SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 65

 

1. Info

To:    viśvedevās
From:   vasukarṇa vāsukra
Metres:   1st set of styles: nicṛjjagatī (1, 4, 6, 10, 12, 13); virāḍjagatī (3, 7, 9); jagatī (5, 8, 11); pādanicṛjjgatī (2); triṣṭup (14); virāṭtrisṭup (15)

2nd set of styles: jagatī (1-14); triṣṭubh (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.065.01   (Mandala. Sukta. Rik)

8.2.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निरिंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः ।

आ॒दि॒त्या विष्णु॑र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो॑ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

अग्निरिंद्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः ।

आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

agníríndro váruṇo mitró aryamā́ vāyúḥ pūṣā́ sárasvatī sajóṣasaḥ ǀ

ādityā́ víṣṇurmarútaḥ svárbṛhátsómo rudró áditirbráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

agnirindro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ ǀ

ādityā viṣṇurmarutaḥ svarbṛhatsomo rudro aditirbrahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । वा॒युः । पू॒षा । सर॑स्वती । स॒ऽजोष॑सः ।

आ॒दि॒त्याः । विष्णुः॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् । सोमः॑ । रु॒द्रः । अदि॑तिः । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । इन्द्रः । वरुणः । मित्रः । अर्यमा । वायुः । पूषा । सरस्वती । सऽजोषसः ।

आदित्याः । विष्णुः । मरुतः । स्वः । बृहत् । सोमः । रुद्रः । अदितिः । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

agníḥ ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ vāyúḥ ǀ pūṣā́ ǀ sárasvatī ǀ sa-jóṣasaḥ ǀ

ādityā́ḥ ǀ víṣṇuḥ ǀ marútaḥ ǀ sváḥ ǀ bṛhát ǀ sómaḥ ǀ rudráḥ ǀ áditiḥ ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ vāyuḥ ǀ pūṣā ǀ sarasvatī ǀ sa-joṣasaḥ ǀ

ādityāḥ ǀ viṣṇuḥ ǀ marutaḥ ǀ svaḥ ǀ bṛhat ǀ somaḥ ǀ rudraḥ ǀ aditiḥ ǀ brahmaṇaḥ ǀ patiḥ ǁ

10.065.02   (Mandala. Sukta. Rik)

8.2.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इं॒द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒३॒॑ समो॑कसा ।

अं॒तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ॥

Samhita Devanagari Nonaccented

इंद्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा ।

अंतरिक्षं मह्या पप्रुरोजसा सोमो घृतश्रीर्महिमानमीरयन् ॥

Samhita Transcription Accented

indrāgnī́ vṛtrahátyeṣu sátpatī mithó hinvānā́ tanvā́ sámokasā ǀ

antárikṣam máhyā́ paprurójasā sómo ghṛtaśrī́rmahimā́namīráyan ǁ

Samhita Transcription Nonaccented

indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā ǀ

antarikṣam mahyā paprurojasā somo ghṛtaśrīrmahimānamīrayan ǁ

Padapatha Devanagari Accented

इ॒न्द्रा॒ग्नी इति॑ । वृ॒त्र॒ऽहत्ये॑षु । सत्प॑ती॒ इति॒ सत्ऽप॑ती । मि॒थः । हि॒न्वा॒ना । त॒न्वा॑ । सम्ऽओ॑कसा ।

अ॒न्तरि॑क्षम् । महि॑ । आ । प॒प्रुः॒ । ओज॑सा । सोमः॑ । घृ॒त॒ऽश्रीः । म॒हि॒मान॑म् । ई॒रय॑न् ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । वृत्रऽहत्येषु । सत्पती इति सत्ऽपती । मिथः । हिन्वाना । तन्वा । सम्ऽओकसा ।

अन्तरिक्षम् । महि । आ । पप्रुः । ओजसा । सोमः । घृतऽश्रीः । महिमानम् । ईरयन् ॥

Padapatha Transcription Accented

indrāgnī́ íti ǀ vṛtra-hátyeṣu ǀ sátpatī íti sát-patī ǀ mitháḥ ǀ hinvānā́ ǀ tanvā́ ǀ sám-okasā ǀ

antárikṣam ǀ máhi ǀ ā́ ǀ papruḥ ǀ ójasā ǀ sómaḥ ǀ ghṛta-śrī́ḥ ǀ mahimā́nam ǀ īráyan ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ vṛtra-hatyeṣu ǀ satpatī iti sat-patī ǀ mithaḥ ǀ hinvānā ǀ tanvā ǀ sam-okasā ǀ

antarikṣam ǀ mahi ǀ ā ǀ papruḥ ǀ ojasā ǀ somaḥ ǀ ghṛta-śrīḥ ǀ mahimānam ǀ īrayan ǁ

10.065.03   (Mandala. Sukta. Rik)

8.2.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय॑र्म्यृत॒ज्ञा ऋ॑ता॒वृधां॑ ।

ये अ॑प्स॒वम॑र्ण॒वं चि॒त्ररा॑धस॒स्ते नो॑ रासंतां म॒हये॑ सुमि॒त्र्याः ॥

Samhita Devanagari Nonaccented

तेषां हि मह्ना महतामनर्वणां स्तोमाँ इयर्म्यृतज्ञा ऋतावृधां ।

ये अप्सवमर्णवं चित्रराधसस्ते नो रासंतां महये सुमित्र्याः ॥

Samhita Transcription Accented

téṣām hí mahnā́ mahatā́manarváṇām stómām̐ íyarmyṛtajñā́ ṛtāvṛ́dhām ǀ

yé apsavámarṇavám citrárādhasasté no rāsantām maháye sumitryā́ḥ ǁ

Samhita Transcription Nonaccented

teṣām hi mahnā mahatāmanarvaṇām stomām̐ iyarmyṛtajñā ṛtāvṛdhām ǀ

ye apsavamarṇavam citrarādhasaste no rāsantām mahaye sumitryāḥ ǁ

Padapatha Devanagari Accented

तेषा॑म् । हि । म॒ह्ना । म॒ह॒ताम् । अ॒न॒र्वणा॑म् । स्तोमा॑न् । इय॑र्मि । ऋ॒त॒ऽज्ञाः । ऋ॒त॒ऽवृधा॑म् ।

ये । अ॒प्स॒वम् । अ॒र्ण॒वम् । चि॒त्रऽरा॑धसः । ते । नः॒ । रा॒स॒न्ता॒म् । म॒हये॑ । सु॒ऽमि॒त्र्याः ॥

Padapatha Devanagari Nonaccented

तेषाम् । हि । मह्ना । महताम् । अनर्वणाम् । स्तोमान् । इयर्मि । ऋतऽज्ञाः । ऋतऽवृधाम् ।

ये । अप्सवम् । अर्णवम् । चित्रऽराधसः । ते । नः । रासन्ताम् । महये । सुऽमित्र्याः ॥

Padapatha Transcription Accented

téṣām ǀ hí ǀ mahnā́ ǀ mahatā́m ǀ anarváṇām ǀ stómān ǀ íyarmi ǀ ṛta-jñā́ḥ ǀ ṛta-vṛ́dhām ǀ

yé ǀ apsavám ǀ arṇavám ǀ citrá-rādhasaḥ ǀ té ǀ naḥ ǀ rāsantām ǀ maháye ǀ su-mitryā́ḥ ǁ

Padapatha Transcription Nonaccented

teṣām ǀ hi ǀ mahnā ǀ mahatām ǀ anarvaṇām ǀ stomān ǀ iyarmi ǀ ṛta-jñāḥ ǀ ṛta-vṛdhām ǀ

ye ǀ apsavam ǀ arṇavam ǀ citra-rādhasaḥ ǀ te ǀ naḥ ǀ rāsantām ǀ mahaye ǀ su-mitryāḥ ǁ

10.065.04   (Mandala. Sukta. Rik)

8.2.09.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व॑र्णरमं॒तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्कं॑भु॒रोज॑सा ।

पृ॒क्षा इ॑व म॒हयं॑तः सुरा॒तयो॑ दे॒वाः स्त॑वंते॒ मनु॑षाय सू॒रयः॑ ॥

Samhita Devanagari Nonaccented

स्वर्णरमंतरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कंभुरोजसा ।

पृक्षा इव महयंतः सुरातयो देवाः स्तवंते मनुषाय सूरयः ॥

Samhita Transcription Accented

svárṇaramantárikṣāṇi rocanā́ dyā́vābhū́mī pṛthivī́m skambhurójasā ǀ

pṛkṣā́ iva maháyantaḥ surātáyo devā́ḥ stavante mánuṣāya sūráyaḥ ǁ

Samhita Transcription Nonaccented

svarṇaramantarikṣāṇi rocanā dyāvābhūmī pṛthivīm skambhurojasā ǀ

pṛkṣā iva mahayantaḥ surātayo devāḥ stavante manuṣāya sūrayaḥ ǁ

Padapatha Devanagari Accented

स्वः॑ऽनरम् । अ॒न्तरि॑क्षाणि । रो॒च॒ना । द्यावा॒भूमी॒ इति॑ । पृ॒थि॒वीम् । स्क॒म्भुः॒ । ओज॑सा ।

पृ॒क्षाःऽइ॑व । म॒हय॑न्तः । सु॒ऽरा॒तयः॑ । दे॒वाः । स्त॒व॒न्ते॒ । मनु॑षाय । सू॒रयः॑ ॥

Padapatha Devanagari Nonaccented

स्वःऽनरम् । अन्तरिक्षाणि । रोचना । द्यावाभूमी इति । पृथिवीम् । स्कम्भुः । ओजसा ।

पृक्षाःऽइव । महयन्तः । सुऽरातयः । देवाः । स्तवन्ते । मनुषाय । सूरयः ॥

Padapatha Transcription Accented

sváḥ-naram ǀ antárikṣāṇi ǀ rocanā́ ǀ dyā́vābhū́mī íti ǀ pṛthivī́m ǀ skambhuḥ ǀ ójasā ǀ

pṛkṣā́ḥ-iva ǀ maháyantaḥ ǀ su-rātáyaḥ ǀ devā́ḥ ǀ stavante ǀ mánuṣāya ǀ sūráyaḥ ǁ

Padapatha Transcription Nonaccented

svaḥ-naram ǀ antarikṣāṇi ǀ rocanā ǀ dyāvābhūmī iti ǀ pṛthivīm ǀ skambhuḥ ǀ ojasā ǀ

pṛkṣāḥ-iva ǀ mahayantaḥ ǀ su-rātayaḥ ǀ devāḥ ǀ stavante ǀ manuṣāya ǀ sūrayaḥ ǁ

10.065.05   (Mandala. Sukta. Rik)

8.2.09.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः ।

ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥

Samhita Devanagari Nonaccented

मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः ।

ययोर्धाम धर्मणा रोचते बृहद्ययोरुभे रोदसी नाधसी वृतौ ॥

Samhita Transcription Accented

mitrā́ya śikṣa váruṇāya dāśúṣe yā́ samrā́jā mánasā ná prayúcchataḥ ǀ

yáyordhā́ma dhármaṇā rócate bṛhádyáyorubhé ródasī nā́dhasī vṛ́tau ǁ

Samhita Transcription Nonaccented

mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na prayucchataḥ ǀ

yayordhāma dharmaṇā rocate bṛhadyayorubhe rodasī nādhasī vṛtau ǁ

Padapatha Devanagari Accented

मि॒त्राय॑ । शि॒क्ष॒ । वरु॑णाय । दा॒शुषे॑ । या । स॒म्ऽराजा॑ । मन॑सा । न । प्र॒ऽयुच्छ॑तः ।

ययोः॑ । धाम॑ । धर्म॑णा । रोच॑ते । बृ॒हत् । ययोः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । नाध॑सी॒ इति॑ । वृतौ॑ ॥

Padapatha Devanagari Nonaccented

मित्राय । शिक्ष । वरुणाय । दाशुषे । या । सम्ऽराजा । मनसा । न । प्रऽयुच्छतः ।

ययोः । धाम । धर्मणा । रोचते । बृहत् । ययोः । उभे इति । रोदसी इति । नाधसी इति । वृतौ ॥

Padapatha Transcription Accented

mitrā́ya ǀ śikṣa ǀ váruṇāya ǀ dāśúṣe ǀ yā́ ǀ sam-rā́jā ǀ mánasā ǀ ná ǀ pra-yúcchataḥ ǀ

yáyoḥ ǀ dhā́ma ǀ dhármaṇā ǀ rócate ǀ bṛhát ǀ yáyoḥ ǀ ubhé íti ǀ ródasī íti ǀ nā́dhasī íti ǀ vṛ́tau ǁ

Padapatha Transcription Nonaccented

mitrāya ǀ śikṣa ǀ varuṇāya ǀ dāśuṣe ǀ yā ǀ sam-rājā ǀ manasā ǀ na ǀ pra-yucchataḥ ǀ

yayoḥ ǀ dhāma ǀ dharmaṇā ǀ rocate ǀ bṛhat ǀ yayoḥ ǀ ubhe iti ǀ rodasī iti ǀ nādhasī iti ǀ vṛtau ǁ

10.065.06   (Mandala. Sukta. Rik)

8.2.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ ।

सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ॥

Samhita Devanagari Nonaccented

या गौर्वर्तनिं पर्येति निष्कृतं पयो दुहाना व्रतनीरवारतः ।

सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद्धविषा विवस्वते ॥

Samhita Transcription Accented

yā́ gáurvartaním paryéti niṣkṛtám páyo dúhānā vratanī́ravārátaḥ ǀ

sā́ prabruvāṇā́ váruṇāya dāśúṣe devébhyo dāśaddhavíṣā vivásvate ǁ

Samhita Transcription Nonaccented

yā gaurvartanim paryeti niṣkṛtam payo duhānā vratanīravārataḥ ǀ

sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate ǁ

Padapatha Devanagari Accented

या । गौः । व॒र्त॒निम् । प॒रि॒ऽएति॑ । निः॒ऽकृ॒तम् । पयः॑ । दुहा॑ना । व्र॒त॒ऽनीः । अ॒वा॒रतः॑ ।

सा । प्र॒ऽब्रु॒वा॒णा । वरु॑णाय । दा॒शुषे॑ । दे॒वेभ्यः॑ । दा॒श॒त् । ह॒विषा॑ । वि॒वस्व॑ते ॥

Padapatha Devanagari Nonaccented

या । गौः । वर्तनिम् । परिऽएति । निःऽकृतम् । पयः । दुहाना । व्रतऽनीः । अवारतः ।

सा । प्रऽब्रुवाणा । वरुणाय । दाशुषे । देवेभ्यः । दाशत् । हविषा । विवस्वते ॥

Padapatha Transcription Accented

yā́ ǀ gáuḥ ǀ vartaním ǀ pari-éti ǀ niḥ-kṛtám ǀ páyaḥ ǀ dúhānā ǀ vrata-nī́ḥ ǀ avārátaḥ ǀ

sā́ ǀ pra-bruvāṇā́ ǀ váruṇāya ǀ dāśúṣe ǀ devébhyaḥ ǀ dāśat ǀ havíṣā ǀ vivásvate ǁ

Padapatha Transcription Nonaccented

yā ǀ gauḥ ǀ vartanim ǀ pari-eti ǀ niḥ-kṛtam ǀ payaḥ ǀ duhānā ǀ vrata-nīḥ ǀ avārataḥ ǀ

sā ǀ pra-bruvāṇā ǀ varuṇāya ǀ dāśuṣe ǀ devebhyaḥ ǀ dāśat ǀ haviṣā ǀ vivasvate ǁ

10.065.07   (Mandala. Sukta. Rik)

8.2.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं॑ विमृ॒शंत॑ आसते ।

द्यां स्क॑भि॒त्व्य१॒॑प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॒॑ नि मा॑मृजुः ॥

Samhita Devanagari Nonaccented

दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशंत आसते ।

द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥

Samhita Transcription Accented

divákṣaso agnijihvā́ ṛtāvṛ́dha ṛtásya yónim vimṛśánta āsate ǀ

dyā́m skabhitvyápá ā́ cakrurójasā yajñám janitvī́ tanvī́ ní māmṛjuḥ ǁ

Samhita Transcription Nonaccented

divakṣaso agnijihvā ṛtāvṛdha ṛtasya yonim vimṛśanta āsate ǀ

dyām skabhitvyapa ā cakrurojasā yajñam janitvī tanvī ni māmṛjuḥ ǁ

Padapatha Devanagari Accented

दि॒वक्ष॑सः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तस्य॑ । योनि॑म् । वि॒ऽमृ॒शन्तः॑ । आ॒स॒ते॒ ।

द्याम् । स्क॒भि॒त्वी । अ॒पः । आ । च॒क्रुः॒ । ओज॑सा । य॒ज्ञम् । ज॒नि॒त्वी । त॒न्वि॑ । नि । म॒मृ॒जुः॒ ॥

Padapatha Devanagari Nonaccented

दिवक्षसः । अग्निऽजिह्वाः । ऋतऽवृधः । ऋतस्य । योनिम् । विऽमृशन्तः । आसते ।

द्याम् । स्कभित्वी । अपः । आ । चक्रुः । ओजसा । यज्ञम् । जनित्वी । तन्वि । नि । ममृजुः ॥

Padapatha Transcription Accented

divákṣasaḥ ǀ agni-jihvā́ḥ ǀ ṛta-vṛ́dhaḥ ǀ ṛtásya ǀ yónim ǀ vi-mṛśántaḥ ǀ āsate ǀ

dyā́m ǀ skabhitvī́ ǀ apáḥ ǀ ā́ ǀ cakruḥ ǀ ójasā ǀ yajñám ǀ janitvī́ ǀ tanví ǀ ní ǀ mamṛjuḥ ǁ

Padapatha Transcription Nonaccented

divakṣasaḥ ǀ agni-jihvāḥ ǀ ṛta-vṛdhaḥ ǀ ṛtasya ǀ yonim ǀ vi-mṛśantaḥ ǀ āsate ǀ

dyām ǀ skabhitvī ǀ apaḥ ǀ ā ǀ cakruḥ ǀ ojasā ǀ yajñam ǀ janitvī ǀ tanvi ǀ ni ǀ mamṛjuḥ ǁ

10.065.08   (Mandala. Sukta. Rik)

8.2.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयतः॒ समो॑कसा ।

द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ॥

Samhita Devanagari Nonaccented

परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा ।

द्यावापृथिवी वरुणाय सव्रते घृतवत्पयो महिषाय पिन्वतः ॥

Samhita Transcription Accented

parikṣítā pitárā pūrvajā́varī ṛtásya yónā kṣayataḥ sámokasā ǀ

dyā́vāpṛthivī́ váruṇāya sávrate ghṛtávatpáyo mahiṣā́ya pinvataḥ ǁ

Samhita Transcription Nonaccented

parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā ǀ

dyāvāpṛthivī varuṇāya savrate ghṛtavatpayo mahiṣāya pinvataḥ ǁ

Padapatha Devanagari Accented

प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । पू॒र्व॒जाव॑री॒ इति॑ पूर्व॒ऽजाव॑री । ऋ॒तस्य॑ । योना॑ । क्ष॒य॒तः॒ । सम्ऽओ॑कसा ।

द्यावा॑पृथि॒वी इति॑ । वरु॑णाय । सव्र॑ते॒ इति॒ सऽव्र॑ते । घृ॒तऽव॑त् । पयः॑ । म॒हि॒षाय॑ । पि॒न्व॒तः॒ ॥

Padapatha Devanagari Nonaccented

परिऽक्षिता । पितरा । पूर्वजावरी इति पूर्वऽजावरी । ऋतस्य । योना । क्षयतः । सम्ऽओकसा ।

द्यावापृथिवी इति । वरुणाय । सव्रते इति सऽव्रते । घृतऽवत् । पयः । महिषाय । पिन्वतः ॥

Padapatha Transcription Accented

pari-kṣítā ǀ pitárā ǀ pūrvajā́varī íti pūrva-jā́varī ǀ ṛtásya ǀ yónā ǀ kṣayataḥ ǀ sám-okasā ǀ

dyā́vāpṛthivī́ íti ǀ váruṇāya ǀ sávrate íti sá-vrate ǀ ghṛtá-vat ǀ páyaḥ ǀ mahiṣā́ya ǀ pinvataḥ ǁ

Padapatha Transcription Nonaccented

pari-kṣitā ǀ pitarā ǀ pūrvajāvarī iti pūrva-jāvarī ǀ ṛtasya ǀ yonā ǀ kṣayataḥ ǀ sam-okasā ǀ

dyāvāpṛthivī iti ǀ varuṇāya ǀ savrate iti sa-vrate ǀ ghṛta-vat ǀ payaḥ ǀ mahiṣāya ǀ pinvataḥ ǁ

10.065.09   (Mandala. Sukta. Rik)

8.2.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणें॑द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।

दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ॥

Samhita Devanagari Nonaccented

पर्जन्यावाता वृषभा पुरीषिणेंद्रवायू वरुणो मित्रो अर्यमा ।

देवाँ आदित्याँ अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥

Samhita Transcription Accented

parjányāvā́tā vṛṣabhā́ purīṣíṇendravāyū́ váruṇo mitró aryamā́ ǀ

devā́m̐ ādityā́m̐ áditim havāmahe yé pā́rthivāso divyā́so apsú yé ǁ

Samhita Transcription Nonaccented

parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā ǀ

devām̐ ādityām̐ aditim havāmahe ye pārthivāso divyāso apsu ye ǁ

Padapatha Devanagari Accented

प॒र्जन्या॒वाता॑ । वृ॒ष॒भा । पु॒री॒षिणा॑ । इ॒न्द्र॒वा॒यू इति॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

दे॒वान् । आ॒दि॒त्यान् । अदि॑तिम् । ह॒वा॒म॒हे॒ । ये । पार्थि॑वासः । दि॒व्यासः॑ । अ॒प्ऽसु । ये ॥

Padapatha Devanagari Nonaccented

पर्जन्यावाता । वृषभा । पुरीषिणा । इन्द्रवायू इति । वरुणः । मित्रः । अर्यमा ।

देवान् । आदित्यान् । अदितिम् । हवामहे । ये । पार्थिवासः । दिव्यासः । अप्ऽसु । ये ॥

Padapatha Transcription Accented

parjányāvā́tā ǀ vṛṣabhā́ ǀ purīṣíṇā ǀ indravāyū́ íti ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

devā́n ǀ ādityā́n ǀ áditim ǀ havāmahe ǀ yé ǀ pā́rthivāsaḥ ǀ divyā́saḥ ǀ ap-sú ǀ yé ǁ

Padapatha Transcription Nonaccented

parjanyāvātā ǀ vṛṣabhā ǀ purīṣiṇā ǀ indravāyū iti ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

devān ǀ ādityān ǀ aditim ǀ havāmahe ǀ ye ǀ pārthivāsaḥ ǀ divyāsaḥ ǀ ap-su ǀ ye ǁ

10.065.10   (Mandala. Sukta. Rik)

8.2.10.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।

बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिंद्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥

Samhita Devanagari Nonaccented

त्वष्टारं वायुमृभवो य ओहते दैव्या होतारा उषसं स्वस्तये ।

बृहस्पतिं वृत्रखादं सुमेधसमिंद्रियं सोमं धनसा उ ईमहे ॥

Samhita Transcription Accented

tváṣṭāram vāyúmṛbhavo yá óhate dáivyā hótārā uṣásam svastáye ǀ

bṛ́haspátim vṛtrakhādám sumedhásamindriyám sómam dhanasā́ u īmahe ǁ

Samhita Transcription Nonaccented

tvaṣṭāram vāyumṛbhavo ya ohate daivyā hotārā uṣasam svastaye ǀ

bṛhaspatim vṛtrakhādam sumedhasamindriyam somam dhanasā u īmahe ǁ

Padapatha Devanagari Accented

त्वष्टा॑रम् । वा॒युम् । ऋ॒भ॒वः॒ । यः । ओह॑ते । दैव्या॑ । होता॑रौ । उ॒षस॑म् । स्व॒स्तये॑ ।

बृह॒स्पति॑म् । वृ॒त्र॒ऽखा॒दम् । सु॒ऽमे॒धस॑म् । इ॒न्द्रि॒यम् । सोम॑म् । ध॒न॒ऽसाः । ऊं॒ इति॑ । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

त्वष्टारम् । वायुम् । ऋभवः । यः । ओहते । दैव्या । होतारौ । उषसम् । स्वस्तये ।

बृहस्पतिम् । वृत्रऽखादम् । सुऽमेधसम् । इन्द्रियम् । सोमम् । धनऽसाः । ऊं इति । ईमहे ॥

Padapatha Transcription Accented

tváṣṭāram ǀ vāyúm ǀ ṛbhavaḥ ǀ yáḥ ǀ óhate ǀ dáivyā ǀ hótārau ǀ uṣásam ǀ svastáye ǀ

bṛ́haspátim ǀ vṛtra-khādám ǀ su-medhásam ǀ indriyám ǀ sómam ǀ dhana-sā́ḥ ǀ ūṃ íti ǀ īmahe ǁ

Padapatha Transcription Nonaccented

tvaṣṭāram ǀ vāyum ǀ ṛbhavaḥ ǀ yaḥ ǀ ohate ǀ daivyā ǀ hotārau ǀ uṣasam ǀ svastaye ǀ

bṛhaspatim ǀ vṛtra-khādam ǀ su-medhasam ǀ indriyam ǀ somam ǀ dhana-sāḥ ǀ ūṃ iti ǀ īmahe ǁ

10.065.11   (Mandala. Sukta. Rik)

8.2.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॒ गामश्वं॑ ज॒नयं॑त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः ।

सूर्यं॑ दि॒वि रो॒हयं॑तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जंतो॒ अधि॒ क्षमि॑ ॥

Samhita Devanagari Nonaccented

ब्रह्म गामश्वं जनयंत ओषधीर्वनस्पतीन्पृथिवीं पर्वताँ अपः ।

सूर्यं दिवि रोहयंतः सुदानव आर्या व्रता विसृजंतो अधि क्षमि ॥

Samhita Transcription Accented

bráhma gā́máśvam janáyanta óṣadhīrvánaspátīnpṛthivī́m párvatām̐ apáḥ ǀ

sū́ryam diví roháyantaḥ sudā́nava ā́ryā vratā́ visṛjánto ádhi kṣámi ǁ

Samhita Transcription Nonaccented

brahma gāmaśvam janayanta oṣadhīrvanaspatīnpṛthivīm parvatām̐ apaḥ ǀ

sūryam divi rohayantaḥ sudānava āryā vratā visṛjanto adhi kṣami ǁ

Padapatha Devanagari Accented

ब्रह्म॑ । गाम् । अश्व॑म् । ज॒नय॑न्तः । ओष॑धीः । वन॒स्पती॑न् । पृ॒थि॒वीम् । पर्व॑तान् । अ॒पः ।

सूर्य॑म् । दि॒वि । रो॒हय॑न्तः । सु॒ऽदान॑वः । आर्या॑ । व्र॒ता । वि॒ऽसृ॒जन्तः॑ । अधि॑ । क्षमि॑ ॥

Padapatha Devanagari Nonaccented

ब्रह्म । गाम् । अश्वम् । जनयन्तः । ओषधीः । वनस्पतीन् । पृथिवीम् । पर्वतान् । अपः ।

सूर्यम् । दिवि । रोहयन्तः । सुऽदानवः । आर्या । व्रता । विऽसृजन्तः । अधि । क्षमि ॥

Padapatha Transcription Accented

bráhma ǀ gā́m ǀ áśvam ǀ janáyantaḥ ǀ óṣadhīḥ ǀ vánaspátīn ǀ pṛthivī́m ǀ párvatān ǀ apáḥ ǀ

sū́ryam ǀ diví ǀ roháyantaḥ ǀ su-dā́navaḥ ǀ ā́ryā ǀ vratā́ ǀ vi-sṛjántaḥ ǀ ádhi ǀ kṣámi ǁ

Padapatha Transcription Nonaccented

brahma ǀ gām ǀ aśvam ǀ janayantaḥ ǀ oṣadhīḥ ǀ vanaspatīn ǀ pṛthivīm ǀ parvatān ǀ apaḥ ǀ

sūryam ǀ divi ǀ rohayantaḥ ǀ su-dānavaḥ ǀ āryā ǀ vratā ǀ vi-sṛjantaḥ ǀ adhi ǀ kṣami ǁ

10.065.12   (Mandala. Sukta. Rik)

8.2.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतं ।

क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥

Samhita Devanagari Nonaccented

भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रं वध्रिमत्या अजिन्वतं ।

कमद्युवं विमदायोहथुर्युवं विष्णाप्वं विश्वकायाव सृजथः ॥

Samhita Transcription Accented

bhujyúmáṃhasaḥ pipṛtho níraśvinā śyā́vam putrám vadhrimatyā́ ajinvatam ǀ

kamadyúvam vimadā́yohathuryuvám viṣṇāpvám víśvakāyā́va sṛjathaḥ ǁ

Samhita Transcription Nonaccented

bhujyumaṃhasaḥ pipṛtho niraśvinā śyāvam putram vadhrimatyā ajinvatam ǀ

kamadyuvam vimadāyohathuryuvam viṣṇāpvam viśvakāyāva sṛjathaḥ ǁ

Padapatha Devanagari Accented

भु॒ज्युम् । अंह॑सः । पि॒पृ॒थः॒ । निः । अ॒श्वि॒ना॒ । श्याव॑म् । पु॒त्रम् । व॒ध्रि॒ऽम॒त्याः । अ॒जि॒न्व॒त॒म् ।

क॒म॒ऽद्युव॑म् । वि॒ऽम॒दाय॑ । ऊ॒ह॒थुः॒ । यु॒वम् । वि॒ष्णा॒प्व॑म् । विश्व॑काय । अव॑ । सृ॒ज॒थः॒ ॥

Padapatha Devanagari Nonaccented

भुज्युम् । अंहसः । पिपृथः । निः । अश्विना । श्यावम् । पुत्रम् । वध्रिऽमत्याः । अजिन्वतम् ।

कमऽद्युवम् । विऽमदाय । ऊहथुः । युवम् । विष्णाप्वम् । विश्वकाय । अव । सृजथः ॥

Padapatha Transcription Accented

bhujyúm ǀ áṃhasaḥ ǀ pipṛthaḥ ǀ níḥ ǀ aśvinā ǀ śyā́vam ǀ putrám ǀ vadhri-matyā́ḥ ǀ ajinvatam ǀ

kama-dyúvam ǀ vi-madā́ya ǀ ūhathuḥ ǀ yuvám ǀ viṣṇāpvám ǀ víśvakāya ǀ áva ǀ sṛjathaḥ ǁ

Padapatha Transcription Nonaccented

bhujyum ǀ aṃhasaḥ ǀ pipṛthaḥ ǀ niḥ ǀ aśvinā ǀ śyāvam ǀ putram ǀ vadhri-matyāḥ ǀ ajinvatam ǀ

kama-dyuvam ǀ vi-madāya ǀ ūhathuḥ ǀ yuvam ǀ viṣṇāpvam ǀ viśvakāya ǀ ava ǀ sṛjathaḥ ǁ

10.065.13   (Mandala. Sukta. Rik)

8.2.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिंधु॒रापः॑ समु॒द्रियः॑ ।

विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥

Samhita Devanagari Nonaccented

पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिंधुरापः समुद्रियः ।

विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरंध्या ॥

Samhita Transcription Accented

pā́vīravī tanyatúrékapādajó divó dhartā́ síndhurā́paḥ samudríyaḥ ǀ

víśve devā́saḥ śṛṇavanvácāṃsi me sárasvatī sahá dhībhíḥ púraṃdhyā ǁ

Samhita Transcription Nonaccented

pāvīravī tanyaturekapādajo divo dhartā sindhurāpaḥ samudriyaḥ ǀ

viśve devāsaḥ śṛṇavanvacāṃsi me sarasvatī saha dhībhiḥ puraṃdhyā ǁ

Padapatha Devanagari Accented

पावी॑रवी । त॒न्य॒तुः । एक॑ऽपात् । अ॒जः । दि॒वः । ध॒र्ता । सिन्धुः॑ । आपः॑ । स॒मु॒द्रियः॑ ।

विश्वे॑ । दे॒वासः॑ । शृ॒ण॒व॒न् । वचां॑सि । मे॒ । सर॑स्वती । स॒ह । धी॒भिः । पुर॑म्ऽध्या ॥

Padapatha Devanagari Nonaccented

पावीरवी । तन्यतुः । एकऽपात् । अजः । दिवः । धर्ता । सिन्धुः । आपः । समुद्रियः ।

विश्वे । देवासः । शृणवन् । वचांसि । मे । सरस्वती । सह । धीभिः । पुरम्ऽध्या ॥

Padapatha Transcription Accented

pā́vīravī ǀ tanyatúḥ ǀ éka-pāt ǀ ajáḥ ǀ diváḥ ǀ dhartā́ ǀ síndhuḥ ǀ ā́paḥ ǀ samudríyaḥ ǀ

víśve ǀ devā́saḥ ǀ śṛṇavan ǀ vácāṃsi ǀ me ǀ sárasvatī ǀ sahá ǀ dhībhíḥ ǀ púram-dhyā ǁ

Padapatha Transcription Nonaccented

pāvīravī ǀ tanyatuḥ ǀ eka-pāt ǀ ajaḥ ǀ divaḥ ǀ dhartā ǀ sindhuḥ ǀ āpaḥ ǀ samudriyaḥ ǀ

viśve ǀ devāsaḥ ǀ śṛṇavan ǀ vacāṃsi ǀ me ǀ sarasvatī ǀ saha ǀ dhībhiḥ ǀ puram-dhyā ǁ

10.065.14   (Mandala. Sukta. Rik)

8.2.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।

रा॒ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥

Samhita Devanagari Nonaccented

विश्वे देवाः सह धीभिः पुरंध्या मनोर्यजत्रा अमृता ऋतज्ञाः ।

रातिषाचो अभिषाचः स्वर्विदः स्वर्गिरो ब्रह्म सूक्तं जुषेरत ॥

Samhita Transcription Accented

víśve devā́ḥ sahá dhībhíḥ púraṃdhyā mánoryájatrā amṛ́tā ṛtajñā́ḥ ǀ

rātiṣā́co abhiṣā́caḥ svarvídaḥ svárgíro bráhma sūktám juṣerata ǁ

Samhita Transcription Nonaccented

viśve devāḥ saha dhībhiḥ puraṃdhyā manoryajatrā amṛtā ṛtajñāḥ ǀ

rātiṣāco abhiṣācaḥ svarvidaḥ svargiro brahma sūktam juṣerata ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वाः । स॒ह । धी॒भिः । पुर॑म्ऽध्या । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः ।

रा॒ति॒ऽसाचः॑ । अ॒भि॒ऽसाचः॑ । स्वः॒ऽविदः॑ । स्वः॑ । गिरः॑ । ब्रह्म॑ । सु॒ऽउ॒क्तम् । जु॒षे॒र॒त॒ ॥

Padapatha Devanagari Nonaccented

विश्वे । देवाः । सह । धीभिः । पुरम्ऽध्या । मनोः । यजत्राः । अमृताः । ऋतऽज्ञाः ।

रातिऽसाचः । अभिऽसाचः । स्वःऽविदः । स्वः । गिरः । ब्रह्म । सुऽउक्तम् । जुषेरत ॥

Padapatha Transcription Accented

víśve ǀ devā́ḥ ǀ sahá ǀ dhībhíḥ ǀ púram-dhyā ǀ mánoḥ ǀ yájatrāḥ ǀ amṛ́tāḥ ǀ ṛta-jñā́ḥ ǀ

rāti-sā́caḥ ǀ abhi-sā́caḥ ǀ svaḥ-vídaḥ ǀ sváḥ ǀ gíraḥ ǀ bráhma ǀ su-uktám ǀ juṣerata ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāḥ ǀ saha ǀ dhībhiḥ ǀ puram-dhyā ǀ manoḥ ǀ yajatrāḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ

rāti-sācaḥ ǀ abhi-sācaḥ ǀ svaḥ-vidaḥ ǀ svaḥ ǀ giraḥ ǀ brahma ǀ su-uktam ǀ juṣerata ǁ

10.065.15   (Mandala. Sukta. Rik)

8.2.11.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववंदे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।

ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

देवान्वसिष्ठो अमृतान्ववंदे ये विश्वा भुवनाभि प्रतस्थुः ।

ते नो रासंतामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

devā́nvásiṣṭho amṛ́tānvavande yé víśvā bhúvanābhí pratasthúḥ ǀ

té no rāsantāmurugāyámadyá yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

devānvasiṣṭho amṛtānvavande ye viśvā bhuvanābhi pratasthuḥ ǀ

te no rāsantāmurugāyamadya yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

दे॒वान् । वसि॑ष्ठः । अ॒मृता॑न् । व॒व॒न्दे॒ । ये । विश्वा॑ । भुव॑ना । अ॒भि । प्र॒ऽत॒स्थुः ।

ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

देवान् । वसिष्ठः । अमृतान् । ववन्दे । ये । विश्वा । भुवना । अभि । प्रऽतस्थुः ।

ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

devā́n ǀ vásiṣṭhaḥ ǀ amṛ́tān ǀ vavande ǀ yé ǀ víśvā ǀ bhúvanā ǀ abhí ǀ pra-tasthúḥ ǀ

té ǀ naḥ ǀ rāsantām ǀ uru-gāyám ǀ adyá ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

devān ǀ vasiṣṭhaḥ ǀ amṛtān ǀ vavande ǀ ye ǀ viśvā ǀ bhuvanā ǀ abhi ǀ pra-tasthuḥ ǀ

te ǀ naḥ ǀ rāsantām ǀ uru-gāyam ǀ adya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ