SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 67

 

1. Info

To:    bṛhaspati
From:   ayāsya āṅgirasa
Metres:   1st set of styles: nicṛttriṣṭup (2-7, 11); triṣṭup (8-10, 12); virāṭtrisṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.067.01   (Mandala. Sukta. Rik)

8.2.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विंदत् ।

तु॒रीयं॑ स्विज्जनयद्वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिंद्रा॑य॒ शंस॑न् ॥

Samhita Devanagari Nonaccented

इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविंदत् ।

तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिंद्राय शंसन् ॥

Samhita Transcription Accented

imā́m dhíyam saptáśīrṣṇīm pitā́ na ṛtáprajātām bṛhatī́mavindat ǀ

turī́yam svijjanayadviśvájanyo’yā́sya ukthámíndrāya śáṃsan ǁ

Samhita Transcription Nonaccented

imām dhiyam saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīmavindat ǀ

turīyam svijjanayadviśvajanyo’yāsya ukthamindrāya śaṃsan ǁ

Padapatha Devanagari Accented

इ॒माम् । धिय॑म् । स॒प्तऽशी॑र्ष्णीम् । पि॒ता । नः॒ । ऋ॒तऽप्र॑जाताम् । बृ॒ह॒तीम् । अ॒वि॒न्द॒त् ।

तु॒रीय॑म् । स्वि॒त् । ज॒न॒य॒त् । वि॒श्वऽज॑न्यः । अ॒यास्यः॑ । उ॒क्थम् । इन्द्रा॑य । शंस॑न् ॥

Padapatha Devanagari Nonaccented

इमाम् । धियम् । सप्तऽशीर्ष्णीम् । पिता । नः । ऋतऽप्रजाताम् । बृहतीम् । अविन्दत् ।

तुरीयम् । स्वित् । जनयत् । विश्वऽजन्यः । अयास्यः । उक्थम् । इन्द्राय । शंसन् ॥

Padapatha Transcription Accented

imā́m ǀ dhíyam ǀ saptá-śīrṣṇīm ǀ pitā́ ǀ naḥ ǀ ṛtá-prajātām ǀ bṛhatī́m ǀ avindat ǀ

turī́yam ǀ svit ǀ janayat ǀ viśvá-janyaḥ ǀ ayā́syaḥ ǀ ukthám ǀ índrāya ǀ śáṃsan ǁ

Padapatha Transcription Nonaccented

imām ǀ dhiyam ǀ sapta-śīrṣṇīm ǀ pitā ǀ naḥ ǀ ṛta-prajātām ǀ bṛhatīm ǀ avindat ǀ

turīyam ǀ svit ǀ janayat ǀ viśva-janyaḥ ǀ ayāsyaḥ ǀ uktham ǀ indrāya ǀ śaṃsan ǁ

10.067.02   (Mandala. Sukta. Rik)

8.2.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तं शंसं॑त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।

विप्रं॑ प॒दमंगि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नंत ॥

Samhita Devanagari Nonaccented

ऋतं शंसंत ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।

विप्रं पदमंगिरसो दधाना यज्ञस्य धाम प्रथमं मनंत ॥

Samhita Transcription Accented

ṛtám śáṃsanta ṛjú dī́dhyānā divásputrā́so ásurasya vīrā́ḥ ǀ

vípram padámáṅgiraso dádhānā yajñásya dhā́ma prathamám mananta ǁ

Samhita Transcription Nonaccented

ṛtam śaṃsanta ṛju dīdhyānā divasputrāso asurasya vīrāḥ ǀ

vipram padamaṅgiraso dadhānā yajñasya dhāma prathamam mananta ǁ

Padapatha Devanagari Accented

ऋ॒तम् । शंस॑न्तः । ऋ॒जु । दीध्या॑नाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः ।

विप्र॑म् । प॒दम् । अङ्गि॑रसः । दधा॑नाः । य॒ज्ञस्य॑ । धाम॑ । प्र॒थ॒मम् । म॒न॒न्त॒ ॥

Padapatha Devanagari Nonaccented

ऋतम् । शंसन्तः । ऋजु । दीध्यानाः । दिवः । पुत्रासः । असुरस्य । वीराः ।

विप्रम् । पदम् । अङ्गिरसः । दधानाः । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥

Padapatha Transcription Accented

ṛtám ǀ śáṃsantaḥ ǀ ṛjú ǀ dī́dhyānāḥ ǀ diváḥ ǀ putrā́saḥ ǀ ásurasya ǀ vīrā́ḥ ǀ

vípram ǀ padám ǀ áṅgirasaḥ ǀ dádhānāḥ ǀ yajñásya ǀ dhā́ma ǀ prathamám ǀ mananta ǁ

Padapatha Transcription Nonaccented

ṛtam ǀ śaṃsantaḥ ǀ ṛju ǀ dīdhyānāḥ ǀ divaḥ ǀ putrāsaḥ ǀ asurasya ǀ vīrāḥ ǀ

vipram ǀ padam ǀ aṅgirasaḥ ǀ dadhānāḥ ǀ yajñasya ǀ dhāma ǀ prathamam ǀ mananta ǁ

10.067.03   (Mandala. Sukta. Rik)

8.2.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।

बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥

Samhita Devanagari Nonaccented

हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।

बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वाँ अगायत् ॥

Samhita Transcription Accented

haṃsáiriva sákhibhirvā́vadadbhiraśmanmáyāni náhanā vyásyan ǀ

bṛ́haspátirabhikánikradadgā́ utá prā́staudúcca vidvā́m̐ agāyat ǁ

Samhita Transcription Nonaccented

haṃsairiva sakhibhirvāvadadbhiraśmanmayāni nahanā vyasyan ǀ

bṛhaspatirabhikanikradadgā uta prāstauducca vidvām̐ agāyat ǁ

Padapatha Devanagari Accented

हं॒सैःऽइ॑व । सखि॑ऽभिः । वाव॑दत्ऽभिः । अ॒श्म॒न्ऽमया॑नि । नह॑ना । वि॒ऽअस्य॑न् ।

बृह॒स्पतिः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । उ॒त । प्र । अ॒स्तौ॒त् । उत् । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥

Padapatha Devanagari Nonaccented

हंसैःऽइव । सखिऽभिः । वावदत्ऽभिः । अश्मन्ऽमयानि । नहना । विऽअस्यन् ।

बृहस्पतिः । अभिऽकनिक्रदत् । गाः । उत । प्र । अस्तौत् । उत् । च । विद्वान् । अगायत् ॥

Padapatha Transcription Accented

haṃsáiḥ-iva ǀ sákhi-bhiḥ ǀ vā́vadat-bhiḥ ǀ aśman-máyāni ǀ náhanā ǀ vi-ásyan ǀ

bṛ́haspátiḥ ǀ abhi-kánikradat ǀ gā́ḥ ǀ utá ǀ prá ǀ astaut ǀ út ǀ ca ǀ vidvā́n ǀ agāyat ǁ

Padapatha Transcription Nonaccented

haṃsaiḥ-iva ǀ sakhi-bhiḥ ǀ vāvadat-bhiḥ ǀ aśman-mayāni ǀ nahanā ǀ vi-asyan ǀ

bṛhaspatiḥ ǀ abhi-kanikradat ǀ gāḥ ǀ uta ǀ pra ǀ astaut ǀ ut ǀ ca ǀ vidvān ǀ agāyat ǁ

10.067.04   (Mandala. Sukta. Rik)

8.2.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठं॑ती॒रनृ॑तस्य॒ सेतौ॑ ।

बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥

Samhita Devanagari Nonaccented

अवो द्वाभ्यां पर एकया गा गुहा तिष्ठंतीरनृतस्य सेतौ ।

बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः ॥

Samhita Transcription Accented

avó dvā́bhyām pará ékayā gā́ gúhā tíṣṭhantīránṛtasya sétau ǀ

bṛ́haspátistámasi jyótiricchánnúdusrā́ ā́karví hí tisrá ā́vaḥ ǁ

Samhita Transcription Nonaccented

avo dvābhyām para ekayā gā guhā tiṣṭhantīranṛtasya setau ǀ

bṛhaspatistamasi jyotiricchannudusrā ākarvi hi tisra āvaḥ ǁ

Padapatha Devanagari Accented

अ॒वः । द्वाभ्या॑म् । प॒रः । एक॑या । गाः । गुहा॑ । तिष्ठ॑न्तीः । अनृ॑तस्य । सेतौ॑ ।

बृह॒स्पतिः॑ । तम॑सि । ज्योतिः॑ । इ॒च्छन् । उत् । उ॒स्राः । आ । अ॒कः॒ । वि । हि । ति॒स्रः । आव॒रित्यावः॑ ॥

Padapatha Devanagari Nonaccented

अवः । द्वाभ्याम् । परः । एकया । गाः । गुहा । तिष्ठन्तीः । अनृतस्य । सेतौ ।

बृहस्पतिः । तमसि । ज्योतिः । इच्छन् । उत् । उस्राः । आ । अकः । वि । हि । तिस्रः । आवरित्यावः ॥

Padapatha Transcription Accented

aváḥ ǀ dvā́bhyām ǀ paráḥ ǀ ékayā ǀ gā́ḥ ǀ gúhā ǀ tíṣṭhantīḥ ǀ ánṛtasya ǀ sétau ǀ

bṛ́haspátiḥ ǀ támasi ǀ jyótiḥ ǀ icchán ǀ út ǀ usrā́ḥ ǀ ā́ ǀ akaḥ ǀ ví ǀ hí ǀ tisráḥ ǀ ā́varítyāvaḥ ǁ

Padapatha Transcription Nonaccented

avaḥ ǀ dvābhyām ǀ paraḥ ǀ ekayā ǀ gāḥ ǀ guhā ǀ tiṣṭhantīḥ ǀ anṛtasya ǀ setau ǀ

bṛhaspatiḥ ǀ tamasi ǀ jyotiḥ ǀ icchan ǀ ut ǀ usrāḥ ǀ ā ǀ akaḥ ǀ vi ǀ hi ǀ tisraḥ ǀ āvarityāvaḥ ǁ

10.067.05   (Mandala. Sukta. Rik)

8.2.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृंतत् ।

बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥

Samhita Devanagari Nonaccented

विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृंतत् ।

बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥

Samhita Transcription Accented

vibhídyā púram śayáthemápācīm nístrī́ṇi sākámudadhérakṛntat ǀ

bṛ́haspátiruṣásam sū́ryam gā́markám viveda stanáyanniva dyáuḥ ǁ

Samhita Transcription Nonaccented

vibhidyā puram śayathemapācīm nistrīṇi sākamudadherakṛntat ǀ

bṛhaspatiruṣasam sūryam gāmarkam viveda stanayanniva dyauḥ ǁ

Padapatha Devanagari Accented

वि॒ऽभिद्य॑ । पुर॑म् । श॒यथा॑ । ई॒म् । अपा॑चीम् । निः । त्रीणि॑ । सा॒कम् । उ॒द॒ऽधेः । अ॒कृ॒न्त॒त् ।

बृह॒स्पतिः॑ । उ॒षस॑म् । सूर्य॑म् । गाम् । अ॒र्कम् । वि॒वे॒द॒ । स्त॒नय॑न्ऽइव । द्यौः ॥

Padapatha Devanagari Nonaccented

विऽभिद्य । पुरम् । शयथा । ईम् । अपाचीम् । निः । त्रीणि । साकम् । उदऽधेः । अकृन्तत् ।

बृहस्पतिः । उषसम् । सूर्यम् । गाम् । अर्कम् । विवेद । स्तनयन्ऽइव । द्यौः ॥

Padapatha Transcription Accented

vi-bhídya ǀ púram ǀ śayáthā ǀ īm ǀ ápācīm ǀ níḥ ǀ trī́ṇi ǀ sākám ǀ uda-dhéḥ ǀ akṛntat ǀ

bṛ́haspátiḥ ǀ uṣásam ǀ sū́ryam ǀ gā́m ǀ arkám ǀ viveda ǀ stanáyan-iva ǀ dyáuḥ ǁ

Padapatha Transcription Nonaccented

vi-bhidya ǀ puram ǀ śayathā ǀ īm ǀ apācīm ǀ niḥ ǀ trīṇi ǀ sākam ǀ uda-dheḥ ǀ akṛntat ǀ

bṛhaspatiḥ ǀ uṣasam ǀ sūryam ǀ gām ǀ arkam ǀ viveda ǀ stanayan-iva ǀ dyauḥ ǁ

10.067.06   (Mandala. Sukta. Rik)

8.2.15.06    (Ashtaka. Adhyaya. Varga. Rik)

10.05.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण ।

स्वेदां॑जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥

Samhita Devanagari Nonaccented

इंद्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।

स्वेदांजिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥

Samhita Transcription Accented

índro valám rakṣitā́ram dúghānām karéṇeva ví cakartā ráveṇa ǀ

svédāñjibhirāśíramicchámānó’rodayatpaṇímā́ gā́ amuṣṇāt ǁ

Samhita Transcription Nonaccented

indro valam rakṣitāram dughānām kareṇeva vi cakartā raveṇa ǀ

svedāñjibhirāśiramicchamāno’rodayatpaṇimā gā amuṣṇāt ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । व॒लम् । र॒क्षि॒तार॑म् । दुघा॑नाम् । क॒रेण॑ऽइव । वि । च॒क॒र्त॒ । रवे॑ण ।

स्वेदा॑ञ्जिऽभिः । आ॒ऽशिर॑म् । इ॒च्छमा॑नः । अरो॑दयत् । प॒णिम् । आ । गाः । अ॒मु॒ष्णा॒त् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । वलम् । रक्षितारम् । दुघानाम् । करेणऽइव । वि । चकर्त । रवेण ।

स्वेदाञ्जिऽभिः । आऽशिरम् । इच्छमानः । अरोदयत् । पणिम् । आ । गाः । अमुष्णात् ॥

Padapatha Transcription Accented

índraḥ ǀ valám ǀ rakṣitā́ram ǀ dúghānām ǀ karéṇa-iva ǀ ví ǀ cakarta ǀ ráveṇa ǀ

svédāñji-bhiḥ ǀ ā-śíram ǀ icchámānaḥ ǀ árodayat ǀ paṇím ǀ ā́ ǀ gā́ḥ ǀ amuṣṇāt ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ valam ǀ rakṣitāram ǀ dughānām ǀ kareṇa-iva ǀ vi ǀ cakarta ǀ raveṇa ǀ

svedāñji-bhiḥ ǀ ā-śiram ǀ icchamānaḥ ǀ arodayat ǀ paṇim ǀ ā ǀ gāḥ ǀ amuṣṇāt ǁ

10.067.07   (Mandala. Sukta. Rik)

8.2.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः ।

ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥

Samhita Devanagari Nonaccented

स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।

ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥

Samhita Transcription Accented

sá īm satyébhiḥ sákhibhiḥ śucádbhirgódhāyasam ví dhanasáiradardaḥ ǀ

bráhmaṇaspátirvṛ́ṣabhirvarā́hairgharmásvedebhirdráviṇam vyānaṭ ǁ

Samhita Transcription Nonaccented

sa īm satyebhiḥ sakhibhiḥ śucadbhirgodhāyasam vi dhanasairadardaḥ ǀ

brahmaṇaspatirvṛṣabhirvarāhairgharmasvedebhirdraviṇam vyānaṭ ǁ

Padapatha Devanagari Accented

सः । ई॒म् । स॒त्येभिः॑ । सखि॑ऽभिः । शु॒चत्ऽभिः॑ । गोऽधा॑यसम् । वि । ध॒न॒ऽसैः । अ॒द॒र्द॒रित्य॑दर्दः ।

ब्रह्म॑णः । पतिः॑ । वृष॑ऽभिः । व॒राहैः॑ । घ॒र्मऽस्वे॑देभिः । द्रवि॑णम् । वि । आ॒न॒ट् ॥

Padapatha Devanagari Nonaccented

सः । ईम् । सत्येभिः । सखिऽभिः । शुचत्ऽभिः । गोऽधायसम् । वि । धनऽसैः । अदर्दरित्यदर्दः ।

ब्रह्मणः । पतिः । वृषऽभिः । वराहैः । घर्मऽस्वेदेभिः । द्रविणम् । वि । आनट् ॥

Padapatha Transcription Accented

sáḥ ǀ īm ǀ satyébhiḥ ǀ sákhi-bhiḥ ǀ śucát-bhiḥ ǀ gó-dhāyasam ǀ ví ǀ dhana-sáiḥ ǀ adardarítyadardaḥ ǀ

bráhmaṇaḥ ǀ pátiḥ ǀ vṛ́ṣa-bhiḥ ǀ varā́haiḥ ǀ gharmá-svedebhiḥ ǀ dráviṇam ǀ ví ǀ ānaṭ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ īm ǀ satyebhiḥ ǀ sakhi-bhiḥ ǀ śucat-bhiḥ ǀ go-dhāyasam ǀ vi ǀ dhana-saiḥ ǀ adardarityadardaḥ ǀ

brahmaṇaḥ ǀ patiḥ ǀ vṛṣa-bhiḥ ǀ varāhaiḥ ǀ gharma-svedebhiḥ ǀ draviṇam ǀ vi ǀ ānaṭ ǁ

10.067.08   (Mandala. Sukta. Rik)

8.2.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयंत धी॒भिः ।

बृह॒स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भिः॑ ॥

Samhita Devanagari Nonaccented

ते सत्येन मनसा गोपतिं गा इयानास इषणयंत धीभिः ।

बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥

Samhita Transcription Accented

té satyéna mánasā gópatim gā́ iyānā́sa iṣaṇayanta dhībhíḥ ǀ

bṛ́haspátirmithóavadyapebhirúdusríyā asṛjata svayúgbhiḥ ǁ

Samhita Transcription Nonaccented

te satyena manasā gopatim gā iyānāsa iṣaṇayanta dhībhiḥ ǀ

bṛhaspatirmithoavadyapebhirudusriyā asṛjata svayugbhiḥ ǁ

Padapatha Devanagari Accented

ते । स॒त्येन॑ । मन॑सा । गोऽप॑तिम् । गाः । इ॒या॒नासः॑ । इ॒ष॒ण॒य॒न्त॒ । धी॒भिः ।

बृह॒स्पतिः॑ । मि॒थःऽअ॑वद्यपेभिः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त॒ । स्व॒युक्ऽभिः॑ ॥

Padapatha Devanagari Nonaccented

ते । सत्येन । मनसा । गोऽपतिम् । गाः । इयानासः । इषणयन्त । धीभिः ।

बृहस्पतिः । मिथःऽअवद्यपेभिः । उत् । उस्रियाः । असृजत । स्वयुक्ऽभिः ॥

Padapatha Transcription Accented

té ǀ satyéna ǀ mánasā ǀ gó-patim ǀ gā́ḥ ǀ iyānā́saḥ ǀ iṣaṇayanta ǀ dhībhíḥ ǀ

bṛ́haspátiḥ ǀ mitháḥ-avadyapebhiḥ ǀ út ǀ usríyāḥ ǀ asṛjata ǀ svayúk-bhiḥ ǁ

Padapatha Transcription Nonaccented

te ǀ satyena ǀ manasā ǀ go-patim ǀ gāḥ ǀ iyānāsaḥ ǀ iṣaṇayanta ǀ dhībhiḥ ǀ

bṛhaspatiḥ ǀ mithaḥ-avadyapebhiḥ ǀ ut ǀ usriyāḥ ǀ asṛjata ǀ svayuk-bhiḥ ǁ

10.067.09   (Mandala. Sukta. Rik)

8.2.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं व॒र्धयं॑तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ ।

बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुं ॥

Samhita Devanagari Nonaccented

तं वर्धयंतो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।

बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुं ॥

Samhita Transcription Accented

tám vardháyanto matíbhiḥ śivā́bhiḥ siṃhámiva nā́nadatam sadhásthe ǀ

bṛ́haspátim vṛ́ṣaṇam śū́rasātau bhárebhare ánu madema jiṣṇúm ǁ

Samhita Transcription Nonaccented

tam vardhayanto matibhiḥ śivābhiḥ siṃhamiva nānadatam sadhasthe ǀ

bṛhaspatim vṛṣaṇam śūrasātau bharebhare anu madema jiṣṇum ǁ

Padapatha Devanagari Accented

तम् । व॒र्धय॑न्तः । म॒तिऽभिः॑ । शि॒वाभिः॑ । सिं॒हम्ऽइ॑व । नान॑दतम् । स॒धऽस्थे॑ ।

बृह॒स्पति॑म् । वृष॑णम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ । जि॒ष्णुम् ॥

Padapatha Devanagari Nonaccented

तम् । वर्धयन्तः । मतिऽभिः । शिवाभिः । सिंहम्ऽइव । नानदतम् । सधऽस्थे ।

बृहस्पतिम् । वृषणम् । शूरऽसातौ । भरेऽभरे । अनु । मदेम । जिष्णुम् ॥

Padapatha Transcription Accented

tám ǀ vardháyantaḥ ǀ matí-bhiḥ ǀ śivā́bhiḥ ǀ siṃhám-iva ǀ nā́nadatam ǀ sadhá-sthe ǀ

bṛ́haspátim ǀ vṛ́ṣaṇam ǀ śū́ra-sātau ǀ bháre-bhare ǀ ánu ǀ madema ǀ jiṣṇúm ǁ

Padapatha Transcription Nonaccented

tam ǀ vardhayantaḥ ǀ mati-bhiḥ ǀ śivābhiḥ ǀ siṃham-iva ǀ nānadatam ǀ sadha-sthe ǀ

bṛhaspatim ǀ vṛṣaṇam ǀ śūra-sātau ǀ bhare-bhare ǀ anu ǀ madema ǀ jiṣṇum ǁ

10.067.10   (Mandala. Sukta. Rik)

8.2.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।

बृह॒स्पतिं॒ वृष॑णं व॒र्धयं॑तो॒ नाना॒ संतो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥

Samhita Devanagari Nonaccented

यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।

बृहस्पतिं वृषणं वर्धयंतो नाना संतो बिभ्रतो ज्योतिरासा ॥

Samhita Transcription Accented

yadā́ vā́jamásanadviśvárūpamā́ dyā́márukṣadúttarāṇi sádma ǀ

bṛ́haspátim vṛ́ṣaṇam vardháyanto nā́nā sánto bíbhrato jyótirāsā́ ǁ

Samhita Transcription Nonaccented

yadā vājamasanadviśvarūpamā dyāmarukṣaduttarāṇi sadma ǀ

bṛhaspatim vṛṣaṇam vardhayanto nānā santo bibhrato jyotirāsā ǁ

Padapatha Devanagari Accented

य॒दा । वाज॑म् । अस॑नत् । वि॒श्वऽरू॑पम् । आ । द्याम् । अरु॑क्षत् । उत्ऽत॑राणि । सद्म॑ ।

बृह॒स्पति॑म् । वृष॑णम् । व॒र्धय॑न्तः । नाना॑ । सन्तः॑ । बिभ्र॑तः । ज्योतिः॑ । आ॒सा ॥

Padapatha Devanagari Nonaccented

यदा । वाजम् । असनत् । विश्वऽरूपम् । आ । द्याम् । अरुक्षत् । उत्ऽतराणि । सद्म ।

बृहस्पतिम् । वृषणम् । वर्धयन्तः । नाना । सन्तः । बिभ्रतः । ज्योतिः । आसा ॥

Padapatha Transcription Accented

yadā́ ǀ vā́jam ǀ ásanat ǀ viśvá-rūpam ǀ ā́ ǀ dyā́m ǀ árukṣat ǀ út-tarāṇi ǀ sádma ǀ

bṛ́haspátim ǀ vṛ́ṣaṇam ǀ vardháyantaḥ ǀ nā́nā ǀ sántaḥ ǀ bíbhrataḥ ǀ jyótiḥ ǀ āsā́ ǁ

Padapatha Transcription Nonaccented

yadā ǀ vājam ǀ asanat ǀ viśva-rūpam ǀ ā ǀ dyām ǀ arukṣat ǀ ut-tarāṇi ǀ sadma ǀ

bṛhaspatim ǀ vṛṣaṇam ǀ vardhayantaḥ ǀ nānā ǀ santaḥ ǀ bibhrataḥ ǀ jyotiḥ ǀ āsā ǁ

10.067.11   (Mandala. Sukta. Rik)

8.2.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑ ।

प॒श्चा मृधो॒ अप॑ भवंतु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥

Samhita Devanagari Nonaccented

सत्यामाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।

पश्चा मृधो अप भवंतु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥

Samhita Transcription Accented

satyā́māśíṣam kṛṇutā vayodhái kīrím ciddhyávatha svébhirévaiḥ ǀ

paścā́ mṛ́dho ápa bhavantu víśvāstádrodasī śṛṇutam viśvaminvé ǁ

Samhita Transcription Nonaccented

satyāmāśiṣam kṛṇutā vayodhai kīrim ciddhyavatha svebhirevaiḥ ǀ

paścā mṛdho apa bhavantu viśvāstadrodasī śṛṇutam viśvaminve ǁ

Padapatha Devanagari Accented

स॒त्याम् । आ॒ऽशिष॑म् । कृ॒णु॒त॒ । व॒यः॒ऽधै । की॒रिम् । चि॒त् । हि । अव॑थ । स्वेभिः॑ । एवैः॑ ।

प॒श्चा । मृधः॑ । अप॑ । भ॒व॒न्तु॒ । विश्वाः॑ । तत् । रो॒द॒सी॒ इति॑ । शृ॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे ॥

Padapatha Devanagari Nonaccented

सत्याम् । आऽशिषम् । कृणुत । वयःऽधै । कीरिम् । चित् । हि । अवथ । स्वेभिः । एवैः ।

पश्चा । मृधः । अप । भवन्तु । विश्वाः । तत् । रोदसी इति । शृणुतम् । विश्वमिन्वे इति विश्वम्ऽइन्वे ॥

Padapatha Transcription Accented

satyā́m ǀ ā-śíṣam ǀ kṛṇuta ǀ vayaḥ-dhái ǀ kīrím ǀ cit ǀ hí ǀ ávatha ǀ svébhiḥ ǀ évaiḥ ǀ

paścā́ ǀ mṛ́dhaḥ ǀ ápa ǀ bhavantu ǀ víśvāḥ ǀ tát ǀ rodasī íti ǀ śṛṇutam ǀ viśvaminvé íti viśvam-invé ǁ

Padapatha Transcription Nonaccented

satyām ǀ ā-śiṣam ǀ kṛṇuta ǀ vayaḥ-dhai ǀ kīrim ǀ cit ǀ hi ǀ avatha ǀ svebhiḥ ǀ evaiḥ ǀ

paścā ǀ mṛdhaḥ ǀ apa ǀ bhavantu ǀ viśvāḥ ǀ tat ǀ rodasī iti ǀ śṛṇutam ǀ viśvaminve iti viśvam-inve ǁ

10.067.12   (Mandala. Sukta. Rik)

8.2.16.06    (Ashtaka. Adhyaya. Varga. Rik)

10.05.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।

अह॒न्नहि॒मरि॑णात्स॒प्त सिंधूं॑दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥

Samhita Devanagari Nonaccented

इंद्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।

अहन्नहिमरिणात्सप्त सिंधूंदेवैर्द्यावापृथिवी प्रावतं नः ॥

Samhita Transcription Accented

índro mahnā́ maható arṇavásya ví mūrdhā́namabhinadarbudásya ǀ

áhannáhimáriṇātsaptá síndhūndeváirdyāvāpṛthivī prā́vatam naḥ ǁ

Samhita Transcription Nonaccented

indro mahnā mahato arṇavasya vi mūrdhānamabhinadarbudasya ǀ

ahannahimariṇātsapta sindhūndevairdyāvāpṛthivī prāvatam naḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य॑ ।

अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । मह्ना । महतः । अर्णवस्य । वि । मूर्धानम् । अभिनत् । अर्बुदस्य ।

अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥

Padapatha Transcription Accented

índraḥ ǀ mahnā́ ǀ mahatáḥ ǀ arṇavásya ǀ ví ǀ mūrdhā́nam ǀ abhinat ǀ arbudásya ǀ

áhan ǀ áhim ǀ áriṇāt ǀ saptá ǀ síndhūn ǀ deváiḥ ǀ dyāvāpṛthivī íti ǀ prá ǀ avatam ǀ naḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ mahnā ǀ mahataḥ ǀ arṇavasya ǀ vi ǀ mūrdhānam ǀ abhinat ǀ arbudasya ǀ

ahan ǀ ahim ǀ ariṇāt ǀ sapta ǀ sindhūn ǀ devaiḥ ǀ dyāvāpṛthivī iti ǀ pra ǀ avatam ǀ naḥ ǁ