SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 68

 

1. Info

To:    bṛhaspati
From:   ayāsya āṅgirasa
Metres:   1st set of styles:

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.068.01   (Mandala. Sukta. Rik)

8.2.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑ ।

गि॒रि॒भ्रजो॒ नोर्मयो॒ मदं॑तो॒ बृह॒स्पति॑म॒भ्य१॒॑र्का अ॑नावन् ॥

Samhita Devanagari Nonaccented

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।

गिरिभ्रजो नोर्मयो मदंतो बृहस्पतिमभ्यर्का अनावन् ॥

Samhita Transcription Accented

udaprúto ná váyo rákṣamāṇā vā́vadato abhríyasyeva ghóṣāḥ ǀ

giribhrájo nórmáyo mádanto bṛ́haspátimabhyárkā́ anāvan ǁ

Samhita Transcription Nonaccented

udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ ǀ

giribhrajo normayo madanto bṛhaspatimabhyarkā anāvan ǁ

Padapatha Devanagari Accented

उ॒द॒ऽप्रुतः॑ । न । वयः॑ । रक्ष॑माणाः । वाव॑दतः । अ॒भ्रिय॑स्यऽइव । घोषाः॑ ।

गि॒रि॒ऽभ्रजः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः । बृह॒स्पति॑म् । अ॒भि । अ॒र्काः । अ॒ना॒व॒न् ॥

Padapatha Devanagari Nonaccented

उदऽप्रुतः । न । वयः । रक्षमाणाः । वावदतः । अभ्रियस्यऽइव । घोषाः ।

गिरिऽभ्रजः । न । ऊर्मयः । मदन्तः । बृहस्पतिम् । अभि । अर्काः । अनावन् ॥

Padapatha Transcription Accented

uda-prútaḥ ǀ ná ǀ váyaḥ ǀ rákṣamāṇāḥ ǀ vā́vadataḥ ǀ abhríyasya-iva ǀ ghóṣāḥ ǀ

giri-bhrájaḥ ǀ ná ǀ ūrmáyaḥ ǀ mádantaḥ ǀ bṛ́haspátim ǀ abhí ǀ arkā́ḥ ǀ anāvan ǁ

Padapatha Transcription Nonaccented

uda-prutaḥ ǀ na ǀ vayaḥ ǀ rakṣamāṇāḥ ǀ vāvadataḥ ǀ abhriyasya-iva ǀ ghoṣāḥ ǀ

giri-bhrajaḥ ǀ na ǀ ūrmayaḥ ǀ madantaḥ ǀ bṛhaspatim ǀ abhi ǀ arkāḥ ǀ anāvan ǁ

10.068.02   (Mandala. Sukta. Rik)

8.2.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं गोभि॑रांगिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय ।

जने॑ मि॒त्रो न दंप॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥

Samhita Devanagari Nonaccented

सं गोभिरांगिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।

जने मित्रो न दंपती अनक्ति बृहस्पते वाजयाशूँरिवाजौ ॥

Samhita Transcription Accented

sám góbhirāṅgirasó nákṣamāṇo bhága ivédaryamáṇam nināya ǀ

jáne mitró ná dámpatī anakti bṛ́haspate vājáyāśū́m̐rivājáu ǁ

Samhita Transcription Nonaccented

sam gobhirāṅgiraso nakṣamāṇo bhaga ivedaryamaṇam nināya ǀ

jane mitro na dampatī anakti bṛhaspate vājayāśūm̐rivājau ǁ

Padapatha Devanagari Accented

सम् । गोभिः॑ । आ॒ङ्गि॒र॒सः । नक्ष॑माणः । भगः॑ऽइव । इत् । अ॒र्य॒मण॑म् । नि॒ना॒य॒ ।

जने॑ । मि॒त्रः । न । दम्प॑ती॒ इति॒ दम्ऽप॑ती । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥

Padapatha Devanagari Nonaccented

सम् । गोभिः । आङ्गिरसः । नक्षमाणः । भगःऽइव । इत् । अर्यमणम् । निनाय ।

जने । मित्रः । न । दम्पती इति दम्ऽपती । अनक्ति । बृहस्पते । वाजय । आशून्ऽइव । आजौ ॥

Padapatha Transcription Accented

sám ǀ góbhiḥ ǀ āṅgirasáḥ ǀ nákṣamāṇaḥ ǀ bhágaḥ-iva ǀ ít ǀ aryamáṇam ǀ nināya ǀ

jáne ǀ mitráḥ ǀ ná ǀ dámpatī íti dám-patī ǀ anakti ǀ bṛ́haspate ǀ vājáya ǀ āśū́n-iva ǀ ājáu ǁ

Padapatha Transcription Nonaccented

sam ǀ gobhiḥ ǀ āṅgirasaḥ ǀ nakṣamāṇaḥ ǀ bhagaḥ-iva ǀ it ǀ aryamaṇam ǀ nināya ǀ

jane ǀ mitraḥ ǀ na ǀ dampatī iti dam-patī ǀ anakti ǀ bṛhaspate ǀ vājaya ǀ āśūn-iva ǀ ājau ǁ

10.068.03   (Mandala. Sukta. Rik)

8.2.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒ध्व॒र्या अ॑ति॒थिनी॑रिषि॒राः स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः ।

बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ॥

Samhita Devanagari Nonaccented

साध्वर्या अतिथिनीरिषिराः स्पार्हाः सुवर्णा अनवद्यरूपाः ।

बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥

Samhita Transcription Accented

sādhvaryā́ atithínīriṣirā́ḥ spārhā́ḥ suvárṇā anavadyárūpāḥ ǀ

bṛ́haspátiḥ párvatebhyo vitū́ryā nírgā́ ūpe yávamiva sthivíbhyaḥ ǁ

Samhita Transcription Nonaccented

sādhvaryā atithinīriṣirāḥ spārhāḥ suvarṇā anavadyarūpāḥ ǀ

bṛhaspatiḥ parvatebhyo vitūryā nirgā ūpe yavamiva sthivibhyaḥ ǁ

Padapatha Devanagari Accented

सा॒धु॒ऽअ॒र्याः । अ॒ति॒थिनीः॑ । इ॒षि॒राः । स्पा॒र्हाः । सु॒ऽवर्णाः॑ । अ॒न॒व॒द्यऽरू॑पाः ।

बृह॒स्पतिः॑ । पर्व॑तेभ्यः । वि॒ऽतूर्य॑ । निः । गाः । ऊ॒पे॒ । यव॑म्ऽइव । स्थि॒विऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

साधुऽअर्याः । अतिथिनीः । इषिराः । स्पार्हाः । सुऽवर्णाः । अनवद्यऽरूपाः ।

बृहस्पतिः । पर्वतेभ्यः । विऽतूर्य । निः । गाः । ऊपे । यवम्ऽइव । स्थिविऽभ्यः ॥

Padapatha Transcription Accented

sādhu-aryā́ḥ ǀ atithínīḥ ǀ iṣirā́ḥ ǀ spārhā́ḥ ǀ su-várṇāḥ ǀ anavadyá-rūpāḥ ǀ

bṛ́haspátiḥ ǀ párvatebhyaḥ ǀ vi-tū́rya ǀ níḥ ǀ gā́ḥ ǀ ūpe ǀ yávam-iva ǀ sthiví-bhyaḥ ǁ

Padapatha Transcription Nonaccented

sādhu-aryāḥ ǀ atithinīḥ ǀ iṣirāḥ ǀ spārhāḥ ǀ su-varṇāḥ ǀ anavadya-rūpāḥ ǀ

bṛhaspatiḥ ǀ parvatebhyaḥ ǀ vi-tūrya ǀ niḥ ǀ gāḥ ǀ ūpe ǀ yavam-iva ǀ sthivi-bhyaḥ ǁ

10.068.04   (Mandala. Sukta. Rik)

8.2.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः ।

बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ॥

Samhita Devanagari Nonaccented

आप्रुषायन्मधुन ऋतस्य योनिमवक्षिपन्नर्क उल्कामिव द्योः ।

बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥

Samhita Transcription Accented

āpruṣāyánmádhuna ṛtásya yónimavakṣipánnarká ulkā́miva dyóḥ ǀ

bṛ́haspátiruddhárannáśmano gā́ bhū́myā udnéva ví tvácam bibheda ǁ

Samhita Transcription Nonaccented

āpruṣāyanmadhuna ṛtasya yonimavakṣipannarka ulkāmiva dyoḥ ǀ

bṛhaspatiruddharannaśmano gā bhūmyā udneva vi tvacam bibheda ǁ

Padapatha Devanagari Accented

आ॒ऽप्रु॒षा॒यन् । मधु॑ना । ऋ॒तस्य॑ । योनि॑म् । अ॒व॒ऽक्षि॒पन् । अ॒र्कः । उ॒ल्काम्ऽइ॑व । द्योः ।

बृह॒स्पतिः॑ । उ॒द्धर॑न् । अश्म॑नः । गाः । भूम्याः॑ । उ॒द्नाऽइ॑व । वि । त्वच॑म् । बि॒भे॒द॒ ॥

Padapatha Devanagari Nonaccented

आऽप्रुषायन् । मधुना । ऋतस्य । योनिम् । अवऽक्षिपन् । अर्कः । उल्काम्ऽइव । द्योः ।

बृहस्पतिः । उद्धरन् । अश्मनः । गाः । भूम्याः । उद्नाऽइव । वि । त्वचम् । बिभेद ॥

Padapatha Transcription Accented

ā-pruṣāyán ǀ mádhunā ǀ ṛtásya ǀ yónim ǀ ava-kṣipán ǀ arkáḥ ǀ ulkā́m-iva ǀ dyóḥ ǀ

bṛ́haspátiḥ ǀ uddháran ǀ áśmanaḥ ǀ gā́ḥ ǀ bhū́myāḥ ǀ udnā́-iva ǀ ví ǀ tvácam ǀ bibheda ǁ

Padapatha Transcription Nonaccented

ā-pruṣāyan ǀ madhunā ǀ ṛtasya ǀ yonim ǀ ava-kṣipan ǀ arkaḥ ǀ ulkām-iva ǀ dyoḥ ǀ

bṛhaspatiḥ ǀ uddharan ǀ aśmanaḥ ǀ gāḥ ǀ bhūmyāḥ ǀ udnā-iva ǀ vi ǀ tvacam ǀ bibheda ǁ

10.068.05   (Mandala. Sukta. Rik)

8.2.17.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॒ ज्योति॑षा॒ तमो॑ अं॒तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत् ।

बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥

Samhita Devanagari Nonaccented

अप ज्योतिषा तमो अंतरिक्षादुद्नः शीपालमिव वात आजत् ।

बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥

Samhita Transcription Accented

ápa jyótiṣā támo antárikṣādudnáḥ śī́pālamiva vā́ta ājat ǀ

bṛ́haspátiranumṛ́śyā valásyābhrámiva vā́ta ā́ cakra ā́ gā́ḥ ǁ

Samhita Transcription Nonaccented

apa jyotiṣā tamo antarikṣādudnaḥ śīpālamiva vāta ājat ǀ

bṛhaspatiranumṛśyā valasyābhramiva vāta ā cakra ā gāḥ ǁ

Padapatha Devanagari Accented

अप॑ । ज्योति॑षा । तमः॑ । अ॒न्तरि॑क्षात् । उ॒द्नः । शीपा॑लम्ऽइव । वातः॑ । आ॒ज॒त् ।

बृह॒स्पतिः॑ । अ॒नु॒ऽमृश्य॑ । व॒लस्य॑ । अ॒भ्रम्ऽइ॑व । वातः॑ । आ । च॒क्रे॒ । आ । गाः ॥

Padapatha Devanagari Nonaccented

अप । ज्योतिषा । तमः । अन्तरिक्षात् । उद्नः । शीपालम्ऽइव । वातः । आजत् ।

बृहस्पतिः । अनुऽमृश्य । वलस्य । अभ्रम्ऽइव । वातः । आ । चक्रे । आ । गाः ॥

Padapatha Transcription Accented

ápa ǀ jyótiṣā ǀ támaḥ ǀ antárikṣāt ǀ udnáḥ ǀ śī́pālam-iva ǀ vā́taḥ ǀ ājat ǀ

bṛ́haspátiḥ ǀ anu-mṛ́śya ǀ valásya ǀ abhrám-iva ǀ vā́taḥ ǀ ā́ ǀ cakre ǀ ā́ ǀ gā́ḥ ǁ

Padapatha Transcription Nonaccented

apa ǀ jyotiṣā ǀ tamaḥ ǀ antarikṣāt ǀ udnaḥ ǀ śīpālam-iva ǀ vātaḥ ǀ ājat ǀ

bṛhaspatiḥ ǀ anu-mṛśya ǀ valasya ǀ abhram-iva ǀ vātaḥ ǀ ā ǀ cakre ǀ ā ǀ gāḥ ǁ

10.068.06   (Mandala. Sukta. Rik)

8.2.17.06    (Ashtaka. Adhyaya. Varga. Rik)

10.05.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः ।

द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णां ॥

Samhita Devanagari Nonaccented

यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।

दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणां ॥

Samhita Transcription Accented

yadā́ valásya pī́yato jásum bhédbṛ́haspátiragnitápobhirarkáiḥ ǀ

dadbhírná jihvā́ páriviṣṭamā́dadāvírnidhī́m̐rakṛṇodusríyāṇām ǁ

Samhita Transcription Nonaccented

yadā valasya pīyato jasum bhedbṛhaspatiragnitapobhirarkaiḥ ǀ

dadbhirna jihvā pariviṣṭamādadāvirnidhīm̐rakṛṇodusriyāṇām ǁ

Padapatha Devanagari Accented

य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बृह॒स्पतिः॑ । अ॒ग्नि॒तपः॑ऽभिः । अ॒र्कैः ।

द॒त्ऽभिः । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒विः । नि॒ऽधीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥

Padapatha Devanagari Nonaccented

यदा । वलस्य । पीयतः । जसुम् । भेत् । बृहस्पतिः । अग्नितपःऽभिः । अर्कैः ।

दत्ऽभिः । न । जिह्वा । परिऽविष्टम् । आदत् । आविः । निऽधीन् । अकृणोत् । उस्रियाणाम् ॥

Padapatha Transcription Accented

yadā́ ǀ valásya ǀ pī́yataḥ ǀ jásum ǀ bhét ǀ bṛ́haspátiḥ ǀ agnitápaḥ-bhiḥ ǀ arkáiḥ ǀ

dat-bhíḥ ǀ ná ǀ jihvā́ ǀ pári-viṣṭam ǀ ā́dat ǀ āvíḥ ǀ ni-dhī́n ǀ akṛṇot ǀ usríyāṇām ǁ

Padapatha Transcription Nonaccented

yadā ǀ valasya ǀ pīyataḥ ǀ jasum ǀ bhet ǀ bṛhaspatiḥ ǀ agnitapaḥ-bhiḥ ǀ arkaiḥ ǀ

dat-bhiḥ ǀ na ǀ jihvā ǀ pari-viṣṭam ǀ ādat ǀ āviḥ ǀ ni-dhīn ǀ akṛṇot ǀ usriyāṇām ǁ

10.068.07   (Mandala. Sukta. Rik)

8.2.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.05.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् ।

आं॒डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ॥

Samhita Devanagari Nonaccented

बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् ।

आंडेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥

Samhita Transcription Accented

bṛ́haspátirámata hí tyádāsām nā́ma svarī́ṇām sádane gúhā yát ǀ

āṇḍéva bhittvā́ śakunásya gárbhamúdusríyāḥ párvatasya tmánājat ǁ

Samhita Transcription Nonaccented

bṛhaspatiramata hi tyadāsām nāma svarīṇām sadane guhā yat ǀ

āṇḍeva bhittvā śakunasya garbhamudusriyāḥ parvatasya tmanājat ǁ

Padapatha Devanagari Accented

बृह॒स्पतिः॑ । अम॑त । हि । त्यत् । आ॒सा॒म् । नाम॑ । स्व॒रीणा॑म् । सद॑ने । गुहा॑ । यत् ।

आ॒ण्डाऽइ॑व । भि॒त्त्वा । श॒कु॒नस्य॑ । गर्भ॑म् । उत् । उ॒स्रियाः॑ । पर्व॑तस्य । त्मना॑ । आ॒ज॒त् ॥

Padapatha Devanagari Nonaccented

बृहस्पतिः । अमत । हि । त्यत् । आसाम् । नाम । स्वरीणाम् । सदने । गुहा । यत् ।

आण्डाऽइव । भित्त्वा । शकुनस्य । गर्भम् । उत् । उस्रियाः । पर्वतस्य । त्मना । आजत् ॥

Padapatha Transcription Accented

bṛ́haspátiḥ ǀ ámata ǀ hí ǀ tyát ǀ āsām ǀ nā́ma ǀ svarī́ṇām ǀ sádane ǀ gúhā ǀ yát ǀ

āṇḍā́-iva ǀ bhittvā́ ǀ śakunásya ǀ gárbham ǀ út ǀ usríyāḥ ǀ párvatasya ǀ tmánā ǀ ājat ǁ

Padapatha Transcription Nonaccented

bṛhaspatiḥ ǀ amata ǀ hi ǀ tyat ǀ āsām ǀ nāma ǀ svarīṇām ǀ sadane ǀ guhā ǀ yat ǀ

āṇḍā-iva ǀ bhittvā ǀ śakunasya ǀ garbham ǀ ut ǀ usriyāḥ ǀ parvatasya ǀ tmanā ǀ ājat ǁ

10.068.08   (Mandala. Sukta. Rik)

8.2.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.05.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यंतं॑ ।

निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥

Samhita Devanagari Nonaccented

अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियंतं ।

निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥

Samhita Transcription Accented

áśnā́pinaddham mádhu páryapaśyanmátsyam ná dīná udáni kṣiyántam ǀ

níṣṭájjabhāra camasám ná vṛkṣā́dbṛ́haspátirviravéṇā vikṛ́tya ǁ

Samhita Transcription Nonaccented

aśnāpinaddham madhu paryapaśyanmatsyam na dīna udani kṣiyantam ǀ

niṣṭajjabhāra camasam na vṛkṣādbṛhaspatirviraveṇā vikṛtya ǁ

Padapatha Devanagari Accented

अश्ना॑ । अपि॑ऽनद्धम् । मधु॑ । परि॑ । अ॒प॒श्य॒त् । मत्स्य॑म् । न । दी॒ने । उ॒दनि॑ । क्षि॒यन्त॑म् ।

निः । तत् । ज॒भा॒र॒ । च॒म॒सम् । न । वृ॒क्षात् । बृह॒स्पतिः॑ । वि॒ऽर॒वेण॑ । वि॒ऽकृत्य॑ ॥

Padapatha Devanagari Nonaccented

अश्ना । अपिऽनद्धम् । मधु । परि । अपश्यत् । मत्स्यम् । न । दीने । उदनि । क्षियन्तम् ।

निः । तत् । जभार । चमसम् । न । वृक्षात् । बृहस्पतिः । विऽरवेण । विऽकृत्य ॥

Padapatha Transcription Accented

áśnā ǀ ápi-naddham ǀ mádhu ǀ pári ǀ apaśyat ǀ mátsyam ǀ ná ǀ dīné ǀ udáni ǀ kṣiyántam ǀ

níḥ ǀ tát ǀ jabhāra ǀ camasám ǀ ná ǀ vṛkṣā́t ǀ bṛ́haspátiḥ ǀ vi-ravéṇa ǀ vi-kṛ́tya ǁ

Padapatha Transcription Nonaccented

aśnā ǀ api-naddham ǀ madhu ǀ pari ǀ apaśyat ǀ matsyam ǀ na ǀ dīne ǀ udani ǀ kṣiyantam ǀ

niḥ ǀ tat ǀ jabhāra ǀ camasam ǀ na ǀ vṛkṣāt ǀ bṛhaspatiḥ ǀ vi-raveṇa ǀ vi-kṛtya ǁ

10.068.09   (Mandala. Sukta. Rik)

8.2.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.05.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोषाम॑विंद॒त्स स्वः१॒॑ सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि ।

बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥

Samhita Devanagari Nonaccented

सोषामविंदत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।

बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥

Samhita Transcription Accented

sóṣā́mavindatsá sváḥ só agním só arkéṇa ví babādhe támāṃsi ǀ

bṛ́haspátirgóvapuṣo valásya nírmajjā́nam ná párvaṇo jabhāra ǁ

Samhita Transcription Nonaccented

soṣāmavindatsa svaḥ so agnim so arkeṇa vi babādhe tamāṃsi ǀ

bṛhaspatirgovapuṣo valasya nirmajjānam na parvaṇo jabhāra ǁ

Padapatha Devanagari Accented

सः । उ॒षाम् । अ॒वि॒न्द॒त् । सः । स्व१॒॑रिति॑ स्वः॑ । सः । अ॒ग्निम् । सः । अ॒र्केण॑ । वि । ब॒बा॒धे॒ । तमां॑सि ।

बृह॒स्पतिः॑ । गोऽव॑पुषः । व॒लस्य॑ । निः । म॒ज्जान॑म् । न । पर्व॑णः । ज॒भा॒र॒ ॥

Padapatha Devanagari Nonaccented

सः । उषाम् । अविन्दत् । सः । स्वरिति स्वः । सः । अग्निम् । सः । अर्केण । वि । बबाधे । तमांसि ।

बृहस्पतिः । गोऽवपुषः । वलस्य । निः । मज्जानम् । न । पर्वणः । जभार ॥

Padapatha Transcription Accented

sáḥ ǀ uṣā́m ǀ avindat ǀ sáḥ ǀ sváríti sváḥ ǀ sáḥ ǀ agním ǀ sáḥ ǀ arkéṇa ǀ ví ǀ babādhe ǀ támāṃsi ǀ

bṛ́haspátiḥ ǀ gó-vapuṣaḥ ǀ valásya ǀ níḥ ǀ majjā́nam ǀ ná ǀ párvaṇaḥ ǀ jabhāra ǁ

Padapatha Transcription Nonaccented

saḥ ǀ uṣām ǀ avindat ǀ saḥ ǀ svariti svaḥ ǀ saḥ ǀ agnim ǀ saḥ ǀ arkeṇa ǀ vi ǀ babādhe ǀ tamāṃsi ǀ

bṛhaspatiḥ ǀ go-vapuṣaḥ ǀ valasya ǀ niḥ ǀ majjānam ǀ na ǀ parvaṇaḥ ǀ jabhāra ǁ

10.068.10   (Mandala. Sukta. Rik)

8.2.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.05.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः ।

अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥

Samhita Devanagari Nonaccented

हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।

अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥

Samhita Transcription Accented

himéva parṇā́ muṣitā́ vánāni bṛ́haspátinākṛpayadvaló gā́ḥ ǀ

anānukṛtyámapunáścakāra yā́tsū́ryāmā́sā mithá uccárātaḥ ǁ

Samhita Transcription Nonaccented

himeva parṇā muṣitā vanāni bṛhaspatinākṛpayadvalo gāḥ ǀ

anānukṛtyamapunaścakāra yātsūryāmāsā mitha uccarātaḥ ǁ

Padapatha Devanagari Accented

हि॒माऽइ॑व । प॒र्णा । मु॒षि॒ता । वना॑नि । बृह॒स्पति॑ना । अ॒कृ॒प॒य॒त् । व॒लः । गाः ।

अ॒न॒नु॒ऽकृ॒त्यम् । अ॒पु॒नरिति॑ । च॒का॒र॒ । यात् । सूर्या॒मासा॑ । मि॒थः । उ॒त्ऽचरा॑तः ॥

Padapatha Devanagari Nonaccented

हिमाऽइव । पर्णा । मुषिता । वनानि । बृहस्पतिना । अकृपयत् । वलः । गाः ।

अननुऽकृत्यम् । अपुनरिति । चकार । यात् । सूर्यामासा । मिथः । उत्ऽचरातः ॥

Padapatha Transcription Accented

himā́-iva ǀ parṇā́ ǀ muṣitā́ ǀ vánāni ǀ bṛ́haspátinā ǀ akṛpayat ǀ valáḥ ǀ gā́ḥ ǀ

ananu-kṛtyám ǀ apunáríti ǀ cakāra ǀ yā́t ǀ sū́ryāmā́sā ǀ mitháḥ ǀ ut-cárātaḥ ǁ

Padapatha Transcription Nonaccented

himā-iva ǀ parṇā ǀ muṣitā ǀ vanāni ǀ bṛhaspatinā ǀ akṛpayat ǀ valaḥ ǀ gāḥ ǀ

ananu-kṛtyam ǀ apunariti ǀ cakāra ǀ yāt ǀ sūryāmāsā ǀ mithaḥ ǀ ut-carātaḥ ǁ

10.068.11   (Mandala. Sukta. Rik)

8.2.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.05.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् ।

रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥

Samhita Devanagari Nonaccented

अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।

रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः ॥

Samhita Transcription Accented

abhí śyāvám ná kṛ́śanebhiráśvam nákṣatrebhiḥ pitáro dyā́mapiṃśan ǀ

rā́tryām támo ádadhurjyótiráhanbṛ́haspátirbhinádádrim vidádgā́ḥ ǁ

Samhita Transcription Nonaccented

abhi śyāvam na kṛśanebhiraśvam nakṣatrebhiḥ pitaro dyāmapiṃśan ǀ

rātryām tamo adadhurjyotirahanbṛhaspatirbhinadadrim vidadgāḥ ǁ

Padapatha Devanagari Accented

अ॒भि । श्या॒वम् । न । कृश॑नेभिः । अश्व॑म् । नक्ष॑त्रेभिः । पि॒तरः॑ । द्याम् । अ॒पिं॒श॒न् ।

रात्र्या॑म् । तमः॑ । अद॑धुः । ज्योतिः॑ । अह॑न् । बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः ॥

Padapatha Devanagari Nonaccented

अभि । श्यावम् । न । कृशनेभिः । अश्वम् । नक्षत्रेभिः । पितरः । द्याम् । अपिंशन् ।

रात्र्याम् । तमः । अदधुः । ज्योतिः । अहन् । बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः ॥

Padapatha Transcription Accented

abhí ǀ śyāvám ǀ ná ǀ kṛ́śanebhiḥ ǀ áśvam ǀ nákṣatrebhiḥ ǀ pitáraḥ ǀ dyā́m ǀ apiṃśan ǀ

rā́tryām ǀ támaḥ ǀ ádadhuḥ ǀ jyótiḥ ǀ áhan ǀ bṛ́haspátiḥ ǀ bhinát ǀ ádrim ǀ vidát ǀ gā́ḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ śyāvam ǀ na ǀ kṛśanebhiḥ ǀ aśvam ǀ nakṣatrebhiḥ ǀ pitaraḥ ǀ dyām ǀ apiṃśan ǀ

rātryām ǀ tamaḥ ǀ adadhuḥ ǀ jyotiḥ ǀ ahan ǀ bṛhaspatiḥ ǀ bhinat ǀ adrim ǀ vidat ǀ gāḥ ǁ

10.068.12   (Mandala. Sukta. Rik)

8.2.18.06    (Ashtaka. Adhyaya. Varga. Rik)

10.05.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति ।

बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ॥

Samhita Devanagari Nonaccented

इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।

बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥

Samhita Transcription Accented

idámakarma námo abhriyā́ya yáḥ pūrvī́ránvānónavīti ǀ

bṛ́haspátiḥ sá hí góbhiḥ só áśvaiḥ sá vīrébhiḥ sá nṛ́bhirno váyo dhāt ǁ

Samhita Transcription Nonaccented

idamakarma namo abhriyāya yaḥ pūrvīranvānonavīti ǀ

bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhirno vayo dhāt ǁ

Padapatha Devanagari Accented

इ॒दम् । अ॒क॒र्म॒ । नमः॑ । अ॒भ्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति ।

बृह॒स्पतिः॑ । सः । हि । गोभिः॑ । सः । अश्वः॑ । सः । वी॒रेभिः॑ । सः । नृऽभिः॑ । नः॒ । वयः॑ । धा॒त् ॥

Padapatha Devanagari Nonaccented

इदम् । अकर्म । नमः । अभ्रियाय । यः । पूर्वीः । अनु । आऽनोनवीति ।

बृहस्पतिः । सः । हि । गोभिः । सः । अश्वः । सः । वीरेभिः । सः । नृऽभिः । नः । वयः । धात् ॥

Padapatha Transcription Accented

idám ǀ akarma ǀ námaḥ ǀ abhriyā́ya ǀ yáḥ ǀ pūrvī́ḥ ǀ ánu ǀ ā-nónavīti ǀ

bṛ́haspátiḥ ǀ sáḥ ǀ hí ǀ góbhiḥ ǀ sáḥ ǀ áśvaḥ ǀ sáḥ ǀ vīrébhiḥ ǀ sáḥ ǀ nṛ́-bhiḥ ǀ naḥ ǀ váyaḥ ǀ dhāt ǁ

Padapatha Transcription Nonaccented

idam ǀ akarma ǀ namaḥ ǀ abhriyāya ǀ yaḥ ǀ pūrvīḥ ǀ anu ǀ ā-nonavīti ǀ

bṛhaspatiḥ ǀ saḥ ǀ hi ǀ gobhiḥ ǀ saḥ ǀ aśvaḥ ǀ saḥ ǀ vīrebhiḥ ǀ saḥ ǀ nṛ-bhiḥ ǀ naḥ ǀ vayaḥ ǀ dhāt ǁ