvatra yasminnā giraḥ samīcīḥ pūrvīva gāturdāśatsūnṛtāyai ǁ

Padapatha Devanagari Accented

यु॒वोः । यदि॑ । स॒ख्याय॑ । अ॒स्मे इति॑ । शर्धा॑य । स्तोम॑म् । जु॒जु॒षे । नम॑स्वान् ।

वि॒श्वत्र॑ । यस्मि॑न् । आ । गिरः॑ । स॒म्ऽई॒चीः । पू॒र्वीऽइ॑व । गा॒तुः । दाश॑त् । सू॒नृता॑यै ॥

Padapatha Devanagari Nonaccented

युवोः । यदि । सख्याय । अस्मे इति । शर्धाय । स्तोमम् । जुजुषे । नमस्वान् ।

विश्वत्र । यस्मिन् । आ । गिरः । सम्ऽईचीः । पूर्वीऽइव । गातुः । दाशत् । सूनृतायै ॥

Padapatha Transcription Accented

yuvóḥ ǀ yádi ǀ sakhyā́ya ǀ asmé íti ǀ śárdhāya ǀ stómam ǀ jujuṣé ǀ námasvān ǀ

viśvátra ǀ yásmin ǀ ā́ ǀ gíraḥ ǀ sam-īcī́ḥ ǀ pūrvī́-iva ǀ gātúḥ ǀ dā́śat ǀ sūnṛ́tāyai ǁ

Padapatha Transcription Nonaccented

yuvoḥ ǀ yadi ǀ sakhyāya ǀ asme iti ǀ śardhāya ǀ stomam ǀ jujuṣe ǀ namasvān ǀ

viśvatra ǀ yasmin ǀ ā ǀ giraḥ ǀ sam-īcīḥ ǀ pūrvī-iva ǀ gātuḥ ǀ dāśat ǀ sūnṛtāyai ǁ

10.061.26   (Mandala. Sukta. Rik)

8.1.30.06    (Ashtaka. Adhyaya. Varga. Rik)

10.05.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बंधु॒र्नम॑सा सू॒क्तैः ।

वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥

Samhita Devanagari Nonaccented

स गृणानो अद्भिर्देववानिति सुबंधुर्नमसा सूक्तैः ।

वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयस उस्रियायाः ॥

Samhita Transcription Accented

sá gṛṇānó adbhírdevávāníti subándhurnámasā sūktáiḥ ǀ

várdhaduktháirvácobhirā́ hí nūnám vyádhvaiti páyasa usríyāyāḥ ǁ

Samhita Transcription Nonaccented

sa gṛṇāno adbhirdevavāniti subandhurnamasā sūktaiḥ ǀ

vardhadukthairvacobhirā hi nūnam vyadhvaiti payasa usriyāyāḥ ǁ

Padapatha Devanagari Accented

सः । गृ॒णा॒नः । अ॒त्ऽभिः । दे॒वऽवा॑न् । इति॑ । सु॒ऽबन्धुः॑ । नम॑सा । सु॒ऽउ॒क्तैः ।

वर्ध॑त् । उ॒क्थैः । वचः॑ऽभिः । आ । हि । नू॒नम् । वि । अध्वा॑ । ए॒ति॒ । पय॑सः । उ॒स्रिया॑याः ॥

Padapatha Devanagari Nonaccented

सः । गृणानः । अत्ऽभिः । देवऽवान् । इति । सुऽबन्धुः । नमसा । सुऽउक्तैः ।

वर्धत् । उक्थैः । वचःऽभिः । आ । हि । नूनम् । वि । अध्वा । एति । पयसः । उस्रियायाः ॥

Padapatha Transcription Accented

sáḥ ǀ gṛṇānáḥ ǀ at-bhíḥ ǀ devá-vān ǀ íti ǀ su-bándhuḥ ǀ námasā ǀ su-uktáiḥ ǀ

várdhat ǀ uktháiḥ ǀ vácaḥ-bhiḥ ǀ ā́ ǀ hí ǀ nūnám ǀ ví ǀ ádhvā ǀ eti ǀ páyasaḥ ǀ usríyāyāḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ gṛṇānaḥ ǀ at-bhiḥ ǀ deva-vān ǀ iti ǀ su-bandhuḥ ǀ namasā ǀ su-uktaiḥ ǀ

vardhat ǀ ukthaiḥ ǀ vacaḥ-bhiḥ ǀ ā ǀ hi ǀ nūnam ǀ vi ǀ adhvā ǀ eti ǀ payasaḥ ǀ usriyāyāḥ ǁ

10.061.27   (Mandala. Sukta. Rik)

8.1.30.07    (Ashtaka. Adhyaya. Varga. Rik)

10.05.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषाः॑ ।

ये वाजाँ॒ अन॑यता वि॒यंतो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥

Samhita Devanagari Nonaccented

त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः ।

ये वाजाँ अनयता वियंतो ये स्था निचेतारो अमूराः ॥

Samhita Transcription Accented

tá ū ṣú ṇo mahó yajatrā bhūtá devāsa ūtáye sajóṣāḥ ǀ

yé vā́jām̐ ánayatā viyánto yé sthā́ nicetā́ro ámūrāḥ ǁ

Samhita Transcription Nonaccented

ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ ǀ

ye vājām̐ anayatā viyanto ye sthā nicetāro amūrāḥ ǁ

Padapatha Devanagari Accented

ते । ऊं॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ ।

ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥

Padapatha Devanagari Nonaccented

ते । ऊं इति । सु । नः । महः । यजत्राः । भूत । देवासः । ऊतये । सऽजोषाः ।

ये । वाजान् । अनयत । विऽयन्तः । ये । स्थ । निऽचेतारः । अमूराः ॥

Padapatha Transcription Accented

té ǀ ūṃ íti ǀ sú ǀ naḥ ǀ maháḥ ǀ yajatrāḥ ǀ bhūtá ǀ devāsaḥ ǀ ūtáye ǀ sa-jóṣāḥ ǀ

yé ǀ vā́jān ǀ ánayata ǀ vi-yántaḥ ǀ yé ǀ sthá ǀ ni-cetā́raḥ ǀ ámūrāḥ ǁ

Padapatha Transcription Nonaccented

te ǀ ūṃ iti ǀ su ǀ naḥ ǀ mahaḥ ǀ yajatrāḥ ǀ bhūta ǀ devāsaḥ ǀ ūtaye ǀ sa-joṣāḥ ǀ

ye ǀ vājān ǀ anayata ǀ vi-yantaḥ ǀ ye ǀ stha ǀ ni-cetāraḥ ǀ amūrāḥ ǁ