SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 62

 

1. Info

To:    1-7: aṅgirasas;
8-11: dānastuti of sāvarṇi
From:   nābhānediṣṭha mānava
Metres:   1st set of styles: virāḍjagatī (1, 2); nicṛdanuṣṭup (8, 9); pādanicṛjjgatī (3); nicṛjjagatī (4); anuṣṭup (5); bṛhatī (6); virāṭpaṅkti (7); gāyatrī (10); bhuriktriṣṭup (11)

2nd set of styles: jagatī (1-4); anuṣṭubh (5, 8, 9); bṛhatī (6); satobṛhatī (7); gāyatrī (10); triṣṭubh (11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.062.01   (Mandala. Sukta. Rik)

8.2.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इंद्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श ।

तेभ्यो॑ भ॒द्रमं॑गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥

Samhita Devanagari Nonaccented

ये यज्ञेन दक्षिणया समक्ता इंद्रस्य सख्यममृतत्वमानश ।

तेभ्यो भद्रमंगिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

Samhita Transcription Accented

yé yajñéna dákṣiṇayā sámaktā índrasya sakhyámamṛtatvámānaśá ǀ

tébhyo bhadrámaṅgiraso vo astu práti gṛbhṇīta mānavám sumedhasaḥ ǁ

Samhita Transcription Nonaccented

ye yajñena dakṣiṇayā samaktā indrasya sakhyamamṛtatvamānaśa ǀ

tebhyo bhadramaṅgiraso vo astu prati gṛbhṇīta mānavam sumedhasaḥ ǁ

Padapatha Devanagari Accented

ये । य॒ज्ञेन॑ । दक्षि॑णया । सम्ऽअ॑क्ताः । इन्द्र॑स्य । स॒ख्यम् । अ॒मृ॒त॒ऽत्वम् । आ॒न॒श ।

तेभ्यः॑ । भ॒द्रम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥

Padapatha Devanagari Nonaccented

ये । यज्ञेन । दक्षिणया । सम्ऽअक्ताः । इन्द्रस्य । सख्यम् । अमृतऽत्वम् । आनश ।

तेभ्यः । भद्रम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥

Padapatha Transcription Accented

yé ǀ yajñéna ǀ dákṣiṇayā ǀ sám-aktāḥ ǀ índrasya ǀ sakhyám ǀ amṛta-tvám ǀ ānaśá ǀ

tébhyaḥ ǀ bhadrám ǀ aṅgirasaḥ ǀ vaḥ ǀ astu ǀ práti ǀ gṛbhṇīta ǀ mānavám ǀ su-medhasaḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ yajñena ǀ dakṣiṇayā ǀ sam-aktāḥ ǀ indrasya ǀ sakhyam ǀ amṛta-tvam ǀ ānaśa ǀ

tebhyaḥ ǀ bhadram ǀ aṅgirasaḥ ǀ vaḥ ǀ astu ǀ prati ǀ gṛbhṇīta ǀ mānavam ǀ su-medhasaḥ ǁ

10.062.02   (Mandala. Sukta. Rik)

8.2.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॒दाज॑न्पि॒तरो॑ गो॒मयं॒ वस्वृ॒तेनाभिं॑दन्परिवत्स॒रे व॒लं ।

दी॒र्घा॒यु॒त्वमं॑गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥

Samhita Devanagari Nonaccented

य उदाजन्पितरो गोमयं वस्वृतेनाभिंदन्परिवत्सरे वलं ।

दीर्घायुत्वमंगिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

Samhita Transcription Accented

yá udā́janpitáro gomáyam vásvṛténā́bhindanparivatsaré valám ǀ

dīrghāyutvámaṅgiraso vo astu práti gṛbhṇīta mānavám sumedhasaḥ ǁ

Samhita Transcription Nonaccented

ya udājanpitaro gomayam vasvṛtenābhindanparivatsare valam ǀ

dīrghāyutvamaṅgiraso vo astu prati gṛbhṇīta mānavam sumedhasaḥ ǁ

Padapatha Devanagari Accented

ये । उ॒त्ऽआज॑न् । पि॒तरः॑ । गो॒ऽमय॑म् । वसु॑ । ऋ॒तेन॑ । अभि॑न्दन् । प॒रि॒व॒त्स॒रे । व॒लम् ।

दी॒र्घा॒यु॒ऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥

Padapatha Devanagari Nonaccented

ये । उत्ऽआजन् । पितरः । गोऽमयम् । वसु । ऋतेन । अभिन्दन् । परिवत्सरे । वलम् ।

दीर्घायुऽत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥

Padapatha Transcription Accented

yé ǀ ut-ā́jan ǀ pitáraḥ ǀ go-máyam ǀ vásu ǀ ṛténa ǀ ábhindan ǀ parivatsaré ǀ valám ǀ

dīrghāyu-tvám ǀ aṅgirasaḥ ǀ vaḥ ǀ astu ǀ práti ǀ gṛbhṇīta ǀ mānavám ǀ su-medhasaḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ ut-ājan ǀ pitaraḥ ǀ go-mayam ǀ vasu ǀ ṛtena ǀ abhindan ǀ parivatsare ǀ valam ǀ

dīrghāyu-tvam ǀ aṅgirasaḥ ǀ vaḥ ǀ astu ǀ prati ǀ gṛbhṇīta ǀ mānavam ǀ su-medhasaḥ ǁ

10.062.03   (Mandala. Sukta. Rik)

8.2.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ऋ॒तेन॒ सूर्य॒मारो॑हयंदि॒व्यप्र॑थयन्पृथि॒वीं मा॒तरं॒ वि ।

सु॒प्र॒जा॒स्त्वमं॑गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥

Samhita Devanagari Nonaccented

य ऋतेन सूर्यमारोहयंदिव्यप्रथयन्पृथिवीं मातरं वि ।

सुप्रजास्त्वमंगिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

Samhita Transcription Accented

yá ṛténa sū́ryamā́rohayandivyáprathayanpṛthivī́m mātáram ví ǀ

suprajāstvámaṅgiraso vo astu práti gṛbhṇīta mānavám sumedhasaḥ ǁ

Samhita Transcription Nonaccented

ya ṛtena sūryamārohayandivyaprathayanpṛthivīm mātaram vi ǀ

suprajāstvamaṅgiraso vo astu prati gṛbhṇīta mānavam sumedhasaḥ ǁ

Padapatha Devanagari Accented

ये । ऋ॒तेन॑ । सूर्य॑म् । आ । अरो॑हयन् । दि॒वि । अप्र॑थयन् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ।

सु॒प्र॒जाः॒ऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥

Padapatha Devanagari Nonaccented

ये । ऋतेन । सूर्यम् । आ । अरोहयन् । दिवि । अप्रथयन् । पृथिवीम् । मातरम् । वि ।

सुप्रजाःऽत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥

Padapatha Transcription Accented

yé ǀ ṛténa ǀ sū́ryam ǀ ā́ ǀ árohayan ǀ diví ǀ áprathayan ǀ pṛthivī́m ǀ mātáram ǀ ví ǀ

suprajāḥ-tvám ǀ aṅgirasaḥ ǀ vaḥ ǀ astu ǀ práti ǀ gṛbhṇīta ǀ mānavám ǀ su-medhasaḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ ṛtena ǀ sūryam ǀ ā ǀ arohayan ǀ divi ǀ aprathayan ǀ pṛthivīm ǀ mātaram ǀ vi ǀ

suprajāḥ-tvam ǀ aṅgirasaḥ ǀ vaḥ ǀ astu ǀ prati ǀ gṛbhṇīta ǀ mānavam ǀ su-medhasaḥ ǁ

10.062.04   (Mandala. Sukta. Rik)

8.2.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं नाभा॑ वदति व॒ल्गु वो॑ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन ।

सु॒ब्र॒ह्म॒ण्यमं॑गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥

Samhita Devanagari Nonaccented

अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन ।

सुब्रह्मण्यमंगिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

Samhita Transcription Accented

ayám nā́bhā vadati valgú vo gṛhé dévaputrā ṛṣayastácchṛṇotana ǀ

subrahmaṇyámaṅgiraso vo astu práti gṛbhṇīta mānavám sumedhasaḥ ǁ

Samhita Transcription Nonaccented

ayam nābhā vadati valgu vo gṛhe devaputrā ṛṣayastacchṛṇotana ǀ

subrahmaṇyamaṅgiraso vo astu prati gṛbhṇīta mānavam sumedhasaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । नाभा॑ । व॒द॒ति॒ । व॒ल्गु । वः॒ । गृ॒हे । देव॑ऽपुत्राः । ऋ॒ष॒यः॒ । तत् । शृ॒णो॒त॒न॒ ।

सु॒ऽब्र॒ह्म॒ण्यम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥

Padapatha Devanagari Nonaccented

अयम् । नाभा । वदति । वल्गु । वः । गृहे । देवऽपुत्राः । ऋषयः । तत् । शृणोतन ।

सुऽब्रह्मण्यम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥

Padapatha Transcription Accented

ayám ǀ nā́bhā ǀ vadati ǀ valgú ǀ vaḥ ǀ gṛhé ǀ déva-putrāḥ ǀ ṛṣayaḥ ǀ tát ǀ śṛṇotana ǀ

su-brahmaṇyám ǀ aṅgirasaḥ ǀ vaḥ ǀ astu ǀ práti ǀ gṛbhṇīta ǀ mānavám ǀ su-medhasaḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ nābhā ǀ vadati ǀ valgu ǀ vaḥ ǀ gṛhe ǀ deva-putrāḥ ǀ ṛṣayaḥ ǀ tat ǀ śṛṇotana ǀ

su-brahmaṇyam ǀ aṅgirasaḥ ǀ vaḥ ǀ astu ǀ prati ǀ gṛbhṇīta ǀ mānavam ǀ su-medhasaḥ ǁ

10.062.05   (Mandala. Sukta. Rik)

8.2.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विरू॑पास॒ इदृष॑य॒स्त इद्गं॑भी॒रवे॑पसः ।

ते अंगि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ॥

Samhita Devanagari Nonaccented

विरूपास इदृषयस्त इद्गंभीरवेपसः ।

ते अंगिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥

Samhita Transcription Accented

vírūpāsa ídṛ́ṣayastá ídgambhīrávepasaḥ ǀ

té áṅgirasaḥ sūnávasté agnéḥ pári jajñire ǁ

Samhita Transcription Nonaccented

virūpāsa idṛṣayasta idgambhīravepasaḥ ǀ

te aṅgirasaḥ sūnavaste agneḥ pari jajñire ǁ

Padapatha Devanagari Accented

विऽरू॑पासः । इत् । ऋष॑यः । ते । इत् । ग॒म्भी॒रऽवे॑पसः ।

ते । अङ्गि॑रसः । सू॒नवः॑ । ते । अ॒ग्नेः । परि॑ । ज॒ज्ञि॒रे॒ ॥

Padapatha Devanagari Nonaccented

विऽरूपासः । इत् । ऋषयः । ते । इत् । गम्भीरऽवेपसः ।

ते । अङ्गिरसः । सूनवः । ते । अग्नेः । परि । जज्ञिरे ॥

Padapatha Transcription Accented

ví-rūpāsaḥ ǀ ít ǀ ṛ́ṣayaḥ ǀ té ǀ ít ǀ gambhīrá-vepasaḥ ǀ

té ǀ áṅgirasaḥ ǀ sūnávaḥ ǀ té ǀ agnéḥ ǀ pári ǀ jajñire ǁ

Padapatha Transcription Nonaccented

vi-rūpāsaḥ ǀ it ǀ ṛṣayaḥ ǀ te ǀ it ǀ gambhīra-vepasaḥ ǀ

te ǀ aṅgirasaḥ ǀ sūnavaḥ ǀ te ǀ agneḥ ǀ pari ǀ jajñire ǁ

10.062.06   (Mandala. Sukta. Rik)

8.2.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये अ॒ग्नेः परि॑ जज्ञि॒रे विरू॑पासो दि॒वस्परि॑ ।

नव॑ग्वो॒ नु दश॑ग्वो॒ अंगि॑रस्तमो॒ सचा॑ दे॒वेषु॑ मंहते ॥

Samhita Devanagari Nonaccented

ये अग्नेः परि जज्ञिरे विरूपासो दिवस्परि ।

नवग्वो नु दशग्वो अंगिरस्तमो सचा देवेषु मंहते ॥

Samhita Transcription Accented

yé agnéḥ pári jajñiré vírūpāso diváspári ǀ

návagvo nú dáśagvo áṅgirastamo sácā devéṣu maṃhate ǁ

Samhita Transcription Nonaccented

ye agneḥ pari jajñire virūpāso divaspari ǀ

navagvo nu daśagvo aṅgirastamo sacā deveṣu maṃhate ǁ

Padapatha Devanagari Accented

ये । अ॒ग्नेः । परि॑ । ज॒ज्ञि॒रे । विऽरू॑पासः । दि॒वः । परि॑ ।

नव॑ऽग्वः । नु । दश॑ऽग्वः । अङ्गि॑रःऽतमः । सचा॑ । दे॒वेषु॑ । मं॒ह॒ते॒ ॥

Padapatha Devanagari Nonaccented

ये । अग्नेः । परि । जज्ञिरे । विऽरूपासः । दिवः । परि ।

नवऽग्वः । नु । दशऽग्वः । अङ्गिरःऽतमः । सचा । देवेषु । मंहते ॥

Padapatha Transcription Accented

yé ǀ agnéḥ ǀ pári ǀ jajñiré ǀ ví-rūpāsaḥ ǀ diváḥ ǀ pári ǀ

náva-gvaḥ ǀ nú ǀ dáśa-gvaḥ ǀ áṅgiraḥ-tamaḥ ǀ sácā ǀ devéṣu ǀ maṃhate ǁ

Padapatha Transcription Nonaccented

ye ǀ agneḥ ǀ pari ǀ jajñire ǀ vi-rūpāsaḥ ǀ divaḥ ǀ pari ǀ

nava-gvaḥ ǀ nu ǀ daśa-gvaḥ ǀ aṅgiraḥ-tamaḥ ǀ sacā ǀ deveṣu ǀ maṃhate ǁ

10.062.07   (Mandala. Sukta. Rik)

8.2.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रे॑ण यु॒जा निः सृ॑जंत वा॒घतो॑ व्र॒जं गोमं॑तम॒श्विनं॑ ।

स॒हस्रं॑ मे॒ दद॑तो अष्टक॒र्ण्यः१॒॑ श्रवो॑ दे॒वेष्व॑क्रत ॥

Samhita Devanagari Nonaccented

इंद्रेण युजा निः सृजंत वाघतो व्रजं गोमंतमश्विनं ।

सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रत ॥

Samhita Transcription Accented

índreṇa yujā́ níḥ sṛjanta vāgháto vrajám gómantamaśvínam ǀ

sahásram me dádato aṣṭakarṇyáḥ śrávo devéṣvakrata ǁ

Samhita Transcription Nonaccented

indreṇa yujā niḥ sṛjanta vāghato vrajam gomantamaśvinam ǀ

sahasram me dadato aṣṭakarṇyaḥ śravo deveṣvakrata ǁ

Padapatha Devanagari Accented

इन्द्रे॑ण । यु॒जा । निः । सृ॒ज॒न्त॒ । वा॒घतः॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।

स॒हस्र॑म् । मे॒ । दद॑तः । अ॒ष्ट॒ऽक॒र्ण्यः॑ । श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रेण । युजा । निः । सृजन्त । वाघतः । व्रजम् । गोऽमन्तम् । अश्विनम् ।

सहस्रम् । मे । ददतः । अष्टऽकर्ण्यः । श्रवः । देवेषु । अक्रत ॥

Padapatha Transcription Accented

índreṇa ǀ yujā́ ǀ níḥ ǀ sṛjanta ǀ vāghátaḥ ǀ vrajám ǀ gó-mantam ǀ aśvínam ǀ

sahásram ǀ me ǀ dádataḥ ǀ aṣṭa-karṇyáḥ ǀ śrávaḥ ǀ devéṣu ǀ akrata ǁ

Padapatha Transcription Nonaccented

indreṇa ǀ yujā ǀ niḥ ǀ sṛjanta ǀ vāghataḥ ǀ vrajam ǀ go-mantam ǀ aśvinam ǀ

sahasram ǀ me ǀ dadataḥ ǀ aṣṭa-karṇyaḥ ǀ śravaḥ ǀ deveṣu ǀ akrata ǁ

10.062.08   (Mandala. Sukta. Rik)

8.2.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु ।

यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते ॥

Samhita Devanagari Nonaccented

प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु ।

यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥

Samhita Transcription Accented

prá nūnám jāyatāmayám mánustókmeva rohatu ǀ

yáḥ sahásram śatā́śvam sadyó dānā́ya máṃhate ǁ

Samhita Transcription Nonaccented

pra nūnam jāyatāmayam manustokmeva rohatu ǀ

yaḥ sahasram śatāśvam sadyo dānāya maṃhate ǁ

Padapatha Devanagari Accented

प्र । नू॒नम् । जा॒य॒ता॒म् । अ॒यम् । मनुः॑ । तोक्म॑ऽइव । रो॒ह॒तु॒ ।

यः । स॒हस्र॑म् । श॒तऽअ॑श्वम् । स॒द्यः । दा॒नाय॑ । मंह॑ते ॥

Padapatha Devanagari Nonaccented

प्र । नूनम् । जायताम् । अयम् । मनुः । तोक्मऽइव । रोहतु ।

यः । सहस्रम् । शतऽअश्वम् । सद्यः । दानाय । मंहते ॥

Padapatha Transcription Accented

prá ǀ nūnám ǀ jāyatām ǀ ayám ǀ mánuḥ ǀ tókma-iva ǀ rohatu ǀ

yáḥ ǀ sahásram ǀ śatá-aśvam ǀ sadyáḥ ǀ dānā́ya ǀ máṃhate ǁ

Padapatha Transcription Nonaccented

pra ǀ nūnam ǀ jāyatām ǀ ayam ǀ manuḥ ǀ tokma-iva ǀ rohatu ǀ

yaḥ ǀ sahasram ǀ śata-aśvam ǀ sadyaḥ ǀ dānāya ǀ maṃhate ǁ

10.062.09   (Mandala. Sukta. Rik)

8.2.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभं॑ ।

सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिंधु॑रिव पप्रथे ॥

Samhita Devanagari Nonaccented

न तमश्नोति कश्चन दिव इव सान्वारभं ।

सावर्ण्यस्य दक्षिणा वि सिंधुरिव पप्रथे ॥

Samhita Transcription Accented

ná támaśnoti káścaná divá iva sā́nvārábham ǀ

sāvarṇyásya dákṣiṇā ví síndhuriva paprathe ǁ

Samhita Transcription Nonaccented

na tamaśnoti kaścana diva iva sānvārabham ǀ

sāvarṇyasya dakṣiṇā vi sindhuriva paprathe ǁ

Padapatha Devanagari Accented

न । तम् । अ॒श्नो॒ति॒ । कः । च॒न । दि॒वःऽइ॑व । सानु॑ । आ॒ऽरभ॑म् ।

सा॒व॒र्ण्यस्य॑ । दक्षि॑णा । वि । सिन्धुः॑ऽइव । प॒प्र॒थे॒ ॥

Padapatha Devanagari Nonaccented

न । तम् । अश्नोति । कः । चन । दिवःऽइव । सानु । आऽरभम् ।

सावर्ण्यस्य । दक्षिणा । वि । सिन्धुःऽइव । पप्रथे ॥

Padapatha Transcription Accented

ná ǀ tám ǀ aśnoti ǀ káḥ ǀ caná ǀ diváḥ-iva ǀ sā́nu ǀ ā-rábham ǀ

sāvarṇyásya ǀ dákṣiṇā ǀ ví ǀ síndhuḥ-iva ǀ paprathe ǁ

Padapatha Transcription Nonaccented

na ǀ tam ǀ aśnoti ǀ kaḥ ǀ cana ǀ divaḥ-iva ǀ sānu ǀ ā-rabham ǀ

sāvarṇyasya ǀ dakṣiṇā ǀ vi ǀ sindhuḥ-iva ǀ paprathe ǁ

10.062.10   (Mandala. Sukta. Rik)

8.2.02.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा ।

यदु॑स्तु॒र्वश्च॑ मामहे ॥

Samhita Devanagari Nonaccented

उत दासा परिविषे स्मद्दिष्टी गोपरीणसा ।

यदुस्तुर्वश्च मामहे ॥

Samhita Transcription Accented

utá dāsā́ parivíṣe smáddiṣṭī góparīṇasā ǀ

yádusturváśca māmahe ǁ

Samhita Transcription Nonaccented

uta dāsā pariviṣe smaddiṣṭī goparīṇasā ǀ

yadusturvaśca māmahe ǁ

Padapatha Devanagari Accented

उ॒त । दा॒सा । प॒रि॒ऽविषे॑ । स्मद्दि॑ष्टी॒ इति॒ स्मत्ऽदि॑ष्टी । गोऽप॑रीणसा ।

यदुः॑ । तु॒र्वः । च॒ । म॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उत । दासा । परिऽविषे । स्मद्दिष्टी इति स्मत्ऽदिष्टी । गोऽपरीणसा ।

यदुः । तुर्वः । च । ममहे ॥

Padapatha Transcription Accented

utá ǀ dāsā́ ǀ pari-víṣe ǀ smáddiṣṭī íti smát-diṣṭī ǀ gó-parīṇasā ǀ

yáduḥ ǀ turváḥ ǀ ca ǀ mamahe ǁ

Padapatha Transcription Nonaccented

uta ǀ dāsā ǀ pari-viṣe ǀ smaddiṣṭī iti smat-diṣṭī ǀ go-parīṇasā ǀ

yaduḥ ǀ turvaḥ ǀ ca ǀ mamahe ǁ

10.062.11   (Mandala. Sukta. Rik)

8.2.02.06    (Ashtaka. Adhyaya. Varga. Rik)

10.05.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒ह॒स्र॒दा ग्रा॑म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये॑णास्य॒ यत॑मानैतु॒ दक्षि॑णा ।

साव॑र्णेर्दे॒वाः प्र ति॑रं॒त्वायु॒र्यस्मि॒न्नश्रां॑ता॒ अस॑नाम॒ वाजं॑ ॥

Samhita Devanagari Nonaccented

सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा ।

सावर्णेर्देवाः प्र तिरंत्वायुर्यस्मिन्नश्रांता असनाम वाजं ॥

Samhita Transcription Accented

sahasradā́ grāmaṇī́rmā́ riṣanmánuḥ sū́ryeṇāsya yátamānaitu dákṣiṇā ǀ

sā́varṇerdevā́ḥ prá tirantvā́yuryásminnáśrāntā ásanāma vā́jam ǁ

Samhita Transcription Nonaccented

sahasradā grāmaṇīrmā riṣanmanuḥ sūryeṇāsya yatamānaitu dakṣiṇā ǀ

sāvarṇerdevāḥ pra tirantvāyuryasminnaśrāntā asanāma vājam ǁ

Padapatha Devanagari Accented

स॒ह॒स्र॒ऽदाः । ग्रा॒म॒ऽनीः । मा । रि॒ष॒त् । मनुः॑ । सूर्ये॑ण । अ॒स्य॒ । यत॑माना । ए॒तु॒ । दक्षि॑णा ।

साव॑र्णेः । दे॒वाः । प्र । ति॒र॒न्तु॒ । आयुः॑ । यस्मि॑न् । अश्रा॑न्ताः । अस॑नाम । वाज॑म् ॥

Padapatha Devanagari Nonaccented

सहस्रऽदाः । ग्रामऽनीः । मा । रिषत् । मनुः । सूर्येण । अस्य । यतमाना । एतु । दक्षिणा ।

सावर्णेः । देवाः । प्र । तिरन्तु । आयुः । यस्मिन् । अश्रान्ताः । असनाम । वाजम् ॥

Padapatha Transcription Accented

sahasra-dā́ḥ ǀ grāma-nī́ḥ ǀ mā́ ǀ riṣat ǀ mánuḥ ǀ sū́ryeṇa ǀ asya ǀ yátamānā ǀ etu ǀ dákṣiṇā ǀ

sā́varṇeḥ ǀ devā́ḥ ǀ prá ǀ tirantu ǀ ā́yuḥ ǀ yásmin ǀ áśrāntāḥ ǀ ásanāma ǀ vā́jam ǁ

Padapatha Transcription Nonaccented

sahasra-dāḥ ǀ grāma-nīḥ ǀ mā ǀ riṣat ǀ manuḥ ǀ sūryeṇa ǀ asya ǀ yatamānā ǀ etu ǀ dakṣiṇā ǀ

sāvarṇeḥ ǀ devāḥ ǀ pra ǀ tirantu ǀ āyuḥ ǀ yasmin ǀ aśrāntāḥ ǀ asanāma ǀ vājam ǁ