SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 66

 

1. Info

To:    viśvedevās
From:   vasukarṇa vāsukra
Metres:   1st set of styles: jagatī (1, 3, 5-7); nicṛjjagatī (2, 10, 12, 13); virāḍjagatī (4, 8, 11); pādanicṛjjgatī (9); svarāḍārcījagatī (14); virāṭtrisṭup (15)

2nd set of styles: jagatī (1-14); triṣṭubh (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.066.01   (Mandala. Sukta. Rik)

8.2.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः ।

ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इंद्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृधः॑ ॥

Samhita Devanagari Nonaccented

देवान्हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः ।

ये वावृधुः प्रतरं विश्ववेदस इंद्रज्येष्ठासो अमृता ऋतावृधः ॥

Samhita Transcription Accented

devā́nhuve bṛhácchravasaḥ svastáye jyotiṣkṛ́to adhvarásya prácetasaḥ ǀ

yé vāvṛdhúḥ pratarám viśvávedasa índrajyeṣṭhāso amṛ́tā ṛtāvṛ́dhaḥ ǁ

Samhita Transcription Nonaccented

devānhuve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ ǀ

ye vāvṛdhuḥ prataram viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ ǁ

Padapatha Devanagari Accented

दे॒वान् । हु॒वे॒ । बृ॒हत्ऽश्र॑वसः । स्व॒स्तये॑ । ज्यो॒तिः॒ऽकृतः॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसः ।

ये । व॒वृ॒धुः । प्र॒ऽत॒रम् । वि॒श्वऽवे॑दसः । इन्द्र॑ऽज्येष्ठासः । अ॒मृताः॑ । ऋ॒त॒ऽवृधः॑ ॥

Padapatha Devanagari Nonaccented

देवान् । हुवे । बृहत्ऽश्रवसः । स्वस्तये । ज्योतिःऽकृतः । अध्वरस्य । प्रऽचेतसः ।

ये । ववृधुः । प्रऽतरम् । विश्वऽवेदसः । इन्द्रऽज्येष्ठासः । अमृताः । ऋतऽवृधः ॥

Padapatha Transcription Accented

devā́n ǀ huve ǀ bṛhát-śravasaḥ ǀ svastáye ǀ jyotiḥ-kṛ́taḥ ǀ adhvarásya ǀ prá-cetasaḥ ǀ

yé ǀ vavṛdhúḥ ǀ pra-tarám ǀ viśvá-vedasaḥ ǀ índra-jyeṣṭhāsaḥ ǀ amṛ́tāḥ ǀ ṛta-vṛ́dhaḥ ǁ

Padapatha Transcription Nonaccented

devān ǀ huve ǀ bṛhat-śravasaḥ ǀ svastaye ǀ jyotiḥ-kṛtaḥ ǀ adhvarasya ǀ pra-cetasaḥ ǀ

ye ǀ vavṛdhuḥ ǀ pra-taram ǀ viśva-vedasaḥ ǀ indra-jyeṣṭhāsaḥ ǀ amṛtāḥ ǀ ṛta-vṛdhaḥ ǁ

10.066.02   (Mandala. Sukta. Rik)

8.2.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः ।

म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो॑ने य॒ज्ञं ज॑नयंत सू॒रयः॑ ॥

Samhita Devanagari Nonaccented

इंद्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागमानशुः ।

मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयंत सूरयः ॥

Samhita Transcription Accented

índraprasūtā váruṇapraśiṣṭā yé sū́ryasya jyótiṣo bhāgámānaśúḥ ǀ

marúdgaṇe vṛjáne mánma dhīmahi mā́ghone yajñám janayanta sūráyaḥ ǁ

Samhita Transcription Nonaccented

indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgamānaśuḥ ǀ

marudgaṇe vṛjane manma dhīmahi māghone yajñam janayanta sūrayaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ऽप्रसूताः । वरु॑णऽप्रशिष्टाः । ये । सूर्य॑स्य । ज्योति॑षः । भा॒गम् । आ॒न॒शुः ।

म॒रुत्ऽग॑णे । वृ॒जने॑ । मन्म॑ । धी॒म॒हि॒ । माघो॑ने । य॒ज्ञम् । ज॒न॒य॒न्त॒ । सू॒रयः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रऽप्रसूताः । वरुणऽप्रशिष्टाः । ये । सूर्यस्य । ज्योतिषः । भागम् । आनशुः ।

मरुत्ऽगणे । वृजने । मन्म । धीमहि । माघोने । यज्ञम् । जनयन्त । सूरयः ॥

Padapatha Transcription Accented

índra-prasūtāḥ ǀ váruṇa-praśiṣṭāḥ ǀ yé ǀ sū́ryasya ǀ jyótiṣaḥ ǀ bhāgám ǀ ānaśúḥ ǀ

marút-gaṇe ǀ vṛjáne ǀ mánma ǀ dhīmahi ǀ mā́ghone ǀ yajñám ǀ janayanta ǀ sūráyaḥ ǁ

Padapatha Transcription Nonaccented

indra-prasūtāḥ ǀ varuṇa-praśiṣṭāḥ ǀ ye ǀ sūryasya ǀ jyotiṣaḥ ǀ bhāgam ǀ ānaśuḥ ǀ

marut-gaṇe ǀ vṛjane ǀ manma ǀ dhīmahi ǀ māghone ǀ yajñam ǀ janayanta ǀ sūrayaḥ ǁ

10.066.03   (Mandala. Sukta. Rik)

8.2.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यच्छतु ।

रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ॥

Samhita Devanagari Nonaccented

इंद्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितिः शर्म यच्छतु ।

रुद्रो रुद्रेभिर्देवो मृळयाति नस्त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥

Samhita Transcription Accented

índro vásubhiḥ pári pātu no gáyamādityáirno áditiḥ śárma yacchatu ǀ

rudró rudrébhirdevó mṛḷayāti nastváṣṭā no gnā́bhiḥ suvitā́ya jinvatu ǁ

Samhita Transcription Nonaccented

indro vasubhiḥ pari pātu no gayamādityairno aditiḥ śarma yacchatu ǀ

rudro rudrebhirdevo mṛḷayāti nastvaṣṭā no gnābhiḥ suvitāya jinvatu ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । वसु॑ऽभिः । परि॑ । पा॒तु॒ । नः॒ । गय॑म् । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ।

रु॒द्रः । रु॒द्रेभिः॑ । दे॒वः । मृ॒ळ॒या॒ति॒ । नः॒ । त्वष्टा॑ । नः॒ । ग्नाभिः॑ । सु॒वि॒ताय॑ । जि॒न्व॒तु॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । वसुऽभिः । परि । पातु । नः । गयम् । आदित्यैः । नः । अदितिः । शर्म । यच्छतु ।

रुद्रः । रुद्रेभिः । देवः । मृळयाति । नः । त्वष्टा । नः । ग्नाभिः । सुविताय । जिन्वतु ॥

Padapatha Transcription Accented

índraḥ ǀ vásu-bhiḥ ǀ pári ǀ pātu ǀ naḥ ǀ gáyam ǀ ādityáiḥ ǀ naḥ ǀ áditiḥ ǀ śárma ǀ yacchatu ǀ

rudráḥ ǀ rudrébhiḥ ǀ deváḥ ǀ mṛḷayāti ǀ naḥ ǀ tváṣṭā ǀ naḥ ǀ gnā́bhiḥ ǀ suvitā́ya ǀ jinvatu ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ vasu-bhiḥ ǀ pari ǀ pātu ǀ naḥ ǀ gayam ǀ ādityaiḥ ǀ naḥ ǀ aditiḥ ǀ śarma ǀ yacchatu ǀ

rudraḥ ǀ rudrebhiḥ ǀ devaḥ ǀ mṛḷayāti ǀ naḥ ǀ tvaṣṭā ǀ naḥ ǀ gnābhiḥ ǀ suvitāya ǀ jinvatu ǁ

10.066.04   (Mandala. Sukta. Rik)

8.2.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिंद्रा॒विष्णू॑ म॒रुतः॒ स्व॑र्बृ॒हत् ।

दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्त्स॑वि॒तारं॑ सु॒दंस॑सं ॥

Samhita Devanagari Nonaccented

अदितिर्द्यावापृथिवी ऋतं महदिंद्राविष्णू मरुतः स्वर्बृहत् ।

देवाँ आदित्याँ अवसे हवामहे वसून्रुद्रान्त्सवितारं सुदंससं ॥

Samhita Transcription Accented

áditirdyā́vāpṛthivī́ ṛtám mahádíndrāvíṣṇū marútaḥ svárbṛhát ǀ

devā́m̐ ādityā́m̐ ávase havāmahe vásūnrudrā́ntsavitā́ram sudáṃsasam ǁ

Samhita Transcription Nonaccented

aditirdyāvāpṛthivī ṛtam mahadindrāviṣṇū marutaḥ svarbṛhat ǀ

devām̐ ādityām̐ avase havāmahe vasūnrudrāntsavitāram sudaṃsasam ǁ

Padapatha Devanagari Accented

अदि॑तिः । द्यावा॑पृथि॒वी इति॑ । ऋ॒तम् । म॒हत् । इन्द्रा॒विष्णू॒ इति॑ । म॒रुतः॑ । स्वः॑ । बृ॒हत् ।

दे॒वान् । आ॒दि॒त्यान् । अव॑से । ह॒वा॒म॒हे॒ । वसू॑न् । रु॒द्रान् । स॒वि॒तार॑म् । सु॒ऽदंस॑सम् ॥

Padapatha Devanagari Nonaccented

अदितिः । द्यावापृथिवी इति । ऋतम् । महत् । इन्द्राविष्णू इति । मरुतः । स्वः । बृहत् ।

देवान् । आदित्यान् । अवसे । हवामहे । वसून् । रुद्रान् । सवितारम् । सुऽदंससम् ॥

Padapatha Transcription Accented

áditiḥ ǀ dyā́vāpṛthivī́ íti ǀ ṛtám ǀ mahát ǀ índrāvíṣṇū íti ǀ marútaḥ ǀ sváḥ ǀ bṛhát ǀ

devā́n ǀ ādityā́n ǀ ávase ǀ havāmahe ǀ vásūn ǀ rudrā́n ǀ savitā́ram ǀ su-dáṃsasam ǁ

Padapatha Transcription Nonaccented

aditiḥ ǀ dyāvāpṛthivī iti ǀ ṛtam ǀ mahat ǀ indrāviṣṇū iti ǀ marutaḥ ǀ svaḥ ǀ bṛhat ǀ

devān ǀ ādityān ǀ avase ǀ havāmahe ǀ vasūn ǀ rudrān ǀ savitāram ǀ su-daṃsasam ǁ

10.066.05   (Mandala. Sukta. Rik)

8.2.12.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर॑स्वांधी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ ।

ब्र॒ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दसः॒ शर्म॑ नो यंसंत्रि॒वरू॑थ॒मंह॑सः ॥

Samhita Devanagari Nonaccented

सरस्वांधीभिर्वरुणो धृतव्रतः पूषा विष्णुर्महिमा वायुरश्विना ।

ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसंत्रिवरूथमंहसः ॥

Samhita Transcription Accented

sárasvāndhībhírváruṇo dhṛtávrataḥ pūṣā́ víṣṇurmahimā́ vāyúraśvínā ǀ

brahmakṛ́to amṛ́tā viśvávedasaḥ śárma no yaṃsantrivárūthamáṃhasaḥ ǁ

Samhita Transcription Nonaccented

sarasvāndhībhirvaruṇo dhṛtavrataḥ pūṣā viṣṇurmahimā vāyuraśvinā ǀ

brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsantrivarūthamaṃhasaḥ ǁ

Padapatha Devanagari Accented

सर॑स्वान् । धी॒भिः । वरु॑णः । धृ॒तऽव्र॑तः । पू॒षा । विष्णुः॑ । म॒हि॒मा । वा॒युः । अ॒श्विना॑ ।

ब्र॒ह्म॒ऽकृतः॑ । अ॒मृताः॑ । वि॒श्वऽवे॑दसः । शर्म॑ । नः॒ । यं॒स॒न् । त्रि॒ऽवरू॑थम् । अंह॑सः ॥

Padapatha Devanagari Nonaccented

सरस्वान् । धीभिः । वरुणः । धृतऽव्रतः । पूषा । विष्णुः । महिमा । वायुः । अश्विना ।

ब्रह्मऽकृतः । अमृताः । विश्वऽवेदसः । शर्म । नः । यंसन् । त्रिऽवरूथम् । अंहसः ॥

Padapatha Transcription Accented

sárasvān ǀ dhībhíḥ ǀ váruṇaḥ ǀ dhṛtá-vrataḥ ǀ pūṣā́ ǀ víṣṇuḥ ǀ mahimā́ ǀ vāyúḥ ǀ aśvínā ǀ

brahma-kṛ́taḥ ǀ amṛ́tāḥ ǀ viśvá-vedasaḥ ǀ śárma ǀ naḥ ǀ yaṃsan ǀ tri-várūtham ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

sarasvān ǀ dhībhiḥ ǀ varuṇaḥ ǀ dhṛta-vrataḥ ǀ pūṣā ǀ viṣṇuḥ ǀ mahimā ǀ vāyuḥ ǀ aśvinā ǀ

brahma-kṛtaḥ ǀ amṛtāḥ ǀ viśva-vedasaḥ ǀ śarma ǀ naḥ ǀ yaṃsan ǀ tri-varūtham ǀ aṃhasaḥ ǁ

10.066.06   (Mandala. Sukta. Rik)

8.2.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑ य॒ज्ञो वृष॑णः संतु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ ।

वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ॥

Samhita Devanagari Nonaccented

वृषा यज्ञो वृषणः संतु यज्ञिया वृषणो देवा वृषणो हविष्कृतः ।

वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥

Samhita Transcription Accented

vṛ́ṣā yajñó vṛ́ṣaṇaḥ santu yajñíyā vṛ́ṣaṇo devā́ vṛ́ṣaṇo haviṣkṛ́taḥ ǀ

vṛ́ṣaṇā dyā́vāpṛthivī́ ṛtā́varī vṛ́ṣā parjányo vṛ́ṣaṇo vṛṣastúbhaḥ ǁ

Samhita Transcription Nonaccented

vṛṣā yajño vṛṣaṇaḥ santu yajñiyā vṛṣaṇo devā vṛṣaṇo haviṣkṛtaḥ ǀ

vṛṣaṇā dyāvāpṛthivī ṛtāvarī vṛṣā parjanyo vṛṣaṇo vṛṣastubhaḥ ǁ

Padapatha Devanagari Accented

वृषा॑ । य॒ज्ञः । वृष॑णः । स॒न्तु॒ । य॒ज्ञियाः॑ । वृष॑णः । दे॒वाः । वृष॑णः । ह॒विः॒ऽकृतः॑ ।

वृष॑णा । द्यावा॑पृथि॒वी इति॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । वृषा॑ । प॒र्जन्यः॑ । वृष॑णः । वृ॒ष॒ऽस्तुभः॑ ॥

Padapatha Devanagari Nonaccented

वृषा । यज्ञः । वृषणः । सन्तु । यज्ञियाः । वृषणः । देवाः । वृषणः । हविःऽकृतः ।

वृषणा । द्यावापृथिवी इति । ऋतवरी इत्यृतऽवरी । वृषा । पर्जन्यः । वृषणः । वृषऽस्तुभः ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ yajñáḥ ǀ vṛ́ṣaṇaḥ ǀ santu ǀ yajñíyāḥ ǀ vṛ́ṣaṇaḥ ǀ devā́ḥ ǀ vṛ́ṣaṇaḥ ǀ haviḥ-kṛ́taḥ ǀ

vṛ́ṣaṇā ǀ dyā́vāpṛthivī́ íti ǀ ṛtávarī ítyṛtá-varī ǀ vṛ́ṣā ǀ parjányaḥ ǀ vṛ́ṣaṇaḥ ǀ vṛṣa-stúbhaḥ ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ yajñaḥ ǀ vṛṣaṇaḥ ǀ santu ǀ yajñiyāḥ ǀ vṛṣaṇaḥ ǀ devāḥ ǀ vṛṣaṇaḥ ǀ haviḥ-kṛtaḥ ǀ

vṛṣaṇā ǀ dyāvāpṛthivī iti ǀ ṛtavarī ityṛta-varī ǀ vṛṣā ǀ parjanyaḥ ǀ vṛṣaṇaḥ ǀ vṛṣa-stubhaḥ ǁ

10.066.07   (Mandala. Sukta. Rik)

8.2.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे ।

यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ॥

Samhita Devanagari Nonaccented

अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे ।

यावीजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥

Samhita Transcription Accented

agnī́ṣómā vṛ́ṣaṇā vā́jasātaye purupraśastā́ vṛ́ṣaṇā úpa bruve ǀ

yā́vījiré vṛ́ṣaṇo devayajyáyā tā́ naḥ śárma trivárūtham ví yaṃsataḥ ǁ

Samhita Transcription Nonaccented

agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve ǀ

yāvījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūtham vi yaṃsataḥ ǁ

Padapatha Devanagari Accented

अ॒ग्नीषोमा॑ । वृष॑णा । वाज॑ऽसातये । पु॒रु॒ऽप्र॒श॒स्ता । वृष॑णौ । उप॑ । ब्रु॒वे॒ ।

यौ । ई॒जि॒रे । वृष॑णः । दे॒व॒ऽय॒ज्यया॑ । ता । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒तः॒ ॥

Padapatha Devanagari Nonaccented

अग्नीषोमा । वृषणा । वाजऽसातये । पुरुऽप्रशस्ता । वृषणौ । उप । ब्रुवे ।

यौ । ईजिरे । वृषणः । देवऽयज्यया । ता । नः । शर्म । त्रिऽवरूथम् । वि । यंसतः ॥

Padapatha Transcription Accented

agnī́ṣómā ǀ vṛ́ṣaṇā ǀ vā́ja-sātaye ǀ puru-praśastā́ ǀ vṛ́ṣaṇau ǀ úpa ǀ bruve ǀ

yáu ǀ ījiré ǀ vṛ́ṣaṇaḥ ǀ deva-yajyáyā ǀ tā́ ǀ naḥ ǀ śárma ǀ tri-várūtham ǀ ví ǀ yaṃsataḥ ǁ

Padapatha Transcription Nonaccented

agnīṣomā ǀ vṛṣaṇā ǀ vāja-sātaye ǀ puru-praśastā ǀ vṛṣaṇau ǀ upa ǀ bruve ǀ

yau ǀ ījire ǀ vṛṣaṇaḥ ǀ deva-yajyayā ǀ tā ǀ naḥ ǀ śarma ǀ tri-varūtham ǀ vi ǀ yaṃsataḥ ǁ

10.066.08   (Mandala. Sukta. Rik)

8.2.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रियः॑ ।

अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ॥

Samhita Devanagari Nonaccented

धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणामभिश्रियः ।

अग्निहोतार ऋतसापो अद्रुहोऽपो असृजन्ननु वृत्रतूर्ये ॥

Samhita Transcription Accented

dhṛtávratāḥ kṣatríyā yajñaniṣkṛ́to bṛhaddivā́ adhvarā́ṇāmabhiśríyaḥ ǀ

agníhotāra ṛtasā́po adrúho’pó asṛjannánu vṛtratū́rye ǁ

Samhita Transcription Nonaccented

dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇāmabhiśriyaḥ ǀ

agnihotāra ṛtasāpo adruho’po asṛjannanu vṛtratūrye ǁ

Padapatha Devanagari Accented

धृ॒तऽव्र॑ताः । क्ष॒त्रियाः॑ । य॒ज्ञ॒निः॒ऽकृतः॑ । बृ॒ह॒त्ऽदि॒वाः । अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रियः॑ ।

अ॒ग्निऽहो॑तारः । ऋ॒त॒ऽसापः॑ । अ॒द्रुहः॑ । अ॒पः । अ॒सृज॒न् । अनु॑ । वृ॒त्र॒ऽतूर्ये॑ ॥

Padapatha Devanagari Nonaccented

धृतऽव्रताः । क्षत्रियाः । यज्ञनिःऽकृतः । बृहत्ऽदिवाः । अध्वराणाम् । अभिऽश्रियः ।

अग्निऽहोतारः । ऋतऽसापः । अद्रुहः । अपः । असृजन् । अनु । वृत्रऽतूर्ये ॥

Padapatha Transcription Accented

dhṛtá-vratāḥ ǀ kṣatríyāḥ ǀ yajñaniḥ-kṛ́taḥ ǀ bṛhat-divā́ḥ ǀ adhvarā́ṇām ǀ abhi-śríyaḥ ǀ

agní-hotāraḥ ǀ ṛta-sā́paḥ ǀ adrúhaḥ ǀ apáḥ ǀ asṛ́jan ǀ ánu ǀ vṛtra-tū́rye ǁ

Padapatha Transcription Nonaccented

dhṛta-vratāḥ ǀ kṣatriyāḥ ǀ yajñaniḥ-kṛtaḥ ǀ bṛhat-divāḥ ǀ adhvarāṇām ǀ abhi-śriyaḥ ǀ

agni-hotāraḥ ǀ ṛta-sāpaḥ ǀ adruhaḥ ǀ apaḥ ǀ asṛjan ǀ anu ǀ vṛtra-tūrye ǁ

10.066.09   (Mandala. Sukta. Rik)

8.2.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ ।

अं॒तरि॑क्षं॒ स्व१॒॑रा प॑प्रुरू॒तये॒ वशं॑ दे॒वास॑स्त॒न्वी॒३॒॑ नि मा॑मृजुः ॥

Samhita Devanagari Nonaccented

द्यावापृथिवी जनयन्नभि व्रताप ओषधीर्वनिनानि यज्ञिया ।

अंतरिक्षं स्वरा पप्रुरूतये वशं देवासस्तन्वी नि मामृजुः ॥

Samhita Transcription Accented

dyā́vāpṛthivī́ janayannabhí vratā́pa óṣadhīrvanínāni yajñíyā ǀ

antárikṣam svárā́ paprurūtáye váśam devā́sastanvī́ ní māmṛjuḥ ǁ

Samhita Transcription Nonaccented

dyāvāpṛthivī janayannabhi vratāpa oṣadhīrvanināni yajñiyā ǀ

antarikṣam svarā paprurūtaye vaśam devāsastanvī ni māmṛjuḥ ǁ

Padapatha Devanagari Accented

द्यावा॑पृथि॒वी इति॑ । ज॒न॒य॒न् । अ॒भि । व्र॒ता । आपः॑ । ओष॑धीः । व॒निना॑नि । य॒ज्ञिया॑ ।

अ॒न्तरि॑क्षम् । स्वः॑ । आ । प॒प्रुः॒ । ऊ॒तये॑ । वश॑म् । दे॒वासः॑ । त॒न्वि॑ । नि । म॒मृ॒जुः॒ ॥

Padapatha Devanagari Nonaccented

द्यावापृथिवी इति । जनयन् । अभि । व्रता । आपः । ओषधीः । वनिनानि । यज्ञिया ।

अन्तरिक्षम् । स्वः । आ । पप्रुः । ऊतये । वशम् । देवासः । तन्वि । नि । ममृजुः ॥

Padapatha Transcription Accented

dyā́vāpṛthivī́ íti ǀ janayan ǀ abhí ǀ vratā́ ǀ ā́paḥ ǀ óṣadhīḥ ǀ vanínāni ǀ yajñíyā ǀ

antárikṣam ǀ sváḥ ǀ ā́ ǀ papruḥ ǀ ūtáye ǀ váśam ǀ devā́saḥ ǀ tanví ǀ ní ǀ mamṛjuḥ ǁ

Padapatha Transcription Nonaccented

dyāvāpṛthivī iti ǀ janayan ǀ abhi ǀ vratā ǀ āpaḥ ǀ oṣadhīḥ ǀ vanināni ǀ yajñiyā ǀ

antarikṣam ǀ svaḥ ǀ ā ǀ papruḥ ǀ ūtaye ǀ vaśam ǀ devāsaḥ ǀ tanvi ǀ ni ǀ mamṛjuḥ ǁ

10.066.10   (Mandala. Sukta. Rik)

8.2.13.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ध॒र्तारो॑ दि॒व ऋ॒भवः॑ सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः ।

आप॒ ओष॑धीः॒ प्र ति॑रंतु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यंतु मे॒ हवं॑ ॥

Samhita Devanagari Nonaccented

धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः ।

आप ओषधीः प्र तिरंतु नो गिरो भगो रातिर्वाजिनो यंतु मे हवं ॥

Samhita Transcription Accented

dhartā́ro divá ṛbhávaḥ suhástā vātāparjanyā́ mahiṣásya tanyatóḥ ǀ

ā́pa óṣadhīḥ prá tirantu no gíro bhágo rātírvājíno yantu me hávam ǁ

Samhita Transcription Nonaccented

dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ ǀ

āpa oṣadhīḥ pra tirantu no giro bhago rātirvājino yantu me havam ǁ

Padapatha Devanagari Accented

ध॒र्तारः॑ । दि॒वः । ऋ॒भवः॑ । सु॒ऽहस्ताः॑ । वा॒ता॒प॒र्ज॒न्या । म॒हि॒षस्य॑ । त॒न्य॒तोः ।

आपः॑ । ओष॑धीः । प्र । ति॒र॒न्तु॒ । नः॒ । गिरः॑ । भगः॑ । रा॒तिः । वा॒जिनः॑ । य॒न्तु॒ । मे॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

धर्तारः । दिवः । ऋभवः । सुऽहस्ताः । वातापर्जन्या । महिषस्य । तन्यतोः ।

आपः । ओषधीः । प्र । तिरन्तु । नः । गिरः । भगः । रातिः । वाजिनः । यन्तु । मे । हवम् ॥

Padapatha Transcription Accented

dhartā́raḥ ǀ diváḥ ǀ ṛbhávaḥ ǀ su-hástāḥ ǀ vātāparjanyā́ ǀ mahiṣásya ǀ tanyatóḥ ǀ

ā́paḥ ǀ óṣadhīḥ ǀ prá ǀ tirantu ǀ naḥ ǀ gíraḥ ǀ bhágaḥ ǀ rātíḥ ǀ vājínaḥ ǀ yantu ǀ me ǀ hávam ǁ

Padapatha Transcription Nonaccented

dhartāraḥ ǀ divaḥ ǀ ṛbhavaḥ ǀ su-hastāḥ ǀ vātāparjanyā ǀ mahiṣasya ǀ tanyatoḥ ǀ

āpaḥ ǀ oṣadhīḥ ǀ pra ǀ tirantu ǀ naḥ ǀ giraḥ ǀ bhagaḥ ǀ rātiḥ ǀ vājinaḥ ǀ yantu ǀ me ǀ havam ǁ

10.066.11   (Mandala. Sukta. Rik)

8.2.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्रः सिंधू॒ रजो॑ अं॒तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः ।

अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥

Samhita Devanagari Nonaccented

समुद्रः सिंधू रजो अंतरिक्षमज एकपात्तनयित्नुरर्णवः ।

अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम ॥

Samhita Transcription Accented

samudráḥ síndhū rájo antárikṣamajá ékapāttanayitnúrarṇaváḥ ǀ

áhirbudhnyáḥ śṛṇavadvácāṃsi me víśve devā́sa utá sūráyo máma ǁ

Samhita Transcription Nonaccented

samudraḥ sindhū rajo antarikṣamaja ekapāttanayitnurarṇavaḥ ǀ

ahirbudhnyaḥ śṛṇavadvacāṃsi me viśve devāsa uta sūrayo mama ǁ

Padapatha Devanagari Accented

स॒मु॒द्रः । सिन्धुः॑ । रजः॑ । अ॒न्तरि॑क्षम् । अ॒जः । एक॑ऽपात् । त॒न॒यि॒त्नुः । अ॒र्ण॒वः ।

अहिः॑ । बु॒ध्न्यः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ । विश्वे॑ । दे॒वासः॑ । उ॒त । सू॒रयः॑ । मम॑ ॥

Padapatha Devanagari Nonaccented

समुद्रः । सिन्धुः । रजः । अन्तरिक्षम् । अजः । एकऽपात् । तनयित्नुः । अर्णवः ।

अहिः । बुध्न्यः । शृणवत् । वचांसि । मे । विश्वे । देवासः । उत । सूरयः । मम ॥

Padapatha Transcription Accented

samudráḥ ǀ síndhuḥ ǀ rájaḥ ǀ antárikṣam ǀ ajáḥ ǀ éka-pāt ǀ tanayitnúḥ ǀ arṇaváḥ ǀ

áhiḥ ǀ budhnyáḥ ǀ śṛṇavat ǀ vácāṃsi ǀ me ǀ víśve ǀ devā́saḥ ǀ utá ǀ sūráyaḥ ǀ máma ǁ

Padapatha Transcription Nonaccented

samudraḥ ǀ sindhuḥ ǀ rajaḥ ǀ antarikṣam ǀ ajaḥ ǀ eka-pāt ǀ tanayitnuḥ ǀ arṇavaḥ ǀ

ahiḥ ǀ budhnyaḥ ǀ śṛṇavat ǀ vacāṃsi ǀ me ǀ viśve ǀ devāsaḥ ǀ uta ǀ sūrayaḥ ǀ mama ǁ

10.066.12   (Mandala. Sukta. Rik)

8.2.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्रांचं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या ।

आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥

Samhita Devanagari Nonaccented

स्याम वो मनवो देववीतये प्रांचं नो यज्ञं प्र णयत साधुया ।

आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥

Samhita Transcription Accented

syā́ma vo mánavo devávītaye prā́ñcam no yajñám prá ṇayata sādhuyā́ ǀ

ā́dityā rúdrā vásavaḥ súdānava imā́ bráhma śasyámānāni jinvata ǁ

Samhita Transcription Nonaccented

syāma vo manavo devavītaye prāñcam no yajñam pra ṇayata sādhuyā ǀ

ādityā rudrā vasavaḥ sudānava imā brahma śasyamānāni jinvata ǁ

Padapatha Devanagari Accented

स्याम॑ । वः॒ । मन॑वः । दे॒वऽवी॑तये । प्राञ्च॑म् । नः॒ । य॒ज्ञम् । प्र । न॒य॒त॒ । सा॒धु॒ऽया ।

आदि॑त्याः । रुद्राः॑ । वस॑वः । सुऽदा॑नवः । इ॒मा । ब्रह्म॑ । श॒स्यमा॑नानि । जि॒न्व॒त॒ ॥

Padapatha Devanagari Nonaccented

स्याम । वः । मनवः । देवऽवीतये । प्राञ्चम् । नः । यज्ञम् । प्र । नयत । साधुऽया ।

आदित्याः । रुद्राः । वसवः । सुऽदानवः । इमा । ब्रह्म । शस्यमानानि । जिन्वत ॥

Padapatha Transcription Accented

syā́ma ǀ vaḥ ǀ mánavaḥ ǀ devá-vītaye ǀ prā́ñcam ǀ naḥ ǀ yajñám ǀ prá ǀ nayata ǀ sādhu-yā́ ǀ

ā́dityāḥ ǀ rúdrāḥ ǀ vásavaḥ ǀ sú-dānavaḥ ǀ imā́ ǀ bráhma ǀ śasyámānāni ǀ jinvata ǁ

Padapatha Transcription Nonaccented

syāma ǀ vaḥ ǀ manavaḥ ǀ deva-vītaye ǀ prāñcam ǀ naḥ ǀ yajñam ǀ pra ǀ nayata ǀ sādhu-yā ǀ

ādityāḥ ǀ rudrāḥ ǀ vasavaḥ ǀ su-dānavaḥ ǀ imā ǀ brahma ǀ śasyamānāni ǀ jinvata ǁ

10.066.13   (Mandala. Sukta. Rik)

8.2.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पंथा॒मन्वे॑मि साधु॒या ।

क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वां॑दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥

Samhita Devanagari Nonaccented

दैव्या होतारा प्रथमा पुरोहित ऋतस्य पंथामन्वेमि साधुया ।

क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वांदेवाँ अमृताँ अप्रयुच्छतः ॥

Samhita Transcription Accented

dáivyā hótārā prathamā́ puróhita ṛtásya pánthāmánvemi sādhuyā́ ǀ

kṣétrasya pátim prátiveśamīmahe víśvāndevā́m̐ amṛ́tām̐ áprayucchataḥ ǁ

Samhita Transcription Nonaccented

daivyā hotārā prathamā purohita ṛtasya panthāmanvemi sādhuyā ǀ

kṣetrasya patim prativeśamīmahe viśvāndevām̐ amṛtām̐ aprayucchataḥ ǁ

Padapatha Devanagari Accented

दैव्या॑ । होता॑रा । प्र॒थ॒मा । पु॒रःऽहि॑ता । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒मि॒ । सा॒धु॒ऽया ।

क्षेत्र॑स्य । पति॑म् । प्रति॑ऽवेशम् । ई॒म॒हे॒ । विश्वा॑न् । दे॒वान् । अ॒मृता॑न् । अप्र॑ऽयुच्छतः ॥

Padapatha Devanagari Nonaccented

दैव्या । होतारा । प्रथमा । पुरःऽहिता । ऋतस्य । पन्थाम् । अनु । एमि । साधुऽया ।

क्षेत्रस्य । पतिम् । प्रतिऽवेशम् । ईमहे । विश्वान् । देवान् । अमृतान् । अप्रऽयुच्छतः ॥

Padapatha Transcription Accented

dáivyā ǀ hótārā ǀ prathamā́ ǀ puráḥ-hitā ǀ ṛtásya ǀ pánthām ǀ ánu ǀ emi ǀ sādhu-yā́ ǀ

kṣétrasya ǀ pátim ǀ práti-veśam ǀ īmahe ǀ víśvān ǀ devā́n ǀ amṛ́tān ǀ ápra-yucchataḥ ǁ

Padapatha Transcription Nonaccented

daivyā ǀ hotārā ǀ prathamā ǀ puraḥ-hitā ǀ ṛtasya ǀ panthām ǀ anu ǀ emi ǀ sādhu-yā ǀ

kṣetrasya ǀ patim ǀ prati-veśam ǀ īmahe ǀ viśvān ǀ devān ǀ amṛtān ǀ apra-yucchataḥ ǁ

10.066.14   (Mandala. Sukta. Rik)

8.2.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ ।

प्री॒ता इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥

Samhita Devanagari Nonaccented

वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ऋषिवत्स्वस्तये ।

प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु ॥

Samhita Transcription Accented

vásiṣṭhāsaḥ pitṛvádvā́camakrata devā́m̐ ī́ḷānā ṛṣivátsvastáye ǀ

prītā́ iva jñātáyaḥ kā́mamétyāsmé devāsó’va dhūnutā vásu ǁ

Samhita Transcription Nonaccented

vasiṣṭhāsaḥ pitṛvadvācamakrata devām̐ īḷānā ṛṣivatsvastaye ǀ

prītā iva jñātayaḥ kāmametyāsme devāso’va dhūnutā vasu ǁ

Padapatha Devanagari Accented

वसि॑ष्ठासः । पि॒तृ॒ऽवत् । वाच॑म् । अ॒क्र॒त॒ । दे॒वान् । ईळा॑नाः । ऋ॒षि॒ऽवत् । स्व॒स्तये॑ ।

प्री॒ताःऽइ॑व । ज्ञा॒तयः॑ । काम॑म् । आ॒ऽइत्य॑ । अ॒स्मे इति॑ । दे॒वा॒सः॒ । अव॑ । धू॒नु॒त॒ । वसु॑ ॥

Padapatha Devanagari Nonaccented

वसिष्ठासः । पितृऽवत् । वाचम् । अक्रत । देवान् । ईळानाः । ऋषिऽवत् । स्वस्तये ।

प्रीताःऽइव । ज्ञातयः । कामम् । आऽइत्य । अस्मे इति । देवासः । अव । धूनुत । वसु ॥

Padapatha Transcription Accented

vásiṣṭhāsaḥ ǀ pitṛ-vát ǀ vā́cam ǀ akrata ǀ devā́n ǀ ī́ḷānāḥ ǀ ṛṣi-vát ǀ svastáye ǀ

prītā́ḥ-iva ǀ jñātáyaḥ ǀ kā́mam ǀ ā-ítya ǀ asmé íti ǀ devāsaḥ ǀ áva ǀ dhūnuta ǀ vásu ǁ

Padapatha Transcription Nonaccented

vasiṣṭhāsaḥ ǀ pitṛ-vat ǀ vācam ǀ akrata ǀ devān ǀ īḷānāḥ ǀ ṛṣi-vat ǀ svastaye ǀ

prītāḥ-iva ǀ jñātayaḥ ǀ kāmam ǀ ā-itya ǀ asme iti ǀ devāsaḥ ǀ ava ǀ dhūnuta ǀ vasu ǁ

10.066.15   (Mandala. Sukta. Rik)

8.2.14.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववंदे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।

ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

देवान्वसिष्ठो अमृतान्ववंदे ये विश्वा भुवनाभि प्रतस्थुः ।

ते नो रासंतामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

devā́nvásiṣṭho amṛ́tānvavande yé víśvā bhúvanābhí pratasthúḥ ǀ

té no rāsantāmurugāyámadyá yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

devānvasiṣṭho amṛtānvavande ye viśvā bhuvanābhi pratasthuḥ ǀ

te no rāsantāmurugāyamadya yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

दे॒वान् । वसि॑ष्ठः । अ॒मृता॑न् । व॒व॒न्दे॒ । ये । विश्वा॑ । भुव॑ना । अ॒भि । प्र॒ऽत॒स्थुः ।

ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

देवान् । वसिष्ठः । अमृतान् । ववन्दे । ये । विश्वा । भुवना । अभि । प्रऽतस्थुः ।

ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

devā́n ǀ vásiṣṭhaḥ ǀ amṛ́tān ǀ vavande ǀ yé ǀ víśvā ǀ bhúvanā ǀ abhí ǀ pra-tasthúḥ ǀ

té ǀ naḥ ǀ rāsantām ǀ uru-gāyám ǀ adyá ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

devān ǀ vasiṣṭhaḥ ǀ amṛtān ǀ vavande ǀ ye ǀ viśvā ǀ bhuvanā ǀ abhi ǀ pra-tasthuḥ ǀ

te ǀ naḥ ǀ rāsantām ǀ uru-gāyam ǀ adya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ