SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 63

 

1. Info

To:    1-14, 17: viśvedevās;
15, 16: pathyāsvastiḥ
From:   gaya plāta
Metres:   1st set of styles: virāḍjagatī (1, 6, 8, 11-13); pādanicṛjjgatī (2, 3, 10, 14); nicṛjjagatī (4, 5, 7); svarāḍārcījagatī (9); jagatī triṣṭup vā (15); svarāḍārcītriṣṭup (16); pādanicṛttriṣṭup (17)

2nd set of styles: jagatī (1-14); triṣṭubh (16, 17); triṣṭubh or jagatī (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.063.01   (Mandala. Sukta. Rik)

8.2.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रा॒वतो॒ ये दिधि॑षंत॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः ।

य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवंतु नः ॥

Samhita Devanagari Nonaccented

परावतो ये दिधिषंत आप्यं मनुप्रीतासो जनिमा विवस्वतः ।

ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवंतु नः ॥

Samhita Transcription Accented

parāváto yé dídhiṣanta ā́pyam mánuprītāso jánimā vivásvataḥ ǀ

yayā́teryé nahuṣyásya barhíṣi devā́ ā́sate té ádhi bruvantu naḥ ǁ

Samhita Transcription Nonaccented

parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ ǀ

yayāterye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ ǁ

Padapatha Devanagari Accented

प॒रा॒ऽवतः॑ । ये । दिधि॑षन्ते । आप्य॑म् । मनु॑ऽप्रीतासः । जनि॑म । वि॒वस्व॑तः ।

य॒यातेः॑ । ये । न॒हु॒ष्य॑स्य । ब॒र्हिषि॑ । दे॒वाः । आस॑ते । ते । अधि॑ । ब्रु॒व॒न्तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

पराऽवतः । ये । दिधिषन्ते । आप्यम् । मनुऽप्रीतासः । जनिम । विवस्वतः ।

ययातेः । ये । नहुष्यस्य । बर्हिषि । देवाः । आसते । ते । अधि । ब्रुवन्तु । नः ॥

Padapatha Transcription Accented

parā-vátaḥ ǀ yé ǀ dídhiṣante ǀ ā́pyam ǀ mánu-prītāsaḥ ǀ jánima ǀ vivásvataḥ ǀ

yayā́teḥ ǀ yé ǀ nahuṣyásya ǀ barhíṣi ǀ devā́ḥ ǀ ā́sate ǀ té ǀ ádhi ǀ bruvantu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

parā-vataḥ ǀ ye ǀ didhiṣante ǀ āpyam ǀ manu-prītāsaḥ ǀ janima ǀ vivasvataḥ ǀ

yayāteḥ ǀ ye ǀ nahuṣyasya ǀ barhiṣi ǀ devāḥ ǀ āsate ǀ te ǀ adhi ǀ bruvantu ǀ naḥ ǁ

10.063.02   (Mandala. Sukta. Rik)

8.2.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॒ हि वो॑ नम॒स्या॑नि॒ वंद्या॒ नामा॑नि देवा उ॒त य॒ज्ञिया॑नि वः ।

ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हवं॑ ॥

Samhita Devanagari Nonaccented

विश्वा हि वो नमस्यानि वंद्या नामानि देवा उत यज्ञियानि वः ।

ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवं ॥

Samhita Transcription Accented

víśvā hí vo namasyā́ni vándyā nā́māni devā utá yajñíyāni vaḥ ǀ

yé sthá jātā́ áditeradbhyáspári yé pṛthivyā́sté ma ihá śrutā hávam ǁ

Samhita Transcription Nonaccented

viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ ǀ

ye stha jātā aditeradbhyaspari ye pṛthivyāste ma iha śrutā havam ǁ

Padapatha Devanagari Accented

विश्वा॑ । हि । वः॒ । न॒म॒स्या॑नि । वन्द्या॑ । नामा॑नि । दे॒वाः॒ । उ॒त । य॒ज्ञिया॑नि । वः॒ ।

ये । स्थ । जा॒ताः । अदि॑तेः । अ॒त्ऽभ्यः । परि॑ । ये । पृ॒थि॒व्याः । ते । मे॒ । इ॒ह । श्रु॒त॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

विश्वा । हि । वः । नमस्यानि । वन्द्या । नामानि । देवाः । उत । यज्ञियानि । वः ।

ये । स्थ । जाताः । अदितेः । अत्ऽभ्यः । परि । ये । पृथिव्याः । ते । मे । इह । श्रुत । हवम् ॥

Padapatha Transcription Accented

víśvā ǀ hí ǀ vaḥ ǀ namasyā́ni ǀ vándyā ǀ nā́māni ǀ devāḥ ǀ utá ǀ yajñíyāni ǀ vaḥ ǀ

yé ǀ sthá ǀ jātā́ḥ ǀ áditeḥ ǀ at-bhyáḥ ǀ pári ǀ yé ǀ pṛthivyā́ḥ ǀ té ǀ me ǀ ihá ǀ śruta ǀ hávam ǁ

Padapatha Transcription Nonaccented

viśvā ǀ hi ǀ vaḥ ǀ namasyāni ǀ vandyā ǀ nāmāni ǀ devāḥ ǀ uta ǀ yajñiyāni ǀ vaḥ ǀ

ye ǀ stha ǀ jātāḥ ǀ aditeḥ ǀ at-bhyaḥ ǀ pari ǀ ye ǀ pṛthivyāḥ ǀ te ǀ me ǀ iha ǀ śruta ǀ havam ǁ

10.063.03   (Mandala. Sukta. Rik)

8.2.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः ।

उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः ।

उक्थशुष्मान्वृषभरान्त्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये ॥

Samhita Transcription Accented

yébhyo mātā́ mádhumatpínvate páyaḥ pīyū́ṣam dyáuráditirádribarhāḥ ǀ

uktháśuṣmānvṛṣabharā́ntsvápnasastā́m̐ ādityā́m̐ ánu madā svastáye ǁ

Samhita Transcription Nonaccented

yebhyo mātā madhumatpinvate payaḥ pīyūṣam dyauraditiradribarhāḥ ǀ

ukthaśuṣmānvṛṣabharāntsvapnasastām̐ ādityām̐ anu madā svastaye ǁ

Padapatha Devanagari Accented

येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः ।

उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । सु॒ऽअप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

येभ्यः । माता । मधुऽमत् । पिन्वते । पयः । पीयूषम् । द्यौः । अदितिः । अद्रिऽबर्हाः ।

उक्थऽशुष्मान् । वृषऽभरान् । सुऽअप्नसः । तान् । आदित्यान् । अनु । मद । स्वस्तये ॥

Padapatha Transcription Accented

yébhyaḥ ǀ mātā́ ǀ mádhu-mat ǀ pínvate ǀ páyaḥ ǀ pīyū́ṣam ǀ dyáuḥ ǀ áditiḥ ǀ ádri-barhāḥ ǀ

ukthá-śuṣmān ǀ vṛṣa-bharā́n ǀ su-ápnasaḥ ǀ tā́n ǀ ādityā́n ǀ ánu ǀ mada ǀ svastáye ǁ

Padapatha Transcription Nonaccented

yebhyaḥ ǀ mātā ǀ madhu-mat ǀ pinvate ǀ payaḥ ǀ pīyūṣam ǀ dyauḥ ǀ aditiḥ ǀ adri-barhāḥ ǀ

uktha-śuṣmān ǀ vṛṣa-bharān ǀ su-apnasaḥ ǀ tān ǀ ādityān ǀ anu ǀ mada ǀ svastaye ǁ

10.063.04   (Mandala. Sukta. Rik)

8.2.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नृ॒चक्ष॑सो॒ अनि॑मिषंतो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः ।

ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

नृचक्षसो अनिमिषंतो अर्हणा बृहद्देवासो अमृतत्वमानशुः ।

ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥

Samhita Transcription Accented

nṛcákṣaso ánimiṣanto arháṇā bṛháddevā́so amṛtatvámānaśuḥ ǀ

jyotī́rathā áhimāyā ánāgaso divó varṣmā́ṇam vasate svastáye ǁ

Samhita Transcription Nonaccented

nṛcakṣaso animiṣanto arhaṇā bṛhaddevāso amṛtatvamānaśuḥ ǀ

jyotīrathā ahimāyā anāgaso divo varṣmāṇam vasate svastaye ǁ

Padapatha Devanagari Accented

नृ॒ऽचक्ष॑सः । अनि॑ऽमिषन्तः । अ॒र्हणा॑ । बृ॒हत् । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ ।

ज्यो॒तिःऽर॑थाः । अहि॑ऽमायाः । अना॑गसः । दि॒वः । व॒र्ष्माण॑म् । व॒स॒ते॒ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

नृऽचक्षसः । अनिऽमिषन्तः । अर्हणा । बृहत् । देवासः । अमृतऽत्वम् । आनशुः ।

ज्योतिःऽरथाः । अहिऽमायाः । अनागसः । दिवः । वर्ष्माणम् । वसते । स्वस्तये ॥

Padapatha Transcription Accented

nṛ-cákṣasaḥ ǀ áni-miṣantaḥ ǀ arháṇā ǀ bṛhát ǀ devā́saḥ ǀ amṛta-tvám ǀ ānaśuḥ ǀ

jyotíḥ-rathāḥ ǀ áhi-māyāḥ ǀ ánāgasaḥ ǀ diváḥ ǀ varṣmā́ṇam ǀ vasate ǀ svastáye ǁ

Padapatha Transcription Nonaccented

nṛ-cakṣasaḥ ǀ ani-miṣantaḥ ǀ arhaṇā ǀ bṛhat ǀ devāsaḥ ǀ amṛta-tvam ǀ ānaśuḥ ǀ

jyotiḥ-rathāḥ ǀ ahi-māyāḥ ǀ anāgasaḥ ǀ divaḥ ǀ varṣmāṇam ǀ vasate ǀ svastaye ǁ

10.063.05   (Mandala. Sukta. Rik)

8.2.03.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒म्राजो॒ ये सु॒वृधो॑ य॒ज्ञमा॑य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षयं॑ ।

ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि॑र्म॒हो आ॑दि॒त्याँ अदि॑तिं स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयं ।

ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदितिं स्वस्तये ॥

Samhita Transcription Accented

samrā́jo yé suvṛ́dho yajñámāyayúráparihvṛtā dadhiré diví kṣáyam ǀ

tā́m̐ ā́ vivāsa námasā suvṛktíbhirmahó ādityā́m̐ áditim svastáye ǁ

Samhita Transcription Nonaccented

samrājo ye suvṛdho yajñamāyayuraparihvṛtā dadhire divi kṣayam ǀ

tām̐ ā vivāsa namasā suvṛktibhirmaho ādityām̐ aditim svastaye ǁ

Padapatha Devanagari Accented

स॒म्ऽराजः॑ । ये । सु॒ऽवृधः॑ । य॒ज्ञम् । आ॒ऽय॒युः । अप॑रिऽह्वृताः । द॒धि॒रे । दि॒वि । क्षय॑म् ।

तान् । आ । वि॒वा॒स॒ । नम॑सा । सु॒वृ॒क्तिऽभिः॑ । म॒हः । आ॒दि॒त्यान् । अदि॑तिम् । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽराजः । ये । सुऽवृधः । यज्ञम् । आऽययुः । अपरिऽह्वृताः । दधिरे । दिवि । क्षयम् ।

तान् । आ । विवास । नमसा । सुवृक्तिऽभिः । महः । आदित्यान् । अदितिम् । स्वस्तये ॥

Padapatha Transcription Accented

sam-rā́jaḥ ǀ yé ǀ su-vṛ́dhaḥ ǀ yajñám ǀ ā-yayúḥ ǀ ápari-hvṛtāḥ ǀ dadhiré ǀ diví ǀ kṣáyam ǀ

tā́n ǀ ā́ ǀ vivāsa ǀ námasā ǀ suvṛktí-bhiḥ ǀ maháḥ ǀ ādityā́n ǀ áditim ǀ svastáye ǁ

Padapatha Transcription Nonaccented

sam-rājaḥ ǀ ye ǀ su-vṛdhaḥ ǀ yajñam ǀ ā-yayuḥ ǀ apari-hvṛtāḥ ǀ dadhire ǀ divi ǀ kṣayam ǀ

tān ǀ ā ǀ vivāsa ǀ namasā ǀ suvṛkti-bhiḥ ǀ mahaḥ ǀ ādityān ǀ aditim ǀ svastaye ǁ

10.063.06   (Mandala. Sukta. Rik)

8.2.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

को वः॒ स्तोमं॑ राधति॒ यं जुजो॑षथ॒ विश्वे॑ देवासो मनुषो॒ यति॒ ष्ठन॑ ।

को वो॑ऽध्व॒रं तु॑विजाता॒ अरं॑ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

को वः स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन ।

को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये ॥

Samhita Transcription Accented

kó vaḥ stómam rādhati yám jújoṣatha víśve devāso manuṣo yáti ṣṭhána ǀ

kó vo’dhvarám tuvijātā áram karadyó naḥ párṣadátyáṃhaḥ svastáye ǁ

Samhita Transcription Nonaccented

ko vaḥ stomam rādhati yam jujoṣatha viśve devāso manuṣo yati ṣṭhana ǀ

ko vo’dhvaram tuvijātā aram karadyo naḥ parṣadatyaṃhaḥ svastaye ǁ

Padapatha Devanagari Accented

कः । वः॒ । स्तोम॑म् । रा॒ध॒ति॒ । यम् । जुजो॑षथ । विश्वे॑ । दे॒वा॒सः॒ । म॒नु॒षः॒ । यति॑ । स्थन॑ ।

कः । वः॒ । अ॒ध्व॒रम् । तु॒वि॒ऽजा॒ताः॒ । अर॑म् । क॒र॒त् । यः । नः॒ । पर्ष॑त् । अति॑ । अंहः॑ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

कः । वः । स्तोमम् । राधति । यम् । जुजोषथ । विश्वे । देवासः । मनुषः । यति । स्थन ।

कः । वः । अध्वरम् । तुविऽजाताः । अरम् । करत् । यः । नः । पर्षत् । अति । अंहः । स्वस्तये ॥

Padapatha Transcription Accented

káḥ ǀ vaḥ ǀ stómam ǀ rādhati ǀ yám ǀ jújoṣatha ǀ víśve ǀ devāsaḥ ǀ manuṣaḥ ǀ yáti ǀ sthána ǀ

káḥ ǀ vaḥ ǀ adhvarám ǀ tuvi-jātāḥ ǀ áram ǀ karat ǀ yáḥ ǀ naḥ ǀ párṣat ǀ áti ǀ áṃhaḥ ǀ svastáye ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ vaḥ ǀ stomam ǀ rādhati ǀ yam ǀ jujoṣatha ǀ viśve ǀ devāsaḥ ǀ manuṣaḥ ǀ yati ǀ sthana ǀ

kaḥ ǀ vaḥ ǀ adhvaram ǀ tuvi-jātāḥ ǀ aram ǀ karat ǀ yaḥ ǀ naḥ ǀ parṣat ǀ ati ǀ aṃhaḥ ǀ svastaye ǁ

10.063.07   (Mandala. Sukta. Rik)

8.2.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येभ्यो॒ होत्रां॑ प्रथ॒मामा॑ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः ।

त आ॑दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा॑ स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः ।

त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥

Samhita Transcription Accented

yébhyo hótrām prathamā́māyejé mánuḥ sámiddhāgnirmánasā saptá hótṛbhiḥ ǀ

tá ādityā ábhayam śárma yacchata sugā́ naḥ karta supáthā svastáye ǁ

Samhita Transcription Nonaccented

yebhyo hotrām prathamāmāyeje manuḥ samiddhāgnirmanasā sapta hotṛbhiḥ ǀ

ta ādityā abhayam śarma yacchata sugā naḥ karta supathā svastaye ǁ

Padapatha Devanagari Accented

येभ्यः॑ । होत्रा॑म् । प्र॒थ॒माम् । आ॒ऽये॒जे । मनुः॑ । समि॑द्धऽअग्निः । मन॑सा । स॒प्त । होतृ॑ऽभिः ।

ते । आ॒दि॒त्याः॒ । अभ॑यम् । शर्म॑ । य॒च्छ॒त॒ । सु॒ऽगा । नः॒ । क॒र्त॒ । सु॒ऽपथा॑ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

येभ्यः । होत्राम् । प्रथमाम् । आऽयेजे । मनुः । समिद्धऽअग्निः । मनसा । सप्त । होतृऽभिः ।

ते । आदित्याः । अभयम् । शर्म । यच्छत । सुऽगा । नः । कर्त । सुऽपथा । स्वस्तये ॥

Padapatha Transcription Accented

yébhyaḥ ǀ hótrām ǀ prathamā́m ǀ ā-yejé ǀ mánuḥ ǀ sámiddha-agniḥ ǀ mánasā ǀ saptá ǀ hótṛ-bhiḥ ǀ

té ǀ ādityāḥ ǀ ábhayam ǀ śárma ǀ yacchata ǀ su-gā́ ǀ naḥ ǀ karta ǀ su-páthā ǀ svastáye ǁ

Padapatha Transcription Nonaccented

yebhyaḥ ǀ hotrām ǀ prathamām ǀ ā-yeje ǀ manuḥ ǀ samiddha-agniḥ ǀ manasā ǀ sapta ǀ hotṛ-bhiḥ ǀ

te ǀ ādityāḥ ǀ abhayam ǀ śarma ǀ yacchata ǀ su-gā ǀ naḥ ǀ karta ǀ su-pathā ǀ svastaye ǁ

10.063.08   (Mandala. Sukta. Rik)

8.2.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य ईशि॑रे॒ भुव॑नस्य॒ प्रचे॑तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मंत॑वः ।

ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिपृता स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मंतवः ।

ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये ॥

Samhita Transcription Accented

yá ī́śire bhúvanasya prácetaso víśvasya sthātúrjágataśca mántavaḥ ǀ

té naḥ kṛtā́dákṛtādénasaspáryadyā́ devāsaḥ pipṛtā svastáye ǁ

Samhita Transcription Nonaccented

ya īśire bhuvanasya pracetaso viśvasya sthāturjagataśca mantavaḥ ǀ

te naḥ kṛtādakṛtādenasasparyadyā devāsaḥ pipṛtā svastaye ǁ

Padapatha Devanagari Accented

ये । ईशि॑रे । भुव॑नस्य । प्रऽचे॑तसः । विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । मन्त॑वः ।

ते । नः॒ । कृ॒तात् । अकृ॑तात् । एन॑सः । परि॑ । अ॒द्य । दे॒वा॒सः॒ । पि॒पृ॒त॒ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

ये । ईशिरे । भुवनस्य । प्रऽचेतसः । विश्वस्य । स्थातुः । जगतः । च । मन्तवः ।

ते । नः । कृतात् । अकृतात् । एनसः । परि । अद्य । देवासः । पिपृत । स्वस्तये ॥

Padapatha Transcription Accented

yé ǀ ī́śire ǀ bhúvanasya ǀ prá-cetasaḥ ǀ víśvasya ǀ sthātúḥ ǀ jágataḥ ǀ ca ǀ mántavaḥ ǀ

té ǀ naḥ ǀ kṛtā́t ǀ ákṛtāt ǀ énasaḥ ǀ pári ǀ adyá ǀ devāsaḥ ǀ pipṛta ǀ svastáye ǁ

Padapatha Transcription Nonaccented

ye ǀ īśire ǀ bhuvanasya ǀ pra-cetasaḥ ǀ viśvasya ǀ sthātuḥ ǀ jagataḥ ǀ ca ǀ mantavaḥ ǀ

te ǀ naḥ ǀ kṛtāt ǀ akṛtāt ǀ enasaḥ ǀ pari ǀ adya ǀ devāsaḥ ǀ pipṛta ǀ svastaye ǁ

10.063.09   (Mandala. Sukta. Rik)

8.2.04.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भरे॒ष्विंद्रं॑ सु॒हवं॑ हवामहेऽंहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जनं॑ ।

अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

भरेष्विंद्रं सुहवं हवामहेऽंहोमुचं सुकृतं दैव्यं जनं ।

अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥

Samhita Transcription Accented

bháreṣvíndram suhávam havāmahe’ṃhomúcam sukṛ́tam dáivyam jánam ǀ

agním mitrám váruṇam sātáye bhágam dyā́vāpṛthivī́ marútaḥ svastáye ǁ

Samhita Transcription Nonaccented

bhareṣvindram suhavam havāmahe’ṃhomucam sukṛtam daivyam janam ǀ

agnim mitram varuṇam sātaye bhagam dyāvāpṛthivī marutaḥ svastaye ǁ

Padapatha Devanagari Accented

भरे॑षु । इन्द्र॑म् । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ । अं॒हः॒ऽमुच॑म् । सु॒ऽकृत॑म् । दैव्य॑म् । जन॑म् ।

अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । द्यावा॑पृथि॒वी इति॑ । म॒रुतः॑ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

भरेषु । इन्द्रम् । सुऽहवम् । हवामहे । अंहःऽमुचम् । सुऽकृतम् । दैव्यम् । जनम् ।

अग्निम् । मित्रम् । वरुणम् । सातये । भगम् । द्यावापृथिवी इति । मरुतः । स्वस्तये ॥

Padapatha Transcription Accented

bháreṣu ǀ índram ǀ su-hávam ǀ havāmahe ǀ aṃhaḥ-múcam ǀ su-kṛ́tam ǀ dáivyam ǀ jánam ǀ

agním ǀ mitrám ǀ váruṇam ǀ sātáye ǀ bhágam ǀ dyā́vāpṛthivī́ íti ǀ marútaḥ ǀ svastáye ǁ

Padapatha Transcription Nonaccented

bhareṣu ǀ indram ǀ su-havam ǀ havāmahe ǀ aṃhaḥ-mucam ǀ su-kṛtam ǀ daivyam ǀ janam ǀ

agnim ǀ mitram ǀ varuṇam ǀ sātaye ǀ bhagam ǀ dyāvāpṛthivī iti ǀ marutaḥ ǀ svastaye ǁ

10.063.10   (Mandala. Sukta. Rik)

8.2.04.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिं ।

दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वंती॒मा रु॑हेमा स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिं ।

दैवीं नावं स्वरित्रामनागसमस्रवंतीमा रुहेमा स्वस्तये ॥

Samhita Transcription Accented

sutrā́māṇam pṛthivī́m dyā́manehásam suśármāṇamáditim supráṇītim ǀ

dáivīm nā́vam svaritrā́mánāgasamásravantīmā́ ruhemā svastáye ǁ

Samhita Transcription Nonaccented

sutrāmāṇam pṛthivīm dyāmanehasam suśarmāṇamaditim supraṇītim ǀ

daivīm nāvam svaritrāmanāgasamasravantīmā ruhemā svastaye ǁ

Padapatha Devanagari Accented

सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् ।

दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गसम् । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

सुऽत्रामाणम् । पृथिवीम् । द्याम् । अनेहसम् । सुऽशर्माणम् । अदितिम् । सुऽप्रनीतिम् ।

दैवीम् । नावम् । सुऽअरित्राम् । अनागसम् । अस्रवन्तीम् । आ । रुहेम । स्वस्तये ॥

Padapatha Transcription Accented

su-trā́māṇam ǀ pṛthivī́m ǀ dyā́m ǀ anehásam ǀ su-śármāṇam ǀ áditim ǀ su-pránītim ǀ

dáivīm ǀ nā́vam ǀ su-aritrā́m ǀ ánāgasam ǀ ásravantīm ǀ ā́ ǀ ruhema ǀ svastáye ǁ

Padapatha Transcription Nonaccented

su-trāmāṇam ǀ pṛthivīm ǀ dyām ǀ anehasam ǀ su-śarmāṇam ǀ aditim ǀ su-pranītim ǀ

daivīm ǀ nāvam ǀ su-aritrām ǀ anāgasam ǀ asravantīm ǀ ā ǀ ruhema ǀ svastaye ǁ

10.063.11   (Mandala. Sukta. Rik)

8.2.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुतः॑ ।

स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः ।

सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥

Samhita Transcription Accented

víśve yajatrā ádhi vocatotáye trā́yadhvam no durévāyā abhihrútaḥ ǀ

satyáyā vo deváhūtyā huvema śṛṇvató devā ávase svastáye ǁ

Samhita Transcription Nonaccented

viśve yajatrā adhi vocatotaye trāyadhvam no durevāyā abhihrutaḥ ǀ

satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye ǁ

Padapatha Devanagari Accented

विश्वे॑ । य॒ज॒त्राः॒ । अधि॑ । वो॒च॒त॒ । ऊ॒तये॑ । त्राय॑ध्वम् । नः॒ । दुः॒ऽएवा॑याः । अ॒भि॒ऽह्रुतः॑ ।

स॒त्यया॑ । वः॒ । दे॒वऽहू॑त्या । हु॒वे॒म॒ । शृ॒ण्व॒तः । दे॒वाः॒ । अव॑से । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

विश्वे । यजत्राः । अधि । वोचत । ऊतये । त्रायध्वम् । नः । दुःऽएवायाः । अभिऽह्रुतः ।

सत्यया । वः । देवऽहूत्या । हुवेम । शृण्वतः । देवाः । अवसे । स्वस्तये ॥

Padapatha Transcription Accented

víśve ǀ yajatrāḥ ǀ ádhi ǀ vocata ǀ ūtáye ǀ trā́yadhvam ǀ naḥ ǀ duḥ-évāyāḥ ǀ abhi-hrútaḥ ǀ

satyáyā ǀ vaḥ ǀ devá-hūtyā ǀ huvema ǀ śṛṇvatáḥ ǀ devāḥ ǀ ávase ǀ svastáye ǁ

Padapatha Transcription Nonaccented

viśve ǀ yajatrāḥ ǀ adhi ǀ vocata ǀ ūtaye ǀ trāyadhvam ǀ naḥ ǀ duḥ-evāyāḥ ǀ abhi-hrutaḥ ǀ

satyayā ǀ vaḥ ǀ deva-hūtyā ǀ huvema ǀ śṛṇvataḥ ǀ devāḥ ǀ avase ǀ svastaye ǁ

10.063.12   (Mandala. Sukta. Rik)

8.2.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपामी॑वा॒मप॒ विश्वा॒मना॑हुति॒मपारा॑तिं दुर्वि॒दत्रा॑मघाय॒तः ।

आ॒रे दे॑वा॒ द्वेषो॑ अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः ।

आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये ॥

Samhita Transcription Accented

ápā́mīvāmápa víśvāmánāhutimápā́rātim durvidátrāmaghāyatáḥ ǀ

āré devā dvéṣo asmádyuyotanorú ṇaḥ śárma yacchatā svastáye ǁ

Samhita Transcription Nonaccented

apāmīvāmapa viśvāmanāhutimapārātim durvidatrāmaghāyataḥ ǀ

āre devā dveṣo asmadyuyotanoru ṇaḥ śarma yacchatā svastaye ǁ

Padapatha Devanagari Accented

अप॑ । अमी॑वाम् । अप॑ । विश्वा॑म् । अना॑हुतिम् । अप॑ । अरा॑तिम् । दुः॒ऽवि॒दत्रा॑म् । अ॒घ॒ऽय॒तः ।

आ॒रे । दे॒वाः॒ । द्वेषः॑ । अ॒स्मत् । यु॒यो॒त॒न॒ । उ॒रु । नः॒ । शर्म॑ । य॒च्छ॒त॒ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

अप । अमीवाम् । अप । विश्वाम् । अनाहुतिम् । अप । अरातिम् । दुःऽविदत्राम् । अघऽयतः ।

आरे । देवाः । द्वेषः । अस्मत् । युयोतन । उरु । नः । शर्म । यच्छत । स्वस्तये ॥

Padapatha Transcription Accented

ápa ǀ ámīvām ǀ ápa ǀ víśvām ǀ ánāhutim ǀ ápa ǀ árātim ǀ duḥ-vidátrām ǀ agha-yatáḥ ǀ

āré ǀ devāḥ ǀ dvéṣaḥ ǀ asmát ǀ yuyotana ǀ urú ǀ naḥ ǀ śárma ǀ yacchata ǀ svastáye ǁ

Padapatha Transcription Nonaccented

apa ǀ amīvām ǀ apa ǀ viśvām ǀ anāhutim ǀ apa ǀ arātim ǀ duḥ-vidatrām ǀ agha-yataḥ ǀ

āre ǀ devāḥ ǀ dveṣaḥ ǀ asmat ǀ yuyotana ǀ uru ǀ naḥ ǀ śarma ǀ yacchata ǀ svastaye ǁ

10.063.13   (Mandala. Sukta. Rik)

8.2.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ ।

यमा॑दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा॑नि दुरि॒ता स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि ।

यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये ॥

Samhita Transcription Accented

áriṣṭaḥ sá márto víśva edhate prá prajā́bhirjāyate dhármaṇaspári ǀ

yámādityāso náyathā sunītíbhiráti víśvāni duritā́ svastáye ǁ

Samhita Transcription Nonaccented

ariṣṭaḥ sa marto viśva edhate pra prajābhirjāyate dharmaṇaspari ǀ

yamādityāso nayathā sunītibhirati viśvāni duritā svastaye ǁ

Padapatha Devanagari Accented

अरि॑ष्टः । सः । मर्तः॑ । विश्वः॑ । ए॒ध॒ते॒ । प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ ।

यम् । आ॒दि॒त्या॒सः॒ । नय॑थ । सु॒नी॒तिऽभिः॑ । अति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

अरिष्टः । सः । मर्तः । विश्वः । एधते । प्र । प्रऽजाभिः । जायते । धर्मणः । परि ।

यम् । आदित्यासः । नयथ । सुनीतिऽभिः । अति । विश्वानि । दुःऽइता । स्वस्तये ॥

Padapatha Transcription Accented

áriṣṭaḥ ǀ sáḥ ǀ mártaḥ ǀ víśvaḥ ǀ edhate ǀ prá ǀ pra-jā́bhiḥ ǀ jāyate ǀ dhármaṇaḥ ǀ pári ǀ

yám ǀ ādityāsaḥ ǀ náyatha ǀ sunītí-bhiḥ ǀ áti ǀ víśvāni ǀ duḥ-itā́ ǀ svastáye ǁ

Padapatha Transcription Nonaccented

ariṣṭaḥ ǀ saḥ ǀ martaḥ ǀ viśvaḥ ǀ edhate ǀ pra ǀ pra-jābhiḥ ǀ jāyate ǀ dharmaṇaḥ ǀ pari ǀ

yam ǀ ādityāsaḥ ǀ nayatha ǀ sunīti-bhiḥ ǀ ati ǀ viśvāni ǀ duḥ-itā ǀ svastaye ǁ

10.063.14   (Mandala. Sukta. Rik)

8.2.05.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं दे॑वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने॑ ।

प्रा॒त॒र्यावा॑णं॒ रथ॑मिंद्र सान॒सिमरि॑ष्यंत॒मा रु॑हेमा स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने ।

प्रातर्यावाणं रथमिंद्र सानसिमरिष्यंतमा रुहेमा स्वस्तये ॥

Samhita Transcription Accented

yám devāsó’vatha vā́jasātau yám śū́rasātā maruto hité dháne ǀ

prātaryā́vāṇam ráthamindra sānasímáriṣyantamā́ ruhemā svastáye ǁ

Samhita Transcription Nonaccented

yam devāso’vatha vājasātau yam śūrasātā maruto hite dhane ǀ

prātaryāvāṇam rathamindra sānasimariṣyantamā ruhemā svastaye ǁ

Padapatha Devanagari Accented

यम् । दे॒वा॒सः॒ । अव॑थ । वाज॑ऽसातौ । यम् । शूर॑ऽसाता । म॒रु॒तः॒ । हि॒ते । धने॑ ।

प्रा॒तः॒ऽयावा॑नम् । रथ॑म् । इ॒न्द्र॒ । सा॒न॒सिम् । अरि॑ष्यन्तम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

यम् । देवासः । अवथ । वाजऽसातौ । यम् । शूरऽसाता । मरुतः । हिते । धने ।

प्रातःऽयावानम् । रथम् । इन्द्र । सानसिम् । अरिष्यन्तम् । आ । रुहेम । स्वस्तये ॥

Padapatha Transcription Accented

yám ǀ devāsaḥ ǀ ávatha ǀ vā́ja-sātau ǀ yám ǀ śū́ra-sātā ǀ marutaḥ ǀ hité ǀ dháne ǀ

prātaḥ-yā́vānam ǀ rátham ǀ indra ǀ sānasím ǀ áriṣyantam ǀ ā́ ǀ ruhema ǀ svastáye ǁ

Padapatha Transcription Nonaccented

yam ǀ devāsaḥ ǀ avatha ǀ vāja-sātau ǀ yam ǀ śūra-sātā ǀ marutaḥ ǀ hite ǀ dhane ǀ

prātaḥ-yāvānam ǀ ratham ǀ indra ǀ sānasim ǀ ariṣyantam ǀ ā ǀ ruhema ǀ svastaye ǁ

10.063.15   (Mandala. Sukta. Rik)

8.2.05.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒स्ति नः॑ प॒थ्या॑सु॒ धन्व॑सु स्व॒स्त्य१॒॑प्सु वृ॒जने॒ स्व॑र्वति ।

स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ॥

Samhita Devanagari Nonaccented

स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति ।

स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥

Samhita Transcription Accented

svastí naḥ pathyā́su dhánvasu svastyápsú vṛjáne svárvati ǀ

svastí naḥ putrakṛthéṣu yóniṣu svastí rāyé maruto dadhātana ǁ

Samhita Transcription Nonaccented

svasti naḥ pathyāsu dhanvasu svastyapsu vṛjane svarvati ǀ

svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātana ǁ

Padapatha Devanagari Accented

स्व॒स्ति । नः॒ । प॒थ्या॑सु । धन्व॑ऽसु । स्व॒स्ति । अ॒प्ऽसु । वृ॒जने॑ । स्वः॑ऽवति ।

स्व॒स्ति । नः॒ । पु॒त्र॒ऽकृ॒थेषु॑ । योनि॑षु । स्व॒स्ति । रा॒ये । म॒रु॒तः॒ । द॒धा॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

स्वस्ति । नः । पथ्यासु । धन्वऽसु । स्वस्ति । अप्ऽसु । वृजने । स्वःऽवति ।

स्वस्ति । नः । पुत्रऽकृथेषु । योनिषु । स्वस्ति । राये । मरुतः । दधातन ॥

Padapatha Transcription Accented

svastí ǀ naḥ ǀ pathyā́su ǀ dhánva-su ǀ svastí ǀ ap-sú ǀ vṛjáne ǀ sváḥ-vati ǀ

svastí ǀ naḥ ǀ putra-kṛthéṣu ǀ yóniṣu ǀ svastí ǀ rāyé ǀ marutaḥ ǀ dadhātana ǁ

Padapatha Transcription Nonaccented

svasti ǀ naḥ ǀ pathyāsu ǀ dhanva-su ǀ svasti ǀ ap-su ǀ vṛjane ǀ svaḥ-vati ǀ

svasti ǀ naḥ ǀ putra-kṛtheṣu ǀ yoniṣu ǀ svasti ǀ rāye ǀ marutaḥ ǀ dadhātana ǁ

10.063.16   (Mandala. Sukta. Rik)

8.2.05.06    (Ashtaka. Adhyaya. Varga. Rik)

10.05.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।

सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥

Samhita Devanagari Nonaccented

स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।

सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥

Samhita Transcription Accented

svastíríddhí prápathe śréṣṭhā rékṇasvatyabhí yā́ vāmáméti ǀ

sā́ no amā́ só áraṇe ní pātu svāveśā́ bhavatu devágopā ǁ

Samhita Transcription Nonaccented

svastiriddhi prapathe śreṣṭhā rekṇasvatyabhi yā vāmameti ǀ

sā no amā so araṇe ni pātu svāveśā bhavatu devagopā ǁ

Padapatha Devanagari Accented

स्व॒स्तिः । इत् । हि । प्रऽप॑थे । श्रेष्ठा॑ । रेक्ण॑स्वती । अ॒भि । या । वा॒मम् । एति॑ ।

सा । नः॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पा॒तु॒ । सु॒ऽआ॒वे॒शा । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥

Padapatha Devanagari Nonaccented

स्वस्तिः । इत् । हि । प्रऽपथे । श्रेष्ठा । रेक्णस्वती । अभि । या । वामम् । एति ।

सा । नः । अमा । सो इति । अरणे । नि । पातु । सुऽआवेशा । भवतु । देवऽगोपा ॥

Padapatha Transcription Accented

svastíḥ ǀ ít ǀ hí ǀ prá-pathe ǀ śréṣṭhā ǀ rékṇasvatī ǀ abhí ǀ yā́ ǀ vāmám ǀ éti ǀ

sā́ ǀ naḥ ǀ amā́ ǀ só íti ǀ áraṇe ǀ ní ǀ pātu ǀ su-āveśā́ ǀ bhavatu ǀ devá-gopā ǁ

Padapatha Transcription Nonaccented

svastiḥ ǀ it ǀ hi ǀ pra-pathe ǀ śreṣṭhā ǀ rekṇasvatī ǀ abhi ǀ yā ǀ vāmam ǀ eti ǀ

sā ǀ naḥ ǀ amā ǀ so iti ǀ araṇe ǀ ni ǀ pātu ǀ su-āveśā ǀ bhavatu ǀ deva-gopā ǁ

10.063.17   (Mandala. Sukta. Rik)

8.2.05.07    (Ashtaka. Adhyaya. Varga. Rik)

10.05.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।

ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥

Samhita Devanagari Nonaccented

एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।

ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥

Samhita Transcription Accented

evā́ platéḥ sūnúravīvṛdhadvo víśva ādityā adite manīṣī́ ǀ

īśānā́so náro ámartyenā́stāvi jáno divyó gáyena ǁ

Samhita Transcription Nonaccented

evā plateḥ sūnuravīvṛdhadvo viśva ādityā adite manīṣī ǀ

īśānāso naro amartyenāstāvi jano divyo gayena ǁ

Padapatha Devanagari Accented

ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।

ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥

Padapatha Devanagari Nonaccented

एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी ।

ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥

Padapatha Transcription Accented

evá ǀ platéḥ ǀ sūnúḥ ǀ avīvṛdhat ǀ vaḥ ǀ víśve ǀ ādityāḥ ǀ adite ǀ manīṣī́ ǀ

īśānā́saḥ ǀ náraḥ ǀ ámartyena ǀ ástāvi ǀ jánaḥ ǀ divyáḥ ǀ gáyena ǁ

Padapatha Transcription Nonaccented

eva ǀ plateḥ ǀ sūnuḥ ǀ avīvṛdhat ǀ vaḥ ǀ viśve ǀ ādityāḥ ǀ adite ǀ manīṣī ǀ

īśānāsaḥ ǀ naraḥ ǀ amartyena ǀ astāvi ǀ janaḥ ǀ divyaḥ ǀ gayena ǁ