SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 64

 

1. Info

To:    viśvedevās
From:   gaya plāta
Metres:   1st set of styles: nicṛjjagatī (1, 4, 5, 9, 10, 13, 15); virāḍjagatī (2, 3, 7, 8, 11); jagatī (6, 14); triṣṭup (12); nicṛttriṣṭup (16); pādanicṛttriṣṭup (17)

2nd set of styles: jagatī (1-11, 13-15); triṣṭubh (12, 16, 17)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.064.01   (Mandala. Sukta. Rik)

8.2.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था दे॒वानां॑ कत॒मस्य॒ याम॑नि सु॒मंतु॒ नाम॑ शृण्व॒तां म॑नामहे ।

को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ॥

Samhita Devanagari Nonaccented

कथा देवानां कतमस्य यामनि सुमंतु नाम शृण्वतां मनामहे ।

को मृळाति कतमो नो मयस्करत्कतम ऊती अभ्या ववर्तति ॥

Samhita Transcription Accented

kathā́ devā́nām katamásya yā́mani sumántu nā́ma śṛṇvatā́m manāmahe ǀ

kó mṛḷāti katamó no máyaskaratkatamá ūtī́ abhyā́ vavartati ǁ

Samhita Transcription Nonaccented

kathā devānām katamasya yāmani sumantu nāma śṛṇvatām manāmahe ǀ

ko mṛḷāti katamo no mayaskaratkatama ūtī abhyā vavartati ǁ

Padapatha Devanagari Accented

क॒था । दे॒वाना॑म् । क॒त॒मस्य॑ । याम॑नि । सु॒ऽमन्तु॑ । नाम॑ । शृ॒ण्व॒ताम् । म॒ना॒म॒हे॒ ।

कः । मृ॒ळा॒ति॒ । क॒त॒मः । नः॒ । मयः॑ । क॒र॒त् । क॒त॒मः । ऊ॒ती । अ॒भि । आ । व॒व॒र्त॒ति॒ ॥

Padapatha Devanagari Nonaccented

कथा । देवानाम् । कतमस्य । यामनि । सुऽमन्तु । नाम । शृण्वताम् । मनामहे ।

कः । मृळाति । कतमः । नः । मयः । करत् । कतमः । ऊती । अभि । आ । ववर्तति ॥

Padapatha Transcription Accented

kathā́ ǀ devā́nām ǀ katamásya ǀ yā́mani ǀ su-mántu ǀ nā́ma ǀ śṛṇvatā́m ǀ manāmahe ǀ

káḥ ǀ mṛḷāti ǀ katamáḥ ǀ naḥ ǀ máyaḥ ǀ karat ǀ katamáḥ ǀ ūtī́ ǀ abhí ǀ ā́ ǀ vavartati ǁ

Padapatha Transcription Nonaccented

kathā ǀ devānām ǀ katamasya ǀ yāmani ǀ su-mantu ǀ nāma ǀ śṛṇvatām ǀ manāmahe ǀ

kaḥ ǀ mṛḷāti ǀ katamaḥ ǀ naḥ ǀ mayaḥ ǀ karat ǀ katamaḥ ǀ ūtī ǀ abhi ǀ ā ǀ vavartati ǁ

10.064.02   (Mandala. Sukta. Rik)

8.2.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्र॒तू॒यंति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेनं॑ति वे॒नाः प॒तयं॒त्या दिशः॑ ।

न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥

Samhita Devanagari Nonaccented

क्रतूयंति क्रतवो हृत्सु धीतयो वेनंति वेनाः पतयंत्या दिशः ।

न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥

Samhita Transcription Accented

kratūyánti krátavo hṛtsú dhītáyo vénanti venā́ḥ patáyantyā́ díśaḥ ǀ

ná marḍitā́ vidyate anyá ebhyo devéṣu me ádhi kā́mā ayaṃsata ǁ

Samhita Transcription Nonaccented

kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayantyā diśaḥ ǀ

na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata ǁ

Padapatha Devanagari Accented

क्र॒तु॒ऽयन्ति॑ । क्रत॑वः । हृ॒त्ऽसु । धी॒तयः॑ । वेन॑न्ति । वे॒नाः । प॒तय॑न्ति । आ । दिशः॑ ।

न । म॒र्डि॒ता । वि॒द्य॒ते॒ । अ॒न्यः । ए॒भ्यः॒ । दे॒वेषु॑ । मे॒ । अधि॑ । कामाः॑ । अ॒यं॒स॒त॒ ॥

Padapatha Devanagari Nonaccented

क्रतुऽयन्ति । क्रतवः । हृत्ऽसु । धीतयः । वेनन्ति । वेनाः । पतयन्ति । आ । दिशः ।

न । मर्डिता । विद्यते । अन्यः । एभ्यः । देवेषु । मे । अधि । कामाः । अयंसत ॥

Padapatha Transcription Accented

kratu-yánti ǀ krátavaḥ ǀ hṛt-sú ǀ dhītáyaḥ ǀ vénanti ǀ venā́ḥ ǀ patáyanti ǀ ā́ ǀ díśaḥ ǀ

ná ǀ marḍitā́ ǀ vidyate ǀ anyáḥ ǀ ebhyaḥ ǀ devéṣu ǀ me ǀ ádhi ǀ kā́māḥ ǀ ayaṃsata ǁ

Padapatha Transcription Nonaccented

kratu-yanti ǀ kratavaḥ ǀ hṛt-su ǀ dhītayaḥ ǀ venanti ǀ venāḥ ǀ patayanti ǀ ā ǀ diśaḥ ǀ

na ǀ marḍitā ǀ vidyate ǀ anyaḥ ǀ ebhyaḥ ǀ deveṣu ǀ me ǀ adhi ǀ kāmāḥ ǀ ayaṃsata ǁ

10.064.03   (Mandala. Sukta. Rik)

8.2.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।

सूर्या॒मासा॑ चं॒द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥

Samhita Devanagari Nonaccented

नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा ।

सूर्यामासा चंद्रमसा यमं दिवि त्रितं वातमुषसमक्तुमश्विना ॥

Samhita Transcription Accented

nárā vā śáṃsam pūṣáṇamágohyamagním devéddhamabhyárcase girā́ ǀ

sū́ryāmā́sā candrámasā yamám diví tritám vā́tamuṣásamaktúmaśvínā ǁ

Samhita Transcription Nonaccented

narā vā śaṃsam pūṣaṇamagohyamagnim deveddhamabhyarcase girā ǀ

sūryāmāsā candramasā yamam divi tritam vātamuṣasamaktumaśvinā ǁ

Padapatha Devanagari Accented

नरा॒शंस॑म् । वा॒ । पू॒षण॑म् । अगो॑ह्यम् । अ॒ग्निम् । दे॒वऽइ॑द्धम् । अ॒भि । अ॒र्च॒से॒ । गि॒रा ।

सूर्या॒मासा॑ । च॒न्द्रम॑सा । य॒मम् । दि॒वि । त्रि॒तम् । वात॑म् । उ॒षस॑म् । अ॒क्तुम् । अ॒श्विना॑ ॥

Padapatha Devanagari Nonaccented

नराशंसम् । वा । पूषणम् । अगोह्यम् । अग्निम् । देवऽइद्धम् । अभि । अर्चसे । गिरा ।

सूर्यामासा । चन्द्रमसा । यमम् । दिवि । त्रितम् । वातम् । उषसम् । अक्तुम् । अश्विना ॥

Padapatha Transcription Accented

nárāśáṃsam ǀ vā ǀ pūṣáṇam ǀ ágohyam ǀ agním ǀ devá-iddham ǀ abhí ǀ arcase ǀ girā́ ǀ

sū́ryāmā́sā ǀ candrámasā ǀ yamám ǀ diví ǀ tritám ǀ vā́tam ǀ uṣásam ǀ aktúm ǀ aśvínā ǁ

Padapatha Transcription Nonaccented

narāśaṃsam ǀ vā ǀ pūṣaṇam ǀ agohyam ǀ agnim ǀ deva-iddham ǀ abhi ǀ arcase ǀ girā ǀ

sūryāmāsā ǀ candramasā ǀ yamam ǀ divi ǀ tritam ǀ vātam ǀ uṣasam ǀ aktum ǀ aśvinā ǁ

10.064.04   (Mandala. Sukta. Rik)

8.2.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभिः॑ ।

अ॒ज एक॑पात्सु॒हवे॑भि॒र्ऋक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥

Samhita Devanagari Nonaccented

कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः ।

अज एकपात्सुहवेभिर्ऋक्वभिरहिः शृणोतु बुध्न्यो हवीमनि ॥

Samhita Transcription Accented

kathā́ kavístuvīrávānkáyā girā́ bṛ́haspátirvāvṛdhate suvṛktíbhiḥ ǀ

ajá ékapātsuhávebhirṛ́kvabhiráhiḥ śṛṇotu budhnyó hávīmani ǁ

Samhita Transcription Nonaccented

kathā kavistuvīravānkayā girā bṛhaspatirvāvṛdhate suvṛktibhiḥ ǀ

aja ekapātsuhavebhirṛkvabhirahiḥ śṛṇotu budhnyo havīmani ǁ

Padapatha Devanagari Accented

क॒था । क॒विः । तु॒वि॒ऽरवा॑न् । कया॑ । गि॒रा । बृह॒स्पतिः॑ । व॒वृ॒ध॒ते॒ । सु॒वृ॒क्तिऽभिः॑ ।

अ॒जः । एक॑ऽपात् । सु॒ऽहवे॑भिः । ऋक्व॑ऽभिः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ॥

Padapatha Devanagari Nonaccented

कथा । कविः । तुविऽरवान् । कया । गिरा । बृहस्पतिः । ववृधते । सुवृक्तिऽभिः ।

अजः । एकऽपात् । सुऽहवेभिः । ऋक्वऽभिः । अहिः । शृणोतु । बुध्न्यः । हवीमनि ॥

Padapatha Transcription Accented

kathā́ ǀ kavíḥ ǀ tuvi-rávān ǀ káyā ǀ girā́ ǀ bṛ́haspátiḥ ǀ vavṛdhate ǀ suvṛktí-bhiḥ ǀ

ajáḥ ǀ éka-pāt ǀ su-hávebhiḥ ǀ ṛ́kva-bhiḥ ǀ áhiḥ ǀ śṛṇotu ǀ budhnyáḥ ǀ hávīmani ǁ

Padapatha Transcription Nonaccented

kathā ǀ kaviḥ ǀ tuvi-ravān ǀ kayā ǀ girā ǀ bṛhaspatiḥ ǀ vavṛdhate ǀ suvṛkti-bhiḥ ǀ

ajaḥ ǀ eka-pāt ǀ su-havebhiḥ ǀ ṛkva-bhiḥ ǀ ahiḥ ǀ śṛṇotu ǀ budhnyaḥ ǀ havīmani ǁ

10.064.05   (Mandala. Sukta. Rik)

8.2.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा॑ना मि॒त्रावरु॒णा वि॑वाससि ।

अतू॑र्तपंथाः पुरु॒रथो॑ अर्य॒मा स॒प्तहो॑ता॒ विषु॑रूपेषु॒ जन्म॑सु ॥

Samhita Devanagari Nonaccented

दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि ।

अतूर्तपंथाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥

Samhita Transcription Accented

dákṣasya vādite jánmani vraté rā́jānā mitrā́váruṇā́ vivāsasi ǀ

átūrtapanthāḥ pururátho aryamā́ saptáhotā víṣurūpeṣu jánmasu ǁ

Samhita Transcription Nonaccented

dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi ǀ

atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu ǁ

Padapatha Devanagari Accented

दक्ष॑स्य । वा॒ । अ॒दि॒ते॒ । जन्म॑नि । व्र॒ते । राजा॑ना । मि॒त्रावरु॑णा । आ । वि॒वा॒स॒सि॒ ।

अतू॑र्तऽपन्थाः । पु॒रु॒ऽरथः॑ । अ॒र्य॒मा । स॒प्तऽहो॑ता । विषु॑ऽरूपेषु । जन्म॑ऽसु ॥

Padapatha Devanagari Nonaccented

दक्षस्य । वा । अदिते । जन्मनि । व्रते । राजाना । मित्रावरुणा । आ । विवाससि ।

अतूर्तऽपन्थाः । पुरुऽरथः । अर्यमा । सप्तऽहोता । विषुऽरूपेषु । जन्मऽसु ॥

Padapatha Transcription Accented

dákṣasya ǀ vā ǀ adite ǀ jánmani ǀ vraté ǀ rā́jānā ǀ mitrā́váruṇā ǀ ā́ ǀ vivāsasi ǀ

átūrta-panthāḥ ǀ puru-ráthaḥ ǀ aryamā́ ǀ saptá-hotā ǀ víṣu-rūpeṣu ǀ jánma-su ǁ

Padapatha Transcription Nonaccented

dakṣasya ǀ vā ǀ adite ǀ janmani ǀ vrate ǀ rājānā ǀ mitrāvaruṇā ǀ ā ǀ vivāsasi ǀ

atūrta-panthāḥ ǀ puru-rathaḥ ǀ aryamā ǀ sapta-hotā ǀ viṣu-rūpeṣu ǀ janma-su ǁ

10.064.06   (Mandala. Sukta. Rik)

8.2.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नो॒ अर्वं॑तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वंतु वा॒जिनो॑ मि॒तद्र॑वः ।

स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥

Samhita Devanagari Nonaccented

ते नो अर्वंतो हवनश्रुतो हवं विश्वे शृण्वंतु वाजिनो मितद्रवः ।

सहस्रसा मेधसाताविव त्मना महो ये धनं समिथेषु जभ्रिरे ॥

Samhita Transcription Accented

té no árvanto havanaśrúto hávam víśve śṛṇvantu vājíno mitádravaḥ ǀ

sahasrasā́ medhásātāviva tmánā mahó yé dhánam samithéṣu jabhriré ǁ

Samhita Transcription Nonaccented

te no arvanto havanaśruto havam viśve śṛṇvantu vājino mitadravaḥ ǀ

sahasrasā medhasātāviva tmanā maho ye dhanam samitheṣu jabhrire ǁ

Padapatha Devanagari Accented

ते । नः॒ । अर्व॑न्तः । ह॒व॒न॒ऽश्रुतः॑ । हव॑म् । विश्वे॑ । शृ॒ण्व॒न्तु॒ । वा॒जिनः॑ । मि॒तऽद्र॑वः ।

स॒ह॒स्र॒ऽसाः । मे॒धसा॑तौऽइव । त्मना॑ । म॒हः । ये । धन॑म् । स॒म्ऽइ॒थेषु॑ । ज॒भ्रि॒रे ॥

Padapatha Devanagari Nonaccented

ते । नः । अर्वन्तः । हवनऽश्रुतः । हवम् । विश्वे । शृण्वन्तु । वाजिनः । मितऽद्रवः ।

सहस्रऽसाः । मेधसातौऽइव । त्मना । महः । ये । धनम् । सम्ऽइथेषु । जभ्रिरे ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ árvantaḥ ǀ havana-śrútaḥ ǀ hávam ǀ víśve ǀ śṛṇvantu ǀ vājínaḥ ǀ mitá-dravaḥ ǀ

sahasra-sā́ḥ ǀ medhásātau-iva ǀ tmánā ǀ maháḥ ǀ yé ǀ dhánam ǀ sam-ithéṣu ǀ jabhriré ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ arvantaḥ ǀ havana-śrutaḥ ǀ havam ǀ viśve ǀ śṛṇvantu ǀ vājinaḥ ǀ mita-dravaḥ ǀ

sahasra-sāḥ ǀ medhasātau-iva ǀ tmanā ǀ mahaḥ ǀ ye ǀ dhanam ǀ sam-itheṣu ǀ jabhrire ǁ

10.064.07   (Mandala. Sukta. Rik)

8.2.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमैः॑ कृणुध्वं स॒ख्याय॑ पू॒षणं॑ ।

ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सचं॑ते स॒चितः॒ सचे॑तसः ॥

Samhita Devanagari Nonaccented

प्र वो वायुं रथयुजं पुरंधिं स्तोमैः कृणुध्वं सख्याय पूषणं ।

ते हि देवस्य सवितुः सवीमनि क्रतुं सचंते सचितः सचेतसः ॥

Samhita Transcription Accented

prá vo vāyúm rathayújam púraṃdhim stómaiḥ kṛṇudhvam sakhyā́ya pūṣáṇam ǀ

té hí devásya savitúḥ sávīmani krátum sácante sacítaḥ sácetasaḥ ǁ

Samhita Transcription Nonaccented

pra vo vāyum rathayujam puraṃdhim stomaiḥ kṛṇudhvam sakhyāya pūṣaṇam ǀ

te hi devasya savituḥ savīmani kratum sacante sacitaḥ sacetasaḥ ǁ

Padapatha Devanagari Accented

प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । पुर॑म्ऽधिम् । स्तोमैः॑ । कृ॒णु॒ध्व॒म् । स॒ख्याय॑ । पू॒षण॑म् ।

ते । हि । दे॒वस्य॑ । स॒वि॒तुः । सवी॑मनि । क्रतु॑म् । सच॑न्ते । स॒ऽचितः॑ । सऽचे॑तसः ॥

Padapatha Devanagari Nonaccented

प्र । वः । वायुम् । रथऽयुजम् । पुरम्ऽधिम् । स्तोमैः । कृणुध्वम् । सख्याय । पूषणम् ।

ते । हि । देवस्य । सवितुः । सवीमनि । क्रतुम् । सचन्ते । सऽचितः । सऽचेतसः ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ vāyúm ǀ ratha-yújam ǀ púram-dhim ǀ stómaiḥ ǀ kṛṇudhvam ǀ sakhyā́ya ǀ pūṣáṇam ǀ

té ǀ hí ǀ devásya ǀ savitúḥ ǀ sávīmani ǀ krátum ǀ sácante ǀ sa-cítaḥ ǀ sá-cetasaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ vāyum ǀ ratha-yujam ǀ puram-dhim ǀ stomaiḥ ǀ kṛṇudhvam ǀ sakhyāya ǀ pūṣaṇam ǀ

te ǀ hi ǀ devasya ǀ savituḥ ǀ savīmani ǀ kratum ǀ sacante ǀ sa-citaḥ ǀ sa-cetasaḥ ǁ

10.064.08   (Mandala. Sukta. Rik)

8.2.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।

कृ॒शानु॒मस्तॄं॑ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥

Samhita Devanagari Nonaccented

त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन्पर्वताँ अग्निमूतये ।

कृशानुमस्तॄंतिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥

Samhita Transcription Accented

tríḥ saptá sasrā́ nadyó mahī́rapó vánaspátīnpárvatām̐ agnímūtáye ǀ

kṛśā́numástṝntiṣyám sadhástha ā́ rudrám rudréṣu rudríyam havāmahe ǁ

Samhita Transcription Nonaccented

triḥ sapta sasrā nadyo mahīrapo vanaspatīnparvatām̐ agnimūtaye ǀ

kṛśānumastṝntiṣyam sadhastha ā rudram rudreṣu rudriyam havāmahe ǁ

Padapatha Devanagari Accented

त्रिः । स॒प्त । स॒स्राः । न॒द्यः॑ । म॒हीः । अ॒पः । वन॒स्पती॑न् । पर्व॑तान् । अ॒ग्निम् । ऊ॒तये॑ ।

कृ॒शानु॑म् । अस्तॄ॑न् । ति॒ष्य॑म् । स॒धऽस्थे॑ । आ । रु॒द्रम् । रु॒द्रेषु॑ । रु॒द्रिय॑म् । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

त्रिः । सप्त । सस्राः । नद्यः । महीः । अपः । वनस्पतीन् । पर्वतान् । अग्निम् । ऊतये ।

कृशानुम् । अस्तॄन् । तिष्यम् । सधऽस्थे । आ । रुद्रम् । रुद्रेषु । रुद्रियम् । हवामहे ॥

Padapatha Transcription Accented

tríḥ ǀ saptá ǀ sasrā́ḥ ǀ nadyáḥ ǀ mahī́ḥ ǀ apáḥ ǀ vánaspátīn ǀ párvatān ǀ agním ǀ ūtáye ǀ

kṛśā́num ǀ ástṝn ǀ tiṣyám ǀ sadhá-sthe ǀ ā́ ǀ rudrám ǀ rudréṣu ǀ rudríyam ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

triḥ ǀ sapta ǀ sasrāḥ ǀ nadyaḥ ǀ mahīḥ ǀ apaḥ ǀ vanaspatīn ǀ parvatān ǀ agnim ǀ ūtaye ǀ

kṛśānum ǀ astṝn ǀ tiṣyam ǀ sadha-sthe ǀ ā ǀ rudram ǀ rudreṣu ǀ rudriyam ǀ havāmahe ǁ

10.064.09   (Mandala. Sukta. Rik)

8.2.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर॑स्वती स॒रयुः॒ सिंधु॑रू॒र्मिभि॑र्म॒हो म॒हीरव॒सा यं॑तु॒ वक्ष॑णीः ।

दे॒वीरापो॑ मा॒तरः॑ सूदयि॒त्न्वो॑ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ॥

Samhita Devanagari Nonaccented

सरस्वती सरयुः सिंधुरूर्मिभिर्महो महीरवसा यंतु वक्षणीः ।

देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत ॥

Samhita Transcription Accented

sárasvatī saráyuḥ síndhurūrmíbhirmahó mahī́rávasā́ yantu vákṣaṇīḥ ǀ

devī́rā́po mātáraḥ sūdayitnvó ghṛtávatpáyo mádhumanno arcata ǁ

Samhita Transcription Nonaccented

sarasvatī sarayuḥ sindhurūrmibhirmaho mahīravasā yantu vakṣaṇīḥ ǀ

devīrāpo mātaraḥ sūdayitnvo ghṛtavatpayo madhumanno arcata ǁ

Padapatha Devanagari Accented

सर॑स्वती । स॒रयुः॑ । सिन्धुः॑ । ऊ॒र्मिऽभिः॑ । म॒हः । म॒हीः । अव॑सा । आ । य॒न्तु॒ । वक्ष॑णीः ।

दे॒वीः । आपः॑ । मा॒तरः॑ । सू॒द॒यि॒त्न्वः॑ । घृ॒तऽव॑त् । पयः॑ । मधु॑ऽमत् । नः॒ । अ॒र्च॒त॒ ॥

Padapatha Devanagari Nonaccented

सरस्वती । सरयुः । सिन्धुः । ऊर्मिऽभिः । महः । महीः । अवसा । आ । यन्तु । वक्षणीः ।

देवीः । आपः । मातरः । सूदयित्न्वः । घृतऽवत् । पयः । मधुऽमत् । नः । अर्चत ॥

Padapatha Transcription Accented

sárasvatī ǀ saráyuḥ ǀ síndhuḥ ǀ ūrmí-bhiḥ ǀ maháḥ ǀ mahī́ḥ ǀ ávasā ǀ ā́ ǀ yantu ǀ vákṣaṇīḥ ǀ

devī́ḥ ǀ ā́paḥ ǀ mātáraḥ ǀ sūdayitnváḥ ǀ ghṛtá-vat ǀ páyaḥ ǀ mádhu-mat ǀ naḥ ǀ arcata ǁ

Padapatha Transcription Nonaccented

sarasvatī ǀ sarayuḥ ǀ sindhuḥ ǀ ūrmi-bhiḥ ǀ mahaḥ ǀ mahīḥ ǀ avasā ǀ ā ǀ yantu ǀ vakṣaṇīḥ ǀ

devīḥ ǀ āpaḥ ǀ mātaraḥ ǀ sūdayitnvaḥ ǀ ghṛta-vat ǀ payaḥ ǀ madhu-mat ǀ naḥ ǀ arcata ǁ

10.064.10   (Mandala. Sukta. Rik)

8.2.07.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।

ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥

Samhita Devanagari Nonaccented

उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिः पिता वचः ।

ऋभुक्षा वाजो रथस्पतिर्भगो रण्वः शंसः शशमानस्य पातु नः ॥

Samhita Transcription Accented

utá mātā́ bṛhaddivā́ śṛṇotu nastváṣṭā devébhirjánibhiḥ pitā́ vácaḥ ǀ

ṛbhukṣā́ vā́jo ráthaspátirbhágo raṇváḥ śáṃsaḥ śaśamānásya pātu naḥ ǁ

Samhita Transcription Nonaccented

uta mātā bṛhaddivā śṛṇotu nastvaṣṭā devebhirjanibhiḥ pitā vacaḥ ǀ

ṛbhukṣā vājo rathaspatirbhago raṇvaḥ śaṃsaḥ śaśamānasya pātu naḥ ǁ

Padapatha Devanagari Accented

उ॒त । मा॒ता । बृ॒ह॒त्ऽदि॒वा । शृ॒णो॒तु॒ । नः॒ । त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । पि॒ता । वचः॑ ।

ऋ॒भु॒क्षाः । वाजः॑ । रथः॒पतिः॑ । भगः॑ । र॒ण्वः । शंसः॑ । श॒श॒मा॒नस्य॑ । पा॒तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

उत । माता । बृहत्ऽदिवा । शृणोतु । नः । त्वष्टा । देवेभिः । जनिऽभिः । पिता । वचः ।

ऋभुक्षाः । वाजः । रथःपतिः । भगः । रण्वः । शंसः । शशमानस्य । पातु । नः ॥

Padapatha Transcription Accented

utá ǀ mātā́ ǀ bṛhat-divā́ ǀ śṛṇotu ǀ naḥ ǀ tváṣṭā ǀ devébhiḥ ǀ jáni-bhiḥ ǀ pitā́ ǀ vácaḥ ǀ

ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ ráthaḥpátiḥ ǀ bhágaḥ ǀ raṇváḥ ǀ śáṃsaḥ ǀ śaśamānásya ǀ pātu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ mātā ǀ bṛhat-divā ǀ śṛṇotu ǀ naḥ ǀ tvaṣṭā ǀ devebhiḥ ǀ jani-bhiḥ ǀ pitā ǀ vacaḥ ǀ

ṛbhukṣāḥ ǀ vājaḥ ǀ rathaḥpatiḥ ǀ bhagaḥ ǀ raṇvaḥ ǀ śaṃsaḥ ǀ śaśamānasya ǀ pātu ǀ naḥ ǁ

10.064.11   (Mandala. Sukta. Rik)

8.2.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः ।

गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥

Samhita Devanagari Nonaccented

रण्वः संदृष्टौ पितुमाँ इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः ।

गोभिः ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि ॥

Samhita Transcription Accented

raṇváḥ sáṃdṛṣṭau pitumā́m̐ iva kṣáyo bhadrā́ rudrā́ṇām marútāmúpastutiḥ ǀ

góbhiḥ ṣyāma yaśáso jáneṣvā́ sádā devāsa íḷayā sacemahi ǁ

Samhita Transcription Nonaccented

raṇvaḥ saṃdṛṣṭau pitumām̐ iva kṣayo bhadrā rudrāṇām marutāmupastutiḥ ǀ

gobhiḥ ṣyāma yaśaso janeṣvā sadā devāsa iḷayā sacemahi ǁ

Padapatha Devanagari Accented

र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः ।

गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

रण्वः । सम्ऽदृष्टौ । पितुमान्ऽइव । क्षयः । भद्रा । रुद्राणाम् । मरुताम् । उपऽस्तुतिः ।

गोभिः । स्याम । यशसः । जनेषु । आ । सदा । देवासः । इळया । सचेमहि ॥

Padapatha Transcription Accented

raṇváḥ ǀ sám-dṛṣṭau ǀ pitumā́n-iva ǀ kṣáyaḥ ǀ bhadrā́ ǀ rudrā́ṇām ǀ marútām ǀ úpa-stutiḥ ǀ

góbhiḥ ǀ syāma ǀ yaśásaḥ ǀ jáneṣu ǀ ā́ ǀ sádā ǀ devāsaḥ ǀ íḷayā ǀ sacemahi ǁ

Padapatha Transcription Nonaccented

raṇvaḥ ǀ sam-dṛṣṭau ǀ pitumān-iva ǀ kṣayaḥ ǀ bhadrā ǀ rudrāṇām ǀ marutām ǀ upa-stutiḥ ǀ

gobhiḥ ǀ syāma ǀ yaśasaḥ ǀ janeṣu ǀ ā ǀ sadā ǀ devāsaḥ ǀ iḷayā ǀ sacemahi ǁ

10.064.12   (Mandala. Sukta. Rik)

8.2.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यां मे॒ धियं॒ मरु॑त॒ इंद्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यं ।

तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥

Samhita Devanagari Nonaccented

यां मे धियं मरुत इंद्र देवा अददात वरुण मित्र यूयं ।

तां पीपयत पयसेव धेनुं कुविद्गिरो अधि रथे वहाथ ॥

Samhita Transcription Accented

yā́m me dhíyam máruta índra dévā ádadāta varuṇa mitra yūyám ǀ

tā́m pīpayata páyaseva dhenúm kuvídgíro ádhi ráthe váhātha ǁ

Samhita Transcription Nonaccented

yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam ǀ

tām pīpayata payaseva dhenum kuvidgiro adhi rathe vahātha ǁ

Padapatha Devanagari Accented

यम् । मे॒ । धिय॑म् । मरु॑तः । इन्द्र॑ । देवाः॑ । अद॑दात । व॒रु॒ण॒ । मि॒त्र॒ । यू॒यम् ।

ताम् । पी॒प॒य॒त॒ । पय॑साऽइव । धे॒नुम् । कु॒वित् । गिरः॑ । अधि॑ । रथे॑ । वहा॑थ ॥

Padapatha Devanagari Nonaccented

यम् । मे । धियम् । मरुतः । इन्द्र । देवाः । अददात । वरुण । मित्र । यूयम् ।

ताम् । पीपयत । पयसाऽइव । धेनुम् । कुवित् । गिरः । अधि । रथे । वहाथ ॥

Padapatha Transcription Accented

yám ǀ me ǀ dhíyam ǀ márutaḥ ǀ índra ǀ dévāḥ ǀ ádadāta ǀ varuṇa ǀ mitra ǀ yūyám ǀ

tā́m ǀ pīpayata ǀ páyasā-iva ǀ dhenúm ǀ kuvít ǀ gíraḥ ǀ ádhi ǀ ráthe ǀ váhātha ǁ

Padapatha Transcription Nonaccented

yam ǀ me ǀ dhiyam ǀ marutaḥ ǀ indra ǀ devāḥ ǀ adadāta ǀ varuṇa ǀ mitra ǀ yūyam ǀ

tām ǀ pīpayata ǀ payasā-iva ǀ dhenum ǀ kuvit ǀ giraḥ ǀ adhi ǀ rathe ǀ vahātha ǁ

10.064.13   (Mandala. Sukta. Rik)

8.2.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒विदं॒ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।

नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥

Samhita Devanagari Nonaccented

कुविदंग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ ।

नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः ॥

Samhita Transcription Accented

kuvídaṅgá práti yáthā cidasyá naḥ sajātyásya maruto búbodhatha ǀ

nā́bhā yátra prathamám saṃnásāmahe tátra jāmitvámáditirdadhātu naḥ ǁ

Samhita Transcription Nonaccented

kuvidaṅga prati yathā cidasya naḥ sajātyasya maruto bubodhatha ǀ

nābhā yatra prathamam saṃnasāmahe tatra jāmitvamaditirdadhātu naḥ ǁ

Padapatha Devanagari Accented

कु॒वित् । अ॒ङ्ग । प्रति॑ । यथा॑ । चि॒त् । अ॒स्य । नः॒ । स॒ऽजा॒त्य॑स्य । म॒रु॒तः॒ । बुबो॑धथ ।

नाभा॑ । यत्र॑ । प्र॒थ॒मम् । स॒म्ऽनसा॑महे । तत्र॑ । जा॒मि॒ऽत्वम् । अदि॑तिः । द॒धा॒तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

कुवित् । अङ्ग । प्रति । यथा । चित् । अस्य । नः । सऽजात्यस्य । मरुतः । बुबोधथ ।

नाभा । यत्र । प्रथमम् । सम्ऽनसामहे । तत्र । जामिऽत्वम् । अदितिः । दधातु । नः ॥

Padapatha Transcription Accented

kuvít ǀ aṅgá ǀ práti ǀ yáthā ǀ cit ǀ asyá ǀ naḥ ǀ sa-jātyásya ǀ marutaḥ ǀ búbodhatha ǀ

nā́bhā ǀ yátra ǀ prathamám ǀ sam-násāmahe ǀ tátra ǀ jāmi-tvám ǀ áditiḥ ǀ dadhātu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

kuvit ǀ aṅga ǀ prati ǀ yathā ǀ cit ǀ asya ǀ naḥ ǀ sa-jātyasya ǀ marutaḥ ǀ bubodhatha ǀ

nābhā ǀ yatra ǀ prathamam ǀ sam-nasāmahe ǀ tatra ǀ jāmi-tvam ǀ aditiḥ ǀ dadhātu ǀ naḥ ǁ

10.064.14   (Mandala. Sukta. Rik)

8.2.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वांजन्म॑ना य॒ज्ञिये॑ इ॒तः ।

उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिंचतः ॥

Samhita Devanagari Nonaccented

ते हि द्यावापृथिवी मातरा मही देवी देवांजन्मना यज्ञिये इतः ।

उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिंचतः ॥

Samhita Transcription Accented

té hí dyā́vāpṛthivī́ mātárā mahī́ devī́ devā́ñjánmanā yajñíye itáḥ ǀ

ubhé bibhṛta ubháyam bhárīmabhiḥ purū́ rétāṃsi pitṛ́bhiśca siñcataḥ ǁ

Samhita Transcription Nonaccented

te hi dyāvāpṛthivī mātarā mahī devī devāñjanmanā yajñiye itaḥ ǀ

ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiśca siñcataḥ ǁ

Padapatha Devanagari Accented

ते । हि । द्यावा॑पृथि॒वी इति॑ । मा॒तरा॑ । म॒ही इति॑ । दे॒वी इति॑ । दे॒वान् । जन्म॑ना । य॒ज्ञिये॒ इति॑ । इ॒तः ।

उ॒भे इति॑ । बि॒भृ॒तः॒ । उ॒भय॑म् । भरी॑मऽभिः । पु॒रु । रेतां॑सि । पि॒तृऽभिः॑ । च॒ । सि॒ञ्च॒तः॒ ॥

Padapatha Devanagari Nonaccented

ते । हि । द्यावापृथिवी इति । मातरा । मही इति । देवी इति । देवान् । जन्मना । यज्ञिये इति । इतः ।

उभे इति । बिभृतः । उभयम् । भरीमऽभिः । पुरु । रेतांसि । पितृऽभिः । च । सिञ्चतः ॥

Padapatha Transcription Accented

té ǀ hí ǀ dyā́vāpṛthivī́ íti ǀ mātárā ǀ mahī́ íti ǀ devī́ íti ǀ devā́n ǀ jánmanā ǀ yajñíye íti ǀ itáḥ ǀ

ubhé íti ǀ bibhṛtaḥ ǀ ubháyam ǀ bhárīma-bhiḥ ǀ purú ǀ rétāṃsi ǀ pitṛ́-bhiḥ ǀ ca ǀ siñcataḥ ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ dyāvāpṛthivī iti ǀ mātarā ǀ mahī iti ǀ devī iti ǀ devān ǀ janmanā ǀ yajñiye iti ǀ itaḥ ǀ

ubhe iti ǀ bibhṛtaḥ ǀ ubhayam ǀ bharīma-bhiḥ ǀ puru ǀ retāṃsi ǀ pitṛ-bhiḥ ǀ ca ǀ siñcataḥ ǁ

10.064.15   (Mandala. Sukta. Rik)

8.2.08.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी॑यसी ।

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदवी॑वशंत म॒तिभि॑र्मनी॒षिणः॑ ॥

Samhita Devanagari Nonaccented

वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः पनीयसी ।

ग्रावा यत्र मधुषुदुच्यते बृहदवीवशंत मतिभिर्मनीषिणः ॥

Samhita Transcription Accented

ví ṣā́ hótrā víśvamaśnoti vā́ryam bṛ́haspátirarámatiḥ pánīyasī ǀ

grā́vā yátra madhuṣúducyáte bṛhádávīvaśanta matíbhirmanīṣíṇaḥ ǁ

Samhita Transcription Nonaccented

vi ṣā hotrā viśvamaśnoti vāryam bṛhaspatiraramatiḥ panīyasī ǀ

grāvā yatra madhuṣuducyate bṛhadavīvaśanta matibhirmanīṣiṇaḥ ǁ

Padapatha Devanagari Accented

वि । सा । होत्रा॑ । विश्व॑म् । अ॒श्नो॒ति॒ । वार्य॑म् । बृह॒स्पतिः॑ । अ॒रम॑तिः । पनी॑यसी ।

ग्रावा॑ । यत्र॑ । म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । अवी॑वशन्त । म॒तिऽभिः॑ । म॒नी॒षिणः॑ ॥

Padapatha Devanagari Nonaccented

वि । सा । होत्रा । विश्वम् । अश्नोति । वार्यम् । बृहस्पतिः । अरमतिः । पनीयसी ।

ग्रावा । यत्र । मधुऽसुत् । उच्यते । बृहत् । अवीवशन्त । मतिऽभिः । मनीषिणः ॥

Padapatha Transcription Accented

ví ǀ sā́ ǀ hótrā ǀ víśvam ǀ aśnoti ǀ vā́ryam ǀ bṛ́haspátiḥ ǀ arámatiḥ ǀ pánīyasī ǀ

grā́vā ǀ yátra ǀ madhu-sút ǀ ucyáte ǀ bṛhát ǀ ávīvaśanta ǀ matí-bhiḥ ǀ manīṣíṇaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ sā ǀ hotrā ǀ viśvam ǀ aśnoti ǀ vāryam ǀ bṛhaspatiḥ ǀ aramatiḥ ǀ panīyasī ǀ

grāvā ǀ yatra ǀ madhu-sut ǀ ucyate ǀ bṛhat ǀ avīvaśanta ǀ mati-bhiḥ ǀ manīṣiṇaḥ ǁ

10.064.16   (Mandala. Sukta. Rik)

8.2.08.06    (Ashtaka. Adhyaya. Varga. Rik)

10.05.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।

उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥

Samhita Devanagari Nonaccented

एवा कविस्तुवीरवाँ ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः ।

उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म ॥

Samhita Transcription Accented

evā́ kavístuvīrávām̐ ṛtajñā́ draviṇasyúrdráviṇasaścakānáḥ ǀ

ukthébhirátra matíbhiśca vípró’pīpayadgáyo divyā́ni jánma ǁ

Samhita Transcription Nonaccented

evā kavistuvīravām̐ ṛtajñā draviṇasyurdraviṇasaścakānaḥ ǀ

ukthebhiratra matibhiśca vipro’pīpayadgayo divyāni janma ǁ

Padapatha Devanagari Accented

ए॒व । क॒विः । तु॒वि॒ऽरवा॑न् । ऋ॒त॒ऽज्ञाः । द्र॒वि॒ण॒स्युः । द्रवि॑णसः । च॒का॒नः ।

उ॒क्थेभिः॑ । अत्र॑ । म॒तिऽभिः॑ । च॒ । विप्रः॑ । अपी॑पयत् । गयः॑ । दि॒व्यानि॑ । जन्म॑ ॥

Padapatha Devanagari Nonaccented

एव । कविः । तुविऽरवान् । ऋतऽज्ञाः । द्रविणस्युः । द्रविणसः । चकानः ।

उक्थेभिः । अत्र । मतिऽभिः । च । विप्रः । अपीपयत् । गयः । दिव्यानि । जन्म ॥

Padapatha Transcription Accented

evá ǀ kavíḥ ǀ tuvi-rávān ǀ ṛta-jñā́ḥ ǀ draviṇasyúḥ ǀ dráviṇasaḥ ǀ cakānáḥ ǀ

ukthébhiḥ ǀ átra ǀ matí-bhiḥ ǀ ca ǀ vípraḥ ǀ ápīpayat ǀ gáyaḥ ǀ divyā́ni ǀ jánma ǁ

Padapatha Transcription Nonaccented

eva ǀ kaviḥ ǀ tuvi-ravān ǀ ṛta-jñāḥ ǀ draviṇasyuḥ ǀ draviṇasaḥ ǀ cakānaḥ ǀ

ukthebhiḥ ǀ atra ǀ mati-bhiḥ ǀ ca ǀ vipraḥ ǀ apīpayat ǀ gayaḥ ǀ divyāni ǀ janma ǁ

10.064.17   (Mandala. Sukta. Rik)

8.2.08.07    (Ashtaka. Adhyaya. Varga. Rik)

10.05.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।

ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥

Samhita Devanagari Nonaccented

एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।

ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥

Samhita Transcription Accented

evā́ platéḥ sūnúravīvṛdhadvo víśva ādityā adite manīṣī́ ǀ

īśānā́so náro ámartyenā́stāvi jáno divyó gáyena ǁ

Samhita Transcription Nonaccented

evā plateḥ sūnuravīvṛdhadvo viśva ādityā adite manīṣī ǀ

īśānāso naro amartyenāstāvi jano divyo gayena ǁ

Padapatha Devanagari Accented

ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।

ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥

Padapatha Devanagari Nonaccented

एव । प्लतेः । सूनुः । अवीवृधत् । वः । विश्वे । आदित्याः । अदिते । मनीषी ।

ईशानासः । नरः । अमर्त्येन । अस्तावि । जनः । दिव्यः । गयेन ॥

Padapatha Transcription Accented

evá ǀ platéḥ ǀ sūnúḥ ǀ avīvṛdhat ǀ vaḥ ǀ víśve ǀ ādityāḥ ǀ adite ǀ manīṣī́ ǀ

īśānā́saḥ ǀ náraḥ ǀ ámartyena ǀ ástāvi ǀ jánaḥ ǀ divyáḥ ǀ gáyena ǁ

Padapatha Transcription Nonaccented

eva ǀ plateḥ ǀ sūnuḥ ǀ avīvṛdhat ǀ vaḥ ǀ viśve ǀ ādityāḥ ǀ adite ǀ manīṣī ǀ

īśānāsaḥ ǀ naraḥ ǀ amartyena ǀ astāvi ǀ janaḥ ǀ divyaḥ ǀ gayena ǁ